You are on page 1of 7

॥ ौीगणेशमिहःोऽम ॥
.. shrIgaNeshamahimnaH stotram ..

sanskritdocuments.org
April 10, 2015
Document Information

Text title : gaNeshamahimnaH stotram


File name : gaNeshamahimnastotra.itx
Location : doc_ganesha
Author : pushpadanta
Language : Sanskrit
Subject : hinduism/religion
Transliterated by : Available at webdunia.com
Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
Latest update : April 23, 2004
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

॥ ौीगणेशमिहःोऽम ॥


॥ ौीगणेशमिहःोऽम ॥
ौी गणेशाय नमः ।
अिनवा ं पं वन-िनकरो यऽ गिलत-

था वे ोऽं ूथमपषाऽऽ महतः ।
यतो जातं िवं ितमिप सदा यऽ िवलयः

स कीगीवाणः सिनगमन ु ौीगणपितः ॥ १॥
तः

गणेश ं गाणेशाः िशविमित च शैवा िवबधा
ु ु ु
रिवं सौरा िव ं ूथमपषं िवभजकाः ।
वदेके शाता जगदयमूलां पिरिशवां
् २॥
न जान े िकं त ै नम इित परं ॄ सकलम ॥
तथेश ं योगा गणपितिममं कम िनिखलं
समीमांसा वेदािन इित परं ॄ सकलम ।्

अजां साो ॄूत े सकलगणपां च सततं
ूकतारं ायथ जगित बौा िधयिमित ॥ ३॥
ु ः परतर इयं बासरिणयथा
कथं ेयो बे
धीय ात स ् च तदनपो
ु गणपितः ।
महृ ं त यमिप महान स ् 
ू मणवु द ्
िनितिबगगनसशः िकं च सदसत ॥ ् ४॥
अनेकाोऽपाराि- करचरणोऽन-दयथा
नानापो िविवधवदनः ौीगणपितः ।

अनाः शा िविवधगणकम कसमये
सातानािभमत- फलदोऽनक े िवषये ॥ ५॥

न याऽो मो न च भवित चािदः समहतामिलः
् ्
कृ े ं सकलमिप खंवत स च पृथक ।
ृतः संतॄण  ां सकलदयः िूयकरो

नम ै देवाय सकलसरवाय महते ॥ ६॥

1
2 ्
॥ ौीगणेशमिहःोऽम ॥

गणेशां बीजं दहन-विनता-पवयतु ं


मनु ैकाणऽयं ूणवसिहतोऽभीफलदम ।्
सिबागााणकऋिषछोऽ च िनचृत ्
् ७॥
स देवः ूाबीजं िवपदिप च शितजपकृ ताम ॥
गकारो हेरः सगण ु इित पिनग ु मयो
ु ण

िधाऽेको जातः ूकृ ितपषो ॄ िह गणः ।
स चेशोि-िित- लयकरोऽयं ूथमको
यतो भूत ं भं भवित पितरीशो गणपितः ॥ ८॥
गकारः कठो गजमख ु समो म सशो
णकारः कडाधो जठरसशाकार इित च ।
अधोभाग ◌ः कां चरण इित हीशोऽ च तन-ु

िवभातीं नाम िऽभवनसमं भूभवु ःसवः
ु ॥ ९॥

गणेशिे त णाकमिप वरं नाम सखदं
सकृ ो ैािरतिमित नृिभः पावनकरम ।्
गणेश ैक ूितजपकरा सकृु तं
न िवातो नाः सकलमिहमा कीशिवधः ॥ १०॥
गणेशे ाां यः ूवदित मु  परतः

ूपँयँऽं यमिप गणिित तदा ।
प ानं मक ु इित नााऽ भवित

ूबोधः स िखलिमह सामममनु ा ॥ ११॥
गणेशो िवेऽिन ि् त इह च िवं गणपतौ
गणेशो यऽाे धृित- मितरन ैयमिखलम ।्
समु तं नामैकं गणपितपदं मलमयं

तदेकां ेः सकल-िवबधाे ण- समम ॥् १२॥
बे शैाः ृत उत गणेश े च दये
णात  ् ु तोभवित सहसा ॅचयवत ।्
् े शान म
बन े िवारे यिु ध िरपभयेु कुऽ गमन े
ूवेश े ूाणाे गणपितपदं चाऽऽश ु िवशित ॥ १३॥
गणाो ेः किपल अपरो मलिनिध-
दयाहरमबो वरद इित िचामिणरजः ।

वरानीशो ढिु ढगजवदननामा िशवसतो
े ो गौरीतनय इित नामािन पठित ॥ १४॥
मयूरश

॥ ौीगणेशमिहःोऽम ॥ 3

महेशोऽयं िवःु सकिवरिविरः कमलजः


िितोयं विः सन इित खं ििदिधः ।
कुजारः शब ु
ु ो गडु ु
बधोऽग ु धनदो

यमः पाशो काः शिनरिखलपो गणपितः ॥ १५॥
मखु ं विः पादौ हिररिप िवधाता ूजननं
रिवनऽ े चो दयमिप कामोऽ मदनः ।
करौ शबः कामविनदरं भाित दशनं
गणेशासन व् ै बतमु यवप ् १६॥
ु ैव सकलम ॥
अनालारैरण-वसन ैभूि षत- तनःु
करीाः िसंहासनमपु गतो भाित बधराटु ्।
ितः ाेऽिु दत- रिविबोपम-िचः
िता िसिवाम े मितिरतरगा चामरकरा ॥ १७॥
समाासन ू् वरमिु निसाः सरगणाःु

ूशंसीमे िविवधनितिभः साऽिलपटाः ु ।
िबडौजा ैॄािदिभरनवृु तो भतिनकरै-
गणबीडामोद-ूमदु -िवकटा ैः सहचरै ◌ः ॥ १८॥
विशााादश-िदगिखलाोलमनवाग ु ्
धृितः पाः खोऽनरसबलाः िसय इमाः ।
सदा पृ े ितािनिमिषशखु लया
गणेश ं सेवेऽितिनकटसूपायनकराः ॥ १९॥
मृगााा राूभृितगिणका य परतः ु

ससीत कुविप कुतक
ु गवसिहताः ।

मदु ः पारो नाऽऽेनपमपदे दोिवगिलता
िरं जातं िचं चरणमवलोा िवमलम ॥ ् २०॥
हरेणाऽयं ातिपरमथन ु ु
े चाऽसरवधे
गणेशः पावा बिलिवजयकालेऽिप हिरणा ।
िवधाऽा संसृ ावरु गपितना ोिणधरणे
नरैः िसौ मु तौ िऽभवनजये
ु ु
पधन ु ॥ २१॥
षा

अयं सूासादे सरु इव िनजानभवन ु े
् ीमानाो लघतरगृ
महान ौ ु हे रसशः ।
िशवारे ाःो नृप इव सदा भूपितगृहे
ितो भूोमाे िशशगु णपितलालनपरः ॥ २२॥
4 ्
॥ ौीगणेशमिहःोऽम ॥

अमिु न स ् ेु गजवदन एवािप िवबधे ु


तते सािभु ु
वनगताः बु धु गणाः ।
दयाहरो न च भवित यिं पषे ु
वृथा सव त ूजननमतः सातमिस ॥ २३॥
ु -क
वरेयो भूशिु डभृग -ग ु ु जा-मु लमख
ु ा
पाराता जप-हवन-पूजा-िु तपराः ।
गणेशोऽयं भतिूय इित च सवऽ गिदतं
िवभितयऽाे यमिप सदा ितित गणः ॥ २४॥
मृदः कािातोँछद- िविलिखता वाऽिप षदः
ृता ाजाूितः पिथ यिद बिहयन सहसा ।
अश ु ोऽा िा ूवदित तदाां गणपतेः
ौु ा शु ो म भवित िरताद ् िवय इित ॥ २५॥
बिहारो गजवदन-वनमयं
ूशं वा कृ ा िविवध कुशलैऽ िनिहतम ।्
ूभावाूा भवित सदनं मलमयं
िवलोानां भवित जगतो िवय इित ॥ २६॥
िसते भािे मासे ूितशरिद मासमये
मृदो मूित कृ ा गणपितितथौ ढिु ढसशीम ।्
समचाहः ु ूभवित महान स ् व सदन े
िवलोानाम ू् भवित नृणां िवय इित ॥२७।
तथा ेकः ोको वरयित मिहो गणपतेः
कथं स ोके ऽिन  ् तु इित भवेत स् पिठते ।
ृत ं नामा ैकं सकृ िददमनायसमं
यतो य ैक वनसशं नाऽदपरम ॥ ् २८॥
गजवदन िवभो यद ्- विणत ं वैभवं ते
ु ममे ं चा तशयाश ु ।
िह जनिष
मिस च कणायाः सागरः कृ दाता-
अित तव भृतकोऽहं सवदा िचकोऽि ॥ २९॥

सोऽं ूपठत ु िनमेतदेव ानं
ु ः।
ूित गमन ेऽयं समाग
सिचं मनिस तदारिवं
ाामे वनफलं नतीः किरे ॥ ३०॥

॥ ौीगणेशमिहःोऽम ॥ 5

गणेशदेवं महामेतद ् यः ौावयेाऽिप पठे  त ।



े शा लयं याि लभे शीयं ी-पऽ-
् ३१॥
िवाथ -गृहं च मिु तम ॥

॥ इित ौीपदिवरिचतं ौीगणेशमिहः ोऽं

सूणम ॥

Proofread by Ravin Bhalekar ravibhalekar at hotmail.com

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrIgaNeshamahimnaH stotram ..
was typeset on April 10, 2015
Please send corrections to sanskrit@cheerful.com

You might also like