You are on page 1of 17

ी गोपाल सह नाम ो म्

ी पावती उवाच
ा ां यािचतो नाथो दे व ां वसुदेवतः ।
कैलासिशखरे र े गौरी पृ ित शं करम् । णा िथतो दे वो दे वैरिप सु रे र ॥१४॥
ा खलनाथ ं सृि सं हारकारकः ॥१॥
जातोऽव ां मुकु ोऽिप मुरलीवे दरे िचका ।
मेव पू से लोकै िव ुसुरािदिभः । तया सा वचः कृ ा ततो जातो महीतले ॥१५॥
िन ं पठिस दे वेश क ो ं महे र ॥२॥
सं सारसारसव ं ामलं महदु लम् ।
आ यिमदम ं जायते मम शंकर । एत ोितरहं वे ं िच यािम सनातनम् ॥१६॥
त ाणेश महा ा संशयं िछ शं कर ॥३॥
गौरते जो िवना य ु ामते जः समचयेत् ।
ी महादे व उवाच जपे ा ायते वािप स भवे ातकी िशवे ॥१७॥
ध ािस कृतपु ािस पावित ाणव भे ।
स हा सु रापी च ण े यी च प मः ।
रह ाितरह ं च य ृ िस वरानने ॥४॥
एतैद षैिविल े त ते जोभेदा हे व र ॥१८॥
ी भावा हादे िव पुन ं प रपृ िस ।
त ा ोितरभूद् े धा राधामाधव पकम् ।
गोपनीयं गोपनीयं गोपनीयं य तः ॥५॥
त ािददं महादे िव गोपालेनैव भािषतम् ॥१९॥
द े च िस हािनः ा ा ेन गोपयेत् ।
दु वाससो मुनेम हे काित ां रासम ले ।
इदं रह ं परमं पु षाथ दायम् ॥६॥
ततः पृ वती राधा स े हं भे दमा नः ॥२०॥
धनर ौघमािण तुर मगजािदकम् ।
िनर ना मु ं मयाधीतं जग िय ।
ददाित रणादे व महामो दायकम् ॥७॥
ीकृ ेन ततः ो ं राधायै नारदाय च ॥२१॥
त ेऽहं स व ािम ृणु ाविहता ि ये ।
ततो नारदतः सव िवरला वै वा था ।
योऽसौ िनर नो दे वि पी जनादनः ॥८॥
कलौ जान दे वेिश गोपनीयं य तः ॥२२॥
संसारसागरो ारकारणाय सदा नृणाम् ।
शठाय कृपणायाथ दा काय सु रे व र ।
ीरं गािदक पेण ैलो ं ा ित ित ॥९॥
ह ामवा ोित त ा े न गोपये त् ॥२३॥
ततो लोका महामूढा िव ुभ िवविजताः ।
िन यं नािधग पुननारायणो ह रः ॥१०॥

िनर नो िनराकारो भ ानां ीितकामदः ।


वृ ावनिवहाराय गोपालं पमु हन् ॥११॥

मुरलीवादनाधारी राधायै ीितमावहन् ।


अंशां शे ः समु ी पुण पकलायुतः ॥१२॥

ीकृ च ो भगवा गोपवरो तः ।


धरणी िपणी माता यशोदान दाियनी ॥१३॥
िविनयोग
अ ीगोपालसह नाम ो म ीनारद ऋिषः, अनु टु प् छं ः, ीगोपालो दे वता, कामो बीजम् माया
श ः च ः कीलकम्, ीकृ च भ पफल ा ये ीगोपालसह नामजपे िविनयोगः
अथवा
ॐ ऐं ी ं बीजम् ी ं ी ं श ीः, ीवृ ावनिनवासः कीलकम्, ीराधाि यं परं ोित म ः,
धमािदचतुिवधपु षाथिस थ जपे िविनयोगः ।
कर ासः
ॐ ां अङ्गु ा ां नमः, ॐ ी ं तजनी ां नमः, ॐ ूं म मा ां नमः,
ॐ अनािमका ां नमः, ॐ ौं किनि का ां नमः, ॐ ः करतलकरपृ ा ां नमः ।

दयािद ासः
ॐ ां दयाय नमः, ॐ ी ं िशरसे ाहा, ॐ ूं िशखायै वषट् , ॐ कवचाय म,
ॐ ौं ने याय वौषट् , ॐ ः अ ाय फट् ।

ानम् दु वासाः किपलो भौमः िस ुसागरसङगमः ।


क ूरीितलकं ललाटपटले व ः थले कौ ु भं गोिव ो गोपितग ः कािल ी े मपू रकः ॥६॥
नासा े वरमौ कं करतले वेणुः करे कंकणम् ।
सवा े ह रच नं सुलिलतं क े च मु ावली गोप ामी गोकुले ो गोवधनवर दः ।
गोप ीप रवेि तो िवजयते गोपालचूडामिणः ॥ न ािदगोकुल ाता दाता दा र यभ नः ॥७॥

फू े ीवरका िम दु वदनं बहावतंसि यं सवम लदाता च सवकाम दायकः ।


ीव ा मुदारकौ ुभधरं पीता रं सु रम् । आिदकता महीभता सवसागरिस ुजः ॥८॥
गोपीनां नयनो लािचततनुं गोगोपस वृतं
गोिव ं कलवेणुवादनपरं िद ा भूषं भजे ॥ गजगामी गजो ारी कामी कामकलािनिधः ।
कल रिहत ो िब ा ो िब स मः ॥९॥
ो म्
ॐ ी ं दे वः कामदे वः कामबीजिशरोमिणः । मालाकारः कृपाकारः कोिकला रभूषणः ।
ीगोपालो महीपालः सववेदा पारगः ॥१॥ रामो नीला रो दे वो हली दु दममदनः ॥१०॥

धरणीपालको ध ः पु रीकः सनातनः । सह ा पु रीभे ा महामारीिवनाशनः ।


गोपितभू पितः शा ा हता िव वतोमुखः ॥२॥ िशवः िशवतमो भे ा बलाराित पूजकः ॥११॥

आिदकता महाकता महाकालः तापवान् । कुमारीवरदायी च वरे ो मीनकेतनः ।


जग ीवो जग ाता जग ता जग सुः ॥३॥ नरो नारायणो धीरो राधापित दारधीः ॥१२॥

म ो भीमः कु भता हता वाराहमूितमान् । ीपितः ीिनिधः ीमान् मापितः ितराजहा ।


नारायणो षीकेशो गोिव ो ग ड जः ॥४॥ वृ ापितः कुल ामी धामी सनातनः ॥१३॥

गोकुले ो महाच ः शवरीि यकारकः । रे वतीरमणो राम ल ा लोचनः ।


कमलामुखलोला ः पु रीकशुभावहः ॥५॥ रामायणशरीरोऽयं रामी रामः ि यःपितः ॥१४॥
शवरः शवरी शवः सव शु भदायकः । अघासुरिवनाशी च पू तनामो दायकः ।
राधाराधियतो राधी राधािच मोदकः ॥१५॥ कु ािवनोदी भगवान् कंसमृ ुमहामखी ॥३०॥

राधारितसुखोपेतो राधामोहनत रः । अ वमेधो वाजपे यो गोमेधो नरमेधवान् ।


राधावशीकरो राधा दया ोजषट् पदः ॥१६॥ क पकोिटलाव कोिटसु शीतलः ॥३१॥

राधािल नस ोहो राधानतनकौतुकः । रिवकोिट तीकाशो वायु कोिटमहाबलः ।


राधास ातस ीती राधाकामफल दः ॥१७॥ ा ा कता च कमलावा त दः ॥३२॥

वृ ापितः कोशिनिधः कोकशोकिवनाशकः । कमला कमला कमलामु खलोलुपः ।


च पित पित कोद भ नः ॥१८॥ कमला तधारी च कमलाभः पुर रः ॥३३॥

रामो दाशरथी रामो भृगुवंशसमु वः । सौभा ािधकिच ोऽयं महामायी महो टः ।


आ ारामो िजत ोधो मोहो मोहा भ नः ॥१९॥ तारका रः सुर ाता मारीच ोभकारकः ॥३४॥

वृषभानुभवो भावः का िपः क णािनिधः । िव वािम ि यो दा ो रामो राजीवलोचनः ।


कोलाहलो हली हाली हे ली हलधरि यः ॥२०॥ ल ािधपकुल ंसी िवभीषणवर दः ॥३५॥

राधामुखा मात ो भा रो रिवजो िवधुः । सीतान करो रामो वीरो वा रिधब नः ।


िविधिवधाता व णो वा णो वा णीि यः ॥२१॥ खरदू षणसं हारी साकेतपु रवासनः ॥३६॥

रोिहणी दयान ी वसुदेवा जो बली । च ावलीपितः कूलः केशी कंसवधोऽमरः ।


नीला रो रौिहणेयो जरास वधोऽमलः ॥२२॥ माधवो मधुहा मा ी मा ीको माधवो मधुः ॥३७॥

नागो नवा ो िव दो वीरहा वरदो बली । मु ाटवीगाहमानो धेनुका रधरा जः ।


गोपथो िवजयी िव ान् िशिपिव ः सनातनः ॥२३॥ वंशीवटिवहारी च गोवधनवना यः ॥३८॥

पशुरामवचो ाही वर ाही ृ गालहा । तथा तालवनो े शी भा ीरवनशं खहा ।


दमघोषोपदे ा च रथ ाही सु दशनः ॥२४॥ तृ णावतकथाकारी वृ षभानु सुतापितः ॥३९॥

वीरप ीयश ाता जरा ािधिवघातकः । राधा ाणसमो राधावदना मधु तः ।


ारकावासत ो ताशनवर दः ॥२५॥ गोपीर नदै व ो लीलाकमलपू िजतः ॥४०॥

यमुनावेगसंहारी नीला रधरः भुः । ीडाकमलसंदोहो गोिपका ीितर नः ।


िवभुः शरासनो ध ी गणेशो गणनायकः ॥२६॥ र को र नो र ो र ी र मही हः ॥४१॥

ल णो ल णो ल ो र ोवंशिवनाशनः । कामः कामा रभ ोऽयं पु राणपु षः किवः ।


वामनो वामनीभूतो वमनो वमना हः ॥२७॥ नारदो दे वलो भीमो बालो बालमुखा ुजः ॥४२॥

यशोदान नः कता यमलाजुनमु दः । अ ु जो सा ी च योगी द वरो मुिनः ।


उलूखली महामानी दामब ा यी शमी ॥२८॥ ऋषभः पवतो ामो नदीपवनव भः ॥४३॥

भ ानुकारी भगवान् केशवोऽचलधारकः । प नाभः सु र े ो ा ोऽिहभूिषतः ।


केिशहा मधुहा मोही वृषासुरिवघातकः ॥२९॥ गणानां ाणकता च गणे शो िहलो ही ॥४४॥
गणा यो गणा ः ोडीकृतजग यः । कु ाभा दो वीरो रजक यकारकः ।
यादवे ो ारके ो मथुराव भो धुरी ॥४५॥ कोमलो वा णो राजा जलजो जलधारकः ॥६०॥

मरः कु ली कु ीसुतर ी महामखी । हारकः सवपाप ः परमे ी िपतामहः ।


यमुनावरदाता च का प वर दः ॥४६॥ खड् गधारी कृपाकारी राधारमणसु रः ॥६१॥

शङ्खचूडवधो ामो गोपीर णप रः । ादशार स ोगी शे षनागफणालयः ।


पा ज करो रामी ि रामी वनजो जयः ॥४७॥ कामः ामःसुखः ीदः ीपितः ीिनिधःकृितः ॥६२॥

फा ुनः फा ुनसखो िवराधवधकारकः । ह रहरो नरो नारो नरो म इषुि यः ।


णी ाणनाथ स भामाि य रः ॥४८॥ गोपालीिच हता च कता सं सारतारकः ॥६३॥

क वृ ो महावृ ो दानवृ ो महाफलः । आिददे वो महादे वो गौरीगु रना यः ।


अंकुशो भूसुरो भामो भामको ामको ह रः ॥४९॥ साधुमधुिवधुधाता ाता ू रपरायणः ॥६४॥

सरलः शा तो वीरो यदु वंशी िशवा कः । रोल ी च हय ीवो वानरा रवना यः ।


द् यु ो बलकता च हता दै हा भुः ॥५०॥ वनं वनी वना ो महाव ो महामुिनः ॥६५॥

महाधनो महावीरो वनमालािवभूषणः । म कमिण ा ो िव ो िव िवघातकः ।


तुलसीदामशोभा ो जाल रिवनाशनः ॥५१॥ गोव नो व नीयो व नी व नि य ॥६६॥

शूरः सूय मृक भा रो िव पूिजतः । व ो व नो व वा ः सु मुखि यः ।


रिव मोहा वि वाडवो वडवानलः ॥५२॥ व तो वृ को वृ ो वृ ारकजनि यः ॥६७॥

दै दपिवनाशी च ग डो ग डा जः । गोपालरमणीभता सा कु िवनाशनः ।


गोपीनाथो महीनाथो वृ ानाथोऽवरोधकः ॥५३॥ णीहरणः े म ेमी च ावलीपितः ॥६८॥

प ीप प लतागु गोपितः । ीकता िव भता च नरो नारायणो बली ।


ग ा च यमुना पो गोदा वे वती तथा ॥५४॥ गणो गणपित ैव द ा ेयो महामुिनः ॥६९॥

कावेरी नमदा तापी ग की सरयू था । ासो नारायणो िद ो भ ो भावुकधारकः ।


राजस ामसः स ी सवा ी सवलोचनः ॥५५॥ ः े यसं िशवं भ ं भावुकं भिवकं शु भम् ॥७०॥

सुधामयोऽमृतमयो योिगनीव भः िशवः । शु भा कः शु भः शा ा शा ा मेघनादहा ।


बु ो बु मतां े ो िव ुिज ुः शचीपितः ॥५६॥ दे वो दीनानामु ारकरण मः ॥७१॥

वंशी वंशधरो लोको िवलोको मोहनाशनः । कृ ः कमलप ा ः कृ ः कमललोचनः ।


रवरावो रवो रावो बालो बालबलाहकः ॥५७॥ कृ ः कामी सदाकृ ः सम ि यकारकः ॥७२॥

िशवो ो नलो नीलो ला ली लाङगला यः । न ो न ी महान ी मादी मादनकः िकली ।


पारदः पावनो हं सो हं सा ढो जग ितः ॥५८॥ िमली िहली िगली गोली गोलो गोलालयो गुली ॥७३॥

मोिहनीमोहनो मायी महामायो महामखी । गु ुली मारकी शाखी वटः िप लकः कृती ।
वृषो वृषाकिपः कालः कालीदमनकारकः ॥५९॥ े हा कालहता च यशोदायश एव च ॥७४॥
अ ुतः केशवो िव ुह रः स ो जनादनः । िनराधारो िनराकारो िनराभासो िनरा यः ।
हं सो नारायणो लीलो नीलो भ परायणः ॥७५॥ पु षः णवातीतो मुकु ः परमे रः ॥८९॥

जानकीव भो रामो िवरामो िव नाशनः । णाविनः सावभौमो वै कु ो भ व लः ।


सह ां शुमहाभानुव रबा महोदिधः ॥७६॥ िव ुदामोदरः कृ ो माधवो मथुरापितः ॥९०॥

समु ोऽ रकूपारः पारावारः स र ितः । दे वकीगभस ू तो यशोदाव लो ह रः ।


गोकुलान कारी च ित ाप रपालकः ॥७७॥ िशवः संकषणः श ुभूतनाथो िदव ितः ॥९१॥

सदारामः कृपारामो महारामो धनुधरः । अ यः सवधम ो िनमलो िन प वः ।


पवतः पवताकारो गयो गेयो ि जि यः ॥७८॥ िनवाणनायको िन ो नीलजीमूतसं िनभः ॥९२॥

क ला तरो रामो रामायण वतकः । कला य सव ः कमला पत रः ।


ौिदवो िदवसो िद ो भ ो भािवभयापहः ॥७९॥ षीकेशः पीतवासो वसु देवि या जः ॥९३॥

पावतीभा सिहतो ाता ल ीिवलासवान् । न गोपकुमाराय नवनीताशनः भुः ।


िवलासी साहसी सव गव गिवतलोचनः ॥८०॥ पु राणपु षः े ः शङ्खपािणः सु िव मः ॥९४॥

मुरा रल कधम ो जीवनो जीवना कः । अिन रथः शाङगपािण तु भुजः ।


यमो यमा रयमनो यामी यामिवधायकः ॥८१॥ गदाधरः सु राित ो गोिव ो न कायुधः ॥९५॥

वंसुली पां सुली पां सुः पा ु रजुनव भः । वृ ावनचरः शौ रवणु वा िवशारदः ।


लिलताच कामाली माली माला ुजा यः ॥८२॥ तृ णावता को भीमो साहसो ब िव मः ॥९६॥

अ ुजा ो महाय ो द ि ामिणः भु । शकटासुरसं हारी बकासु रिवनाशनः ।


मिणिदनमिण ैव केदारो बदरा यः ॥८३॥ धेनुकासुरसं घातः पू तना रनृ केसरी ॥९७॥

बदरीवनस ीतो ासः स वतीसुतः । िपतामहो गु ः सा ी गा ा सदािशवः ।


अमरा रिनह ा च सुधािस ुिवधूदयः ॥८४॥ अ मेयः भुः ा ोऽ त ः व नः ॥९८॥

च ो रिवः िशवः शूली च ी चैव गदाधरः । ध ो मा ो भवो भावो धीरः शा ो जगद्गु ः ।


ीकता ीपितः ीदः ीदे वो दे वकीसुतः ॥८५॥ अ यामी रो िद ो दै व ो दे वतागु ः ॥९९॥

ीपितः पु रीका ः प नाभो जग ितः । ीरा शयनो धाता ल ीवाँ णा जः ।


वासुदेवोऽ मेया ा केशवो ग ड जः ॥८६॥ धा ीपितरमेया ा च शेखरपूिजतः ॥१००॥

नारायणः परं धाम दे वदे वो महे रः । लोकसा ी जग ुः पु चा र कीतनः ।


च पािणः कलापूण वेदवे ो दयािनिधः ॥८७॥ कोटीम थसौ य जग ोहनिव हः ॥१०१॥

भगवान् सवभूतेशो गोपालः सवपालकः । म ततमो गोपो गोिपकाप रवे ि तः ।


अन ो िनगुणोऽन ो िनिवक ो िनर नः ॥८८॥ फु ारिव नयन ाणूरा िनषूदनः ॥१०२॥
इ ीवरदल ामो बिहबहावतंसकः । षङ्गुणै यस ः पू णकामो धुर रः ।
मुरलीिननदा ादो िद मा ा रा यः ॥१०३॥ महानुभावः कैव दायको लोकनायकः ॥११८॥

सुकपोलयु गः सु ूयुगलः सु ललाटकः । आिदम ा रिहतः शु सा किव हः ।


क ु ीवो िवशाला ो ल ीवान् शुभल णः ॥१०४॥ असमानः सम ा ा शरणागतव लः ॥११९॥

पीनव ा तुबा तुमूित िव मः । उ ि थितसं हारकारणं सवकारणम् ।


कल रिहतः शु ो दु श ुिनबहणः ॥१०५॥ ग ीरः सवभाव ः स दान िव हः ॥१२०॥

िकरीटकु लधरः कटका दम तः । िव े नः स स ः स वान् स िव मः ।


मुि काभरणोपेतः किटसू िवरािजतः ॥१०६॥ स तः स सं ः सवधमपरायणः ॥१२१॥

म ीररि तपद सवाभरणभूिषतः । आप ाित शमनो ौपदीमानर कः ।


िव पादयुगलो िद म लिव हः ॥१०७॥ क पजनकः ा ो जग ाटकवैभवः ॥१२२॥

गोिपकानयनान ः पूणच िनभाननः । भ व यो गुणातीतः सव य दायकः ।


सम जगदान ः सु रो लोकन नः ॥१०८॥ दमघोषसुत े षी बाणबा िवख नः ॥१२३॥

यमुनातीरस ारी राधाम थवैभवः । भी भ दो िद ः कौरवा यनाशनः ।


गोपनारीि यो दा ो गोपीव ापहारकः ॥१०९॥ कौ े यि यब ु पाथ नसारिथः ॥१२४॥

ृ ारमूितः ीधामा तारको मूलकारणम् । नारिसंहो महावीरः जातो महाबलः ।


सृि संर णोपायः ू रासुरिवभ नः ॥११०॥ ादवरदः स ो दे वपू ोऽभय रः ॥१२५॥

नरकासुरहारी च मुरा रव रमदनः । उपे इ ावरजो वामनो बिलब नः ।


आिदतेयि यो दै भीकर े दु शेखरः ॥१११॥ गजे वरदः ामी सवदे वनम ृ तः ॥१२६॥

जरास कुल ंसी कंसाराितः सुिव मः । शे षपय शयनो वैनतेयरथो जयी ।


पु लोकः कीतनीयो यादवे ो जग ुतः ॥११२॥ अ ाहतबलै यस ः पूणमानसः ॥१२७॥

णीरमणः स भामाजा वतीि यः । योगे रे रः सा ी े ो ानदायकः ।


िम िव ाना िजतील णासमुपािसतः ॥११३॥ योिग जावासो योगमायासम तः ॥१२८॥

सुधाकरकुले जातोऽन बलिव मः । नादिब दु कलातीत तु वगफल दः ।


सवसौभा स ो ारकायामुप थतः ॥११४॥ सु षु णामागस ारी दे ह ा रसं थतः ॥१२९॥

भ ासूयसुतानाथो लीलामानु षिव हः । दे हे यमनः ाणसा ी चे तः सादकः ।


सह षोडश ीशो भोगमो ैकदायकः ॥११५॥ सू ः सवगतो दे ही ानदपणगोचरः ॥१३०॥

वेदा वे ः संवे ो वै ा नायकः । त या कोऽ ः कु लीसमुपाि तः ।


गोव नधरो नाथः सवजीवदयापरः ॥११६॥ हा ः सवधम ः शा ो दा ो गत मः ॥१३१॥

मूितमान् सवभूता ा आत ाणपरायणः। ीिनवासः सदान ो िव मूितमहा भु ः ।


सव ः सवसुलभः सवशा िवशारदः ॥११७॥ सह शीषा पु षः सह ा ः सह पात् ॥१३२॥
सम भुवनाधारः सम ाणर कः । काित ां स ठे ा ौ शतम ो रं मात् ।
सम सवभाव ो गोिपका ाणव भः ॥१३३॥ पीता रधरो धीमान् सु ग पु च नैः ॥५॥

िन ो वो िन सौ ो िन ीिन म लः । पु कं पूजिय ा तु नैवे ािदिभरे व च ।


ूहािचतो जग ाथः ीवैकु पुरािधपः ॥१३४॥ राधा ानाि तो धीरो वनमालािवभू िषतः ॥६॥

पूणान घनीभूतो गोपवेषधरो ह रः । शतम ो रं दे िव पठे ामसह कम् ।


कलापकुसु म ामः कोमलः शा िव हः ॥१३५॥ तु लसीमालया यु ो वै वो भ त रः ॥७॥

गोपा नावृतोऽन ो वृ ावनसमा यः । रिववारे च शु े च ाद ां ा वासरे ।


वेणुवादरतः े ो दे वानां िहतकारकः ॥१३६॥ ा णं पू जिय ा च भोजिय ा िवधानतः ॥८॥

बाल ीडासमास ो नवनीत त रः । यः पठे ै वो िन ं स याित ह रम रम् ।


गोपालकािमनीजार ोरजारिशखामिणः ॥१३७॥ कृ ेनो ं रािधकायै मिय ो ं पु रा िशवे ॥९॥

परं ोितः पराकाशः परावासः प र ु टः । नारदाय मया ो ं नारदे न कािशतम् ।


अ ादशा रो म ो ापको लोकपावनः ॥१३८॥ मया िय वरारोहे ो मेत ुदुलभम् ॥१०॥

स कोिटमहाम शेखरो दे वशेखरः । गोपनीयं य ेन न का ं कथ न ।


िव ान ानस ान ेजोरािशजग ितः ॥१३९॥ शठाय पािपने चैव ल टाय िवशेषतः ॥११॥

भ लोक स ा ा भ म ारिव हः । न दात ं न दात ं न दात ं कदाचन ।


भ दा र दमनो भ ानां ीितदायकः ॥१४०॥ दे यं िश ाय शा ाय िव ु भ रताय च ॥१२॥

भ ाधीनमनाः पू ो भ लोकिशव रः । गोदान य ादे वाजपेयशत च ।


भ ाभी दः सवभ ाघौघिनकृ नः ॥१४१॥ अ मेधसह फलं पाठे भवेद् ुवम् ॥१३॥

अपारक णािस ुभगवान् भ त रः ॥१४२॥ एकाद ां नरः ा ा सुग तै लकैः ।


आहारं ा णे द ा दि णां णभू षणम् ॥१४॥
॥ फल ु ितः ॥
इित ीरािधकानाथसह ं नामकीतनम् । तत आर कताऽ ात् सव ा ोित मानवः ।
रणात् पापराशीनां ख नं मृ ुनाशनम् ॥१॥ शतावृ ं सह ं च यः पठे ै वो जनः ॥१५॥

वै वानां ि यकरं महारोगिनवारणम् । ीवृ ावनच सादात् सवमा ुयात् ।


ह ा सुरापानं पर ीगमनं तथा ॥२॥ यद् गृहे पु कं दे िव पू िजतं चै व ित ित ॥१६॥

पर ापहरणं पर े षसम तम् । न मारी न च दु िभ ं नोपसगभयं िचत् ।


मानसं वािचकं कायं य ापं पापस वम् ॥३॥ सपािदभू तय ा ा न ना सं शयः ॥१७॥

सह नामपठनात् सव न यित त णात् । ीगोपालो महादे िव वसेत् त गृहे सदा ।


महादा र यु ो यो वै वो िव ुभ मान् ॥४॥ गृहे य सह ं च ना ां ित ित पूिजतम् ॥१८॥
ी गोपाल सह नाम ो म्
भगवान ी कृ ण का गोपाल नाम बहुत ह अ भुत, चम कार एवं फल दान करने वाला है | इस लए भगवान ी
कृ ण के गोपाल नाम को लेकर ह हमारे ऋ ष-मु नय वारा हज़ार नाम से तु त क गयी, िजसे हमारे शा म
गोपाल सह नाम के नाम से जाना गया | गोपाल सह नाम का पाठ एकमा ऐसा पाठ है िजसे करने से जातक
भयंकर से भयंकर रोग से, हर कार के कज से, हर कार क चंता,अवसाद आ द से मुि त पा सकता है |

गोपाल सह नाम का पाठ करने से रोगी अपने रोग से मु त हो जाता है | जेल व बंधन आ द से छुटकारा पाने
के लए भी गोपाल सह नाम का पाठ अ भत
ु प रणाम दे ने वाला है | धन क सम या अथात गर बी से सत
यि त इस पाठ के करने से वैभवशाल यि त बनता है |

इस लए आज से ह भगवान कृ ण के गोपाल/ radha kripa kataksh व प क फोटो अपने पूजा थल पर लगाये


व बाजार से गोपाल सह नाम पाठ क कताब ले आये | रोजाना सुबह या शाम कसी भी एक समय आप
अपनी सु वधानुसार गोपाल सह नाम पाठ के एक, दो या तीन बार पाठ कर |

गोपाल सह नाम पाठ का कसी जानकार पं डत वारा अनु ठान करवाने से इि छत फल क ाि त होती है |
इस लए समय-समय पर गोपाल सह नाम पाठ/(Gopal Sahastranaam Path ke Labh) का व धवत
अनु ठान भी कराते रहना चा हए | हमारे शा म भी गोपाल सह नाम पाठ वारा ी कृ ण आराधना का
बड़ा मह व बताया गया है |
ी गोपाल सह नामाविलः

१ॐ ी ं दे वाय नमः । ४१ ॐ िस ुसागरस माय नमः । ८१ ॐ मीनकेतनाय नमः ।


२ ॐ कामदे वाय नमः । ४२ ॐ गोिव ाय नमः । ८२ ॐ नराय नमः ।
३ ॐ कामबीजिशरोमणये नमः । ४३ ॐ गोपतये नमः । ८३ ॐ नारायणाय नमः ।
४ ॐ ीगोपालाय नमः । ४४ ॐ गो ाय नमः । ८४ ॐ धीराय नमः ।
५ ॐ महीपालाय नमः । ४५ ॐ कािल ी ेमपूरकाय नमः । ८५ ॐ राधापतये नमः ।
६ ॐ सववेदाङगपारगाय नमः । ४६ ॐ गोप ािमने नमः । ८६ ॐ उदारिधये नमः ।
७ ॐ धरणीपालकाय नमः । ४७ ॐ गोकुले ाय नमः । ८७ ॐ ीपतये नमः ।
८ ॐ ध ाय नमः । ४८ ॐ गोवधनवर दाय नमः । ८८ ॐ ीिनधये नमः ।
९ ॐ पु रीकाय नमः । ४९ ॐ न ािदगोकुल ा े नमः । ८९ ॐ ीमते नमः ।
१० ॐ सनातनाय नमः । ५० ॐ दा े नमः । ९० ॐ मापतये नमः ।
११ ॐ गोपतये नमः । ५१ ॐ दा र भ नाय नमः । ९१ ॐ ितराज े नमः ।
१२ ॐ भू पतये नमः । ५२ ॐ सवम लदा े नमः । ९२ ॐ वृ ापतये नमः ।
१३ ॐ शा े नमः । ५३ ॐ सवकाम दायकाय नमः । ९३ ॐ कुल ािमणे नमः ।
१४ ॐ ह नमः । ५४ ॐ आिदक नमः । ९४ ॐ धा े नमः ।
१५ ॐ िव वतोमुखाय नमः । ५५ ॐ महीभ नमः । ९५ ॐ णे नमः ।
१६ ॐ आिदक नमः । ५६ ॐ सवसागरिस ुजाय नमः । ९६ ॐ सनातनाय नमः ।
१७ ॐ महाकत नमः । ५७ ॐ गजगािमने नमः । ९७ ॐ रे वतीरमणाय नमः ।
१८ ॐ महाकालाय नमः । ५८ ॐ गजो ा रणे नमः । ९८ ॐ रामाय नमः ।
१९ ॐ तापवते नमः । ५९ ॐ कािमने नमः । ९९ ॐ च लाय नमः ।
२० ॐ जग ीवाय नमः । ६० ॐ कामकलािनधये नमः । १०० ॐ चा लोचनाय नमः ।
२१ ॐ जग ा े नमः । ६१ ॐ कल रिहताय नमः । १०१ ॐ रामायणशरीराय नमः ।
२२ ॐ जग नमः । ६२ ॐ च ाय नमः । १०२ ॐ रािमणे नमः ।
२३ ॐ जग सवे नमः । ६३ ॐ िब ा ाय नमः । १०३ ॐ रामाय नमः ।
२४ ॐ म ाय नमः । ६४ ॐ िब स माय नमः । १०४ ॐ ि यःपतये नमः ।
२५ ॐ भीमाय नमः । ६५ ॐ मालाकाराय नमः । १०५ ॐ शवराय नमः ।
२६ ॐ कु भ नमः । ६६ ॐ कृपाकाराय नमः । १०६ ॐ शवय नमः ।
२७ ॐ ह नमः । ६७ ॐ कोिकला रभूषणाय नमः । १०७ ॐ शवाय नमः ।
२८ ॐ वाराहमू ितमते नमः । ६८ ॐ रामाय नमः । १०८ ॐ सव शुभदायकाय नमः ।
२९ ॐ नारायणाय नमः । ६९ ॐ नीला राय नमः । १०९ ॐ राधाराधियताय नमः ।
३० ॐ षीकेशाय नमः । ७० ॐ दे वाय नमः । ११० ॐ रािधने नमः ।
३१ ॐ गोिव ाय नमः । ७१ ॐ हिलने नमः । १११ ॐ राधािच मोदकाय नमः ।
३२ ॐ ग ड जाय नमः । ७२ ॐ दु दममदनाय नमः । ११२ ॐ राधारितसुखोपेताय नमः ।
३३ ॐ गोकुले ाय नमः । ७३ ॐ सह ा पुरीभे े नमः । ११३ ॐ राधामोहनत राय नमः ।
३४ ॐ महाच ाय नमः । ७४ ॐ महामारीिवनाशनाय नमः । ११४ ॐ राधावशीकराय नमः ।
३५ ॐ शवरीि यकारकाय नमः । ७५ ॐ िशवाय नमः । ११५ ॐ राधा दया ोजषट् पदाय नमः।
३६ ॐ कमलामु खलोला ाय नमः । ७६ ॐ िशवतमाय नमः । ११६ ॐ राधािल नस ोहाय नमः ।
३७ ॐ पु रीकशुभावहाय नमः । ७७ ॐ भे े नमः । ११७ ॐ राधानतनकौतुकाय नमः ।
३८ ॐ दु वाससे नमः । ७८ ॐ बलाराित पूजकाय नमः । ११८ ॐ राधास ातस ीतये नमः ।
३९ ॐ किपलाय नमः । ७९ ॐ कुमारीवरदाियने नमः । ११९ ॐ राधाकामफल दाय नमः ।
४० ॐ भौमाय नमः । ८० ॐ वरे ाय नमः । १२० ॐ वृ ापतये नमः ।
१२१ ॐ कोशिनधये नमः । १६१ ॐ िव दाय नमः । २०१ ॐ दामब ा ियने नमः ।
१२२ ॐ कोकशोकिवनाशकाय नमः | १६२ ॐ वीर े नमः । २०२ ॐ शिमने नमः ।
१२३ ॐ च ापतये नमः । १६३ ॐ वरदाय नमः । २०३ ॐ भ ानुका रणे नमः ।
१२४ ॐ च पतये नमः । १६४ ॐ बिलने नमः । २०४ ॐ भगवते नमः ।
१२५ ॐ च कोद भ नाय नमः । १६५ ॐ गोपथाय नमः । २०५ ॐ केशवाय नमः ।
१२६ ॐ रामाय नमः । १६६ ॐ िवजियने नमः । २०६ ॐ अचलधारकाय नमः ।
१२७ ॐ दाशरथी रामाय नमः । १६७ ॐ िवदु षे नमः । २०७ ॐ केिश े नमः ।
१२८ ॐ भृ गुवंशसमु वाय नमः । १६८ ॐ िशिपिव ाय नमः । २०८ ॐ मधु े नमः ।
१२९ ॐ आ ारामाय नमः । १६९ ॐ सनातनाय नमः । २०९ ॐ मोिहने नमः ।
१३० ॐ िजत ोधाय नमः । १७० ॐ परशुरामवचो ािहणे नमः । २१० ॐ वृषासुरिवघातकाय नमः ।
१३१ ॐ मोहाय नमः । १७१ ॐ वर ािहणे नमः । २११ ॐ अघासुरिवनािशने नमः ।
१३२ ॐ मोहा भ नाय नमः । १७२ ॐ ृ गाल े नमः । २१२ ॐ पूतनामो दायकाय नमः ।
१३३ ॐ वृ षभानवे नमः । १७३ ॐ दमघोषोपदे े नमः । २१३ ॐ कु ािवनोिदने नमः ।
१३४ ॐ भवाय नमः । १७४ ॐ रथ ािहणे नमः । २१४ ॐ भगवते नमः ।
१३५ ॐ भावाय नमः । १७५ ॐ सुदशनाय नमः । २१५ ॐ कंसमृ वे नमः ।
१३६ ॐ का पये नमः । १७६ ॐ वीरप ीयश ा े नमः । २१६ ॐ महाम खने नमः ।
१३७ ॐ क णािनधये नमः । १७७ ॐ जरा ािधिवघातकाय नमः । २१७ ॐ अ मेधाय नमः ।
१३८ ॐ कोलाहलाय नमः । १७८ ॐ ारकावासत ाय नमः । २१८ ॐ वाजपेयाय नमः ।
१३९ ॐ हिलने नमः । १७९ ॐ ताशनवर दाय नमः । २१९ ॐ गोमेधाय नमः ।
१४० ॐ हािलने नमः । १८० ॐ यमु नावेगसंहा रणे नमः । २२० ॐ नरमेधवते नमः ।
१४१ ॐ हे िलने नमः । १८१ ॐ नीला रधराय नमः । २२१ ॐ क पकोिटलाव ाय नमः ।
१४२ ॐ हलधरि याय नमः । १८२ ॐ भवे नमः । २२२ ॐ च कोिटसुशीतलाय नमः ।
१४३ ॐ राधामु खा मात ाय नमः १८३ ॐ िवभवे नमः । २२३ ॐ रिवकोिट तीकाशाय नमः ।
१४४ ॐ भा राय नमः । १८४ ॐ शरासनाय नमः । २२४ ॐ वायुकोिटमहाबलाय नमः ।
१४५ ॐ रिवजाय नमः । १८५ ॐ ध ने नमः । २२५ ॐ णे नमः ।
१४६ ॐ िवधवे नमः । १८६ ॐ गणेशाय नमः । २२६ ॐ ा क नमः ।
१४७ ॐ िवधये नमः । १८७ ॐ गणनायकाय नमः । २२७ ॐ कमलावा त दाय नमः ।
१४८ ॐ िवधा े नमः । १८८ ॐ ल णाय नमः । २२८ ॐ कमलायै नमः ।
१४९ ॐ व णाय नमः । १८९ ॐ ल णाय नमः । २२९ ॐ कमला ाय नमः ।
१५० ॐ वा णाय नमः । १९० ॐ ल ाय नमः । २३० ॐ कमलामुखलोलु पाय नमः ।
१५१ ॐ वा णीि याय नमः । १९१ ॐ र ोवंशिवनाशनाय नमः । २३१ ॐ कमला तधा रणे नमः ।
१५२ ॐ रोिहणी दयान ने नमः । १९२ ॐ वामनाय नमः । २३२ ॐ कमलाभाय नमः ।
१५३ ॐ वसुदेवा जाय नमः । १९३ ॐ वामनीभू ताय नमः । २३३ ॐ पुर राय नमः ।
१५४ ॐ बिलने नमः । १९४ ॐ वमनाय नमः । २३४ ॐ सौभा ािधकिच ाय नमः ।
१५५ ॐ नीला राय नमः । १९५ ॐ वमना हाय नमः । २३५ ॐ महामाियने नमः ।
१५६ ॐ रौिहणेयाय नमः । १९६ ॐ यशोदान नाय नमः । २३६ ॐ महो टाय नमः ।
१५७ ॐ जरास वधाय नमः । १९७ ॐ क नमः । २३७ ॐ तारकारये नमः ।
१५८ ॐ अमलाय नमः । १९८ ॐ यमलाजुनमु दाय नमः । २३८ ॐ सुर ा े नमः ।
१५९ ॐ नागाय नमः । १९९ ॐ उलूखिलने नमः । २३९ ॐ मारीच ोभकारकाय नमः ।
१६० ॐ नवा से नमः । २०० ॐ महामािनने नमः । २४० ॐ िव ािम ि याय नमः ।
२४१ ॐ दा ाय नमः । २८१ ॐ रि णे नमः । ३२१ ॐ यमुनावरदा े नमः ।
२४२ ॐ रामाय नमः । २८२ ॐ र मही हाय नमः । ३२२ ॐ का यप वर दाय नमः ।
२४३ ॐ राजीवलोचनाय नमः । २८३ॐ कामाय नमः । ३२३ ॐ शङ्खचूडवधो ामाय नमः ।
२४४ ॐ ल ािधपकुल ं िसने नमः । २८४ ॐ कामा रभ ाय नमः । ३२४ ॐ गोपीर णत राय नमः ।
२४५ ॐ िवभीषणवर दाय नमः । २८५ ॐ पुराणपु षाय नमः । ३२५ ॐ पा ज कराय नमः ।
२४६ ॐ सीतान कराय नमः । २८६ ॐ कवये नमः । ३२६ ॐ रािमणे नमः ।
२४७ ॐ रामाय नमः । २८७ ॐ नारदाय नमः । ३२७ ॐ ि रािमणे नमः ।
२४८ ॐ वीराय नमः । २८८ ॐ दे वलाय नमः । ३२८ ॐ वनजाय नमः ।
२४९ ॐ वा रिधब नाय नमः । २८९ ॐ भीमाय नमः । ३२९ ॐ जयाय नमः ।
२५० ॐ खरदू षणसंहा रणे नमः । २९० ॐ बालाय नमः । ३३० ॐ फा ुनाय नमः ।
२५१ ॐ साकेतपुरवासनाय नमः । २९१ ॐ बालमु खा ुजाय नमः । ३३१ ॐ फा ुनसखाय नमः ।
२५२ ॐ च ावलीपतये नमः । २९२ ॐ अ ु जाय नमः । ३३२ ॐ िवराधवधकारकाय नमः ।
२५३ ॐ कूलाय नमः । २९३ ॐ साि णे नमः । ३३३ ॐ णी ाणनाथाय नमः ।
२५४ ॐ केिशने नमः । २९४ ॐ योिगने नमः । ३३४ ॐ स भामाि य राय नमः ।
२५५ ॐ कंसवधाय नमः । २९५ ॐ द वराय नमः । ३३५ ॐ क वृ ाय नमः ।
२५६ ॐ अमराय नमः । २९६ ॐ मुनये नमः । ३३६ ॐ महावृ ाय नमः ।
२५७ ॐ माधवाय नमः । २९७ ॐ ऋषभाय नमः । ३३७ ॐ दानवृ ाय नमः ।
२५८ ॐ मधु े नमः । २९८ ॐ पवताय नमः । ३३८ ॐ महाफलाय नमः ।
२५९ ॐ मा ने नमः । २९९ ॐ ामाय नमः । ३३९ ॐ अंकुशाय नमः ।
२६० ॐ मा ीकाय नमः । ३०० ॐ नदीपवनव भाय नमः । ३४० ॐ भूसुराय नमः ।
२६१ ॐ माधवाय नमः । ३०१ ॐ प नाभाय नमः । ३४१ ॐ भामाय नमः ।
२६२ ॐ मधवे नमः । ३०२ ॐ सुर े ाय नमः । ३४२ ॐ भामकाय नमः ।
२६३ ॐ मु ाटवीगाहमानाय नमः । ३०३ ॐ णे नमः । ३४३ ॐ ामकाय नमः ।
२६४ ॐ धेनुकारये नमः । ३०४ ॐ ाय नमः । ३४४ ॐ हरये नमः ।
२६५ ॐ धरा जाय नमः । ३०५ ॐ अिहभू िषताय नमः । ३४५ ॐ सरलाय नमः ।
२६६ ॐ वंशीवटिवहा रणे नमः । ३०६ ॐ गणानां ाणक नमः । ३४६ ॐ शा ताय नमः ।
२६७ ॐ गोवधनवना याय नमः । ३०७ ॐ गणेशाय नमः । ३४७ ॐ वीराय नमः ।
२६८ ॐ तालवनो े िशने नमः । ३०८ ॐ िहलाय नमः । ३४८ ॐ यदु वंिशने नमः ।
२६९ ॐ भा ीरवनशंख े नमः । ३०९ ॐ िहणे नमः । ३४९ ॐ िशवा काय नमः ।
२७० ॐ तृ णावतकथाका रणे नमः । ३१० ॐ गणा याय नमः । ३५० ॐ द् यु ाय नमः ।
२७१ ॐ वृषभानु सुतापतये नमः । ३११ ॐ गणा ाय नमः । ३५१ ॐ बलक नमः ।
२७२ ॐ राधा ाणसमाय नमः । ३१२ ॐ ोडीकृतजग याय नमः । ३५२ ॐ ह नमः ।
२७३ ॐ राधावदना मधु ताय नमः । ३१३ ॐ यादवे ाय नमः । ३५३ ॐ दै े नमः ।
२७४ ॐ गोपीर नदै व ाय नमः । ३१४ ॐ ारके ाय नमः । ३५४ ॐ भवे नमः ।
२७५ ॐ लीलाकमलपूिजताय नमः । ३१५ ॐ मथुराव भाय नमः । ३५५ ॐ महाधनाय नमः ।
२७६ ॐ ीडाकमलसंदोहाय नमः । ३१६ ॐ धु रणे नमः । ३५६ ॐ महावीराय नमः ।
२७७ ॐ गोिपका ीितर नाय नमः । ३१७ ॐ मराय नमः । ३५७ ॐ वनमालािवभू षणाय नमः ।
२७८ ॐ र काय नमः । ३१८ ॐ कु िलने नमः । ३५८ ॐ तुलसीदामशोभा ाय नमः ।
२७९ ॐ र ाय नमः । ३१९ ॐ कु ीसुतरि णे नमः । ३५९ ॐ जाल रिवनाशनाय नमः ।
२८० ॐ र ाय नमः । ३२० ॐ महाम खने नमः । ३६० ॐ शूराय नमः ।
३६१ ॐ सूयाय नमः । ४०१ ॐ िव वे नमः । ४४१ ॐ हारकाय नमः ।
३६२ ॐ मृ क ाय नमः । ४०२ ॐ िज वे नमः । ४४२ ॐ सवपाप ाय नमः ।
३६३ ॐ भा राय नमः । ४०३ ॐ शचीपतये नमः । ४४३ ॐ परमेि ने नमः ।
३६४ ॐ िव पूिजताय नमः । ४०४ ॐ वंिशने नमः । ४४४ ॐ िपतामहाय नमः ।
३६५ ॐ रवये नमः । ४०५ ॐ वंशधराय नमः । ४४५ ॐ खड् गधा रणे नमः ।
३६६ ॐ तमो े नमः । ४०६ ॐ लोकाय नमः । ४४६ ॐ कृपाका रणे नमः ।
३६७ ॐ व ये नमः । ४०७ ॐ िवलोकाय नमः । ४४७ ॐ राधारमणसु राय नमः ।
३६८ ॐ वाडवाय नमः । ४०८ ॐ मोहनाशनाय नमः । ४४८ ॐ ादशार स ोिगने नमः ।
३६९ ॐ वडवानलाय नमः । ४०९ ॐ रवरावाय नमः । ४४९ ॐ शेषनागफणालयाय नमः ।
३७० ॐ दै दपिवनािशने नमः । ४१० ॐ रवाय नमः । ४५० ॐ कामाय नमः ।
३७१ ॐ ग डाय नमः । ४११ ॐ रावाय नमः । ४५१ ॐ ामाय नमः ।
३७२ ॐ ग डा जाय नमः । ४१२ ॐ बालाय नमः । ४५२ ॐ सुखाय नमः ।
३७३ ॐ गोपीनाथाय नमः । ४१३ ॐ बालबलाहकाय नमः । ४५३ ॐ ीदाय नमः ।
३७४ ॐ महीनाथाय नमः । ४१४ ॐ िशवाय नमः । ४५४ ॐ ीपतये नमः ।
३७५ ॐ वृ ानाथाय नमः । ४१५ ॐ ाय नमः । ४५५ ॐ ीिनधये नमः ।
३७६ ॐ अवरोधकाय नमः । ४१६ ॐ नलाय नमः । ४५६ ॐ कृतये नमः ।
३७७ ॐ पि ने नमः । ४१७ ॐ नीलाय नमः । ४५७ ॐ हरये नमः ।
३७८ ॐ प पाय नमः । ४१८ ॐ ला िलने नमः । ४५८ ॐ हराय नमः ।
३७९ ॐ लतागु ाय नमः । ४१९ ॐ लाङगला याय नमः । ४५९ ॐ नराय नमः ।
३८० ॐ गोपतये नमः । ४२० ॐ पारदाय नमः । ४६० ॐ नाराय नमः ।
३८१ ॐ ग ा पाय नमः । ४२१ ॐ पावनाय नमः । ४६१ ॐ नरो माय नमः ।
३८२ ॐ यमु ना पाय नमः । ४२२ ॐ हं साय नमः । ४६२ ॐ इषुि याय नमः ।
३८३ ॐ गोदा पाय नमः । ४२३ ॐ हंसा ढाय नमः । ४६३ ॐ गोपालीिच ह नमः ।
३८४ ॐ वे वती पाय नमः । ४२४ ॐ जग तये नमः । ४६४ ॐ क नमः ।
३८५ ॐ कावेरी पाय नमः । ४२५ ॐ मोिहनीमोहनाय नमः । ४६५ ॐ संसारतारकाय नमः ।
३८६ ॐ नमदा पाय नमः । ४२६ ॐ माियने नमः । ४६६ ॐ आिददे वाय नमः ।
३८७ ॐ तापी पाय नमः । ४२७ ॐ महामायाय नमः । ४६७ ॐ महादे वाय नमः ।
३८८ ॐ ग की पाय नमः । ४२८ ॐ महाम खने नमः । ४६८ ॐ गौरीगुरवे नमः ।
३८९ ॐ सरयू पाय नमः । ४२९ ॐ वृषाय नमः । ४६९ ॐ अना याय नमः ।
३९० ॐ राजसाय नमः । ४३० ॐ वृषाकपये नमः । ४७० ॐ साधवे नमः ।
३९१ ॐ तामसाय नमः । ४३१ ॐ कालाय नमः । ४७१ ॐ मधवे नमः ।
३९२ ॐ स ने नमः । ४३२ ॐ कालीदमनकारकाय नमः । ४७२ ॐ िवधवे नमः ।
३९३ ॐ सवाि णे नमः । ४३३ ॐ कु ाभा दाय नमः । ४७३ ॐ धा े नमः ।
३९४ ॐ सवलोचनाय नमः । ४३४ ॐ वीराय नमः । ४७४ ॐ ा े नमः ।
३९५ ॐ सुधामयाय नमः । ४३५ ॐ रजक यकारकाय नमः । ४७५ ॐ ू रपरायणाय नमः ।
३९६ ॐ अमृ तमयाय नमः । ४३६ ॐ कोमलाय नमः । ४७६ ॐ रोल ने नमः ।
३९७ ॐ योिगनीव भाय नमः । ४३७ ॐ वा णाय नमः । ४७७ ॐ हय ीवाय नमः ।
३९८ ॐ िशवाय नमः । ४३८ ॐ रा े नमः । ४७८ ॐ वानरारये नमः ।
३९९ ॐ बु ाय नमः । ४३९ ॐ जलजाय नमः । ४७९ ॐ वना याय नमः ।
४०० ॐ बु मतां े ाय नमः । ४४० ॐ जलधारकाय नमः । ४८० ॐ वनाय नमः ।
४८१ ॐ विनने नमः । ५२१ ॐ ः ेयसे नमः । ५६१ ॐ े े नमः ।
४८२ ॐ वना ाय नमः । ५२२ ॐ िशवाय नमः । ५६२ ॐ कालह नमः ।
४८३ ॐ महाव ाय नमः । ५२३ ॐ भ ाय नमः । ५६३ ॐ यशोदायशसे नमः ।
४८४ ॐ महामु नये नमः । ५२४ ॐ भावुकाय नमः । ५६४ ॐ अ ुताय नमः ।
४८५ ॐ म कमिण ा ाय नमः । ५२५ ॐ भिवकाय नमः । ५६५ ॐ केशवाय नमः ।
४८६ ॐ िव ाय नमः । ५२६ ॐ शुभाय नमः । ५६६ ॐ िव वे नमः ।
४८७ ॐ िव िवघातकाय नमः । ५२७ ॐ शु भा काय नमः । ५६७ ॐ हरये नमः ।
४८८ ॐ गोव नाय नमः । ५२८ ॐ शुभाय नमः । ५६८ ॐ स ाय नमः ।
४८९ ॐ व नीयाय नमः । ५२९ ॐ शा े नमः । ५६९ ॐ जनादनाय नमः ।
४९० ॐ व ै नमः । ५३० ॐ शा े नमः । ५७० ॐ हं साय नमः ।
४९१ ॐ व नि याय नमः । ५३१ ॐ मेघनाद े नमः । ५७१ ॐ नारायणाय नमः ।
४९२ ॐ व ाय नमः । ५३२ ॐ दे वाय नमः । ५७२ ॐ लीलाय नमः ।
४९३ ॐ व नाय नमः । ५३३ ॐ दीनानामु ारकरण माय नमः । ५७३ ॐ नीलाय नमः ।
४९४ ॐ व ने नमः । ५३४ ॐ कृ ाय नमः । ५७४ ॐ भ परायणाय नमः ।
४९५ ॐ वा ाय नमः । ५३५ ॐ कमलाप ा ाय नमः । ५७५ ॐ जानकीव भाय नमः ।
४९६ ॐ सुमुखाि याय नमः । ५३६ ॐ कृ ाय नमः । ५७६ ॐ रामाय नमः ।
४९७ ॐ व ताय नमः । ५३७ ॐ कमललोचनाय नमः । ५७७ ॐ िवरामाय नमः ।
४९८ ॐ वृ काय नमः । ५३८ ॐ कृ ाय नमः । ५७८ ॐ िव नाशनाय नमः ।
४९९ ॐ वृ ाय नमः । ५३९ ॐ कािमने नमः । ५७९ ॐ सह ां शवे नमः ।
५०० ॐ वृ ारकजनि याय नमः । ५४० ॐ सदाकृ ाय नमः । ५८० ॐ महाभानवे नमः ।
५०१ ॐ गोपालरमणीभ नमः । ५४१ ॐ सम ि यकारकाय नमः । ५८१ ॐ वीरबाहवे नमः ।
५०२ ॐ सा कु िवनाशनाय नमः । ५४२ ॐ न ाय नमः । ५८२ ॐ महोदधये नमः ।
५०३ ॐ णीहरणाय नमः । ५४३ ॐ न ने नमः । ५८३ ॐ समु ाय नमः ।
५०४ ॐ े णे नमः । ५४४ ॐ महान ने नमः । ५८४ ॐ अ ये नमः ।
५०५ ॐ ेिमणे नमः । ५४५ ॐ मािदने नमः । ५८५ ॐ अकूरपाराय नमः ।
५०६ ॐ च ावलीपतये नमः । ५४६ ॐ मादनकाय नमः । ५८६ ॐ पारावाराय नमः ।
५०७ ॐ ीक नमः । ५४७ ॐ िकिलने नमः । ५८७ ॐ स र तये नमः ।
५०८ ॐ िव भ नमः । ५४८ ॐ िमिलने नमः । ५८८ ॐ गोकुलान का रणे नमः ।
५०९ ॐ नराय नमः । ५४९ ॐ िहिलने नमः । ५८९ ॐ ित ाप रपालकाय नमः ।
५१० ॐ नारायणाय नमः । ५५० ॐ िगिलने नमः । ५९० ॐ सदारामाय नमः ।
५११ ॐ बिलने नमः । ५५१ ॐ गोिलने नमः । ५९१ ॐ कृपारामाय नमः ।
५१२ ॐ गणाय नमः । ५५२ ॐ गोलाय नमः । ५९२ ॐ महारामाय नमः ।
५१३ ॐ गणपतये नमः । ५५३ ॐ गोलालयाय नमः । ५९३ ॐ धनुधराय नमः ।
५१४ ॐ द ा े याय नमः । ५५४ ॐ गुिलने नमः । ५९४ ॐ पवताय नमः ।
५१५ ॐ महमु नये नमः । ५५५ ॐ गु ुिलने नमः । ५९५ ॐ पवताकाराय नमः ।
५१६ ॐ ासाय नमः । ५५६ ॐ मारिकने नमः । ५९६ ॐ गयाय नमः ।
५१७ ॐ नारायणाय नमः । ५५७ ॐ शा खने नमः । ५९७ ॐ गेयाय नमः ।
५१८ ॐ िद ाय नमः । ५५८ ॐ वटाय नमः । ५९८ ॐ ि जाि याय नमः ।
५१९ ॐ भ ाय नमः । ५५९ ॐ िप लकाय नमः । ५९९ ॐ क ला तराय नमः ।
५२० ॐ भावुकधारकाय नमः । ५६० ॐ कृितने नमः । ६०० ॐ रामाय नमः ।
६०१ ॐ रामायण वतकाय नमः । ६४१ ॐ बदरा याय नमः । ६८१ ॐ अन ाय नमः ।
६०२ ॐ िदवे नमः । ६४२ ॐ बदरीवनस ीताय नमः । ६८२ ॐ िनिवक ाय नमः ।
६०३ ॐ िदवाय नमः । ६४३ ॐ ासाय नमः । ६८३ ॐ िनर नाय नमः ।
६०४ ॐ िदवसाय नमः । ६४४ ॐ स वतीसुताय नमः । ६८४ ॐ िनराधाराय नमः ।
६०५ ॐ िद ाय नमः । ६४५ ॐ अमरा रिनह े नमः । ६८५ ॐ िनराकाराय नमः ।
६०६ ॐ भ ाय नमः । ६४६ ॐ सुधािस वे नमः । ६८६ ॐ िनराभासाय नमः ।
६०७ ॐ भािवभयापहाय नमः । ६४७ ॐ िवधूदयाय नमः । ६८७ ॐ िनरा याय नमः ।
६०८ ॐ पावतीभा सिहताय नमः । ६४८ ॐ च ाय नमः । ६८८ ॐ पु षाय नमः ।
६०९ ॐ ा े नमः । ६४९ ॐ रवये नमः । ६८९ ॐ णवातीताय नमः ।
६१० ॐ ल ीिवलासवते नमः । ६५० ॐ िशवाय नमः । ६९० ॐ मुकु ाय नमः ।
६११ ॐ िवलािसने नमः । ६५१ ॐ शूिलने नमः । ६९१ ॐ परमे राय नमः ।
६१२ ॐ साहिसने नमः । ६५२ ॐ चि णे नमः । ६९२ ॐ णावनये नमः ।
६१३ ॐ सिवणे नमः । ६५३ ॐ गदाधराय नमः । ६९३ ॐ सावभौमाय नमः ।
६१४ ॐ गिवणे नमः । ६५४ ॐ ीक नमः । ६९४ ॐ वैकु ाय नमः ।
६१५ ॐ गिवतलोचनाय नमः । ६५५ ॐ ीपतये नमः । ६९५ ॐ भ व लाय नमः ।
६१६ ॐ मु रारये नमः । ६५६ ॐ ीदाय नमः । ६९६ ॐ िव वे नमः ।
६१७ ॐ लोकधम ाय नमः । ६५७ ॐ ीदे वाय नमः । ६९७ ॐ दामोदराय नमः ।
६१८ ॐ जीवनाय नमः । ६५८ ॐ दे वकीसुताय नमः । ६९८ ॐ कृ ाय नमः ।
६१९ ॐ जीवना काय नमः । ६५९ ॐ ीपतये नमः । ६९९ ॐ माधवाय नमः ।
६२० ॐ यमाय नमः । ६६० ॐ पु रीका ाय नमः । ७०० ॐ मथुरापतये नमः ।
६२१ ॐ यमारये नमः । ६६१ ॐ प नाभाय नमः । ७०१ ॐ दे वकीगभस ूताय नमः ।
६२२ ॐ यमनाय नमः । ६६२ ॐ जग तये नमः । ७०२ ॐ यशोदाव लाय नमः ।
६२३ ॐ यािमने नमः । ६६३ ॐ वासुदेवाय नमः । ७०३ ॐ हरये नमः ।
६२४ ॐ यामिवधायकाय नमः । ६६४ ॐ अ मेया ने नमः । ७०४ ॐ िशवाय नमः ।
६२५ ॐ वं सुिलने नमः । ६६५ ॐ केशवाय नमः । ७०५ ॐ संकषणाय नमः ।
६२६ ॐ पां सुिलने नमः । ६६६ ॐ ग ड जाय नमः । ७०६ ॐ श वे नमः ।
६२७ ॐ पां सवे नमः । ६६७ ॐ नारायणाय नमः । ७०७ ॐ भूतनाथाय नमः ।
६२८ ॐ पा वे नमः । ६६८ ॐ पर ै धा े नमः । ७०८ ॐ िदव तये नमः ।
६२९ ॐ अजु नव भाय नमः । ६६९ ॐ दे वदे वाय नमः । ७०९ ॐ अ याय नमः ।
६३० ॐ लिलताच कामिलने नमः । ६७० ॐ महे राय नमः । ७१० ॐ सवधम ाय नमः ।
६३१ ॐ मािलने नमः । ६७१ ॐ च पाणये नमः । ७११ ॐ िनमलाय नमः ।
६३२ ॐ माला ुजा याय नमः । ६७२ ॐ कलापूणाय नमः । ७१२ ॐ िन प वाय नमः ।
६३३ ॐ अ ु जा ाय नमः । ६७३ ॐ वेदवे ाय नमः । ७१३ ॐ िनवाणनायकाय नमः ।
६३४ ॐ महाय ाय नमः । ६७४ ॐ दयािनधये नमः । ७१४ ॐ िन ाय नमः ।
६३५ ॐ द ाय नमः । ६७५ ॐ भगवते नमः । ७१५ ॐ नीलजीमूतसंिनभाय नमः ।
६३६ ॐ िच ामणये नमः । ६७६ ॐ सवभू तेशाय नमः । ७१६ ॐ कला याय नमः ।
६३७ ॐ भवे नमः । ६७७ ॐ गोपालाय नमः । ७१७ ॐ सव ाय नमः ।
६३८ ॐ मणये नमः । ६७८ ॐ सवपालकाय नमः । ७१८ ॐ कमला पत राय नमः ।
६३९ ॐ िदनमणये नमः । ६७९ ॐ अन ाय नमः । ७१९ ॐ षीकेशाय नमः ।
६४० ॐ केदाराय नमः । ६८० ॐ िनगुणाय नमः । ७२० ॐ पीतवाससे नमः ।
७२१ ॐ वसुदेवि या जाय नमः । ॐ भवाय नमः । ८०१ ॐ चतुमूतये नमः ।
७२२ ॐ न गोपकुमारायाय नमः । ७६२ ॐ भावाय नमः । ८०२ ॐ ि िव माय नमः ।
७२३ ॐ नवनीताशनाय नमः । ७६३ ॐ धीराय नमः । ८०३ ॐ कल रिहताय नमः ।
७२४ ॐ भवे नमः । ७६४ ॐ शा ाय नमः । ८०४ ॐ शु ाय नमः ।
७२५ ॐ पुराणपु षाय नमः । ७६५ ॐ जगद् गुरवे नमः । ८०५ ॐ दु श ुिनबहणाय नमः ।
७२६ ॐ े ाय नमः । ७६६ ॐ अ यािमणे नमः । ८०६ ॐ िकरीटकु लधराय नमः ।
७२७ ॐ शङ्खपाणये नमः । ७६७ ॐ ई राय नमः । ८०७ ॐ कटका दम ताय नमः ।
७२८ ॐ सुिव माय नमः । ७६८ ॐ िद ाय नमः । ८०८ ॐ मुि कारभरणोपेताय नमः ।
७२९ ॐ अिन ाय नमः । ७६९ ॐ दै व ाय नमः । ८०९ ॐ किटसू िवरािजताय नमः ।
७३० ॐ च रथाय नमः । ७७० ॐ दे वतागुरवे नमः । ८१० ॐ म ीररि तपदाय नमः ।
७३१ ॐ शा पाणये नमः । ७७१ ॐ ीरा शयनाय नमः । ८११ ॐ सवाभरणभू िषताय नमः ।
७३२ ॐ चतुभुजाय नमः । ७७२ ॐ धा े नमः । ८१२ ॐ िव पादयुगलाय नमः ।
७३३ ॐ गदाधराय नमः । ७७३ ॐ ल ीवते नमः । ८१३ ॐ िद म लिव हाय नमः ।
७३४ ॐ सुराित ाय नमः । ७७४ ॐ ल णा जाय नमः । ८१४ ॐ गोिपकानयनान ाय नमः ।
७३५ ॐ गोिव ाय नमः । ७७५ ॐ धा ीपतये नमः । ८१५ ॐ पूणच िनभाननाय नमः ।
७६६ ॐ न कायु धाय नमः । ७७६ ॐ अमे या ने नमः । ८१६ ॐ सम जगदान ाय नमः ।
७३७ ॐ वृ ावनचराय नमः । ७७७ ॐ च शेखरपूिजताय नमः । ८१७ ॐ सु राय नमः ।
७३८ ॐ शौरये नमः । ७७८ ॐ लोकसाि णे नमः । ८१८ ॐ लोकन नाय नमः ।
७३९ ॐ वेणुवा िवशारदाय नमः । ७७९ ॐ जग ुषे नमः । ८१९ ॐ यमुनातीरस ा रणे नमः ।
७४० ॐ तृ णावता काय नमः । ७८० ॐ पु चा र कीतनाय नमः । ८२० ॐ राधाम थवैभवाय नमः ।
७४१ ॐ भीमाय नमः । ७८१ ॐ कोिटम थसौ याय नमः । ८२१ ॐ गोपनारीि याय नमः ।
७४२ ॐ साहसाय नमः । ७८२ ॐ जग ोहनिव हाय नमः । ८२२ ॐ दा ाय नमः ।
७४३ ॐ ब िव माय नमः । ७८३ ॐ म ततमाय नमः । ८२३ ॐ गोपीव ापहारकाय नमः ।
७४४ ॐ शकटासुरसं हा रणे नमः । ७८४ ॐ गोपाय नमः । ८२४ ॐ ृङगारमूतये नमः ।
७४५ ॐ बकासुरिवनाशनाय नमः । ७८५ ॐ गोिपकाप रवेि ताय नमः । ८२५ ॐ ीधा े नमः ।
७४६ ॐ धेनुकासुरसंघाताय नमः । ७८६ ॐ फु ारिव नयनाय नमः । ८२६ ॐ तारकाय नमः ।
७४७ ॐ पू तनारये नमः । ७८७ ॐ चाणूरा िनषूदनाय नमः । ८२७ ॐ मूलकारणाय नमः ।
७४८ ॐ नृ केस रणे नमः । ७८८ ॐ इ ीवरदल ामाय नमः । ८२८ ॐ सृि संर णोपायाय नमः ।
७४९ ॐ िपतामहाय नमः । ७८९ ॐ बिहबहावतंसकाय नमः । ८२९ ॐ ू रासुरिवभ नाय नमः ।
७५० ॐ गुरवे नमः । ७९० ॐ मु रलीिननदा ादाय नमः । ८३० ॐ नरकासुहा रणे नमः ।
७५१ ॐ साि णे नमः । ७९१ ॐ िद मा ा रा याय नमः । ८३१ ॐ मुरारये नमः ।
७५२ ॐ गा ने नमः । ७९२ ॐ सुकपोलयुगाय नमः । ८३२ ॐ वै रमदनाय नमः ।
७५३ ॐ सदािशवाय नमः । ७९३ ॐ सु ूयुगलाय नमः । ८३३ ॐ आिदतेयि याय नमः ।
७५४ ॐ अ मे याय नमः । ७९४ ॐ सुललाटकाय नमः । ८३४ ॐ दै भीकराय नमः ।
७५५ ॐ भवे नमः । ७९५ ॐ क ु ीवाय नमः । ८३५ ॐ इ दु शेखराय नमः ।
७५६ ॐ ा ाय नमः । ७९६ ॐ िवशाला ाय नमः । ८३६ ॐ जरास कुल ंिसने नमः ।
७५७ ॐ अ त ाय नमः । ७९७ ॐ ल ीवते नमः । ८३७ ॐ कंसारातये नमः ।
७५८ ॐ व नाय नमः । ७९८ ॐ शुभल णाय नमः । ८३८ ॐ सुिव माय नमः ।
७५९ ॐ ध ाय नमः । ७९९ ॐ पीनव से नमः । ८३९ ॐ पु ोकाय नमः ।
७६० ॐ मा ाय नमः । ८०० ॐ चतुबाहवे नमः । ८४० ॐ कीतनीयाय नमः ।
८४१ ॐ यादवे ाय नमः । ८८१ ॐ स दान िव हाय नमः । ९२१ ॐ जियने नमः ।
८४२ ॐ जग ुताय नमः । ८८२ ॐ िव ेनाय नमः । ९२२ ॐ अ ाहतबलै यस ाय नमः
८४३ ॐ णीरमणाय नमः । ८८३ ॐ स स ाय नमः । ।
८४४ ॐ स भामाजा वतीि याय नमः । ८८४ ॐ स वते नमः । ९२३ ॐ पूणमानसाय नमः ।
८४५ ॐ िम िव ाना िजतील णासमु पािसताय ८८५ ॐ स िव माय नमः । ९२४ ॐ योगे रे राय नमः ।
नमः । ८८६ ॐ स ताय नमः । ९२५ ॐ साि णे नमः ।
८४६ ॐ सुधाकरकुले जाताय नमः । ८८७ ॐ स सं ाय नमः । ९२६ ॐ े ाय नमः ।
८४७ ॐ अन बलिव माय नमः । ८८८ ॐ सवधमपरायणाय नमः । ९२७ ॐ ानदायकाय नमः ।
८४८ ॐ सवसौभा स ाय नमः । ८८९ ॐ आप ाित शमनाय नमः । ९२८ॐ योिग जावासाय नमः ।
८४९ ॐ ारकायामु प थताय नमः । ८९० ॐ ौपदीमानर काय नमः । ९२९ ॐ योगमायासम ताय नमः ।
८५० ॐ भ ासूयसुतानाथाय नमः । ८९१ ॐ क पजनकाय नमः । ९३० ॐ नादिब दु कलातीताय नमः ।
८५१ ॐ लीलामानु षिव हाय नमः । ८९२ ॐ ा ाय नमः । ९३१ ॐ चतुवगफल दाय नमः ।
८५२ ॐ सह षोडश ीशाय नमः । ८९३ ॐ जग ाटकवैभवाय नमः । ९३२ ॐ सुषु णामागस ा रणे नमः ।
८५३ ॐ भोगमो ै कदायकाय नमः । ८९४ ॐ भ व ाय नमः । ९३३ ॐ दे ह ा रसं थताय नमः ।
८५४ ॐ वेदा वे ाय नमः । ८९५ ॐ गुणातीताय नमः । ९३४ ॐ दे हे यमनः ाणसाि णे नमः ।
८५५ ॐ संवे ाय नमः । ८९६ ॐ सव य दायकाय नमः । ९३५ ॐ चेतः सादकाय नमः ।
८५६ ॐ वै ा नायकाय नमः । ८९७ ॐ दमघोषसुत े िषणे नमः । ९३६ ॐ सू ाय नमः ।
८५७ ॐ गोव नधराय नमः । ८९८ ॐ बाणबा िवख नाय नमः ९३७ ॐ सवगताय नमः ।
८५८ ॐ नाथाय नमः । । ९३८ ॐ दे िहने नमः ।
८५९ ॐ सवजीवदयापराय नमः । ८९९ ॐ भी भ दाय नमः । ९३९ ॐ ानदपणगोचराय नमः ।
८६० ॐ मू ितमते नमः । ९०० ॐ िद ाय नमः । ९४० ॐ त या काय नमः ।
८६१ ॐ सवभू ता ने नमः । ९०१ ॐ कौरवा यनाशनाय नमः । ९४१ ॐ अ ाय नमः ।
८६२ ॐ आत ाणपरायणाय नमः । ९०२ ॐ कौ ेयि यब वे नमः । ९४२ ॐ कु लीसमुपाि ताय नमः ।
८६३ ॐ सव ाय नमः । ९०३ ॐ पाथ नसारथये नमः । ९४३ ॐ ाय नमः ।
८६४ ॐ सवसुलभाय नमः । ९०४ ॐ नारिसंहाय नमः । ९४४ ॐ सवधम ाय नमः ।
८६५ ॐ सवशा िवशारदाय नमः । ९०५ ॐ महावीराय नमः । ९४५ ॐ शा ाय नमः ।
८६६ ॐ षङ् गुणै यस ाय नमः । ९०६ ॐ जाताय नमः । ९४६ ॐ दा ाय नमः ।
८६७ ॐ पूणकामाय नमः । ९०७ ॐ महाबलाय नमः । ९४७ ॐ गत माय नमः ।
८६८ ॐ धुर राय नमः । ९०८ ॐ ादवरदाय नमः । ९४८ ॐ ीिनवासाय नमः ।
८६९ ॐ महानु भावाय नमः । ९०९ ॐ स ाय नमः । ९४९ ॐ सदान ाय नमः ।
८७० ॐ कैव दायकाय नमः । ९१० ॐ दे वपू ाय नमः । ९५० ॐ िव मूतये नमः ।
८७१ ॐ लोकनायकाय नमः । ९११ ॐ अभय राय नमः । ९५१ ॐ महा भवे नमः ।
८७२ ॐ आिदम ा रिहताय नमः । ९१२ ॐ उपे ाय नमः । ९५२ ॐ सह शी नमः ।
८७३ ॐ शु सा किव हाय नमः । ९१३ ॐ इ ावरजाय नमः । ९५३ ॐ पु षाय नमः ।
८७४ ॐ असमानाय नमः । ९१४ ॐ वामनाय नमः । ९५४ ॐ सह ा ाय नमः ।
८७५ ॐ सम ा ने नमः । ९१५ ॐ बिलब नाय नमः । ९५५ ॐ सह पदे नमः ।
८७६ ॐ शरणागतव लाय नमः । ९१६ ॐ गजे वरदाय नमः । ९५६ ॐ सम भु वनाधाराय नमः ।
८७७ ॐ उ ि थितसंहारकारणाय नमः । ९१७ ॐ ािमने नमः । ९५७ ॐ सम ाणर काय नमः ।
८७८ ॐ सवकारणाय नमः । ९१८ ॐ सवदे वनम ृ ताय नमः । ९५८ॐ सम सवभाव ाय नमः ।
८७९ ॐ ग ीराय नमः । ९१९ ॐ शेषपय शयनाय नमः । ९५९ ॐ गोिपका ाणव भाय नमः ।
८८० ॐ सवभाव ाय नमः । ९२० ॐ वैनतेयरथाय नमः । ९६० ॐ िन ो वाय नमः ।
९६१ ॐ िन सौ ाय नमः । १००१ ॐ पू ाय नमः ।
९६२ ॐ िन ि ये नमः । १००२ ॐ भ लोकिशव राय नमः ।
९६३ ॐ िन म लाय नमः । १००३ ॐ भ ाभी दाय नमः ।
९६४ ॐ ू हािचताय नमः । १००४ ॐ सवभ ाघौघिनकृ नाय नमः ।
९६५ ॐ जग ाथाय नमः । १००५ ॐ अपारक णािस वे नमः ।
९६६ ॐ ीवैकु पुरािधपाय नमः । १००६ ॐ भगवते नमः ।
९६७ ॐ पूणान घनीभू ताय नमः । १००७ ॐ भ त राय नमः ।
९६८ ॐ गोपवे षधराय नमः ।
९६९ ॐ हरये नमः । ॥ इित ीस ोहनत े पावती रसंवादे ीगोपालसह नामाविलः
९७० ॐ कलापकुसुम ामाय नमः । स ू णा ॥
९७१ ॐ कोमलाय नमः ।
९७२ ॐ शा िव हाय नमः ।
९७३ ॐ गोपा नावृताय नमः ।
९७४ ॐ अन ाय नमः ।
९७५ ॐ वृ ावनसमा याय नमः ।
९७६ ॐ वे णुवादरताय नमः ।
९७७ ॐ े ाय नमः ।
९७८ ॐ दे वानां िहतकारकाय नमः ।
९७९ ॐ बाल ीडासमास ाय नमः ।
९८० ॐ नवनीत त राय नमः ।
९८१ ॐ गोपालकािमनीजाराय नमः ।
९८२ ॐ चोरजारिशखामणये नमः ।
९८३ ॐ पर ै ोितषे नमः ।
९८४ ॐ पराकाशाय नमः ।
९८५ ॐ परावासाय नमः ।
९८६ ॐ प र ु टाय नमः ।
९८७ ॐ अ ादशा राय नमः ।
९८८ ॐ म ाय नमः ।
९८९ ॐ ापकाय नमः ।
९९० ॐ लोकपावनाय नमः ।
९९१ ॐ स कोिटमहाम शेखराय नमः ।
९९२ ॐ दे वशे खराय नमः ।
९९३ ॐ िव ान ानस ानाय नमः ।
९९४ ॐ तेजोराशये नमः ।
९९५ ॐ जग तये नमः ।
९९६ ॐ भ लोक स ा ने नमः ।
९९७ ॐ भ म ारिव हाय नमः ।
९९८ ॐ भ दा र दमनाय नमः ।
९९९ ॐ भ ानां ीितदायकाय नमः ।
१००० ॐ भ ाधीनमनसे नमः ।

You might also like