You are on page 1of 8

॥ रासगीता ॥

नारद उवाच --
ीराधा माधव यािप राधाया चािप माधवः ।
करोित परमान दंम
े ािल गनपूवकम् ॥ १॥

राधासुखसुधािस धु ः कृ ण चु बित रािधकाम् ।


याम म
े मयी राधा सदा चु बित माधवम् ॥ २॥

ि भ गलिलतः कृ णो मुरल पूरये मुदा ।



चालये ेणर ेषु रािधका च करा गुलीः ॥ ३॥

ीनामाकषणं
कृ णं
राधा गायित सु दरम् ।
शद विनं
राध कृ णो धारयित ुवम् ॥ ४॥

मुरलीकलस गीतं ु वा मु ा ज यः ।
कद बमूलमायाता य ा त मुरलीधरः ॥ ५॥

राधाका तो ज ीिभव टतो जमोहनः ।


शोभते तारकाम ये तारकानायको यथा ॥ ६॥

िकशोरी सु दरी राधा िकशोरः यामसु दरः ।


िकशोय जसु दय िवहर त िनर तरम् ॥ ७॥
िन यवृ दावने रा या राधाकृ ण च गोिपकाः ।
म डलं
पूणरास य लीलया सं
िवत यते ॥ ८॥

राधया सह कृ णेन ि यते रासम डलम् ।


क पतानेक पेण मायया परमा मना ॥ ९॥

माधवराधयोम ये राधामाधवयोरिप ।
माधवो राधया सा राजते रासम डले ॥ १०॥

गोपालव लभा गो यो रािधकायाः कला मकाः ।


ीड त सह कृ णेन रासम डलम डताः ॥ ११॥

कृ वा चानेक पािण गोपीम डलसंयः ।


गोिव दो रमते त तास म ये यो योः ॥ १२॥

े पशमिणं
म कृ णं ल य तो जयोिषतः ।
भव त सवकाला या गोिव द दय गमाः ॥ १३॥

एकैकगोिपकापा े ै किव हः ।
हरेरक
सुवणगुिटकायोगे म ये मारकतो यथा ॥ १४॥

हेमक पलतागोपीबा िभः क ठमालया ।


तमाल यामलः कृ णो घू यते रासलीलया ॥ १५॥

िक कणीनूपुरादीन भूषणान च भूषणम् ।


कैशोरं
सफलं
कुवन् गोपीिभः सह मोदते ॥ १६॥

राधाकृ णेित स गीतं


गो यो गाय त सु वरम् ।
राधाकृ णरीना ह तकानुपद मै ः ॥ १७॥

जय कृ ण मनोहर योगधरे यदन


ु दन न दिकशोर हरे ।
जय रासरसे िर पूणतमे वरदे वृषभानुिकशोिर यमे ॥ १८॥

ु मीिरतगानरतः ।
जयतीह कद बतले िमिलतः कलवेणस
सह रािधकया हिररेकमहः सततं
त णीगणम यगतः ॥ १९॥

वृषभानुसुता परमा कृितः पु षो जराजसुत कृितः ।


मु नृ यित गायित वादयते सह गोिपकया िविपने रमते ॥ २०॥

यमुनापुिलने वृषभानुसुता नवका-लिलतािद सखीसिहता ।


रमते िवधुना सह नृ यवता गितच चलकु डलहारवता ॥ २१॥

फुटप मुखी वृषभानुसुता नवनीतसुकोमलबा युता ।


पिरर य हिरं
ि यमा मसुखं
पिरचु बित शारदच मुखम् ॥ २२॥
रिसको जराजसुतः सुरते रिसक वृषभानुसुत भजते ।
नवप लवक पतत पगत सुकुमारमनोभवभाववशाम् ॥ २३॥

े सुतोरिस हेमलता फुटपीनपयोधरभारवता ।


वसुदव
शयनं
कु ते वृषभानुसुता णमािम सदा वृषभानुसुताम् ।
नवनीरदसु दरनीलतनुं
तिडद ु वलकु डिलन सुतनुम् ॥ २५॥

िशिथक ठिशख डलस मुकुटं


कबरीपिरब िकरीटघटाम्(?) ।
कमलाि तख जनने युगं
मकराकृितकु डलग डयुगम् ॥ २६॥

पिरपूणमृगा कसुचा मुखं


मिणकु डलम डतग डयुगम् ।
कनका गदशोिभतबा धरं
मिणक कणशोिभतश खकराम् ॥ २७॥

मिणकौ तुभभूिषतहारयुतं
कुचकु भिवरािजतहारलताम् ।
तुलसीदलदामसुग धतनुं
हिरच दनचिचतगौरतनुम् ॥ २८॥

तनुभिू षतपीतपटीजिडतं
रशना वतनीलिनचोलयुताम् ।
तरसा जनिद गजराजगितं
कलनूपुरहं
सिवलासगितम् ॥ २९॥

रितनाथमनोहरवेशधरं
िनजनाथमनोहरवेशधराम् ।
मिणिनिमतप कजम यगतं
रसरासमनोहरम यरताम् ॥ ३०॥

मुरलीमधुर ुितरागपरंवरस तसम वतगानपराम् ।


नवनायकवेशिकशोरवयो जराजसुतः सह रािधकया ॥ ३१॥

इतरेतरब कर मणं
कु ते कुसुमायुधकेिलवनम् ।
अिधकेिहतमाधवरािधकयोः वृतरासपर परम डलयोः॥ ३२॥

मिणक कणिश चततालवनं े ननम् ।


हरते सनकािदमुनम
वृषभानुसुता जराजसुतः कनक ितमा मिणमारकतः ॥ ३३॥

मतीह यथािविथ य गतः सहयोगगतो यिमता तिरतः ।


उभयो भयोराधयोदियते पृथग तिरते वृषभानुसुते ॥ ३४॥

वृषभानुसुताभुजब गलः कुशली जराजसुतः सकलः ।


यदन
ु दनयोभुजब गला वृषभानुसुता िचरा सकला ॥ ३५॥

वृषभानुसुता जराजसुतः जराजसुतो वृषभानुसुता ।


केिलकद बतले वनमाली नृ यित च चलच कमौली ॥ ३६॥

रािधकया सह रासिवलासी गोपवधूि यगोकुलवासी ।


ीडित रािधकया सह कृ णः ीमुखच सुधारसतृ णः ॥ ३७॥

नतकख जनलोचनलोलः कु डलम डतचा कपोलः ।


कु जगृहे कुसुमो मत पे सूयसुताजलवायुसुक पे ॥ ३८॥
केशव आिदरसंितशेते रािधकया सह च सुशीते ।
रासरसे सुिवरािजतराधा च दनचिचतप कजग धा ॥ ३९॥

माधवस गमविधतर गा पूणमनोरथम मथस गा ।


शोभनकोमलिद यशरीरा कृ णवपुः पिरमाणिकशोरा ॥ ४०॥

भावमयी वृषभानुिकशोरी का चनच पककु कुमगौरी ।


राधयोराधयोम यतो म यतो माधवो माधवो म डले शोभते ॥ ४१॥

रािधका रािधका माधवं


चु बित माधवो माधवो रािधक ल यित ।
रािधका रािधका माधवं ु ा गायित ॥ ४२॥
गायित माधतो रािधक वेणन

े स दोहसं
क पते म डले राजते रािधका माधव म रािधका ।
रािधक रािधक चा तरेणा तरः माधवं
माधवं
चा तरेणा तरा ।
माधवो माधवो रािधका रािधका रािधका रािधका माधवो माधवः ॥ ४३॥

वासावतारिव तारंंीवादनसु दरम् ।


वश
रितकाममदा ा तं
राधाकृ णं
भजा यहम् ॥ ४४॥

म तं
रासच े ण नृ य तं
तालिश जतैः ।
गोपीिभः सह गाय तं
राधाकृ णं
भजा यहम् ॥ ४५॥

रासम डलम य थंफु लवदना बु जम् ।


राधाकृ णं
अन य दयास ं भजा यहम् ॥ ४६॥

िव ु गौरं
घन यामंम
े ािल गनत परम् ।
पर परकम गं
राधाकृ णं
भजा यहम् ॥ ४७॥

रािधका िपणं
कृ णं
रािधक कृ ण िपणीम् ।
रासयोगानुसारेण राधाकृ णं
भजा यहम् ॥ ४८॥

पु पते माधवीकु जे पु पत पोपिर थतम् ।


राधाकृ णं
िवपरीतरतास ं भजा यहम् ॥ ४९॥

रासि डापिर ा तं
मधुपानपरायणम् ।
ता बूलपूणव े दं
ु राधाकृ णं
भजा यहम् ॥ ५०॥

रासो लासकलापूण गोपीम डलम डतम् ।


ीमाधवं
रािधका यं
पूणच मुपा महे ॥ ५१॥

चतुवगफलंय वा ीवृ दावनम यतः ।


ीराधा- ीपादप ंाथये ज मज मिन ॥ ५२॥

राधाकृ णसुधािस धुरासग गा गस गमे ।


अवगा मनोहं
सो िवहरे च याथासुखम् ॥ ५३॥
रासगीत पठे ु ािप यो नरः ।
तु शृणय
वा चािसि भवे य भि ः यात् म
े ल णा ॥ ५४॥

ल मी त य वसे गेहे मुखे भाित सर वती ।


धम थकामकैव यं
लभते स यमेव सः ॥ ५५॥

समा तेयं
रासगीता ।

You might also like