You are on page 1of 18

11

11) ॥यमससूक मम्॥


प्रस्तमावनमा

शिरष्ट्रीरवे यथमा मशिरयाः तथमा ससस्कपृतसमामहित्यवे ववेदमायाः प्रमाधमान्यस भजन्तवे। भमारतवे धमर व्यवस्थमा ववेदमायत्तमा
एव। ववेदनो धमर मनरूपणवे स्वतन्त्रभमाववेन प्रममाणमम् , स्मपृत्यमादययाः तपु ववेदमसूलकतयमा वतर तवे। अत एव श्रिपुमतस्मपृत्यनोयाः
मवरनोधवे श्रिपुमतरवेव गरष्ट्रीयसष्ट्री। न कवेवलस धमर मसूलकतयवैव ववेदमायाः सममादृतमायाः, अमप तपु मवश्वसस्मनम्
सवर प्रमाचिष्ट्रीनगन्थतयमा अमप। प्रमाचिष्ट्रीनमामन धमर सममाज-व्यवहिमार-प्रभपृतष्ट्रीमन वस्तपुजमातमामन बनोधमयतपुस श्रिपुतय एव
कमन्तवे। मवदन्तवे धममारदययाः पपुरुषमाथमारयाः यवैयाः तवे ववेदमायाः इमत। समायणस्तपु अपयौरुषवेयस वमाक्यस ववेद इत्यमाहि।
इषप्रमाप्त्यमनषपररहिमारयनोरलयौमककमम् उपमायस यनो ववेदयमत स ववेद इमत। तथमामहि कमाररकमा-

"प्रत्यकवेणमानपुममत्यमा वमा यस्तसूपमायनो न मवदतवे।


एनस मवदसन्त ववेदवेन तस्ममादम् ववेदस्य ववेदतमा॥” इमत।

ववेदमायाः चित्वमारयाः भवसन्त। तथमा महि - ऋग्ववेदयाः, समामववेदयाः, यजपुवरदयाः, अथवर ववेदश्चिवेमत। तत्र
ऋग्ववेदष्ट्रीयदवेवतमासपु यमयाः एकयाः प्रससद्धयाः दवेवयाः। ऋग्ववेदवे मत्रषपु ससूकवेषपु तस्य कथमा प्रमाप्यतवे। ऋग्ववेदवे समाधमारणतयमा
मपृत्यनोयाः दवेवतमारूपवेणवैव प्रससद्धयाः। मपृत्यनोयाः परस सवरयाः प्रमामणनयाः यमस्य समष्ट्रीपमवेव गच्छसन्त।

सयाः अस्ममाकस पसूवरजयाः, मपृत्यनोयाः परस ययाः प्रथमस प्रवेतलनोकस्य ममागर मम् जमानमामत स्म- यमनो ननो गमातपुस प्रथमनो
मवववेद। एवमवेव यमयाः। तस्य मवषयममाधमारष्ट्रीकपृत्य एव इदस ससूकमम्। अस्य दशिममण्डलष्ट्रीयस्य चितपुदरशिससूकस्य
(ऋ.ववे.१०.१४) यमयाः ववैवस्वतयाः ऋमषयाः, यमयाः, आमङ्गरयाः, मपत्रखथवभपृगपुसनोममारयाः, सलङ्गनोकदवेवतमायाः मपतरयाः वमा,
श्वमानयौ, त्रषपु पम्, अनपुषपुपम्, बपृहितष्ट्री चि छन्दमाससस।

उदवेश् यमामन
अमपुस पमाठस पमठत्वमा भवमानम् -

 यमससूकस जमातपुस शिक्नपुयमातम्।


 यमस जमातपुस शिक्नपुयमातम्।
 ववैमदकशिब्दमानम् जमातपुस शिक्नपुयमातम्।
 लयौमककशिब्दमानम् जमातपुस शिक्नपुयमातम्।

ववेदमाध्ययनमम् 191
मटिप्पणष्ट्री ववे द माध्ययनमम्

 लयौमककववैमदकशिब्दयनोयाः भवेदस जमातपुस शिक्नपुयमातम्।


 स्वयमवेव मन्त्रस्य व्यमाख्यमानस कतपुर शिक्नपुयमातम्।
 स्वयमवेव अन्वयमामदकस कतपुर प्रभववेतम्।
 मन्त्रवे सस्थतस व्यमाकरणमामदकस जमातपुस प्रभववेतम्।

11.1) इदमानष्ट्री म म् मसूल पमाठमम् पठमाम

च वच चाससस द प्रवच ततो द रहच श्रीरनक द बहच हभ्र:च पन्थचारद नकपस्पशचानच र।न
परच तसर
वहैवच स्च वतच स सगसच रनद स च जनचानद चास ररच स रचाजचानद स हसच वषचा द दकवस्र॥१॥

ररच तो नतो द गचातच कस प्रथद चरतो सववतद द च नहैषचा गव्रभसद तरच पभद तरवच चा उ।द
रत्रचा द न:च पभवर्वे द सपतच र:द परतरच करतनचा
च जजचा द नच चार्यः पथ्च रचा३च चद अनक च स्वचार्यः॥२॥

रचातल द श्री कचव्रहैरररच तो अङनसगरद तोसभबच रमहस्च पसतॠ द रवमधचानच र्यः।


च क्वसभवचा
म च करर्वे च द दतवच चान्त्स्वचाहचान्च रत स्वधच रचान्च रत रदद सन्त॥३॥
रचावाँश्च द दतवच चा वचावद ध

इरच स ररद प्रस्तरच रचा सह सश्रीदचाङनसगरद तोसभर्यः सपतच मसभर्यःद सससवदचानच र्यः।
द नच चा रचाजद न्हसच वषचा द रचादरस्व॥४॥
आ त्वचा च रसत्रचार्यःद कसवशस्च तचा वहन्त्वत

अङनसगरद तोसभरच चा गसद ह रसच जरतसद भरच रर द वहैरूचपहैररहच रचादद रस्व।


द स हहवतच रर्यः सपतच चा ततऽच सस्रन्रजच त बसच हरष्रचा सनषच द॥द ५॥
सववस्वन्त

अङनसगरद सतो नर्यः सपतच रतोच नवग्वचा द च अथवद चारणतो च भमगवद र्यः सतोम्च रचासर्यःद।
ततषचास द वरच स सकरद तच नौ रसच जरचानद चारच सप द भद्रच त सनौरन
द सच त स्रचारद ॥६॥

प्रतसह च प्रतसह द पसच थसभर्यःद पभव्रर्वे


च सभरच रत्रचा द नर्यःच पभवर्वे द सपतच रर्यःद परत रच कर्यः।
उभच चा रचाजचानद चा स्वधच रचा च रदन्तचा द ररच स पश्रचाससद च वरदणस च दतवच र॥न ७॥
सस गच्द छस्व सपतच मसभर्यःच सस ररच तनतषचाप
द भतर्वेच न द पररतच व्रतोरन
द ।न
सहत्च वचारचावद द
च स पकनरच स्तरच तसह च सस गच्द छस्व तन्च वचा द सकवचचा
च रर्यःद॥८॥

192 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

अपततद च वश्रीतद च सव च द सपरतच चाततोऽच स्रचा एतच स सपतच रतो द लतोक द न।न
च रक्र
द सदर
अहतोसभर च क्त द स ररच तो ददचात्रव
च क सभव्च ररक्त द सच चानरद स्रहै॥९॥
असत द द्रव सचाररतरच नौ श्वचाननौ द चतकरकनौ च शबच लनौ द सचाधच कनचा द पथच चा।
अथचा द सपतच न्त त्ससव
क द दच त्रचावाँ च उपतसद ह ररच तन च रत सधद रच चादस च रदसन्त॥१०॥

रनौ तत च श्वचाननौ द रर रसकचतचारनौ द चतकरकनौ च पसथद चरकश्री द नचक द


म च सनौ।
तचाभ्रचारद तनस च परर द दतसह रचाजन्त्स्वसच स्त चचास्द रचा अनरश्रीवच स च द धतसह॥११॥

च च णचसचावसद तक च मपचा द उदकम्बल


उरू च नौ ररच स्र द दभतनौ
च चरद ततोच जनचावाँ च अनक।द
तचावस्च रभ्रस द दृशरत
च च सरभ चाररद च पकनदचा
द रतचारच सरक द द
च तह भद्रच र॥न १२॥
ररच चारच सतोरस द सनक कत ररच चार द जकहहतचा हसच वर्यः।
ररच स ह द रजच तो गच्द छत्रसच ग्नदभततो
द च अरसक
द म तर्यः॥१३॥

ररच चार द घतवम च दद चसवजरकहतोत च च प्र च द सतष्ठत।


स नतो द दतवच तष्वचा ररद दश्रीघच ररचारकर्यःच प्र जश्रीवच सत॥१४॥

ररच चारच रधकरद त्तरसच रचाजत द हव्च रस जकहद तोतन।


इदच स नरच ऋसषभ्द रर्यः पभवरज द पसथक
च तभ्रर्यःच पभवर्वेभ्रर्यः च म दनभ्रर्यःद॥१५॥
सत्रकदद्रककतसभर्यः पतसत च षळकवर्वी च रतकचसरदमहत च ।न
सत्रषच ह ब्गचारद त्रच श्री छन्दचाससद सच सवचार च तचा ररच आसहतचा॥१६॥

11.1.1) इदमानणीं मसूल पमाठमम् अवगच्छमाम

च वच चाससस द प्रवच ततो द रहच श्रीरनक द बहच हभ्र:च पन्थचारद नकपस्पशचानच र।न वहैवच स्च वतच स सगसच रनद स च
परच तसर
जनचानद चास ररच स रचाजचानद स हसच वषचा द दकवस्र॥१॥

ववेदमाध्ययनमम् 193
मटिप्पणष्ट्री ववे द माध्ययनमम्

च ऽच वचाससरद ।न प्रऽच वतर्यःद। रहच श्रीर्यः। अनक।द बहच हऽभ्रर्यःद। पन्थचारद ।न अचनऽप
पदपचाठर्यः- परच त सर क च स्च पश
च चानच र।न
द ।न जनचानद चार।न ररच र।न रचाजचानद र।न हसच वषचा।द दकवच स्च र॥च १॥
वहैवच स्च वतच र।न सरच ऽन गरनर
अन्वययाः - पयवेमयवमाससमम् महिष्ट्रीयाः बहिह भ्ययाः अनपुप्रवतयाः रमाजमानमम् यममम् हिमवषमा दवपु स्य अनपुपस्पशिमानमामम्
पन्थमानमम् ववैवस्वतमम् जनमानमामम् सङ्गमनमम्।

व्यमाख्यमा - परवेमयवमाससमम् इमत षनोडशिचिर चितपुदरशिस ससूकस मववस्वतयाः पपुत्रस्य यमस्यमाषर मम्। अमङ्गरसनो नयाः
मपतरनो नवग्वमा इमत षष्ठ्यमा अमङ्गरयाः मपत्रथवर भपृगपुलकणमा सलङ्गनोकमा दवेवतमायाः। प्रवेहिष्ट्रीत्यमादमासस्तसनो
सलङ्गनोकदवेवतमाकमायाः मपतपृदवेवतमाकमा वमा। अमत द्रिव समारमवेययौ इत्यमामदकस्तपृचियाः सरममापपुत्रयौ ययौ श्वमानयौ
परलनोकममागर ममभतयाः सस्थतयौ तदवेवतमाकयाः। मशिषमा यमदवेवत्यमायाः। यममाय सनोममम् इमत त्रयनोदशिमादमा अनपुषपु भयाः।
यममाय मधपुमत्तममम् इत्यवेषमा बपृहितष्ट्री। आमदतनो दमादशि मत्रषपु भयाः। तथमा चिमानपुक्रमान्तमम्- यरवेमयवमाससस षनोळशि यमनो यमामस
पष्ठष्ट्री सलङ्गनोकदवेवतमा परमाश्चि मतसयाः मपत्र्यमा वमा तपृचियाः श्वभ्यमास परमा अनपुषपुभनो बपृहित्यपुपमान्त्यमा इमत। गतयाः
ससूकमवमनयनोगयाः। महिमापपुतपृयजवे यमयमाग आदमा यमाज्यमा। ससूमत्रतञ्च इमस यम प्रस्तरममा महि सष्ट्रीदवेमत दवे परवेमयवमाससस
प्रवतनो महिष्ट्रीरनपु(आ. श्रियौ. २।१९।२२) इमत। हिवे मदष्ट्रीयमान्तनमात्मनम् यजममान वमा, त्वस रमाजमानमम् मपतरणमास स्वमाममनस
यमस हिमवषमा पपुरनोडशिमामदनमा दवपु स्य पररचिर। ककीदृशिमम् प्रवतयाः प्रकपृषकमर वतनो भसूलनोकवमतर भनोगसमाधनस
पपुण्यमनपुमष्ठतवतयाः पपुरुषमानम् महिष्ट्रीयाः तत्तदनोगनोमचितभसूप्रदवेशिमवशिवेषमानम् अनपु परवेमयवमाससमम् क्रमवेण मरणमाद ध्सू वर
प्रमामपतवन्तमम्। ततमा बहिह भ्ययाः स्वगमारसथर भ्ययाः अबमाधममानमम्। पमामपन एव पपुरुषमानम् स्वगर ममागर बमाधवेन नरकस प्रमापयमत
न तपु पपुण्यकपृत इत्यथर याः। ववैवस्वतमम् मववस्वतयाः ससूयरसम् पपुत्रस जनमानमामम् पमामपनमास सङ्गमनमम् गन्तव्यस्थमानरूपमम्।

सरलमाथर याः - (हिवे यजममान त्वस) परलनोकवमाससमभयाः महिमदयाः बहिह जनवैयाः चि

पथगमाममनस रमाजमानस यमस हिमवषमा अचिर य। स मववस्वतयाः पपुत्रयाः मकञ्च मपृतजनमानमास मवेलनस्थमानमम्।

व्यमाकरणमम्-

 परवेमयवमाससमम्- परमापसूवरक-इणम्-धमातनोयाः क्वसपुप्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।


 प्रवतयाः- प्रनोपसगमारतम् 'उपसगमारच्छन्दसस धमात्वथर' इमत स्वमाथर वमतप्रत्ययवे रूपममदमम्।
 महिष्ट्रीयाः- महिशिब्दमातम् ङष्ट्रीप्प्रत्ययवे मदतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।
 पन्थमामम्- पसथनम्-शिब्दस्य मदतष्ट्रीयमायमायाः एकवचिनवे ववैमदकरूपममदमम्।
 अनपुस्पशिमानमम्- अनपुपसूवरकस्पशिम्-धमातनोयाः कमानच्प्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।
 ववैवस्वतमम्- मववस्वतयाः अपत्यस पपुममानम् इमत मवगहिवे अण्प्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।
 सङ्गमनमम्- सम्पसूवरक-गमम्-धमातनोयाः ल्यपुटि-प्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनमम्।

ररच तो नतो द गचातच कस प्रथद चरतो सववतद द च नहैषचा गव्रभसद तरच पभद तरवच चा उ।द
रत्रचा द न:च पभवर्वे द सपतच र:द परतरच करतनचा
च जजचा द नच चार्यः पथ्च रचा३च चद अनक च स्वचार्यः॥२॥

194 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

पदपचाठर्यः- ररच र्यः। न:च । गचातच कर।न प्रथच रर्यः। सववच तदच ।च न। एषचा। द । अपऽभ
च गव्रभसतर्यः द तच रवच है। ओचरन (ॐ)
इसत।द रत्र।द न:च । पभवर्वे।द सपतच र:द । परच चाऽच ईरच कर्यः। एनचा।
च जचजचानच चार्यः। पथ्च रचार्यःद। अनक।द स्वचार्यः॥२॥
अन्वययाः - यमयाः प्रथमयाः नयाः गमातपुमम् मवववेद। एषमा गव्यसूमतयाः उ न अपभतर ववै यत्र नयाः पसूवर मपतरयाः परवेययाःपु ,
एनमा जजमानमायाः स्वमायाः परयमायाः अनपु।

व्यमाख्यमा - प्रथमयाः सवरषमास मपुख्यनो यमनो नयाः अस्ममाकस प्रजमानमास गमातपुस शिपुभमाशिपुभमनममत्तस मवववेद जमानमामत।
एषमा गव्यसूमतयाः न अपभत्वर उ। अमतशियजमानयनोगमातम् यमस्य न कवेनमचिदपहित्तपुरमपनवेतपुस शिक्यत इत्यथर याः। यत्र
यसस्मनम् ममागर नयाः अस्ममाकस पसूवर मपतरयाः परवेययाःपु एनमा अनवेन ममागरण गच्छन्तनो जजमानमायाः जमातमायाः सवर स्वमायाः
स्वभसूतमायाः परयमायाः स्वकमर ममागर भसूतमा गतष्ट्रीयाः अनपु गच्छसन्त।

सरलमाथर याः - यमयाः एव प्रथमयाः ययाः अस्ममाकस शिपुभमाशिपुभस ममागर जमानमामत। सपुगमतमवषयकस कपुगमतमवषयकस
चि जमानस कनोऽमप अपहितपुर न शिक्ननोमत। अस्ममाकस पसूवरजमायाः यवेन ममागरण गतमायाः , जमामननयाः सवर तमवेव पन्थमानमम्
अनपुसरसन्त।

व्यमाकरणमम्-

 गमातपुमम्- गमा-धमातनोयाः तपुमपुन्प्रत्ययवे रूपममदमम्।


 मवववेद- मवदम्-धमातनोयाः परस्मवैपमदनयाः सलमटि प्रथमपपुरुषवैकवचिनवे रूपममदमम्।
 जजमानमायाः- जनम्-धमातनोयाः कमानच्प्रत्ययवे प्रथममायमायाः बहिह वचिनवे रूपममदमम्।

रचातल द श्री कचव्रहैरररच तो अङनसगरद तोसभबच रमहस्च पसतॠ द रवमधचानच र्यः।


च क्वसभवचा
म च करर्वे च द दतवच चान्त्स्वचाहचान्च रत स्वधच रचान्च रत रदद सन्त॥३॥
रचावाँश्च द दतवच चा वचावद ध

द श्री। कचव्रहैर्यः। ररच र्यः। अङनसगरद र्यःऽसभर्यः। बहम स्च पसतर्यःद। ऋक्वऽद सभर्यः। ववच धचा
पदपचाठर्यः- रचातल म च नच र्यः। रचान।न
म च कर्यः। रत। चच। दतवच चान।न स्वचाहचा।द अचन्रत। स्वधच रचा।द अचन्रत। रदच सच न्त॥च ३॥
चच। दतवच चार्यः। ववच ध
अन्वययाः - ममातलष्ट्री कव्यवैयाः यमयाः आमङ्गरनोमभयाः ऋक्कमभयाः बपृहिस्पमतयाः ववपृधमानयाः। दवेवमायाः यमानम् ववपृधपुयाः , यवे
चि दवेवमानम् अन्यवे स्वमाहिमा अन्यवे स्वधयमा मदसन्त।

व्यमाख्यमा -अमगममारुतवे ममातलष्ट्री कव्यवै ररत्यवेषमा धमाय्यमा। ससूमत्रतञ्च -इमस यम प्रस्तरममा महि सष्ट्रीद मतलष्ट्री
कव्यवैयरमनो अमङ्गरनोमभरुदष्ट्रीरतमामवर उत्परमासयाः (आ०श्रियौ० ५.२०.६) इमत।

मतलष्ट्री ममातसलररन्द्रिस्य समारसथयाः, तदमामनन्द्रिनो मतलष्ट्री। स कव्यवैयाः कव्यभमासग्भयाः मपतपृमभयाः सहि


ववपृधमानयाः वधर ममाननो भवमत। यमयाः चि अमङ्गरनोमभयाः मपतपृमवशिवेषवैयाः सहि वधर ममाननो भवमत। (बपृहिस्पमतयाः ऋक्वमभयाः
ऋक्प्रमतपमादवैयाः मपतपृमवशिवेषवैयाः सहि वधर ममाननो भवमत।) तत्र दवेवमा इन्द्रिमादयनो यमानम् चि कव्यभमागमादष्ट्रीनम् मपतरनम् ववपृधयाः
वधर यसन्त यवे चि कव्यभमागमादययाः मपतरनो दवेवमानम् इन्द्रिमादष्ट्रीनम् वधर यसन्त। तवेषमास मध्यवे अन्यवे इन्द्रिमादययाः स्वमाहिमा मदसन्त
स्वमाहिमाकमारवेण हृष्यसन्त। अन्यवे मपतरयाः स्वधयमा स्वधमाकमारवेण हृष्यसन्त।

ववेदमाध्ययनमम् 195
मटिप्पणष्ट्री ववे द माध्ययनमम्

सरलमाथर याः - ममातसलयाः कव्यवैयाः सहि, यमयाः अमङ्गरनोमभयाः सहि, बपृहिस्पमतयाः ऋग्वमदयाः सहि वपृमद्धस
प्रमाप्नपुवसन्त। यमानम् दवेवमायाः ससवधर यसन्त मकञ्च दवेवमानम् यवे ससवधर यसन्त, (एषपु) कवेमचितम् स्वमाहिमादमारमा अन्यवे चि
स्वधमादमारमा (हिव्यदमानवेन) आनसन्दतमायाः भवसन्त।

व्यमाकरणमम्-

 कव्यवैयाः-अत्र सहिमाथर तपृतष्ट्रीयमा।


 वमावपृधपुयाः-वपृधम्-धमातनोयाः सलमटि प्रथममायमायाः बहिह वचिनवे रूपममदमम्।
 स्वमाहिमा-स्वमाहिमाशिब्दस्य तपृतष्ट्रीयमायमायाः एकवचिनवे ववैमदकरूपममदमम्।
 स्वधयमा- स्वधमाशिब्दस्य तपृतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।
 मदसन्त- मदम्-धमातनोयाः लमटि प्रथमपपुरुषस्य बहिह वचिनस्य रूपममदमम्।

इरच स ररद प्रस्तरच रचा सह सश्रीदचाङनसगरद तोसभर्यः सपतच मसभर्यःद ससस वदचानच र्यः।
द नच चा रचाजद न्हसच वषचा द रचादरस्व॥४॥
आ त्वचा च रन्त्रचार्यःद कसवशस्च तचा वहन्त्वत

पदपचाठर्यः- पदपचाठर्यः- इरच र।न ररच ।च प्रऽच स्तरच र।न आ। सह। सश्रीद।द अङनसगरर्यःद ऽसभर्यः। सपतच मऽसभ:द ।
सरच ऽन सवदच चानच र्यः। आ। त्वचा।च रन्त्रचा:द । कचसवऽच शचस्तचार्यः। वहच न्च तक। एनचा। च चन।न हसच वषचा।द
च रचाज
रचादच रच स्च व॥च ४॥
अन्वययाः - यम आमङ्गरनोमभयाः मपतपृमभयाः ससमवदमानयाः इमस प्रस्तरमम् आसष्ट्रीद। महि कमवशिस्तमायाः मन्त्रमायाः त्वमा
आवहिन्तपु रमाजनम् एनमा हिमवषमा ममादयस्व।

व्यमाख्यमा - महिमामपतपृयज यमस्य इमस यमवेत्यमामदकवे दवे अनपुवमाक्यवे। इमस यम प्रस्तरममा महि सष्ट्रीदवेमत दवे
(आ०श्रियौ० २.१९.२२) इमत महि ससूमत्रतमम्। सवैवमामगममारुतवेमप धमाय्यमा। ससूत्रस पसूवरमवेवनोदमाहृतमम्।
हिवे यम, अमङ्गरनोमभयाः एतन्निमामकवैयाः मपतपृमभयाः ससमवदमानयाः ऐकमध्यस गतस्त्वमम् इमस प्रस्तरस मवस्तष्ट्रीणर
यजमवशिवेषमम् आ सष्ट्रीद आगत्यनोपमवशि। महि यस्ममादवेवस तस्ममातम् कमवशिस्तमायाः मवदमदयाः ऋसत्वसग्भयाः प्रयपुकमा मन्त्रमायाः
त्वमा त्वमामम् आवहिन्तपु। हिवे रमाजनम्, एनमा एतवेन हिमवषमा तपुषनो ममादयस्व यजममानस हिषर य।

सरलमाथर याः - हिवे यम अङ्गरमानमामकमपतपृगणवैयाः सहि एकत्रष्ट्रीभसूय कपुशिमनममर तयजववेमदमध्यवे मतष्ठतपु। यतनो महि
मवेधमामवनमास शिमास्त्रपमाठकमानमास मन्त्रमायाः त्वमामम् आहयसन्त, अतयाः हिवे रमाजनम् हिमवषमा आनसन्दतयाः भवतपु।

व्यमाकरणमम्-

 प्रस्तरमम्- प्रपसूवरकस्तपृ-धमातनोयाः अप्प्रत्ययवे रूपममदमम्।


 सष्ट्रीद- सदम्-धमातनोयाः लनोमटि मध्यमपपुरुषस्य एकवचिनवे रूपममदमम्।
 मपतपृमभयाः- अत्र सहिमाथर तपृतष्ट्रीयमा।
 ससमवदमानयाः- सम्पसूवरकमवदम्-धमातनोयाः शिमानच्प्रत्ययवे प्रथममायमायाः एकवचिनवे रूपममदमम्।

196 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

 ममादयस्व- मदम्-धमातनोयाः स्वमाथर मणमचि लनोमटि मध्यमपपुरुषस्य एकवचिनवे रूपममदमम्।

अङनसगरद तोसभरच चा गसद ह रसच जरतसद भरच रर द वहैरूचपहैररहच रचादद रस्व।


सववस्द वन्तस हहवतच रर्यः सपतच चा ततऽच सस्रन्रजच त बसच हरष्रचा सनषच द॥द ५॥

पदपचाठर्यः- अङनसगरद र्यःऽसभर्यः। आ। गसच ह।च रसच जरतसद भ:द । रर।द वहैरू
च च पहैर्यः। इहच । रचादच रच स्च व।च सववस्द वन्तर।न
हहवतच ।च रर्यः। सपतच चा। तत।च अचसस्रन।न रजच त। बसच हरसष।द आ। सनऽच सद॥द ५॥
अन्वययाः - यम! ववैरूपवैयाः यसजयवेमभयाः अमङ्गरनोमभयाः गनोत्रज यजमवतम् इहि आगमामहि , ममादयस्व। ययाः तवे मपतमा
मववस्वन्तस हिह ववे असस्मनम् यजवे वमहिर मष आ मनषद।

व्यमाख्यमा - हिवे यम, ववैरूपवैयाः मवमवधरूपयपुकवैवररूपसमाममप्रयवैवमार यसजयवेमभयाः यजयनोग्यवैयाः अमङ्गरनोमभयाः सहि


आ गमहि आगच्छ। आगत्य चि इहि असस्मनम् यजवे ममादयस्व यजममानस हिषर यतपु।

सरलमाथर याः - हिवे यम मवरूपषरयाः पपुत्रयाः यजमवदम् अङ्गरमागणवैयाः सहि इदस यजस्थमानमम् आगत्य आनन्दस
करनोतपु। ययाः मववस्वमानम् तव मपतमा तमम् आहयमामम , स अत्र आगत्य असस्मनम् यजवे कपुशिमानमामम् उपरर उपववेशिनस
करनोतपु।

व्यमाकरणमम्-

 ववैरूपवैयाः- सहिमाथर तपृतष्ट्रीयमा।


 मववस्वन्तमम्- मववस्वत्शिब्दस्य मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।
 हिह ववे- हवे -धमातनोयाः आत्मनवेपमदनयाः लमटि उत्तमपपुरुषवैकवचिनवे रूपममदमम्।
 मनषद- मनपसूवरकसदम्-धमातनोयाः ल्यमप रूपममदमम्।

अङनसगरद सतो नर्यः सपतच रतोच नवग्वचा द च अथवद चारणतो च भमगवद र्यः सतोम्च रचासर्यःद।
ततषचास द वरच स सकरद तच नौ रसच जरचानद चारच सप द भद्रच त सनौरन
द सच त स्रचारद ॥६॥

पदपचाठर्यः- अङनसगरद सर्यः। नर्यःच। सपतच र:द । नवऽद ग्वचार्यः। अथवद चारणर्यः। भमगवर्यः
द । सतोम्च रचास:द । ततषचारद ।न
क च तच नौ। रसच जरचानद चार।न असप।द भद्रच त । सनौरच नच सच त। स्रचारच ॥च ६॥
वरच र।न सऽर
अन्वययाः - अमङ्गरसयाः अथवमारणयाः भपृगवयाः नवग्वमायाः नयाः मपतरयाः सनोम्यमास्ययाः। तवेषमामम् यसजयमानमामम् सपुमतयौ
अमप सयौमनसवे भद्रिवे वयस स्यमाम।

व्यमाख्यमा - अमङ्गरसयाः अमङ्गरनोनमामकमा अथवमारणयाः अथवर नमामकमा भपृगवयाः भपृगन


पु मामकमाश्चि नयाः अस्ममाकस
मपतरनो नवग्वमायाः अमभनवगमनयपुकमा यदमा नसूतनवतम् प्रष्ट्रीमतजनकमा इत्यथर याः। तवे चि सनोम्यमासयाः। सनोममहिर न्तष्ट्रीमत

ववेदमाध्ययनमम् 197
मटिप्पणष्ट्री ववे द माध्ययनमम्

सनोम्यमायाः। यसजयमानमास यजमाहिमारणमास तवेषमास सपुमतयौ अनपुगहियपुकमायमास बपुद्धयौ वयस स्यमाम सवर दमा मतष्ठवेम। अमप चि सयौमनसवे
भद्रिवे सयौमनसस्य कमारणवे कल्यमाणवे फलवे स्यमाम सवर दमा मतष्ठवेम।

सरलमाथर याः - अङ्गरसयाः, अथवमारणयाः, भपृगवयाः, नवग्वमायाः अस्ममाकस मपतरयाः सनोमरसस्य असधकमाररणयाः। वयस
यथमा यजमाहिमारणमास शिनोभनबपुद्धयौ प्रसन्निमचित्तवे कल्यमाणवे चि उमषतपुस शिक्नपुमयाः।

व्यमाकरणमम्-

 नवग्वमायाः- नवमभयाः गसूयाः गमनस यवेषमास तवे नवग्वमायाः।


 भपृगवयाः- भपृगशि
पु ब्दस्य प्रथममायमायाः बहिह वचिनवे रूपममदमम्।
 सपुमतयौ- सपु शिनोभनमा ममतयाः, तस्यमामम्।
 सयौमनसवे- सपुमनसयाः भमाव इमत तस्यवेदमम् इमत अण्प्रत्ययवे सप्तम्यमायाः एकवचिनवे रूपममदमम्।

च सभरच रत्रचा द नर्यःच पभवर्वे द सपतच रर्यःद परत रच कर्यः।


प्रतसह च प्रतसह द पसच थसभर्यःद पभव्रर्वे
उभच चा रचाजचानद चा स्वधच रचा च रदन्तचा द ररच स पश्रचाससद च वरदणस च दतवच र॥न ७॥

पदपचाठर्यः- प्र। इसच ह।च प्र। इसच ह।च पसच थऽसभ:द । पभव्रर्वे
च सभ।द रत्र।द न:च । पभवर्वे।द सपतच र:द । परच चाऽच ईरच कर्यः। उभच चा।
रचाजचानद चा। स्वधरच चा।द रदन्तचा।
द ररच र।न पश्च रचासच स।च वरदणर।न चच। दतवच र॥न ७॥
अन्वययाः - यत्र नयाः पसूवर मपतरयाः परवेययाःपु पसूव्यरमभयाः मपसथमभयाः प्रवेमहि प्रवेमहि। स्वधयमा मदन्तयौ उभमा रमाजमानमा
यममम् चि दवेवमम् वरुणमम् पश्यसस।मत्रकमी॑द्रिपुकवेमभयाः पतमतअ॒ षळपु अ॒वर्वीरक
वे अ॒ममदपृअ॒हितम्। मत्रअ॒षपुब्गमामी॑यअ॒त्रष्ट्री छस दमासमी॑ससअ॒ सवमारअ॒ तमा यअ॒म
आमहिमी॑तमा॥१६॥

व्यमाख्यमा - सत्रमध्यवे दष्ट्रीमकतस्य मरणवे प्रवेहिष्ट्रीत्यमादमायाः पञ्चचिरस्तपृतष्ट्रीयमावजर तमा हिनोत्रमा शिससनष्ट्रीयमायाः। ससूत्रतञ्च
प्रवेमहि प्रवेमहि पसथमभयाः पसूव्यरमभररमत पञ्चमानमास तपृतष्ट्रीयमामपुद्धरवेतम् (आ०श्रियौ० ६.१०.१९)इमत।

यत्र यसस्मनम् स्थमानवे नयाः अस्ममाकस पसूवर पपुरमातनमायाः मपतरयाः मपतमामहिमादययाः परवेययाःपु पसूव्यरमभयाः पसूवरसस्मनम्
कमालवे भववैयाः। अनमामदकमालप्रवपृत्तवैररत्यथर याः। पसथमभयाः ममागरहिर मसत्पतस्ततम् स्थमानस प्रवेमहि प्रगच्छ , शिष्ट्रीघ्रस गच्छ। गत्वमा
चि स्वधयमा अमपृतवेनमान्निवेन मदन्तनो तपृप्यन्तयौ रमाजमानयौ उभमा उभयौ यमस दवेवस दनोतममानस वरुणस चि पश्यमामम पश्य।

सरलमाथर याः - (हिवे मपृत) यत्र अस्ममाकस पसूवर मपतरयाः प्रसस्थतमायाः, (त्वममप) पसूवरस्य ममागर मम् आदमाय एव
शिष्ट्रीघ्रस गच्छ, शिष्ट्रीघ्रस गच्छ।(तत्र गत्वमा त्वस) स्वधमादमारमा आनसन्दतयमस दवेववरुणस चि उभयरमाजयाः प्रत्यकस
कररष्यसस।

व्यमाकरणमम्-

 प्रवेमहि प्रवेमहि पसथमभयाः पसूव्यरमभयाः- मन्त्रस्य प्रथमपमादवे पकमारस्य अनपुप्रमासयाः लकणष्ट्रीययाः।


 पसूव्यरमभयाः- पसूवरयाः कपृतमम् इमत पसूवरशिब्दमातम् यप्रत्ययवे अकमारलनोपवे मभस ऐसमादवेशिमाभमाववे एत्ववे रूपममदमम्।
 उभमा रमाजमानमा मदन्तमा- उभयौ रमाजमानयौ मदन्तयौ, सपुपमास सपुलपुकम् इत्यमामदनमा आकमारमादवेशियाः।

198 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

 पश्यमासस- दृशिम्-धमातनोयाः आशिष्ट्री-अथर लवेमटि मध्यमपपुरुषवैकवचिनवे रूपममदमम्।

सस गच्द छस्व सपतच मसभर्यःच सस ररच तनतषचाप


द भतर्वेच न द पररतच व्रतोरन
द ।न
सहत्च वचारचावद द
च स पकनरच स्तरच तसह च सस गच्द छस्व तन्च वचा द सकवचचा
च रर्यःद॥८॥
पदपचाठर्यः- सर।न गच्च छस्च व।च सपतच मऽसभ:द । सर।न ररच तन।द इषच चापच भतर्वेच न।द परच रतच । सवऽओरन
द ।न सहत्च वचार।द
च र।न पकन:द । अचस्तरद ।न आ। इसच ह।च सर।न गच्च छस्च व।च तन्च वचा।द सवचचा
अचवद क च र :द ॥८॥
अन्वययाः - परमवे व्यनोमनम् मपतपृमभयाः ससगच्छस्व, इषपपुतरन समम् अवदमम् महित्वमाय अस्तमम् पपुनयाः एमहि।
सपुवचिमारयाः तन्वमा ससगच्छस्व।

व्यमाख्यमा - हिवे मदष्ट्रीय मपतयाः, ततस्त्वस परमवे उत्कपृषवे व्यनोममन स्वगमारख्यवे स्थमानवे स्वभसूतवैयाः मपतपृमभयाः सहि
ससगच्छस्व। इषमापसूतरन श्रियौतस्ममातर दमानफलवेन सङ्गच्छस्व। तत इषमापसूतरन ससगम्य अवदमास पमापस महित्वमाय
पररत्यज्य अस्तस मवममानमाख्यस गपृहिस पपुवरवेमहि आगच्छ। ततयाः ससूवचिमारयाः। तपृतष्ट्रीयमाथर प्रथममा। सपुवचिर समा
शिनोभनदष्ट्रीमप्तयपुकवेन तन्वमा स्वशिरष्ट्रीरण
वे सङ्गच्छस्व।

सरलमाथर याः - (हिवे मपतयाः, त्वस) श्रिवेष्ठस्वगर श्रियौतकमर फलवेन मकञ्च स्ममातर कमर फलवेन मपतपृमभयाः ममसलतयाः भव।
पमापस पररत्यज, पपुनयाः स्वस्य गपृहिस प्रमत गच्छ। शिनोभनदष्ट्रीप्तशिरष्ट्रीरण
वे ममसलतयाः भव।

व्यमाकरणमम्-

 ससगच्छस्व- सम्पसूवरकगमम्-धमातनोयाः आत्मनवेपमदनयाः रूपममदमम्।


 इषमापसूतरन- अत्र इषशिब्दस्य अथर याः श्रियौतयमागयजमामदयाः, पसूतरशिब्दस्य अथर याः स्ममात्तरजनमहितकरस
पपुण्यकमर चि। इषमामन पसूतमारमन चि इषमापसूतरमम्, अन्यवेषमाममप दृश्यतवे इमत दष्ट्रीघरयाः, तवेन।
 महित्वमाय- हिमा-धमातनोयाः क्त्वमाच्प्रत्ययवे क्त्वनो यकम् इमत क्त्वमा इत्यतस्य यमक आगमवे मकत्त्वमादन्तमावयववे
रूपममदमम्।
 अस्तमम्-असम्-धमातनोयाः नपपुससकवे भमाववे कप्रत्ययवे रूपममदमम्।
 सपुवचिमारयाः- सपु शिनोभनस वचिर याः तवेजयाः यस्य सयाः सपुवचिमारयाः। सपुवचिर सम्-शिब्दस्य प्रथममायमायाः एकवचिनवे
रूपममदमम्।

पमाठगतप्रश्नमायाः-१

1. यमससूकस्य कयाः ऋमषयाः। मकमम् छन्दयाः। कमा चि दवेवतमा।


2. प्रवतयाः इमत रूपस्य मनष्पसत्तयाः कपुतयाः।
3. ववैवस्वतमम् इत्यत्र कसस्मनम् मवगहिवे कयाः प्रत्यययाः भवमत।
4. परवेमयवमाससमम् इत्यस्य कमा व्यपुत्पसत्तयाः।

ववेदमाध्ययनमम् 199
मटिप्पणष्ट्री ववे द माध्ययनमम्

5. कस्य आयपुधस चिक्रस वमा न मवनश्यमत।


6. चितपुथर मन्त्रवे अमप शिब्दयाः कसस्मनम् अथर प्रयपुकयाः।
7. रमाययाः इमत पदस्य कयाः अथर याः।
8. जजमानमायाः इमत पदस्य व्यपुत्पसत्तयाः कपुतयाः।
9. पसूव्यरमभयाः इमत पदस्य व्यपुत्पसत्तयाः कपुतयाः।
10. ववैरूपवैयाः इत्यत्र कसस्मन्निथर तपृतष्ट्रीयमा।

अपततद च वश्रीतद च सव च द सपरतच चाततोऽच स्रचा एतच स सपतच रतो द लतोक द न।न
च रक्र
द सदर
अहतोसभर च क्त द स ररच तो ददचात्रव
च क सभव्च ररक्त द सच चानरद स्रहै॥९॥

पदपचाठर्यः- अप।द इतच ।च सव। इतच ।च सव। चच। सपच रतच ।च अत:द । अचस्रहै। एतर
च ।न सपतच र:द । लतोक
च र।न अचक्रचन।न
अह:द ऽसभर्यः। अचतऽन सभर्यः। अचक्तकऽसभर्यः। सवऽअक्त
द र।न ररच र्यः। ददच चासच त।च अचवऽचसचानरद ।न
अचस्रहै॥च ९॥
अन्वययाः - अपवेत वष्ट्रीत चि अतयाः मवसपर त। मपतरयाः अस्मवै एतस लनोकमम् अक्रपुनम्। यमयाः अहिनोमभयाः अमदयाः
अभपुमकयाः अवमासनमम् व्यकमम् अस्मवै ददमामत।

व्यमाख्यमा - पवैतपृमवेसधकवे कमर मण श्मशिमानमायतनस प्रनोकमत अपवेत वष्ट्रीत इमत। ससूमत्रतञ्च कतर्मोदकवेन
शिमष्ट्रीशिमाखयमा मत्रयाः प्रसव्यममायतनस पररव्रजनम् प्रनोकत्यपवेत वष्ट्रीत मव चि सपर तमात इमत (आ० गपृ ४.२.८) इमत।

श्मशिमानवे पसूवर सस्थतमा हिवे मपशिमाचिमादययाः अतयाः अस्ममातम् प्रमपृज्यममानदहिनस्थमानमातम् अपवेत अपगच्छत।
वष्ट्रीत मवशिवेषवेण गच्छत। मव सपर त चि। इदस जमानस पररत्यज्य नमानमाभमाववेन दरसू तरस दवेशिस गच्छतवेत्यथर याः। मपतरयाः
अस्मवै, मपृतयजममानस्यमाथमारय एतस लनोकमम् इदस दहिनस्थमानमम् अक्रनम् यमस्यमाजयमा अकपुवर नम्। यमनोमप अहिनोमभयाः
मदवसवैयाः अमदयाः अभ्यपुकणनोदकवैयाः अकमभयाः रमामत्रमभयाः व्यकस सङ्गतमम्। शिपुमद्धमनममत्तवैयाः कमालनोदकमामदमभयाः
शिनोसधतममत्यथर याः। अवसमानस दहिनस्थमानमम् अस्मवै मपृतयजममानस्यमाथमारय ददमामत दत्तवमानम्।

सरलमाथर याः - (अस्ममातम् स्थमानमातम् अशिपुभशिमकसमसूहियाः) दरसू मम् अपसरतपु, अपसरतपु, सम्पसूणररूपवेण
प्रस्थमानस करनोतपु। मपतरयाः अस्य(मपृतयजममानस्य) कपृतवे एततम् स्थमानस स्थमामपतवन्तयाः। यमयाः मदवसवेन, रमात्र्यमा,
जलवेन एतमास मवश्रिमामभसूममस शिनोभमयत्वमा (मपृतस्य) कपृतवे प्रदत्तवमानम्।

व्यमाकरणमम्-

 अस्मवै- तमादरयर मनममत्तमाथर वमा चितपुथर्वी।


 अक्रनम्- कपृ-धमातनोयाः लपुमङ प्रथमपपुरुषस्य बहिह वचिनवे रूपममदमम्।
 अहिनोमभयाः- अहिन्शिब्दस्य तपृतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।

200 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

 अमदयाः- अप्शिब्दस्य तपृतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।


 अकपुमभयाः- अकपुशिब्दस्य तपृतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।

असत द द्रव सचाररतरच नौ श्वचाननौ द चतकरकनौ च शबच लनौ द सचाधच कनचा द पथच चा।
अथचा द सपतच न्त त्ससव
क द दच त्रचावाँ च उपतसद ह ररच तन च रत सधद रच चादस च रदसन्त॥१०॥

पदपचाठर्यः- असत।द द्रवच ।च सचारच रतच रच नौ। श्वचाननौ।द चचतक:च ऽअचकनौ। शचबलनौ।द सचाधच कनचा।द पथच चा। अथ।द सपतच नत ।न
क च दच त्रचानद ।न उप।द इसच ह।च ररच तन।द रत। सध
सऽसव च ऽच रचादरद ।न रदसन्त॥१०॥

अन्वययाः - समारमवेययौ श्वमागयौ समाधपुनमा पथमा अमतद्रिव्य , चिमातपुरकयौ शिवलयौ। यवे यमवेन सधममादमम् मदसन्त
अथ सपुमवदत्रमानम् मपतपृनम् उपवेमहि।

व्यमाख्यमा - अनपुस्तरण्यमा वपृक्कयौ पमाश्वर यनोरमामफलमाकपृतष्ट्री। तमावपुद्धत्य प्रवेतस्य हिस्तयनोमनर दधमामत अमत
द्रिव समारमवेययौ इमत दमाभ्यमामम्। ससूमत्रतञ्च - वपृक्कमावपुद्धस्य पमाण्यनोरमादध्यमादम् अमत द्रिव समारमवेययौ श्वमानमामवमत
(आ०गपृ० ४.३.१६) इमत।
हिवे अगवे, समाधपुनमा पथमा समष्ट्रीचिष्ट्रीनवेन ममागरण श्वमानयौ उभयौ अमत द्रिव अमतक्रम्य गच्छ। यमसम्बसन्धनयौ
ययौ श्वमानयौ प्रवेतस्य बमाधकयौ तयौ पररत्यज्य समष्ट्रीचिष्ट्रीनवेन ममागरण प्रवेतस नयवेत्यथर याः। कमादृशियौ श्वमानयौ समारमवेययौ। सरममा
नमाम कमामचितम् प्रससद्धमा दवेवशिपुनष्ट्री, तस्यमायाः पपुत्रयौ। चितपुरकयौ उपररभमागवे पपुनरप्यमकदयस ययनोस्तमादृशियौ। अथ
शिनोभनममागरण गमनमानन्तरस यवे मपतरनो यमवेन सधममादस सहिषर मदसन्त तपृप्नपुवसन्त तमानम् सपुमवदत्रमानम् सपुष्ठपुभजमानम्
मपतरनम् उपवेमत उपगच्छ।

सरलमाथर याः - (हिवे अगवे) नयनचितपुषयमवमशिषयौ मवमचित्रवणर यक


पु यौ सरममापपुत्रयौ कपुक्कपुरयौ समष्ट्रीचिष्ट्रीनममागर
अमतक्रम्य गच्छ। यवे यमवेन आनसन्दतमायाः सन्तयाः तपृप्तमायाः अभसूवनम् तवेषमास बहिह जमपतरणमास समष्ट्रीपस गच्छ।

व्यमाकरणमम्-

 द्रिव- द्रिपु-धमातनोयाः मध्यमपपुरुषस्य एकवचिनवे रूपममदमम्।


 समारमवेययौ- सरममायमायाः पपुत्रयौ इत्यथर सरममाशिब्दस्य स्त्रष्ट्रीभ्यनो ढकम् इमत ढमक आमदवपृद्धयौ, ढस्य एयमादवेशिवे
मदतष्ट्रीयमायमायाः मदवचिनवे रूपममदमम्।
 चितपुरकयौ-चित्वमारर अकष्ट्रीमण ययनोयाः तयौ इमत बहिह व्रष्ट्रीमहिसममासयाः।
 सधममादमम्- सहिपसूवरकमदम्-धमातनोयाः णमपुल्प्रत्ययवे रूपममदमम्।

रनौ तत च श्वचाननौ द रर रसकचतचारनौ द चतकरकनौ च पसथद चरकश्री द नचक द


म च सनौ।
तचाभ्रचारद तनस च परर द दतसह रचाजन्त्स्वसच स्त चचास्द रचा अनरश्रीवच स च द धतसह॥११॥

ववेदमाध्ययनमम् 201
मटिप्पणष्ट्री ववे द माध्ययनमम्

पदपचाठर्यः- रनौ। तत।च श्वचाननौ।द ररच ।च रसक


च चतचारनौ।द चचतक:च ऽअचकनौ। पसच थऽच रकश्रीच इसत द पसच थरच कश्री।द नऽचक द
म च सनौ।
तचाभ्रचारद ।न एनच रच ।न परर।द दतसच ह।च रचाज
च चन।न स्वसच स्त। चच। अचस्रहै।च अचनरच श्रीवच र।न चच। धतसच ह॥च ११॥
अन्वययाः - रमाजनम् यम तवे ययौ श्वमानयौ तमाभ्यमामम् एनमम् परदवेमहि। रमकतमारयौ चितपुरमाकयौ पसथरकष्ट्री नपृचिकसयौ।
अस्मवै चि अनमष्ट्रीवमम् धवेमहि।

व्यमाख्यमा - हिवे रमाजनम्, हिवे यम, तवे त्वदष्ट्रीययौ ययौ श्वमानयौ मवदवेतवे तमाभ्यमास श्वभ्यमास हिवे रमाजनम् यम , एनमम् प्रवेतस
पररदवेमहि रकमाथर प्रयच्छ। ककीदृशियौ श्वमानयौ रमकतमारयौ यमगपृहिस्य रककयौ। चितपुरकयौ अमकचितपुषययपुकयौ। पसथरकनो
ममागर स्य रककयौ। नपृचिकसयौ मनपुष्यवैयाः ख्यमाप्यममानयौ। श्रिपुमतस्मपृमतपपुरमाणमामभजमायाः पपुरुषमास्तयौ प्रख्यमापयसन्त। तमाभ्यमास
श्वभ्यमास दत्त्वमा अस्मवै प्रवेतमाय स्वसस्त चि कवेमममप अनमष्ट्रीवस चि रनोगमाभमावममप धवेमहि सम्पमादय।

सरलमाथर याः - हिवे रमाजनम् यम ययौ कपुक्कपुरयौ तव रककयौ, नयनचितपुषयमवमशिषयौ, ममागर रककयौ, ममानवमानमास
द्रिषमारयौ, तयनोयाः कपुक्कपुरयनोयाः समष्ट्रीपमम् एनस प्रयच्छ। अस्य मङ्गलस भवतपु, एनस रनोगहिष्ट्रीनस कपुरु।

व्यमाकरणमम्-

 पसथरकष्ट्री- पन्थमानस रकमत इमत पसथनम्, ततयाः रक-धमातनोयाः इन्प्रत्ययवे प्रथममायमायाः मदवचिनवे रूपममदमम्।
 नपृचिकसयौ- नपृनम् चिकमातवे इमत नपृपसूवरकचिक-धमातनोयाः असपुन्प्रत्ययवे रूपममदमम्।
 स्वसस्त- अत्र अव्ययरूपवेण प्रयपुकयाः।
 रमाजनम्- रमाजन्शिब्दस्य सम्बनोधनवे प्रथममायमायाः एकवचिनवे रूपममदमम्।
 धवेमहि- धमाशिब्दस्य लनोमटि मध्यमपपुरुषस्य एकवचिनवे रूपममदमम्।

च च णचसचावसद तक च मपचा द उदकम्बल


उरू च चरद ततोच जनचावाँ च अनक।द
च नौ ररच स्र द दभतनौ
तचावस्च रभ्रस द दृशरत
च च सभरचाररद च पकनदचा
द रतचारच सरक द द
च तह भद्रच र॥न १२॥

पदपचाठर्यः- उरच ऽचनसच नौ। अचसकऽचतमपनौ।द उदच क म्ब


च लच नौ। ररच स्र।द दभतनौ।
च चचरतच :च । जनचानद ।न अनक।द तनौ।
अचस्रभ्ररद ।न दृशरत
च ।द सभरचाररद । पकन:द । दचातच चारच ।न असरक द ।न अचद। इहच । भद्रच र॥न १२॥
अन्वययाः - यमस्य दत
सू यौ जनमानम् अनपुतरतयाः उरुनसयौ असपुतपृप्तयौ उदम्पु वलयौ। तयौ ससूयमारय दृशियवे अद इहि
अस्मभ्यमम् पपुनयाः भद्रिमम् असपुमम् दमातमामम्।

व्यमाख्यमा - यमस्य ससम्बसन्धनयौ दत


सू यौ श्वमानयौ जनमानम् अनपु प्रमामणननो लकष्ट्रीकपृत्य सवर त्र चिरतयाः। ककीदृशियौ
उरुणसयौ दष्ट्रीघरनमाससकमायपुकयौ। असपुतप
पृ यौ परककीयमानम् प्रमाणमानम् स्वष्ट्रीकपृत्य तवैस्तपृप्यन्तयौ उदम्पु बलयौ उरुबलयौ
मवस्तष्ट्रीणरबलयौ तयौ उभयौ दत
सू यौ ससूयमारय दृश्यवे ससूयरस्य दशिर नमाथर मम् अद असस्मनम् मदनवे इहि कमर मण भद्रिमम् असपुस
समष्ट्रीचिष्ट्रीनस प्रमाणस पपुनयाः अस्मभ्यस दमातमामम् अदत्तमामम्।

202 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

सू यौ ययौ दष्ट्रीघरनमाससकमामवमशिषयौ, अन्यस्य प्रमाणससहिमारवे तपृप्तयौ बलवन्तयौ मकञ्च


सरलमाथर याः - यमस्य दयौ दत
तयौ मपृतममानवस्य पश्चिमादवेव धमावमत। तवे अस्मभ्यस कल्यमाणकमारकप्रमाणस प्रयच्छन्तपु, यवेन वयस पपुनयाः ससूयर द्रिषपु स
शिक्नपुमयाः।

व्यमाकरणमम्-

 उरुणसयौ- उरु नमाससकवे ययनोयाः तयौ उरुणसयौ।


 असपुतपृपयौ- असपुमभयाः तपृप्यन्तयौ इमत असपुपसूवरकतपृपम्-धमातनोयाः कप्रत्ययवे रूपममदमम्।
 उदम्पु बलयौ- उरु बलस ययनोयाः तयौ इमत बहिह व्रष्ट्रीमहिसममासयाः।
 दमातमामम्- दमा-धमातनोयाः लपुमङ लनोमटि प्रथमपपुरुषस्य मदवचिनवे रूपममदमम्।

ररच चारच सतोरस द सकनकत ररच चार द जकहहतचा हसच वर्यः।


ररच स ह द रजच तो गच्द छत्रसच ग्नदभततो
द च अरङद न कमतर्यः॥१३॥

पदपचाठर्यः- ररच चार।द सतोररद ।न सनक च कतच ।च ररच चार।द जकहच हतच ।च हसच वर्यः। ररच र।न ह।च रजच र्यः। गच्च छचसत।च
द । अररद ऽन कमतर्यः॥१३॥
अचसग्नऽदभतर्यः
अन्वययाः - यममाय सनोमस सपुनपुत, यममाय हिमवयाः जपुहिहतयाः अमगदत
सू याः यजयाः अरङ्कपृतयाः यममम् हि गच्छमत।
व्यमाख्यमा - हिवे ऋसत्वजयाः, यममाय यमदवेवतमाथर सनोमस सपुनपुत लतमात्मकस सनोमममभषपुणपुत। तथमा (यममाय)
यममाथर हिमवयाः जपुहिहतयाः। अमगदर तनो यसस्मन्यजवे सनोऽयमम् अमगदत
सू याः। अगवेदर त
सू त्वमन्यत्रमाम्नमातमम्। अमगदरवमानमास टिसू र त
आसष्ट्रीतम् (तवै.सस २/५/८/५) इमत। अरङ्कपृतयाः बहिह मभद्रिरव्यवैरलङ्कमाररूपवैयर क
पु याः। तमादृशिनो यजनो यमस हि यमम्व
गच्छमत।

सरलमाथर याः - (हिवे ऋत्वजयाः) यममम् उमदश्य सनोमरसस कपुरुत, यममम् उमदश्य हिमवयाः प्रयच्छत। अमगयाः
दत
सू याः यस्य स यजयाः ससज्जतयाः भसूत्वमा यमस्य समष्ट्रीपमवेव गच्छमत।
व्यमाकरणमम्-

 यममाय- तमादरयर मनममत्तमाथर वमा चितपुथर्वी।


 सपुनपुत- सपुशिब्दस्य परस्मवैपमदनयाः लनोमटि मध्यमपपुरुषस्य बहिह वचिनवे रूपममदमम्।
 जपुहिहतमा- हिह -धमातनोयाः लनोमटि मध्यमपपुरुषस्य बहिह वचिनवे रूपममदमम्।
 अमगदत
सू याः- अमगयाः दत
सू याः यसस्मनम् सयाः इमत बहिह व्रष्ट्रीमहिसममासयाः।
 अरसकपृतयाः- अलसकपृतयाः, रलयनोरभवेदयाः, अमभषवमामदससस्कमारनोऽलसकमारयाः।

ररच चार द घतवम च दद चसवजरकहतोत च च प्र च द सतष्ठत।


स नतो द दतवच तष्वचा ररद दश्रीघच ररचारकर्यःच प्र जश्रीवच सत॥१४॥

ववेदमाध्ययनमम् 203
मटिप्पणष्ट्री ववे द माध्ययनमम्

पदपचाठर्यः- ररच चार।द घतऽव


म च तद ।न हसच वर्यः। जकहतोत
च ।द प्र। चच। सतष्ठच तच ।च सर्यः। न:च । दतवच तषक।द आ। ररच तच ।न

दश्रीघच रर।न आरक:द । प्र। जश्रीवच सत॥१४॥
अन्वययाः - यममाय घपृतवतम् हिमवयाः जपुहिनोतयाः प्र चि मतष्ठत। दवेववेषपु सयाः प्रजष्ट्रीवसवे नयाः दष्ट्रीघर मम् आयपुयाः
आयमतम्।

व्यमाख्यमा - हिवे ऋसत्वजयाः, ससूयर यममाय घपृतवतम् आज्यवेन ससयक


पु स हिमवयाः पपुरनोडमाशिमामदकस जपुहिनोत जपुहिहत। प्र
चि मतष्ठत। यमस यसूयमपुपमतष्ठध्वञ्च। दवेववेषपु मध्यवे स यमनो दवेवयाः प्रजष्ट्रीवसवे प्रकपृषजष्ट्रीवनमाथर नयाः अस्ममाकस दष्ट्रीघरममायपुयाः
आयमतम् प्रयच्छतपु।

सरलमाथर याः - (हिवे ऋसत्वजयाः) यममम् उमदश्य घपृतयपुकस हिमवयाः प्रयच्छत मकञ्च तस्मवै उपसस्थतमायाः भवत।
दवेववेषपु स अस्ममाकस प्रकपृषस्य दष्ट्रीघरजष्ट्रीवनस्य चि लमाभमाय पररचिमालय।

व्यमाकरणमम्-

 घपृतवतम्- घपृतमसस्त अस्य इमत घपृतशिब्दमातम् मतपुप्प्रत्ययवे रूपममदमम्।


 जपुहिनोत- हिह -धमातनोयाः लनोमटि मध्यमपपुरुषस्य बहिह वचिनवे रूपममदमम्।
 आ यमतम्- आ यमम्-धमातनोयाः लपुमङ प्रथमपपुरुषस्य एकवचिनवे रूपममदमम्।
 आयपुयाः- अत्र आयपुयाः समधमातपुजस कमर ।
 जष्ट्रीवसवे- जष्ट्रीवम्-धमातनोयाः तपुमथर असवे जष्ट्रीवसवे इमत, जष्ट्रीमवतपुमम् इत्यथर।

ररच चारच रधकरद त्तरसच रचाजत द हव्च रस जकहद तोतन।


इदच स नरच ऋसषभ्द रर्यः पभवरज द पसथक
च तभ्रर्यःच पभवर्वेभ्रर्यः च म दनभ्रर्यःद॥१५॥

पदपचाठर्यः- ररच चार।द रधरक द तऽन तरर।न रचाजत।द हव्च रर।न जकहतो
च तच नच ।च इदच र।न नर:द । ऋसषऽभ्रर्यःद।
पभवरच ऽच जतभ्रर्यःद। पभवर्वेभ्द रर्यः। पसच थचकमतऽन भ्रर्यःद॥१५॥
अन्वययाः - रमाजवे यममाय मधपुमत्तममम् हिव्यमम् जपुहिनोतन। पसूवरजवेभ्ययाः ऋमषभ्ययाः पसूवरभ्ययाः पसथकपृद्भ्ययाः इदस
नमयाः।

व्यमाख्यमा - हिवे ऋसत्वजयाः, यममाय रमाजवे मधपुमत्तममम् अमतशियवेन मधपुर स हिव्यमम् पपुरनोडमाशिमामदकस जपुहिनोत
जपुहिहत। पसूवरजवेभ्ययाः सपृष्ट्यमादमावपुत्पन्निवेभ्यनोऽत एव पसूवरभ्ययाः अस्मत्तयाः पसूवरभमामवभ्ययाः शिनोभनममागर कमाररभ्ययाः
ऋमषभ्ययाः इदस प्रत्यकस यथमा भवमत तथमा नमयाः अस्तपु।

सरलमाथर याः -रमाजमानस यममम् उमदश्य अतष्ट्रीव मधपुनयाः हिमवषयाः द्रिव्यस्य आहिह मतस यच्छ। पसूवरजमानम् ऋषष्ट्रीनम्
पसूवरपसथकपृतयाः उमदश्य एततम् नमनमम्।

व्यमाकरणमम्-

204 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

 यममाय- तमादरयर मनममत्तमाथर वमा चितपुथर्वी।


 मधपुमत्तममम्- मधपु असस्त असस्ममन्निमत मधपुमतम्, अमतशियवेन मधपुमतम् इमत तमप्प्रत्ययवे मदतष्ट्रीयवैकवचिनवे
रूपममदमम्।
 जपुहिनोतन- हिह -धमातनोयाः लनोमटि मध्यमपपुरुषस्य बहिह वचिनवे रूपममदमम्।
 पसूवरजवेभ्ययाः- पसूवर जमातयाः इमत पसूवरजयाः, तवेभ्ययाः।

सत्रकदद्रककतसभर्यः पतसत च षळकवर्वी च रतकचसरदमहत च ।न


सत्रषच ह ब्गचारद त्रच श्री छन्दचाससद सच सवचार च तचा ररच आसहतचा॥१६॥

पदपचाठर्यः- सत्रऽकदद्रककतसभर्यः। पतच सच त।च षटन। उवच र्वीर्यः। एकदर।न इत।न बहत
म च ।न सत्रऽचस्तकप।न गचारच त्रच श्री।
छन्दचाससद स। सवचार।द तचा। ररच त। आऽसहतद चा॥१६॥
अन्वययाः - मत्रकद्रिपुकवेषपु पतमत। षटिम् उवर्वी, एकमम् इतम् वपृहितम्, तमा सवमार मत्रषपु पम् गमायत्रष्ट्री छन्दमाससस यमवे
आमहितनो।

व्यमाख्यमा - मत्रकपुद्रिपुकवेमभयाः। मदतष्ट्रीयमाथर तपृतष्ट्रीयवैषमा। मत्रकद्रिपुकमानम्। ज्यनोमतगर्थौरमायपुररमत त्रयनो


यमागमवशिवेषमासस्त्रकद्रिपुकमा उच्यन्तवे। तमानम् प्रत्यङ्गभमावमाय ससरकणमाथर ञ्च पतमत यमस्तमानम् प्रमाप्ननोमत। (षटिम् )
षट्ससख्यमाकमा उवर्वीयाः भसूमष्ट्रीयाः कपृतमाकपृतप्रत्यववेकणमाय प्रमाप्ननोमत। तमाश्चिनोव्यर याः शिमाखमान्तरमन्त्रवे सममाम्नमातमायाः-
षण्मनोवर्वीरहिस सस्पमान्तपु दयौश्चि पपृसथवष्ट्री चिमापश्चियौषधयश्चिनोकर म् चि ससूनपृतमा चि (आपस्तम्बश्रियौ) इमत। एकममतम् बपृहितम्
महिज्जगदमश्चि प्रमतपमालनमाय प्रमाप्ननोमत। मकञ्च यमामन मत्रष्टिपु ब्गमायत्र्यमादष्ट्रीमन छन्दमाससस ससन्त सवमार सवमारमण
(तमा) तमामन छन्दमाससस यमवे आमहितमा आमहितमामन। ऋसत्वसग्भयाः स्तपुमतत्ववेनमावस्थमामपतमामन॥
सरलमाथर याः - ज्यनोमतषनोममामदसनोमयमागवे यमयाः पततयाः भवमत। षटिम् भसूमययाः, बपृहिदमागयाः गमायत्र्यमामदछन्दमाससस
चि यमवे अप्यर न्तवे।

व्यमाकरणमम्-

 उवर्वीयाः- उवर्वीशिब्दस्य मदतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।

पमाठगतप्रश्नमायाः-२

11. अस्य ससूकस्य अषमवे मन्त्रवे अस्मवै इत्यत्र कसस्मनम् अथर चितपुथर्वी।
12. अकपुमभयाः इमत कपुत्रत्यस रूपमम्।
13. द्रिव इमत कपुत्रत्यस रूपमम्।
14. यममाय इमत कसस्मनम् अथर चितपुथर्वी भवमत।
15. जष्ट्रीवसवे इत्यस्य कनोऽथर याः।

ववेदमाध्ययनमम् 205
मटिप्पणष्ट्री ववे द माध्ययनमम्

16. पसूवरजवेभ्ययाः इत्यस्य मवगहिस सलखत।

11.2) यमस्वरूपमम्
ऋग्ववेदस्य दवेवतमागनोष्ठष्ट्रीसपु यमस्य महितम् स्थमानस वतर तवे। ऋग्ववेदस्य मत्रषपु ससूकवेषपु तमदषमयणष्ट्री कथमा
उपलभ्यतवे (१०/१३५.१५४)। तमदहिमायमामप यमस्य तदमगन्यमाश्चि कथनोपकथनयपुतमम् अपरमम् एकस ससूकमम्
असस्त। तस्य ससूकस्य नमाम 'यमयमष्ट्रीससवमादससूकमम्' (१०.१०)। वरुण-बपृहिस्पमत-अमगप्रभपृमतमभयाः दवेववैयाः सहिमामप
तस्य स्तपुमतयाः बहिह त्र मन्त्रवेषपु समपुपलभ्यतवे। मनरुककमारयाः यमास्कयाः तदष्ट्रीयवे मनरुकशिमास्त्रवे यमशिब्दस्य व्यपुत्पसत्तस
करनोमत - 'यमनो गच्छतष्ट्रीमत सतयाः'(१०.१९) इमत। अत्र यमशिब्दयाः उपरममाथर कमादम् यम्धमातनोयाः कतर रर मनष्पन्नियाः।
तस्य अथर याः ययाः प्रमामणनयाः उपरमयमत अथमारतम् ययाः प्रमामणनमास प्रमाणमवच्यपुमतस करनोमत इमत। मनरुकवे यमशिब्दवेन पपुनयाः
अमगदवेवयाः उच्यतवे। तथमा चि मनरुकस - 'अमगरमप यम उच्यतवे'(१०.१२) इमत। तत्र यम्धमातनोयाः प्रदमानरूपयाः अथर याः
असस्त। यच्छमत प्रयच्छमत कमाममानम् स्तनोतपृभ्ययाः इमत यमयाः। परलनोकतत्त्वमवषयवे मपृत्यनोयाः अमनोघतमामवषयवे
मपृत्यपुपरवमतर जष्ट्रीवनमवषयवे चि जमानस यमससूकमातम् समपुपलभ्यतवे। यमशिब्दस्य यमजरूपयाः अथर याः अमप असस्त। तत्र
यमयमष्ट्रीपददयवेन मववस्वत्सरण्वनोयाः ससगमवेन जमातस यमजमापत्यदयस गपृह्यतवे।

ऋग्ववेदवे यमयाः मपृत्यपुररमत नमाम्नमा मपृत्यनोयाः असधष्ठमातपृदवेवरूपवेण स्तसूयतवे। मपृतस्य अमात्मनयाः सयाः
शिरष्ट्रीरप्रदमायकयाः। मपृत्यनोयाः अनन्तरस सवरयाः जनवैयाः तत्समष्ट्रीपस गन्तव्यमम् एव भवमत। तथमामहि अमाम्नमातस - 'सङ्गमनस
जनमानमामम्' (१०.१४.९) इमत। सयाः अस्ममाकस पसूवरपरु
पु षयाः, मपृत्यनोयाः परस ययाः अमपृतलनोकस्य पन्थमानस प्रथमस
जमातवमानम्- 'यमनो ननो गमातपुस प्रथमनो मवववेद' (१०.१४.२)इमत। तत्र गत्वमा चि सयाः प्रवेतलनोकस्य असधपमतयाः
सञ्जमातयाः। स एव मपृत्यनोयाः परस जनमानमास कपृतवे अमाश्रियस मनमदर शिमत। तथमामहि आम्नमातस- 'यमनो ददमात्यवसमानमम् अस्मवै'
(१०.१४.९) इमत। मपृत्यनोयाः परस जनमानमास कपृतवे तवैयाः यत्स्थमानमम् अमाश्रियरूपवेण मनमदर श्यतवे तत्र मपशिमाचिमादययाः
अशिपुभशिकययाः अमनषमवधमानमाय असमथमारयाः भवसन्त। तस्य स्वककीयस वमासस्थमानस स्वलर्मोकयाः।

ववैमदकमन्त्रवेषपु सयाः ववैवस्वत इत्यपुच्यतवे। मनरुकवे बपृहिदवेवतमायमास चि सयाः मववस्वत्सरण्वनोयाः पपुत्रयाः इमत
ईदृशिमम् उपमाख्यमानस लभ्यतवे। सरममावसशिष्ट्रीययौ श्वमानयौ तस्य दत
सू यौ। श्वमानयौ चि नवेत्रचितपुषयनोपवेतयौ। तयनोयाः नमाससकवे
मवस्तपृतवे, वणर याः चि मवमचित्रयाः। मपृतयाः जनयाः यवेन पथमा गच्छमत तसस्मनम् पसथ तयौ रमकणयौ भवतयाः। तथमामहि अमाम्नमातस-
'पसथरकष्ट्री' (१०.१४.११) इमत। श्वमानयौ एतयौ यथमा मपृतस्य जनस्य कमतस मवधमातपुस समथर्थौ न भववेतमास तदथर
ववैमदकवैयाः ऋमषमभयाः प्रमाथर नमा मक्रयतवे। तथमामहि आम्नमातस- 'तमाभ्यमामम् एनस परर दवेमहि रमाजनम् स्वसस्त चिमास्मवै अननष्ट्रीतस
धवेमहि' (१०.१४.१२) इमत। अन्यवे चि कयौमशिककपनोतमादययाः अमप तस्य दत
सू मायाः। (१०.१६५.४) इमत।
ऋग्ववेदमन्त्रवेषपु सयाः सवर त्र रमाजनम् इमत सम्बनोध्यतवे। सयाः जनमानमास प्रभपुयाः। अतयाः मन्त्रवेषपु सयाः 'मवश्पमतयाः'
इमत उच्यतवे। मपृतजनयाः स्वगर लनोकस प्रमाप्य वरुणवेन सहि यमरमाजमम् अमप अमानन्दनोपभनोगरतस पश्यमत। तथमामहि
आम्नमातस- 'उभमा रमाजमानमा स्वधयमा मदन्तमा यमस पश्यसस वरुणस चि दवेवमम् ' (१०.१४.९) इमत। सनोमपमायष्ट्री इमत
नमाम्नमा अमप कवेषपुमचितम् मन्त्रवेषपु सयाः स्तपुतयाः। अस्ममाकस पसूवरपपुरुषवैयाः सहि एकत्र उपमवश्य सयाः सनोमपमानस करनोमत।
तथमामहि आम्नमातस- 'यसस्मनम् वपृकवे सपुपलमाशिवे दवेववैयाः ससमपबतवे यमयाः' (१०.१३५.१) इमत।

206 ववेदमाध्ययनमम्
॥यमससूक मम्॥ मटिप्पणष्ट्री

सवरषमास सपुकमर णमास दष्पु कमर णमास चि सयाः समाकष्ट्रीभसूतयाः। दवेवत्वस प्रमाप्नपुवमदयाः मपतपृदवेववैयाः सहि तस्य घमनष्ठयाः
यनोगयाः। अमगदवेववेन सहिमामप तस्य ममत्रतमा। अमगयाः भवमत यमस्य पपुरनोमहितयाः। यमयाः इन्दनो -ईरमानष्ट्रीदवेवयाः इत्यमप
श्रिसूयतवे लनोकवे, यतनो महि ईरमानष्ट्रीधमर गन्थभसूतमायमामम् अमाववेस्तमायमास तस्य यमस्य नमाम पपृथकयमा लभ्यतवे।

ऋमषमभयाः प्रमाकपृमतकशिकवेयाः यमस्य सपृमषयाः इमत न कसल्पतमा अमप तपु , मपृतमानमामम् असधष्ठमातपृदवेवरूपवेण
यमस्य कल्पनमा कपृतमा। यमससूकवे यमयाः एव प्रथमस मरणशिष्ट्रीलयाः इमत उकमम्, स एव मपृत्यनोयाः दमारस प्रथममम्
अमतक्रमान्तवमानम्। मपृतमानमास कपृतवे चि पथमामम् अनपुसन्धमानस स एव कपृतवमानम्। तथमामहि आम्नमातस - 'परवेमयवमाससस प्रवतनो
महिष्ट्रीरनपु बहिह भ्ययाः पन्थमामनपुपश्पशिमानमम्' (१०.१४.१) इमत।

यमयमष्ट्री इमत एतयनोयाः यमजभ्रमात्रनोयाः मवेलनवेन एव मनपुष्यमाणमामम् उत्पसत्तयाः इमत यमा कथमा श्रिसूयतवे समा
अमसूलमा एव। यमससूकवे अमप तस्य समथर नस नमासस्त। भमारतष्ट्रीयमायाः कदमामप तथमामवधस न मचिन्तयसन्त। अमप तपु
ससयमधनयाः यमयाः स्वभमगनष्ट्रीमम् अस्ममातम् मनन्दकमर पमाशिमातम् मनोचिमयतपुमम् अमाशिष्ट्रीवमारदस ददमामत। यवेन समा कमामववेगमातम्
शिमान्तमा मपुकमा चि बभसूव। अन्तवे चि लसज्जतमा यमष्ट्री स्वभ्रमातपुयाः यमस्य पमादयनोयाः पतमत कममास चि यमाचितवे कथमा। यवेन
रमकतयाः ससयमधननो यमयाः रमकतमा चि भमारतष्ट्रीयमा ससस्कपृमतयाः इमत शिमम्।

पमाठसमारयाः

असस्मनम् पमाठवे मवदममानस्य यमससूकस्य षनोडशिमानमायाः मन्त्रमाणमास मसूलमवषययाः समाररूपवेण करयतवे। रमाजयाः
यमस्य हिमवषमा अचिर णमाय यजममानस कथयमत। स मववस्वतयाः पपुत्रयाः मकञ्च मपृतजनमानमास मवेलनस्थमानमम्। यमयाः एव
अस्ममाकस गमनष्ट्रीयस्य ममागर स्य जमातमा। यमानम् दवेवमायाः ससवधर यसन्त मकञ्च दवेवमानम् यवे ससवधर यसन्त , (एषपु) कवेमचितम्
स्वमाहिमादमारमा अन्यवे चि स्वधमादमारमा (हिव्यदमानवेन) आनसन्दतमायाः भवसन्त। ततयाः यममम् उमदश्य कपुशिवे उपववेशिनमाय
उच्यतवे। ततयाः यमस, यजमाहिर , मवमवधरूपयपुकमानम् अङ्गरमानमामकमानम् मपतपृगणमानम् यजस्थमानवे आगमनमाय उच्यतवे।
अमङ्गरमानमामकमानमामम्, अथवमारनमामकमानमास, भपृगन
पु मामकमानमामम्, अस्ममाकस मपतपृगणमानमामम् आगमनमाय उच्यतवे। तवेषमास
शिपुभमचिन्तनवे वयस यथमा स्थमातपुस शिक्नपुमयाः एवस प्रमारयर तवे। ततयाः मपृतयजममानस प्रमत उच्यतवे अनमामदकमालप्रवपृत्तवेन यवेन
ममागरण वयस पसूवरजमायाः यतम् स्थमानस गतमायाः, त्वममप तवेन ममागरण गच्छ। ततयाः मपतरस तवेषमास पसूवरजवैयाः सहि मवेलनमाय
प्रमासथर तमम्। ततयाः अशिपुभशिमकसमसूहिमानमामम् अपसरणमाय उच्यतवे। तत नयनचितपुषयमवमशिषस्य कपु क्कपुरस्य वणर नस
मवदममानमम्।

पमाठमान्तप्रश्नमायाः

1. यमससूकस्य समारस सलखत।


2. यमस्य वणर नस समन्त्रस कपुरुत।
3. अमङ्गरनोमभरमा... इमत मन्त्रस व्यमाख्यमात।
4. परवेमयवमाससमम्... इमत मन्त्रस व्यमाख्यमात।

ववेदमाध्ययनमम् 207
मटिप्पणष्ट्री ववे द माध्ययनमम्

5. ययौ तवे श्वमानयौ... इमत मन्त्रस व्यमाख्यमात।


6. मत्रकद्रिपुकवेमभयाः... इमत मन्त्रस व्यमाख्यमात।
7. यममाय सनोममम्... इमत मन्त्रस व्यमाख्यमात।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरकसू टियाः-१
1. यमयाः ववैवस्वतयाः ऋमषयाः। दवेवतमा – यमयाः, आमङ्गरयाः मपत्रथवर भपृगस
पु नोममायाः , सलङ्गनोकदवेवतमायाः मपतरयाः वमा
श्वमानयौ। छन्दयाः – मत्रषपु पम्, अनपुषपुपम्, बपृहितष्ट्री चि छन्दमाससस।
2. प्रनोपसगमारतम् 'उपसगमारच्छन्दसस धमात्वथर' इमत स्वमाथर वमतप्रत्ययवे रूपममदमम्।
3. मववस्वतयाः अपत्यस पपुममानम् इमत मवगहिवे अण्प्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्
4. परमापसूवरक-इणम्-धमातनोयाः क्वसपुप्रत्ययवे मदतष्ट्रीयमायमायाः एकवचिनवे रूपममदमम्।
5. पसूष्णयाः पनोषकस्य दवेवस्य चिक्रमम् आयपुधस न मवनश्यमत।
6. ईषदथर।
7. धनमम्।
8. जनम्-धमातनोयाः कमानच्प्रत्ययवे प्रथममायमायाः बहिह वचिनवे रूपममदमम्।
9. पसूवरयाः कपृतमम् इमत पसूवरशिब्दमातम् यप्रत्ययवे अकमारलनोपवे मभस ऐसमादवेशिमाभमाववे एत्ववे रूपममदमम्।
10. सहिमाथर तपृतष्ट्रीयमा।

उत्तरकसू टियाः-२
11. तमादरयर मनममत्तमाथर वमा।
12. अकपुशिब्दस्य तपृतष्ट्रीयमायमायाः बहिह वचिनवे रूपममदमम्।
13. द्रिपु-धमातनोयाः मध्यमपपुरुषस्य एकवचिनवे रूपममदमम्।
14. तमादरयर मनममत्तमाथर वमा।
15. जष्ट्रीमवतपुमम् इत्यथर।
16. पसूवरजवेभ्ययाः- पसूवर जमातयाः इमत पसूवरजयाः, तवेभ्ययाः।

॥ इमत एकमादशियाः पमाठयाः ॥

208 ववेदमाध्ययनमम्

You might also like