You are on page 1of 26

तृतीयोऽध्यायः

सं हिता

(क) सं हितापदार्थहिरूपणम्

तत् कार्त्स्न्योपयिस्य िाम मुहिभ ः सं कीर्त्थते सं हिता इहत


आचायथवरािहमहिरवचिेि यत्र जीविोपयोहििां हवहवधप्रश्नािां हवचारः हियते सा सं हिता
इर्त्ुच्यते। वरािहमहिराचायेण बृित्सं हितायां प्रहतपाहदतािां हवषयाणामुल्लेखः
सं हितापदार्थरूपेण कृ तो वतथते। यर्ा उक्तं-

हदिकरादीिां ग्रिाणां चारास्तेषु च तेषां


प्रकृ हतहवकृ हतप्रमाणवणथहकरणद्युहतसं स्थािास्तमिोदयमािथमािाथन्तरविािुविर्क्थग्रिसमािम
चाराहदभ ः फलाहि, िर्क्त्रकू मथहव ािेि दे शष्व
े िस्त्यचारः। सप्तहषथचारः। ग्रि क्तयो
िर्क्त्रव्यूिग्रिश्रृङ्गाटकग्रियुद्धग्रिसमािमग्रिवषथफलि ल
थ र्क्णरोहिणीस्वार्त्ाषाढीयोिाः
सद्योवषथकुसुमलतापररभधपररवेषपररघपविोल्काहदग्दािभर्क्हतचलिसन्ध्याराििन्धवथििररजो
हिघाथताघथकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुहवद्याङ्गहवद्यावायसहवद्यान्तरचिमृिचिश्वचचि
वातचिप्रासादलर्क्णप्रहतमालर्क्णप्रहतष्ठापिवृर्क्ायुवदे ोदिािथलिीराजिखञ्जिकोत्पातशान्तन्त
मयूरभचत्रकघृतकम्बलख-ड्गपट्टकृ कवाकु कू मथिोजाश्वचे पुरुषस्त्रीलर्क्णान्यन्तःपुरभचन्ता
हपटकलर्क्णोपािच्छे दवस्त्रच्छे दचामरदण्डशयिाऽऽसिलर्क्णरत्नपरीर्क्ा दीपलर्क्णं
दन्तकाष्ठाद्याभश्रताहि शु ाशु ाहि हिहमत्ताहि सामान्याहि च जितः प्रहतपुरुषं पाभर्थवे च
प्रहतलर्क्णमिन्यकमाथभ युक्तेि दै वज्ञेि भचन्तहयतव्याहि। ि चैकाहकिा
शक्यन्तेऽिहिथशमवधारहयतुं हिहमत्ताहि। तस्मात्सु त
ृ ि
े व
ै दै वज्ञेिान्येऽहप तहिदश्चत्वारः
कतथव्याः। तत्रैकेिैन्द्री चाग्नेयी च हदिवलोकहयतव्या। याम्या िैऋती चान्येिव
ै वारुणी

85
सं हिता

वायव्या चोत्तरा चैशािी चेहत। यस्मादुल्कापातादीहि शीघ्रमपिच्छन्तीहत।


तस्याश्चाकारणवणथस्निे प्रमाणहदग्रिर्क्ोपघाताहदभ ः फलाहि वन्तन्त॥1

एतेषां समेषां सरलतया वणथिं चैवम्- सूयाथदीिां ग्रिाणां राभशषु सं चारवशेि ूमौ
प्र ावः तेषां ग्रिमण्डलेषु प्रकृ हत-हवकृ तीिां च स्वरूपं पररणामश्च अत्र सम्भाहवत
वरीवतथिािां ग्रिहबम्बािां प्रमाण हववेचिं ग्रिहबम्बािां वणथव्यर्त्ः पररवतथिं सूयथरन्तिभ ः
प्रकाभशतािां ग्रिहपण्डािां प्रकाशत्वं , हवभ न्नग्रिसं स्थािां लर्क्णं पररमाणश्च, ततः
ग्रिाणामुदयास्तयोः परर ाषा, स्वकर्क्ायां मािथविािुविाहदिहत ेदेि पररणामश्च,
ग्रिाणां चारवशेि फलाहि, समस्त ूमण्डलस्य कू मथचिरूपेण हव ािं हवधाय, तत्र
िर्क्त्राणां कू माथङ्गेषु स्थापिपूवथकं िर्क्त्रवशेि च दे शज्ञािं , िर्क्त्रवशेि ग्रिचारवशात्
दे शेषु हवहवधोत्पातािां ज्ञािं , अिस्त्योदयास्तौ, तयोः सकाशात् प्रवषथणाहदिां ज्ञािमत्र
हववेभचतं वतथते। ततः सप्तहषथचारः ध्रुवं पररतो सप्तषीणां हियते िैव कालेि भ्रमणं
वहत। आचायथवरािहमहिरेण एकै के षु िर्क्त्रेषु सप्तषीणां सप्तवषाथभिका अवभधः
हिधाथररताः, यस्या इदम् अहप मित्वं वतथते। सप्तषीणामाधारे ण कालिणिायाः शास्त्रीयः
आधार उपलभ्यते। अन्यच्च सं हिताहवषयकं शु ाशु ज्ञािमहप प्रदभशथतम्। तदिन्तरम्
ग्रि हक्तयोिः प्रहतपाहदतः, अयम् अद्भतु ोऽध्यायः अत्र दे शािां दे शस्थ प्राभणिां च
सम्बन्धः ग्रिैः सि प्रदभशथता, येि आधारेण ग्रिवशात् दे शस्य तत्र न्तस्थतािां प्राभणिां
विस्पतीिां हवहवधवस्तूिां च ग्रिाधारे ण शु ाशु त्वं ज्ञातुं शक्यते, ततः िर्क्त्रव्यूिः
ग्रि क्त्यध्यायसदृश एव, िर्क्त्रव्यूिेऽहप िर्क्त्राभश्रतािां हवहवधकमथभण प्रवृत्तािां
मिुष्याणां िर्क्त्राधारेण शु ाशु त्वं प्रहतपाहदतम्। ततो अतीव मित्वपूणं ग्रियुद्धप्रकरणं
वतथते। तत्र युद्धस्य कारण ेदाः प्र ावश्च हिरूहपताः। ेदोल्लेखः अंशुहवमदथ -
सव्यापसव्ययुद्धािां सम्यक्तया हववेचिं प्रदर्श्थ, युद्धे जयपराजयोरहप सफलहिरूपणं
वतथते। युद्धपर ेदरूपेण समािमस्याऽहप हववेचिं वतथते। चन्द्रे ण सि ग्रिस्य युहतः
समािमपदे ि व्यवहियते, यर्ोक्तं सूयथभसद्धान्तेऽहप-

1.बृ.सं .सां.सू.श्लो.21

86
सं हिता

ताराग्रिाणामन्योन्यं स्यातां युद्धसमािमौ।


समािमः शशाङ्केि सूयण
े ास्तमिं सि॥1

अिन्तरं व्याविाररकं पञ्चाङ्गेष्वहप प्रयोज्यग्रिाणां वषथफलं हिरूहपतम्। अिन्तरं


श्रृंिादकाध्यायः। अध्यायेऽन्तस्मि् ताराग्रिाणामुदयास्तयोः वशात् हवभ न्नसं स्थािन्तस्थतािां
ग्रिाणां फलं हिरूहपतम्। तदिन्तरं ि थलर्क्णं , तत्र मेघािां प्रवषथणयोग्यताहिधाथरणाय
तर्ा च मेघेषु वृष्ट्याधाि- स्वरूपज्ञािाय हववेचिं वतथते। तत्र आकाशलर्क्णं वायुलर्क्णं
च मेघाधािे सियोहिरूपेण प्रदभशथतम्। वस्तुतः वृष्ेः सम्यक्तया हिरूहपतः। सम्यक्तया
आधािे जाते सर्त्हप तात्काभलकी ग्रिाणां हवभशष्ा न्तस्थहतः तत्र प्रहतकू लमहप
प्र ावमुत्पादहयतुं शक्नोहत। तस्य ज्ञािाय एकः स्वतन्त्रः सद्योवृहष्लर्क्णाध्यायोऽहप
हिरूहपतः तत्र सम्यक्तया प्रवतथमािवृष्ेः लर्क्णं तात्काभलकं पररवतथिेि बाभधतौ वहत।
येि प्र ूतवृहष्लर्क्णं पररवहतथतं वहत। तदिन्तरं सहवस्तरमाकाशलर्क्णं वतथते। तत्र
अिेके अध्यायाः िाहतहवस्तराः सन्तन्त। तेषा िामाहि कु सुमलता- पररभधपररवेषपररघ-
पविोल्का-हदग्दािादयश्च सन्तन्त। एषु अध्यायेषु आकाशीयोत्पातलर्क्णाहि हववेभचताहि
सन्तन्त। तेषां प्र ावः ि के वलं प्रवषथणोऽपरर अहपतु अन्यर्क्ेत्रेष्वहप दृर्श्ते। ततः
ूकम्पलर्क्णं हिरूहपतम्। वस्तुतः सं हितायाः अयं हवषयः अन्यलर्क्णापेर्क्या हवभशष्ः
सवथर्ाभ न्नश्च। यतोहि अन्ये उत्पाताः आकाशस्थाः परमयं ौमोत्पातः। अस्य उत्पातस्य
लर्क्णं वतु िाम अन्तररर्क्ेऽहप दृर्श्ो हवतुमिथहत। परन्तु अत्र ूकम्पस्य पूणथप्र ावः
ूमौ एव वहत। प्रमुखं कारणं ूमौ एव हतष्ठहत। अिन्तरमुल्कालर्क्णं वतथते,
उल्कायाः पातः प्रायशः सवेषु आकाशीय हपण्डेषु वहत, तस्यैवात्र ेदपुरस्सरं वणथिं
वतथते। ततः पररवेषः कदाभचद् सूयथपररतः चन्द्रहपण्डं पररतः, काभचत् वृत्ताकारा
पररभधदृथ र्श्ते, सा पररभधः पररवेषपदवाच्या वा वहत। तस्य शु ाशु मत्र हिरूहपतम्
अस्यैव अपररूपं इन्द्रायुधहमन्द्रधिुषोवाथ वहत। अस्य दशथिं प्रायः वषाथकाले वहत।

1.सू.भस.,ग्र.,श्लो 1

87
सं हिता

िन्धवथििरमहप प्रकाशपुञ्जस्यैव हवकाररुपेण वतथते, यस्य स्वरूपलर्क्णपुरस्सरं पररमाणं


हववेभचतम्। प्रहतसूयथलर्क्णं कदाभचद् रन्तिणामवरोधेि सूयथस्य प्रहतहबम्बम् अहप दृर्श्ते।
तस्यैव प्रहतसूयथहमहत िाम, अिन्तरं रजोलर्क्णाध्यायो वतथते। अद्याहप बृित्सं हितायाः
के षुभचत् सं स्करणेषु अयमध्यायो िान्तस्त तर्ा च के षुभचत् सं स्करणेषु अयमध्यायो
हवद्यते। परहमदमतीव मित्वाविहत यतोहि आकाशीयधूभलकणािां रिस्यम् अद्याहप
अिुद्घाहटतं वतथते। अतो यस्य चचाथहप स्वमेव मि्त्वपपूणाथ। अिन्तरं हिघाथतलर्क्णं ,
हिघाथतो िाम वायोः सं घषथः। सम्भवतः चिवातस्य कृ ते अयं शब्दप्रयोिः। तदिन्तरं
सस्यजातकाध्यायः। ग्रिन्तस्थहतवशात् धान्यािां अंकुरणाम् अत्र हववेभचतम्।
द्रव्यहिश्चयाध्यायः, अत्र कृ हषजन्यपदार्ाथिां फलम् पशुसंसिे एव उपलब्धािां
समस्तवस्तुजातािां राभशिाः सि सम्बन्धः प्रदर्श्थ तस्य समघथतायाः मिघथतायाश्च हवचारो
हवहितः। ततः अधथकाण्डेहप व्यापाररक-दृष्ट्या वस्तूिां ियहविययो समुभचतकालज्ञािाय
हवहवहदशहतः। इन्द्रध्वजस्य स्वरूपहिरूपणं तर्ा तस्य मित्वं च तस्य स्थापिहवभधश्च
हववेभचतः।

अिन्तरं िीराजिाध्याये हवहवधशान्त्योपायाः राजसेवोपयोहििाम् अश्वचादीिां


पुष्ट्यर्थम् अयं प्रयासः ततश्च खञ्जिलर्क्णाध्यायो वतथते, तत्र खञ्जिपभर्क्िारा शु ाशु ं
हववेभचतम्। प्रायशः शरद्ऋतौ खञ्जिस्यदशथिं हियते। अन्तस्मन्नध्याये
ौमान्तररर्क्ोत्पातादीिां वणथिेि् सिैव हवहवधवस्तुिारा शु ाशु स्य ज्ञािाय प्रयासः
कृ तः। स्थािे स्थािे तत्र शान्त्यर्थमहप के चि उपायाः प्रदभशथताः। ततो
मयूरभचत्रकाध्यायः अत्र हवहवधाः हवषयाः सं र्क्ेपेण प्रदभशथताः। अत्राचायथःस्वयमेव वहक्त
यत् “ य
ू ो वरािहमहिरस्य ि युक्तमेतत्” अर्ाथत् पूवोक्तािां हवषयाणां ग्रिचारादीिां
पुिरूहक्तः समुभचता ि परं समाधाि रूपेण आचायथस्य पुिरुहक्तः
यहदवाथहिभचत्रकहमहतप्रभर्तं वराङ्गम्।1 अर्ाथत् मयूरभचत्रकं सं हितायाः श्रेष्ठमङ्गं वतथते, अतः

1. बृ.सं . मयूरभचत्रकाध्यायः, श्लो.2

88
सं हिता

अस्य हिरूपणमर्त्ावर्श्कम्। ततः पुष्यस्नािम्, अहिष्हिवारणाय इष्भसद्धये कतथव्यम्।


अत्र स्नािार्थमुपयुक्तस्नािस्थािं हवभधश्च हिहदथष्ः। हवशेषतः राज्ञां कृ ते पुष्यस्नािं हवहितं ।
पुष्यस्नािान्ते िृपाणां कृ ते खड्गधारणहवधािं वतथते। तत्र कीदृशः खड्गाः र्क्ेमाय कल्पते,
खड्गलर्क्णाध्याये तर्ैव िृपाणां कृ ते भशरो ूषणं मुकुटं वा कीदृशं धारणीयं इहत
पट्टाध्याये हिरूहपतम्। तदिन्तरमङ्गहवद्याध्यायो वतथते। वस्तुतः अयमध्यायः प्रश्नाध्यायो
वतथते, यः अङ्गस्पशथवशात् फलं दशथयहत, अत्र शु ाशु ं हिरूहपतम्। अिेि अध्यायेि
सिैव बृित्सं हितायाः पूवाथधथः उपरतः।

उत्तराधथस्यारम्भे वास्तुहवद्या वतथते। अन्तस्मन्नध्याये िृपाणां राजपुरुषाणां


पुरोहितािामभधकाररणाञ्च तर्ा च अन्येषामहप िृिादीिां प्रमाणपुरस्सरं हववेचिं वतथते।
ततः सवथतो द्राहद-हवहवधवस्तूिां चतुःषहष्पदादीिां वास्तुसम्बन्तन्ध हवहवधहवषयाणां
हिरूपणं वतथते। ततः दकािथलाध्यायो वतथते। वस्तुतो उदकािथलिाम एव दकािथलम्।
अत्र ूि थस्थजलभशराणां ज्ञािं , ूपृष्ठोपररन्तस्थतवृर्क्ादीिां सािाय्येि हिरूहपतम्। ततः
वृर्क्ायुवेदाध्यायो वतथते। अयम् अध्यायःहवषयािुसारमतीव सं भर्क्प्तः परन्तु मित्वाविः।
अत्र फलािामुत्पादिवृद्धये िुणवत्तावृद्धये च वृर्क्ाणां काण्डरोपणप्रहिया प्रदभशथता, तर्ा
च अन्येहप कांश्चि उपचाराि् प्रदर्श्थ रुग्णस्य वृर्क्स्य उपचार हवधािमहप अत्र
प्रदभशथतम्।

ततः प्रसादलर्क्णाध्याये दे वतायतिस्य हिमाथणहवधािं मभिरस्य ेदाः तेषां


प्रमाणाहि च अत्र हिहदथष्ाहि। दुिथप्रसाद-दे वतायतिेषु प्रयोिार्ं वज्रलेपहवधािं
वज्रलेपलर्क्णाध्याये हिरूहपतम्। ततः प्रहतमालर्क्णाध्यायः, अत्र प्रहतमाहिमाथणार्ं
दे वतािुरोधेि अङ्गािां प्रमाणाहि हिहदथष्ाहि। ततः विसम्प्रवेशाध्यायः। अत्र प्रहतमार्ं
दे वालयार्ं वा वृर्क्छे दि- दारुसं चयो वभणथ तः। ततः प्रहतमाप्रहतष्ठापिाध्याये
प्रहतमास्थापिहवधािं वभणथतं। ततः िोऽश्वच- कु क्कुट- कू मथ- छाि-अश्वच-िन्तस्तिां लर्क्णाहि
प्रदत्ताहि। तदिन्तरं पुरुषलर्क्णाध्यायो वतथते चात्र आपादमस्तकं पुरुषाणां

89
सं हिता

सफलमङ्गलर्क्णं प्रदभशथतम्। अर् िंसाहद- पञ्चमिापुरुषाणां लर्क्णम्। ततः


स्त्रीणामापादमस्तकं सफलमङ्गलर्क्णं हिरूहपतम्। ततः वस्त्रछे दिलर्क्णाध्यायः। तत्र
िर्क्त्रािुसारं वस्त्रधारणफलम्। ततः पङ्काहदभ भलथ प्ते प्रदग्धे स्फुहटते वा वस्त्रे कीदृशं
फलम् इर्त्हप प्रदभशथतम्।

अिन्तरं दे वािां राज्ञां च उपयोिार्थ चामरछत्रयोः हिमाथणहवधािम्।


तदिन्तरमद्यतिीयं ज्वलन्तं भसद्धान्तस्वरूपं स्त्रीणां मित्वप्रहतपादिं सुष्ठतया वतथते। ततः
स्त्रीपुरुषयोः सुखसौियाथहदवृद्धये सौ ाग्यकरणाध्यायः कािहपथकाध्यायः
िन्धयुहक्तिाथमाध्यायः पुं स्त्रीसमायोिाध्यायश्च हववेभचताः। शय्यासिलर्क्णाध्याये
शय्याऽऽसिाहदहिमाथणार्ं शु ाशु काष्ठािां तेषां ग्रिणे प्रमाणािां च हववेचिं वतथते।
ततः रत्नािां परीर्क्णार्ं रत्नपरीर्क्ाध्यायः। मुक्तालर्क्णाध्यायः, पद्मरािलर्क्णाध्यायः,
मरकतलर्क्णाध्यायश्च हिरूहपताः। ततः दीपलर्क्णं दन्तकाष्ठलर्क्णं सं र्क्ेपेण वभणथतम्।
ततः शकु िाध्यायो वतथत,े यत्र हवभ न्नपशुपर्क्ीणां सम्बन्धेि प्राकृ हतक लर्क्णेि च
शु ाशु प्रहतपाहदकलर्क्णं प्रदभशथतम्। ततः अन्तश्चिमाध्यायः। अयमहप
शकु िाध्यायस्य हदििुरोधेि शु ाशु ं हिरूहपतम्। ततः हवरुताध्यायः,
स्वचिाध्यायः,भशवाचिाध्यायः, मृिचेहष्ताध्यायः, अश्वचेहङ्गताध्यायः,
िन्तस्तचेहष्ताध्यायः, वायसहवरुताध्यायश्च वतथते। एषु अध्यायेषु पशूिां चेष्ावशात् तेषां
हवरुहतवशात् शु ाशु ं हिरूहपतम्। अस्य पूरकत्वेि शाकु िोत्तराध्यायः। अत्र हदििुरोधेि
रार्श्ादीिां षड्विथग्रिाणां च योिेि शु ाशु ं प्रहतपाहदतम्, ततः पाकाध्यायो वतथते। तत्र
दुहिथहमत्तािां फलप्राहप्तकालो हिहदथष्ः। ततः िर्क्त्रकमथिुणाध्यायः, हतभर्कमथिुणाध्यायः,
करणिुणाध्यायः च वतथते। एषु अध्यायेषु िर्क्त्राहदषु हियमाणाहि कायाथभण हिहदथष्ाहि
सन्तन्त। अिन्तरं िर्क्त्रजातकाध्यायः राभशहव ािाध्यायश्च वतथते, अत्र हवभ न्निर्क्त्रेषु
जातस्य फलं राभशिर्क्त्रयोः सम्बन्धश्च प्रदभशथतः। ततो हववािपटलाध्यायः। अत्र
हववािलग्नवशात् शु ाशु ं हिहदथष्म्। ततः ग्रििोचराध्यायो वतथते, तत्र िर्क्त्रपुरुषस्य

90
सं हिता

हिरूपणं वतथते। तर्ा च िर्क्त्रािुसारं हवहितव्रताहदभ ः सौियथसौ ाग्ययोः प्राप्त्यर्ं


प्रदभशथतम्। अन्ते चोपसं िाराध्यायः, तत्र शास्त्रस्य बुद्धेः मािात्म्यं सज्जिदुजथियोः चेष्ा
हवित्सपयाथ च प्रहतपाहदता। पुिः शास्त्रािुिमण्यध्याये पूवोक्तािां सूची प्रदत्ता। एभ ः
हवषयैः सम्मलं कृ ता। आचायथवरािहमहिरस्य अिुपमा कृ हतः बृित्सं हिता वतथते।

अस्मादे व कारणात् सं हितासु बृित्सं हितायाः मित्वं वतथते। अपरञ्च


बृित्सं हितायां ग्रिचाराद् वास्तुहवद्यापयथन्तं ये ये हवषयाः हववेभचताः तेषां ि के वलं
शास्त्रीयं मित्वं वतथत,े अहपतु प्रायोहिकं मित्वमहप अन्तस्त। अतो हि
आचायथवरािहमहिरस्य दृहष्व्याविाररका शोधसं वभलता च आसीत्। यतोहि तेिोक्तं यत्
सदसद् हववेचिी मयाथहदता येषां प्रवृहतदृथ र्श्ते अिेि वाक्येि-

मुहिहवरभचतहमदहमहतचेन्तच्चस्तिं साधु ि मािुषग्रभर्तम्।

तुल्यऽे र्ेऽर्क्र दे ाद् मन्त्रके का हवशेषोहक्तः॥1

यतो मुहिहवरभचतहमदं ततः भचरन्तिं वहत, परं मिुजैः प्रहतपाहदतं ि तर्ा


समीचीिहमहत।

अतः के िभचत् आचायेणोक्तः कभश्चदे व भसद्धान्तः समीचीि इहत साधु ि


हवतुमिथहत। अस्माद् एव तैः असं शयं हि ीकं च उद्घोषः कृ तः यर्ा-

म्लेर्क्ा हि यविास्तेषु सम्यक्शास्त्रहमदं न्तस्थतम्।


ऋहषवत्तेऽहप पूज्यन्ते हकं पुिदै वहवहिजाः॥2

यत्र कु त्राहप ज्ञािराभशः दृर्श्ते ततः तस्य सं कलिं कल्याणाय एव वहत। अतएव तैः
म्लेर्क्ादहप ज्ञािग्रिणे ि सं ङ्कोचः कृ तः। परन्तु शास्त्रीयमिुशासिम् अहप तेषां
श्लाघिीयमन्तस्त। तेि दै वज्ञिुणाः दोषाश्चाहप यर्ा ारतीयदशथि-शास्त्रेण

1.बृ. सं . उ. श्लो. 3
2.बृ. सं . सा. सू. श्लो. 32

91
सं हिता

अभधकाररहववेचिं वतथते, तर्ैव ज्योहतषेऽहप आचायथवरािहमहिरे ण


ज्योहतषशास्त्रस्याध्ययिाभधकारो हिरूहपतं बृित्सं हितायां दै वज्ञदोषिुणाः सहवस्तरं
प्रहतपाहदताश्च अत्र समासेि तेषां उपस्थापिमहप हियते। यः ज्योहतषं ि जािाहत परं
दै वज्ञत्वमाचरहत सः िर्क्त्रसूचक इहत सं ज्ञया सूभचतः अस्य िर्क्त्रसूचक इर्त्हप सं ज्ञा
वतथते। यर्ा-

अहवहदत्वैव यः शास्त्रं दै वज्ञत्वं प्रपद्यते।


स पं हक्तदूषकः पापो ज्ञेयो िर्क्त्रसूचकः॥1

एवं दै वज्ञस्य के के िुणाः सन्तन्त तेषां हववेचिं कृ तं यर्ा- शुभचदथ र्क्ः प्रिल्भो वाग्मी
प्रहत ावाि् दे शकालहवत् साभत्वको ि पषथद्भीरुः सिाध्याहयभ रिभ विीयः
कु शलोऽव्यसिी शान्तन्तकपौहष्काभ चारस्नािहवद्याभ ज्ञो हबबुधाचथि-व्रतोपवासहिरतः
स्वतन्त्राश्चयोत्पाहदत प्र ावः पृष्ाभ धाय्यन्यत्र ग्रििभणतसं हितािोराग्रन्थार्थवत्त
े हे त।2 एवं
शास्त्रािुशासिं ग्रन्थस्य प्रहतपाद्यहवषयाणामारम्भे कृ तम्। तत्र प्रर्मं सृहष्हववेचिं
वेदान्तािुसारं -

आसीत्तमः हकलेदं तत्रापां तैजसेऽ विै ।े


स्व श
ूथ कले ब्रह्मा हवश्वचकृ दण्डेऽकथ शभशियिः॥3

हववेभचतम्,परन्तु सम्यक् सं तोषः तत्र ि दृर्श्ते-

तदलमहतहवस्तरेण प्रसङ्गवादार्थहिणथयोऽहतमिाि्।

ज्योहतः शास्त्राङ्गािां वक्तव्यो हिणथयोऽत्र यर्ा॥4

1.बृ. सं . सा. सू. श्लो. 2


2.बृ. सं . सा. सू. श्लो. 3
3.बृ. सं . उ. श्लो. 6
4.बृ.सं . उ. श्लो. 8

92
सं हिता

अत्र शं ङ्का समुपन्तस्थता यत्र हवचारपरम्परया कु त्रभचत् अवसािमाभश्रर्त् सृष्ेः प्रहिया


प्रहतपाहदता, अतः तत्र हवचारपरम्परायां वैमर्त्महप जातम्। तत्र वैमर्त्े कः पर्क्ः
समीचीिः इहत हविभद्भः अिुसन्धेयम्। अत्र एतादृशी दृहष्ः आचायथवरािहमिरस्य
हिष्पर्क्तां सूचयहत।

यर्ा आचायथ ास्करेण पृभर्व्याधारपरम्पराया खण्डिं कृ तं तेि आरम्भ एव


स्वीकृ तं यत् ूहमः हिराधारा आकाशे न्तस्थता लभ्यते तत्र ि कोऽहप आधारः –


ू ःे हपण्डं शशाङ्क –ज्ञ-कहव-रहव-कु जेज्याहकथ -िर्क्त्रकर्क्ा-

वृत्तव
ै त्त
ृ ो वृत्तः सि् मृदहिलसभललव्योमतेजोमयोऽयम्।

िान्याधारः स्वशक्त्यैव हवयहत हियतं हतष्ठहत िास्यपृष्ठे

हिष्ठं हवश्वचं च शश्वचत् सदिुजमिुजाहदत्दैर्त्ं समन्तात्॥1

बहुषु स्थलेषु आधारपरम्परा प्रदभशथता वतथते। यर्ा शेषस्य फणोपरर पृभर्वी


वतथते, शेषः कू मोपरर वतथते, कू मथः जलोपरर वतथते, हकन्तु जलं कु त्र वतथते ? इहत
अिुत्तररतम्, अतः ास्करेण आधारपरम्परायाम् अहवश्वचसता उक्तं, यद्
आधारपरम्परास्वीकारे सहत कु त्रभचत् अिवस्था हवष्यर्त्ेव। अतएव उक्तं परन्तु
सृहष्प्रहिया अद्यावभध ि के िभचद् इदहमत्थं भसद्धान्ततया आचायेण आधुहिकै ः
वैज्ञाहिकै श्चाहप ि न्तस्थरीकृ ता।

सं हिताकाराणाम् मतेि् ारतीयदाशथहिकै ः वेदान्तन्तभ ः सांख्यािुयाहयभ श्च


प्रहतपाहदतः भसद्धान्त एव समीचीिः। अतः कु त्रभचत् ब्रह्मणा उत्पाहदताः सृहष्ः कु त्रभचत्
च प्रकृ हतपुरुषयो सं र्क्ो ेण सृहष्प्रहिया उपवभणथता।

1. भस. भश. मु. श्लो. 2

93
सं हिता

वस्तुतः सं हिताकाराणां प्रमुखहवषयः सं हितापदार्ाथिामधारेण इदमेव भसद्धयहत


यत् ब्रह्माण्डेन्तस्मि् ये ये अन्तररर्क्ोत्पाता वन्तन्त ूमौ च येव उत्पाता वन्तन्त, तेषां
प्राग्ज्ज्ञािं , तेषां प्र ावः,

उत्पातािां प्र ावर्क्ेत्राभण, वायुवृहष् अशहि- िभजथतोल्कापातादीिां हववेचिं


तर्ा च कृ हष –पशु-विस्पर्त्ादीिां सं रर्क्णहवकाशयोः हवधािमङ्गीकृ र्त् हववेचिं
मुख्योद्दे र्श्मासीत्। सृहष्मध्य एव याहि प्रहतपाद्याहि आवर्श्काहि मािवािां कृ ते
हितविाहि सन्तन्त, तेषामेव हववेचिं मुख्यतया तैः कृ तम्।

प्रायशः सं हिताकारः ग्रिचारहवषयं हवस्तरे ण हववेभचतवन्तः। ग्रिचारपदे ि ग्रिाणां


सं िमणमेकराभशर्क्ेत्रात् अपरराभशर्क्ेत्रे सं िमणं च ग्रिचारपदे ि िृह्यते। परं तत्र
िैतावन्मात्रमेव हववेचिं वतथते। अहपतु तत्र ग्रिण- स्वरूपवणथसंस्थािपररवेषादीिामहप
हववेचिं वहत। यर्ा-

दूरस्थभचह्नवेधादुदयेऽस्तमयेऽहप वा सिस्त्रांशोः।

छायाप्रवेशहििथमभचह्नैवाथ मण्डले मिहत॥1

अर्ाथत् दूरस्थात् सूयथस्य उदयास्तयोः हबिोः सकाशात् उत वा वृर्क्ादीिां


छायावशात् वेधप्रहियाऽहप तत्र सं के हतका वहत। एवमेव विस्पतीिां प्रसङ्गे
वृर्क्ायुवेदहवषयाः ये इदािीमाधुहिक हवज्ञािे ( प्लान्ट पैर्ालाजी) पदे ि व्यवहियन्ते।
तेऽहप अस्य प्रहतपाद्यास्सन्तन्त। िैतावतं पशुपभर्क्णां चेष्ाहवरुहतवशात् च शु ाशु ािां
वाताप्रवृष्ीिां च ज्ञािोपायोऽहप अत्र प्रदभशथतः। समस्ते ूमण्डले िर्क्त्रादीिां
स्थापिपुरस्सरं तत्तद्दे शेषु िर्क्त्रोपरर ग्रिचारवशात् जायमािािां शु ाशु प्र ावाणामहप
ज्ञािोपाया अत्र प्रदभशथता वतथन्ते।

1. बृ. सं . आहदर्त्चाराध्यायः श्लो. 3

94
सं हिता

हिष्कषथरूपेण इदमेव वक्तंु शक्यते यत् ज्योहतषशास्त्रस्य भसद्धान्तस्कन्धे िोरास्कन्धे


च ये ये हवषयाः प्रहतपाहदताः सन्तन्त, तद् अहतररक्ता ये हवषयाः सन्तन्त तेषां समेषां
प्रहतपादिं सं हितास्कन्धस्य हवषयान्तािुिमण्यां वतथन्ते, येषामुल्लेखः िैक ग्रन्थेषु भ न्न-
भ न्न रूपेण वतथते। आचायथवरािहमहिरः स्वकीयबृित्सं हिताख्यग्रन्थे सांवत्सरसूत्राध्याये
दै वज्ञािां लर्क्णं ज्योहतषशास्त्रस्य च पररचयं हवस्तरेण प्रदत्तवाि्। तत्रैव प्रसङ्गात्
सं हितापदार्ाथिामहप उल्लेखं कृ तवाि्। यस्य सं के तः आरम्भे एव कृ तः। उपलब्धेषु
सं हिताग्रन्थेषु हमहिरकृ तायाः बृित्सं हितायाः यस्या अपरं िाम “वारािीसं हिता” अहप
वतथते, तस्या प्राधान्यं वतथते। अिेके हवषयाः आं भशकरूपेण िुन्तिता हवद्यन्ते।
पररणामतः मुहूताथदीिां िणिा सं हिता- ग्रन्थेषु कश्चि ऐहतिाभसकै ः कृ तात्रोपलभ्यते,
के चि च मूहूतथस्य िणिां िोरा-स्कन्धे एव कु वथन्तन्त। वतु िाम अत्र वरािहमहिराचायेण
येषां हवषयाणामुपस्थापिं बृित्सं हिता ग्रन्थे कृ तं तेि

सं हितापादार्ाथः सुस्पष्रुपेण पररज्ञाता वन्तन्त।

(ख) बृित्सं हिताया: स्थािमुपयोहिता च

सवेषु शास्त्रेषु वेदाङ्गाहि सवाथभण हिःश्रेयससाधकािीर्त्ुक्तं । “ज्योहतषशास्त्रेऽहप


दै वज्ञप्रशं साप्रसङ्गे उक्तं यत् सांवत्सरपाठी िरकान्नदशथयहत। दै वभचन्तकः
ब्रह्मलोकमवाप्नोहत।“

ि सांवत्सरपाठी च िरके षूपपद्यते।

ब्रह्मलोकप्रहतष्ठां च ल ते दै वभचन्तकः॥1

परन्तु ज्योहतषशास्त्रं ि के वलं पारलौहककं सुखं प्रयच्छहत अहपतु लौहककमहप। प्रायशः


पुरुषार्ं चतुष्येषु धमाथर्थकाममोर्क्ेषु के वलं धमथमोर्क्योः मित्वं शास्त्रान्तरेषु दृर्श्ते।
यद्यहप चचाथ तु सवथत्र पुरुषार्थ चतुष्मािामेव वतथते परं हववेचिं के वलं धमथमोर्क्योरेव

1. बृ. सं . 2/30

95
सं हिता

दृर्श्ते। कामार्थयोः प्रायशः उल्लेखमात्रमेव दृर्श्ते। तत्र कामार्थयोः साधिे ि कश्चि


प्रयासः। ज्योहतषशास्त्रे समग्रस्य पुरुषार्थचतुष्यस्य चचाथ वतथते। अत्र धमथस्य परर ाषया
ि प्रदभशथतः अहपतु ज्योहतषस्याभधकारस्थािं हिहदथष्ं। यो हि धमाथचरणे रतः धमथलर्क्णैः
सं युक्तः स एव ज्योहतषशास्त्रस्याध्ययिाभधकारी वहत।

यो वेद वेदवदिं सदिं हि सम्याम्ब्राह्मयाः स वेदमहप वेद हकमन्यशास्त्रम्।


यस्मादतः प्रर्ममेतदधीर्त्ञ्शास्त्रान्तरस्य वहत श्रवणेऽभधकारी॥1

अपरं च हितीय पुरुषार्थः अर्थः ज्योहतषशास्त्रस्य फलम् वतथते। अत एवास्यार्थकरी हवद्या


इहत अन्वर्थिाम। वस्तुतः जितः कायथजातमर्ाथधीिं िैकं कायथमहप हवद्यते, यस्य
भसहद्धरर्ं हविाऽहप वहत। कामस्तृतीयः पुरुषार्थः कामः जितः सं रर्क्कः। कामशब्दस्य
ये अभ प्रायाः शास्त्रकारैः िृिीताः तेषां समेषामभ प्रायः जितः सं रर्क्णाय एव वतथत।े
मोर्क्श्चतुर्थः। अयं तु सवेषां पुरुषार्ाथणां पररणाम ूतः सवैः साध्यः।

यहद वयं सं सारेऽन्तस्मि् वसामस्तदाऽस्य हमथ्यात्वं स्वीकृ र्त् ि कोऽहप कायं


सेत्स्यहत। अतः जितः उत्पहत्तन्तस्थहतलयादीिां सार्थकत्वं सवैस्स्वीकतथव्यम्।

ज्योहतषशास्त्रं सवेषां सूयाथदीिामाकाशीयहपण्डािां ूसहितािां च उत्पहत्त- न्तस्थहत


िहत लयािां च हववेचिं करोहत। सर्त्हमदं यत् जितः उत्पहत्तहवषये शास्त्रकाराणां
मतैक्यं िान्तस्त यर्ोक्तं हमहिरेण-

कहपलः प्रधािमाि द्रव्यादीि् कण ि


ु स्य हवश्वचस्य।
कालं कारणमेके स्व ावमपरे परे जिुः कमथ॥2
सत्वरजतमसािां साम्यावस्था प्रधािहमहत। प्रकृ तेरपरपयाथयो वा। कणादः
द्रव्यादयः एव जितः कारणं स्वीकृ तवाि्। तत्र द्रव्यं िाम पञ्चमिा ूता आिा मिः
हदक्कालश्चेहत।

1.भस. भश. ू. िो. प्र. श्लो. 8


2. बृ. सं . अ. 1 श्लो. 7

96
सं हिता

खादीन्यािा मिः कालो हदशश्च द्रव्यसं ग्रिः।1

के चि पौराभणका जितः कारणं काल इहत यान्तन्त मीमांसकाः कमथ एव कारणहमहत


स्वीकु वथन्तन्त।2

वतु िाम जितः सृष्ेः कारणं हकमहप वतु। परं सृहष् थवहत। प्रर्त्िं वहत
प्रहतर्क्णं वहत। परं सृष्ेः कश्चि हियमः। तेि हियमेि जिदुत्पहत्तः अिहिथशं प्रचलहत।
तस्यां सृष्ौ मािवसृहष्ः अहत दुलथ ाः। अतः मािवसृष्ेः सम्यक्तया हवकासाय तस्य कृ ते
समुभचता सवाथङ्गीणा व्यवस्था ज्योहतषशास्त्रमेव भचन्तयहत। तत्र व्यविारभसद्ध्यै कालस्य
हववेचिं करोहत। कालस्य अिेक ेदाः तेषु ये व्यविाररका दै हिकोपयुक्तास्तेषां हवस्तरे ण
हववेचिं करोहत। ततः कालािुसारं कत्तथव्यतायाः सं के तः करोहत। मािवैः सि
समस्तप्राभणिां कृ ते लतावीरुधाञ्च कृ ते जीविरूपस्य प्रवषथणाहदकस्य च हिरूपणं
करोहत। समयज्ञािेि बहुहवधािं वहत। समयस्त्रुट्याहदतः कल्पान्तं यावत्
भसद्धान्तस्कन्धे प्रहतपाहदतमन्तस्त। अत्र सं हितास्कन्धे प्रहतपाहदतािां हवषयाणामुल्लेख
पुरस्सरं व्याख्यािं तु पूवथमेव कृ तम्। अत्र के वलं बृित्सं हितायाः स्थािम्, उपयोहित्वमेव
हिरूप्यते।

सवथशहक्तसम्पन्नः अमेररकादे शोऽहप प्राकृ हतकोत्पातैः स्वदे शस्य स्वदे शवाभसिाञ्च


सं रर्क्णे अर्क्मो हववशश्च दृर्श्ते “सुिामी” इर्त्ाख्यािेि प्रलयकाररचिवातेि अिेके
दे शाः जलप्लाहवताः सञ्जाताः। अिेके मािवाः पशवश्च समुद्रैः कवलीकृ ताः।

एवमेव अिेके उत्पाताः मिामारी व्याधयश्च प्रायशः दृर्श्न्ते। एतत्सवं


पञ्चमिा ूतािां सं र्क्ेपेण ग्रिाणां पररवतथिेि च सम्भवहत। एतदररक्तम् इदािीं व्यापारस्य
सावथदेभशकं मित्वं वतथते। “शेयर” आपणस्य प्रहतर्क्णं पररवतथिं वस्तूिां मिघथता

1. बृ. सं . पृ. 7 अच्युतािि झा


2. बृ. सं . पृ. 8 अच्युतािि झा

97
सं हिता

समघथता वा सवाथि् जिाि् प्र ावयन्तन्त। आधुहिक युिे व्यापारसावथ ौमः परस्परं
सम्बद्धश्च वहत। अतः सवेषां दे शािां ौहमकी खिोलीयाश्च न्तस्थहतः सदै व परीर्क्णीया
हवष्यहत। येि व्यापाररकवस्तूिां व्यापाररकाणां च कृ ते समुभचतः कालः ज्ञातो
हवष्यहत। ग्रिाणां हवभ न्नावस्था हवभ न्नदे शीयािां हवभ न्नजातीयािां च जीवाि्
प्र ावयन्तन्त-

िोपाः पशवोऽर् िोहमिो मिुजा ये च मित्वमािताः।

पीडामुपयान्तन्त ास्करे ग्रस्ते शीतकरेऽर्वा वृष॥


े 1

यर्ा वृषराशेः सूयाथचन्द्रमसोः ग्रिणस्थ प्र ावः िोपाि् पशूि् अभ जिाि्


हवभशष्ाि् पुरुषाि् प्र ावयन्तन्त। एवमेव यदा सूयथः वषेशो वहत तदा अन्नस्य िाहिः
विस्पतीिां िासः िदीषु जला ावः, व्याभधप्रकोपः प्रकोपः प्र ृतयोत्पाताः दृर्श्न्ते।

सवथत्र हू वथरलसस्ययुता विाहि दै वाद् हव र्क्हयषु दं हष्िसमावृताहि।

िद्यश्च िैव हि पयः प्रचुरं स्त्रवन्तन्त रु ष


े जाहि ि तर्ाहत बलाभन्वताहि॥

तीक्ष्णं तपर्त्हदहतजः भशभशरेऽहप काले िार्त्ुम्बदु ा जलमुचोऽचलसहन्नकाशाः।

िष्प्र र्क्थिणशीतकरं ि श्च सीदन्तन्त तापसकु लाहि सिोकु लाहि॥

िस्त्यश्वचपहत्तमद सह्य बलैरुपेता बाणासिाभस मुशलाहतशयाश्चरन्तन्त।

घ्नन्तो िृपा युभध िृपािुचरैश्च देशाि् सं वत्सरे हदिकरस्य हदिेऽर् मासे॥2

एवं ग्रिन्तस्थहतवशात् आकाशोत्पात् वशाच्च अिेके हवप्लवाः जायन्ते। एवमेव


वायव्य- ईशाि- वारुणकम्पािां योिेि हवभ न्नकाले सम्भाहवतािां ूकम्पादीिां ज्ञािं
सरलतया कतुं शक्यते। “आग्नेयेऽम्बुदिाशः सभललाशयसं र्क्यो िृपहतवैरम्।3’’

1. बृ. सं . राहुचाराध्यायः, श्लो. 36


2. बृ. सं . ग्रिवषथफलाध्यायः श्लो. 1-3
3. बृ. सं . ूक. पृ. 415 अच्युतािि झा

98
सं हिता

पद्येऽन्तस्मि् सं के तो वतथते यत् आग्नेयां मं िलितेषु िर्क्त्रेषु यहद ूकम्पस्य लर्क्णं दृर्श्ते
तदा जलाशयेषु उत्पातो वहत। अर्ाथत् समुद्रेषु सं र्क्ो ो वहत। तेि जीवजन्तूिां
िाहि थवहत। यदा जिाः एभ ः उत्पातैः सुरर्क्ाहमच्छन्तन्त तदा सं हितायाः सािाय्यं
हितकरं हवष्यर्त्ेव। एवमेव कृ हषकमथभण सं हितायाः मिाि् उपयोिो वतथते। रसायहिक
प्रयोिैः ूमेरुवथरतां वधथिाय आधुहिकािामाहवष्कारः ूमेहवथिाशाय कल्पते। ूमेः
र्क्ेत्राणां च स्व ाहवकं िुणं रासायहिकप्रयोिेण हविष्ो वहत। हिहवथहववादहमदं सर्त्ं
यत् अन्नोत्पादिे अधुिा मिती वृहद्धजाथताः। परं यहद सि प्राकृ हतकोवथरकं सकाशादुत्पन्नेि
धान्येि सि रासायहिकोत्पन्नधान्यैः सि सन्तोलिं समीर्क्णं च हियते तदा िुणाभधक्यं
प्राकृ हतकोत्पाद एव दृर्श्ते। मृहत्तकायाश्चाहप िुणं हविष्ं वहत रासायहिकप्रयोिैः।
प्राकृ हतकोवथरकसकाशाद् िुणयुक्ताहि धान्याहि फलाहि च जायन्ते। अपरञ्च
रासायहिकप्रहिया पयाथवरणस्याहप र्क्रणं वहत। यहद कश्चिहवभशष्प्रयोिो वहत, तदा
सं ङ्करहियया धान्यस्य िूतिा प्रजाहतरहप उत्पद्यते। एतत् सवं प्राचीिकृ हषहवज्ञािे फलािां
कृ ते हिहदथष्ं वतथते। तत्र अन्नस्य सं ङ्करजातेः कश्चिुल्लेखो ि दृर्श्ते। परन्तु
फलमुत्कृष्तया प्राप्यते इर्त्स्य कृ ते वृर्क्ियोः परस्परं सं योि हवधाय तृतीयः
फलप्रजातेरुत्पहत्त थवहत इहत सवं प्रहतपाहदतम्।

तत्र ये वृर्क्ाहदषु दोषाः रोिाश्च वन्तन्त तेषामुपचारार्ं वृर्क्ायुवेदः प्रदभशथतः।


अहत सरलतया प्राकृ तपदार्ैः सि भचहकत्साऽहप हवहिताः। अस्य सहवस्तरवणथिम् अत्र
बृित्सं हितायां वतथते। तत्र मृहत्तकायाः िुणवृद्धये कश्चि् प्राकृ हतकप्रयोिो प्रदभशथतः।
तच्चैवम् सवथप्रर्मं र्क्ेत्रे हतलाि् वपेत्। यदा हतलप्ररोिाः पुन्तष्पताः वन्तन्त तदा तेषां
मदथ िं तन्तस्मन्नेव र्क्ेत्रे कत्तथव्यम्। तदिन्तरं तत्र वृर्क्ादीिां रोपणं वपिं वा कु याथत्। यदा
बीजािां वपिं वा रोपणं वहत तदा र्क्ेत्रे कमथकाराणां कृ षकाणां प्रासादिम् अहप र्क्ेमाय
वहत। अतः पराशरे णोक्तं यत् वपिान्तरं कृ षकाि् घृतपायसं ोजहयत्वा प्रेषणीयः।
कृ षकाणां प्रीर्त्ा कृ हषकमथभण वृहद्ध थवहत। एवमेव तत्र उवथरकहिमाथण प्रहियाया तर्ा

99
सं हिता

र्क्ेत्रे उवथरकर्क्ेपणहियायाश्चाहप हववेचिं वतथते। अतोऽत्रहिःशं सयेि वक्तंु प्र वाहम यत्
सं हितायाः सवथर्क्ेत्रष
े ु व्यविारः यर्ा पूवथमासीत् तर्ैवद्याहप प्रासं हिकत्वं वतथते।
सं हितोक्तपदार्ाथः मािवकल्याणाय एव कन्तल्पताः सन्तन्त। अतस्तेषां लोकोपयोहित्वं
सदै व वतथते। एकः अन्योऽहप पर्क्ः हवचारणीयो वतथते। इदािीं जिेषु वास्तुशास्त्रं प्रहत
मिती भजज्ञासा दृर्श्ते। तत्रािेके ग्रन्था अहप िूतिाः प्रकाभशताः। चीिदे शस्य वास्तु यः
फेंिशुई िाम्ना प्रभसद्धाः वतथते सोऽहप वास्तुशास्त्रे इदािीं सन्तम्मभलता वतथते। जिाः भ्रान्ताः
फेंिशुई तर्ा िूतिव्याख्यया सं वभलतस्य वास्तुशास्त्रस्यािुसन्धािुकरणं कु वथन्तन्त।
वास्तुशास्त्रस्य ये मूल ूताः भसद्धान्ताः हपण्डाियिस्य तस्मादधारे ण दै र्घ्थहवस्तारयोः
हिधाथरणस्य या प्रहिया तां ि स्मरन्तन्त। यन्तस्मि् कन्तस्मन्नहप हपण्डे हिहमथते विे
वास्तुहवचारः कु वथन्तन्त। यहद वास्तुशास्त्रस्य मूल ूताः भसद्धान्ताः अङ्गीकरणी यास्तदा
तत्रोक्ता भसद्धान्ता एव पालिीयाः वन्तन्त। िृिस्य दै र्घ्थहवस्तारयोः प्रमाणस्य अष्धा
परीर्क्णं वहत। तत्र ये अष्सं ख्यकाहि परीर्क्णद्धाराभण वन्तन्त तान्येवम्- आय- वार-
अंश- द्रव्य- ऋण ऋर्क्योि आयुश्चेहत। तदिन्तरं मण्डलेशस्य हिणथयो वहत।
परहमदािीं एतेषां हवचारो ि दृर्श्ते।

िृिस्तु सवाथसां िािथस्थहियाणां सम्पादकत्वेि वहत। अतः उक्तािामायादीिां


हवचार आवर्श्कः। यद्येतेषां हवचारः ि हवष्यहत तदा अन्येषां वास्तुसम्बन्तन्ध
स्थूलहवषयाणां हवचारोऽप्यिुपयुक्तो हवष्यहत। अतः हिहवथवादः सं हितािामुपयोहिता
भसद्धयहत। सवेषु र्क्ेत्रेषु सं हितास्कन्धस्य प्रयोिः सामहयकसावथकाभलकश्चेहत
ममाभ प्रायः।

ग्रिचाराध्यायेषु िभणताित- स्पष्ीकरण- फलादे शयोः सम्यक् -समावेशो


आचायथवरािहमहिरस्य हवशेषता अन्तस्त। राहुके त्वोः कृ ते सहवस्तरे ण
हववेचिमाचायथवरािहमहिरे ण कृ तम्। प्राच्यप्रहतष्ठा दै वज्ञािामहवस्मरणीया स्वणथरेखान्तस्त।
यस्य स्पशथः अद्यावभध कोऽहप दै वज्ञो ि कृ तवाि्। हवशेषतः ग्रिणस्य ग्रासमािं हदग्ज्ज्ञािं

100
सं हिता

ोि िणकालस्य ज्ञािं वरािहमहिराचायेण वा सुस्पष्दृहष्िा माध्यमेि प्रस्तुतम्। के तूिां


पृर्क् -पृर्क् िाम्ना लर्क्णं स्थािं च हदन्तिहदर्क्ु प्र ावः, एवं च आकाशीयामन्वेषणां
वेधपरम्परया तीक्ष्णग्राह्यबुहद्धमहप हवस्मापयहत। आचायथवरािहमहिरे ण हिहदथष्ः के तुः
वस्तुतः हवभ न्नप्रकारो धूमके तु एव अन्तस्त। यस्य सम्यक्वणथिं सवथप्रर्मं हववेचिं च
बृित्सं हितायां हिहदथष्म्। के तुचाराध्यायािन्तरं बृित्सं हितायामिस्त्यचार एवं च
सप्तहषथचारः वभणथतः। यत् िारदसं हिता-बृित्सं हिता-वृद्धयविजातके र्त्ादीिां कन्तस्मंभश्चत्
प्राचीिसं हिताग्रन्थे ि दृर्श्ते। ििथसंहितायां वेदाङ्गज्योहतषे अद्यावभध प्रकाभशत- प्राचीि
ज्योहतषग्रन्थेषु च उपयुथक्तसाकल्यस्या ावः दृर्श्ते। वरािहमहिराचायथस्य ग्रन्थेषु
ज्योहतज्ञाथिमर्त्न्तम् उच्चविे न्तस्थतः। तन्तस्मि् काले यदा दूरवीर्क्णयन्त्रस्य अन्वेषणं ि
जातम्।

सम्प्रहत वैज्ञाहिकािां साररण्यािुसारं तन्तस्मि् समये कािथदस्य अन्वेषणं िा वत्।


अन्तस्मि् अहतप्राचीिकाले आचायथवरािहमहिरः कर्ं ग्रिाणां वेधम् अकरोत् तस्य चलिं
कर्ं स्थाहपतवाि् ग्रिाणां मोर्क्स्पशथयोः कालं कर्ं ज्ञातवाि्। दे शहवदे शेषु
न्तस्थहतप्रभसद्धििराणां रेखांशअर्क्ांशमध्यमािं कर्म् अन्वेहषतवाहिर्त्यम्
आश्चयथहवषयोऽन्तस्त।

आचायथवरािहमहिरात् पूवथवतीिामाचायाथणां सर्त्ाचायथ-पराशर-च्यवि-यवि-


ृिूणां यत् साहिर्त्मुपलभ्यते तत्र प्राकृ हतकप्रकोपमुत्पातमाकाशीयपररदृर्श्ं च
अभधकृ र्त् हकं भचदहप ि भलभखतं वतथते। िारदसं हितािाम्ना दे वहषथिारदे ि प्रणीतौ पृर्क् -
पृर्क िौ ग्रन्थौ लभ्येते। तत्र प्राकृ हतकप्रकोप-हदग्दाि- ूकम्प-उल्कापात-पररवेष-
हिघाथत-िन्धवथििर-इन्द्रधिुराथहदहवषये काभचत् स्वल्पा सामग्री प्राप्यते। तत्र वैज्ञाहिकािां
तकाथणां सवथर्ा अ ावः। िारदे ि इन्द्रधिुषः ूकम्पस्य च कारणतया शेषिािाहिःश्वचासः
प्रहतपाहदतः। िारदवचिेषु एतहिषये स्वािु वस्य हिजपरीर्क्णस्य वेधभसद्धे श्च
हितान्तम ावः, हकन्तु आचायथवरािहमहिरे ण बृित्सं हितायाम् एतादृशः कोऽहप हिदे शः ि

101
सं हिता

कृ तः यत्र तस्य स्वकीयः अिु वः वेधभसहद्धः सर्त्परीर्क्णम् अिन्तज्ञािं च ि दृर्श्ते।


अस्माद् एव िेतोः हमहिराचायथस्य प्रामाभणकता पूवाथचायेभ्य उत्कृ ष्तमा हवद्यते।
प्रसन्नतायाः हवषयोऽयं यद् आचायेण बृित्सं हितायां हवभ न्नान्तररर्क्प्रकोपाणाम्
अिाहूतोत्पातािां च हिराकरणाय तन्त्रमन्त्र-उपासिा-यज्ञ-दािाहद-उपायाः पूणथहवधािेि
सं स्तुताः। आचायथवरािहमहिरस्य अिेि प्रयत्नेि ज्योहतश्शास्त्रस्य सातथकतायाम्
उपयोहितायां च कभश्चत् िूतिो हदिुन्मेषः कृ तः येि ारतीयज्ञािहवज्ञािप्रहतष्ठायाम्
अतुलिीया श्रीवृहद्धजाथता।

(ि) आधुहिकसि े बृित्सं हिताया आवर्श्कता

आधुहिकहवज्ञािस्य यादृशं स्वरूपं इदािीं वतथते, ि तादृशं हवकभसतं


स्वरूपमाचायथवरािहमहिरस्य काले आसीत्। वस्तुतः आधुहिक हवज्ञािस्य अभ्युदयस्तु
सप्तदशशताब्दीतः (1700) दृर्श्ते। आचायथवरारहमहिर काले तु अस्य आधुहिक वृष्ेः
कृ ष्यादीिामतीविम्भीरहवश्लेषणं वरािहमहिरपूवैः आचायैः उत वा स्वयं वरािहमहिरे ण
कृ तं तत्सवथमर्त्न्तं श्लाघिीयम् आश्चयथकरं च हवद्यते। न्तस्थतावस्यां बृित्सं हितायां हवषये
हवज्ञािहवषहयणी- शं ङ्कायाः कृ ते स्वाल्पावकाशोऽहप िान्तस्त, तर्ाऽहप प्रतीर्त्र्ं के चि
अंशाः अत्रोपस्थाप्यन्ते, येषामावर्श्कता पुराकालेऽहप आसीत् आधुहिकसि े अद्याहप
तर्ैव वतथते।

ग्रिचाराध्याये ग्रिमण्डलस्य हवभ न्नं स्वरूपं प्रदभशथ तं वतथते। तत्र ग्रिहबम्बस्य


वणथपररवतथिे को िेतुः अन्तस्मि् हवषये आधुहिका अहप हिहवथवादरुपेण हवज्ञाः ि सन्तन्त।
यतोऽहि ग्रिमण्डलोपररजायमािािां र्क्भणकप्रकाशािामुल्लेखस्तु वैज्ञाहिकै रहप कृ तं परं
तत्र हकं कारणम् इहत ि। उदािरणार्ं- “िील आर्मसथस्ट्िाङ्ग’’ मिोदयस्य अिु वः
अत्रोपस्थाप्यते-यदा चन्द्रतलस्योपरर अवतरण प्रहियायाः सं लग्ना आसि्, तदा
अवतरणात् प्राि् एव चन्द्रमण्डलोद्भूतं र्क्भणकप्रकाशपुञ्जं तैः अवलोहकतं , तदािीं
आश्चयथ रेण मिसा इदं सं ङ्केतं ूमौ स प्रेहषतवाि्। ततः प्राि् एतैः वैज्ञाहिकै ः
102
सं हिता

चन्द्रमण्डलात् एतादृशं प्रकाशपुञ्जं िावलोहकतम्। तं प्रकाशपुञ्जं चन्द्रमण्डलात्


बहििथतमवलोक्य अज्ञैः जिैः बहुहवधं जल्पिं कृ तं । यदा प्रकाशपुञ्जरूपेण चन्द्रस्य दे वत्वं
बहििथतम् इर्त्ादयः। परन्तु ये हवज्ञा जिाः आसि् ते तस्य कारणम् अन्वेष्ुम् तत्परा
अ ूवि्।

आधुहिकसि े अतीव चमत्कृ हतयुतं व्याविाररकं च वायुवृष्ेः बृित्सं हितायाः


प्रहतपाद्यं वतथते। वस्तुतः वृहष्हवज्ञािं , वायुहवज्ञािं च वैज्ञाहिकािां कृ तेऽहत अर्त्न्तं दुरुिं
वहत। पुराकालेऽहप सरलतया वायुवृष्ेः पूवथज्ञािं सुकरं िासीत्। परन्तु
जीविस्याङ्ग ूतत्वेि अन्तस्मि् हवषये हवभ न्नप्रकारे ण भचन्तिं जिैः कृ तम्।
लोक ाषायामुहक्तरन्तस्त। जो बतावे पािी के दे । ओकर पािी रे सिदे व॥ अर्ाथत्
सिदे वसदृशः दै वज्ञ एवमुद्घोषम् करोहत यत् यः कभश्चत् वृष्ेः पूवथमद्घ
ु ोषम् कतुं शक्नोहत।
तस्य िृिे दासवृहत्तं स्वीकरोहम वैज्ञाहिकै ः कृ तां पररणामः अस्माभ रवलोक्यते। तत्र
घोषणािुरुपा वृहष्िथ वहत। कदाभचत् वहत। परन्तु सवथर्ा हिश्चप्रचाघोषणा ि
हवतुमिथहत। इदािीमद्यतिी वैज्ञाहिकी प्रहिया वायुमण्डले जायमािािां
पररवतथमािािामधारे ण वहत। परं प्राचीिररहतः काभचत् भ न्नान्तस्त। तत्र ग्रिाणां न्तस्थहत
वशात् हदवसहवशेषे वायोः प्रवािवशात् वृहष् ज्ञािस्य सरभणः आसीत्। यर्ा-
अतीवप्रचभलतः च चान्द्रिर्क्त्राभण वन्तन्त। यर्ा- अतीवप्रचभलतः भसद्धान्तः आसीत्
काहिभचत् िर्क्त्राभण सौरपदवाच्याहि काहिभचत् च चान्द्रिर्क्त्राभण वन्तन्त। यर्ा
सौरिर्क्त्रेषु सूयाथचन्द्रमसो न्तस्थहतः तदा वृष्ेर ावः। अहप चो योः न्तस्थहत चान्द्रिर्क्त्रेषु
वहत तदा प्रबलवायुवेिो वहत, वृहष्श्च स्वल्पा वहत। यहदहवपरीत िमेण अर्ाथत्
सौरिर्क्त्रे चन्द्र चान्द्रिर्क्त्रे च सूयथस्य न्तस्थहतः तदा सुवृहष्योिो वहत। यर्ोक्तं-

चन्द्रे चन्द्रे चरेिायुः सूये सूये ि वषथहत।

सूयच
थ न्द्रसमायोिः तदा वषथहत मेघराट॥

103
सं हिता

अत्र प्रसङ्गात् सौरचान्द्र िर्क्त्रण्यहप प्रदर्श्थन्ते।

सौरिर्क्त्राभण चान्द्रिर्क्त्राभण

रो.मृिशीषथ, पू.फा. उ.फा. िस्त, भचत्रा, आद्राथ, पुिवथसु, पुष्य, श्लेषा, मघा,
स्वाती, हवशाखा, रेवती, अिुराधा, ज्येष्ठा, पु. ा.अभश्वचिी, रणी, कृ हत्तका, पू. षा.,
मूल, शतभ षा, उ. ा. उ.षा., श्रवण, धहिष्ठा

आचायथवरािहमहिरे ण बृित्सं हितायां वृहष्ज्ञािप्रसङ्गे मेघािां विीकरणं कृ तम्। तत्र


चत्वारः प्रमुखाः मेघाः वन्तन्त। तेषां िामाहि 1. आवत्तथः 2. सं वत्तथः 3. पुष्करः 4.
द्रोणः। एषु आवत्ताथख्यो मेघः हिज्जथलो वहत, तर्ा च शुष्काकाशे इतस्ततः भ्रमहत।
सं वत्तथः प्रलयकाररं वृहष्ं करोहत। पुष्करे कदाभचद् वृहष्ः वहत। चतुर्थद्रोणाख्यमेघाः
कृ हषकमोहपयोहिहिवृहष्ं कु वथन्तन्त, यर्ोक्तम्-

आवत्तो हिज्जथलोमेघः सम्वतथश्च बहूदकः।

पुष्करो दुष्करजलः द्रोणः सस्य प्रपूरकः॥1

आधुहिकै रहप मेघािां चतुधाथ विीकरणं कृ तम्। तत्र चतुणां मेघािां िामाहि 1.
स्ट्िेटस 2. हिम्बस 3. कम्ब्युलस 4. कोहिम्बस च सन्तन्त। एतेषां समीर्क्णे हकभञ्चदहप
िूतित्वं िान्तस्त। पञ्चशतब्द्याम् एव यादृशं ज्ञािमासीत् ि ततोऽभधकम् इदाहिमहप मेघािां
हवषये एक हवंशहतशताब्द्यामहप दृर्श्ते। िैतावतमहपतु अन्यान्यहप बहूहि उदािरणाहि
सन्तन्त। येषामाधारेण अस्य ज्योहतषशास्त्रस्य सं हिताित हवषयाणां च प्रमाण्यम्
प्रमाभणकता च भसद्धयहत। स्थलीपुलाकन्यायेि अत्र उदािरणाहि उपन्यस्ताहि। अन्येऽहप
ौहमकहवषयाः सन्तन्त येषामुल्लेखः अत्रावर्श्कोऽन्तस्त।

मािवािां जीविमन्नाभश्रतो वहत। उहक्तरहप वतथते कलौ अन्नं प्राणाः यद्यहप अत्र
कभलशब्दस्य प्रयोिेि के वलं कालहवशेषे कभलयुिाख्ये युिपादे एव अन्नस्य मित्वं

1. बृ. सं . प्रवषथणाध्यायः श्लो. 2

104
सं हिता

भसद्धयहत। परं वस्तुतः न्तस्थहतस्तु अस्माद् भ न्नाः सवेषु कालेषु अन्नस्य मित्वमासीत्
वतथते च, वस्तुतः अन्नोपजीहविः मािवाः मिहषथपराशरेण उक्तं-

कण्ठे कणे च िस्ते च ष


ू णं हवद्यते यहद।

उपवासः तर्ाऽहपस्यात् अन्ना ावेि दे हििाम्॥1

अतः ारतीयाः दै वज्ञाः ि के वलं खिोलीयज्ञािे एव प्रयत्नशीला आसि् अहपतु


कृ ष्याहदसावथ ौमहवषयेऽहप ते तर्ैव दत्तावधािा आसि्। तत्र वरािहमहिराचायेणाऽहप
सं र्क्ेपेणैव कृ हषकमथणः हववेचिं कृ तम्। आचायथवरािहमहिरस्य कृ हषहवषये हकयन्तन्मतं
ि ीरं ज्ञािमासीत् इहत बृित्सं हितायां स्थले- स्थले दृर्श्ते।

वरािहमहिराचायथः ि के वलं कृ हषकमथणः व्याख्यािं कृ तवाि् अहपतु तत्र


प्रयोिहवभधिा कृ हषकमथभण हवकासश्च अन्नोत्पादिवृद्धये पादपािां सम्बधथिे
सामान्यकालात् प्रािेव वृर्क्ेषु फलोद्गमस्य श्लाघहियमप्रायशं कृ तवाि्।

कृ हषकाणां कृ हषकमथणां सिैव आरामहवषये उद्यािहवषये च तेषां मिान्तं


कायथमासीत्। यस्य सं के तमात्रं बृित्सं हितायां दर्श्ते। तद्यर्ा-

प्रान्तच्छायाहवहिमुक्त
थ ा ि मिोज्ञा जलाशयाः।
यस्मादतो जलप्रान्तेष्वारामाि् हवहिवेशयेत॥
् 2

अर्ाथत् कु त्र हवदुषा वृर्क्ाः हवहिवेष्व्या अस्य हवचाराः आवर्श्काः।


अत्राचायथवरािहमहिरः कर्यहत यद् जलाशयािां प्रान्ते तेषामान्तन्तके वा छायाप्रदाय
वृर्क्ाः सुखकरा शो िाश्च वन्तन्त। तैः जलाशयािामहप सौियथवृहद्धः वहत।
अिन्तरमुद्यािािुरूपं ूमश्च
े यिं मृहत्तकायाश्च परीर्क्णं कतथव्यम्। अिन्तरं वृर्क्ारोपणं , यहद

1. कृ हषपराशरः, अध्यायः 1, श्लो. 5


2. बृ. सं ., वृर्क्ा. श्लो. 10

105
सं हिता

ूमौ मृहत्तकायां वा काभचन्न्यूिता उवथरकर्क्मता न्यूिा वा प्रहत ाहत तदा तस्य


वृर्क्ारोपणात् प्राि् हिराकरणं कत्तथव्यम्। दोषवारणाहवभधश्चैवम् तद्यर्ा-

मृिी ःू सवथवर्क्
ृ ाणां हिता तस्यां हतलाि् वपेत।
पुन्तष्पतांस्तांश्चमृिीयात् कमैतत्प्रर्मं व
ु ः॥1

अर्ाथत् यत्रोद्यािमभ ष्ं तत्र र्क्ेत्रे सवथप्रर्मं हतलस्य बीजवपिं कु याथत्, यदा
हतलसस्याः पुन्तष्पता वन्तन्त तदािीं पत्र सहिताि् हतलाि् हवमदथ य र्क्ेत्रेषु हिभर्क्पेत्।
अिया रीर्त्ा र्क्ेत्रे वृर्क्ोत्पादिर्क्मतायाम ूतपूवाथ वृहद्धजाथयते। अिन्तरमुद्देर्श्ािुरूपं
वृर्क्ारोपणं कतथव्यं, यहद फलदायकािां वृर्क्ाणामुद्यािमभ ष्ं चेत् तदा हिहवधप्रकारः
बृित्सं हितायां हिहदथष्ः। तत्र प्रर्मः सामान्या वृर्क्ाः। अपरश्च प्ररोहपताः तत्र
सामान्यवृर्क्ाः बीजादे व अंकुररताः वन्तन्त। तर्ा च तन्तस्मन्नेव स्थािे वृहद्धं ित्वा तत्रैव
पुन्तष्पता फभलताश्च वन्तन्त। प्ररूहपताः वृर्क्ाः बीजादुद्गच्छन्तन्त परन्तु अन्यवृर्क्शाखया सि
सं योज्य एकस्य मूलमपरश्च शाखया सम्मेल्य एकं िूतिं वृर्क्ं हिमाथय ततः उत्थाप्य
अन्यत्र स्थाप्यते। एतादृशाः वृर्क्ाः प्ररोहपताः काण्डारोहपताः कथ्यन्ते। एतादृशाः वृर्क्ाः
हििी ाषायां "कलमी" वृर्क्ाः कथ्यन्ते।

काण्डरोपणिमे कस्यभचद् वृर्क्स्य मूलोच्छे दः हियते कस्यभचद् वृर्क्स्य च


शाखाच्छे दः हियते। छे दिस्थािे िोमयस्य लेपः हियते। यर्ोक्तं बृित्सं हितायां-

एते द्रुमाः काण्डरोप्या िोमयेि प्रलेहपताः।

मूलोच्छे देऽर्वा स्कन्धे रोपणीयाः परं ततः॥2

अत्र कदलीवृर्क्स्याऽहप काण्डारोपणम् अतीव चमत्कृ हतयुतं प्रहत ाहत। िूिं हि


आधुहिकािां कृ हषवैज्ञाहिकािां कृ तेऽहप प्रयोिहमदं कौतूिलोत्पादकं वतथते। तत्र

1. बृ. सं ., वृर्क्ा. श्लो. 2


2. बृ. सं ., वृर्क्ा. श्लो. 5

106
सं हिता

वृर्क्ारोपणकालस्याऽहप हिदे शः प्राप्यते काण्डारोहपता वृर्क्ाः िेमन्ते, सामान्य वृर्क्ाः


भशभशरे तर्ा च शुष्कन्धाः वृर्क्ाः प्रावृटकाले रोपणीयाः वन्तन्त। वृर्क्ाणां
कृ हमहकटाहदभ ः सुरर्क्ार्थमेकस्थािात् अपरस्थािे स्थापिात् प्राक् कश्चिुपचारः हियते।
तत्र घृत्, उहषरः, हतल, मधु, हवडंि, दुग्ध, िोमयं , एभ द्रथ व्यैः लेपं हिमाथय,
आमूलस्कन्धपयथन्तं लेपयेत्, तदिन्तरं स्थािान्तररतािां वृर्क्ाणां रोपणं कृ तम्।

घृतोशीरहतलर्क्ौद्रहवडङ्ग र्क्ीरिोमयैः।

आमूलस्कन्धभलप्तािां सङ्क्रामणहवरोपणम्॥1

वृर्क्ारोपणािन्तरं तेषां भसञ्चिमहप यर्ाकालं कतथव्यम्। भसञ्चिप्रहियाहवषये


वरािहमहिराचायथस्य मतमन्तस्त यत् ग्रीष्मकाले सायं प्रातः उ योः सन्ध्ययोः
भसञ्चिमावर्श्कं वहत। शीतकालमेकान्तरहदवसे तर्ा वषाथऋतौ यर्ा ूमौ शुष्कता
दृर्श्ते तदा एव भसञ्चिस्य आवर्श्कता वहत। अिया रीर्त्ा वृर्क्ाणां
रोपणमुद्यािव्यवस्था च वरािहमहिराचायैः बृित्सं हितायां प्रदभशथता। तत्र दे श ेदेि
वृर्क्ाणां चयिमहप कतथव्यमस्याऽहप सङ्केतो वतथते। कन्तस्मि् दे शे कीदृशवृर्क्ाः शो िा
वन्तन्त इर्त्न्तस्मि् हवषये बृित्सं हितायां भलभखतम् वतथते। तद्यर्ा-

जम्बूवत
े सवािीरकदम्बोदुम्बराजुिथ ाः।

बीजपूरकमृिीकालकु चाश्च सदाहडमाः॥

वञ्चल
ु ो िक्तमालश्च हतलकः पिसस्तर्ा।

हतहमरोऽम्रातकश्चेहत षोडशािपूजाः स्मृताः॥2

अर्ाथत् जम्बू-वेतस-वािीर-उदुम्बर-अजुथि-बीजपूरक-द्रार्क्ा-लकु च-दाडीम-करञ्च-


कटिल-प्र ृतयः वृर्क्ा अिूपजा वन्तन्त। अर्ाथत् अिूपदे शे एव सुखकरा वन्तन्त। अत्र

1. बृ. सं ., वृर्क्ा., श्लो. 7


2. बृ. सं ., वृर्क्ा., श्लो. 10-11

107
सं हिता

अिूपोिाम समशीतोष्णवातावरणम्। मिवायुः प्रचलहत, यत्र वृहष्ः कालेि वहत।


अत्र सररतः जलाशयाश्च वन्तन्त सोिूपो दे शकथ्यते। प्रसङ्गात् तत्र कृ ष्युद्यािवृहष्प्रसङ्गे
उपयोहि ूतािां दे शािां लर्क्णमहप उन्तल्लख्यते। समग्र ूमण्डलं हत्रषु ािेषु हव क्तं
वतथते। तत्र प्रर्मः अिूपः, हितीयः जाङ्गलः, तृतीयः हमश्रः। तेषां लर्क्णं पुरस्सरं
हववेचिमिया रीर्त्ा उपलभ्यते। अस्मादाधारे ण िुणालर्क्णािुरूपं वृर्क्ाणां स्थापिे रोपणे
वा ूमेः चयिं हियते। तत्र प्रसङ्गेऽन्तस्मि् वृर्क्ािुरूपं जलवायोः व्यवस्था अहप समीभचिा
अपेर्क्ते। सामान्यलर्क्णेऽहप अिूप जाङ्गलहमभश्रत ेदेि तत्र वृहष्ः भ न्ना- भ न्ना वहत।
अतः दे शािां चयिमावर्श्कम्। अिन्तरं उद्यािे वृर्क्ाणां स्थापिे वृर्क्योः मध्ये
अिन्तरमहप ध्यातव्यम् वहत यत्। तद्यर्ा-

उत्तमं हवंशहतिथस्ताः मध्यमं षोडशान्तरम्।


स्थािात् स्थािान्तरं कायं वृर्क्ाणां िादशावरम्॥1

ियोः वृर्क्योः मध्ये हवंशहत िस्तािकमिन्तरमुत्तमं समीचीिं वा वहत।


षोडशिस्तािकं मध्यमं , अस्मान्नूिम् िादशिस्तािकमन्तरमधमम्। अस्मान्न्यूिमिन्तरं
एकः वृर्क्ः अपरं वृर्क्ं स्पृशहत तदा ियोः िाहिः वहत। ययोः वृर्क्योः मूलयोः स्पशो
वहत उतवा शाखािां स्पशो वहत तदा तौ हपडीतौ वृर्क्ौ वतः। हपहडतवृर्क्ेषु
फलिाहिः अहप वहत। तदिन्तरं ऋतुपररवतथिात् जलवायोः प्रदूषणत्वात् वृर्क्ेषु रुजः
अहप जायन्ते। अस्माद् कारणात् वृर्क्ाणां हवकासः अवरुद्धो वहत।

अभ्यासजातास्तरवः सं स्पृशन्तः परस्परम्।


हमश्रमूलश्च
ै ि फलं सम्यग्यच्छन्तन्त पीहडताः॥2

प्रायशः वातावरणं ऋतुकालािुरूपं शीतोष्णं वहत। परन्तु यदा कदा


स्व ाहवकशीतापेक्ष्या शीताभधक्यं उष्णता भधक्यात् उष्णताभधक्यञ्च वहत। कदाभचत् च

1. बृ. सं ., वृर्क्ा. श्लो. 12


2. बृ. सं ., वृर्क्ा. श्लो. 13

108
सं हिता

न्यूिमहप वहत। अस्मात् कारणात् अस्व ाहवकपररवतथिे वृर्क्ेषु सष्येषु च पररवतथिं


दृर्श्ते। शाखािां शुष्कता पत्रेषु पाण्डु ता तर्ा च र्क्ीरवृर्क्ेषु रसस्त्रावश्च जायते। इमाहि
लर्क्णाहि तत्र िाहिपदाहि सन्तन्त। न्तस्थतावस्यां वृर्क्ाणां सस्यािां वा सं रर्क्णोपायः
भचन्त्यते।

अन्तस्मि् हवषये वृर्क्ाणां भचहकत्साव्यवस्था अहप वभणथता वतथते, वृर्क्ायुवेदसं ज्ञया।


अत्र सवाथसां भचहकत्सापद्धतीिामुल्लेखः के वलं हवस्तराय हवष्यहत। अतः के वलं
सं के तमात्रेण भचहकत्साहवभधमुपस्थापयाहम। यत्र भचहकत्सा अपेक्ष्यते अर्ाथत् वृर्क्स्य
यस्याम् शाखायां काभचत् व्याभधः दृर्श्ते तस्याः शाखायाः शस्त्रेण छे दः कायथः, पुिश्च
भछन्न ािे हवडङ्ग घृतपङ्कािां हमभश्रतेि लेपेि लेपं कृ त्वा जलहमभश्रतेि र्क्ीरेण वृर्क्स्य
सेचिं कतथव्यम्। अयं भचहकत्सायाः एकः हवभधः। अस्मात् अहतररक्ता अहप
व्याभधस्वरूपािुरूपम् भचहकत्साहवधािं हिहदथष्मन्तस्त। एकमन्यदहप उदािरणं
कृ हषहवज्ञािस्य उत्कषथसूचकमत्रोपस्थाप्यते। प्रायशः दृहष्पर्मायान्तन्त बिवः वृर्क्ाः
एतादृशाः वन्तन्त। स्वल्पमेव फलन्तन्त, ऐतेषां सवेषां दोषाणां हिवृत्तये सम्यक्फलप्राप्तये
तेषु स्व ाहवकं हवकासार्ं च काभचत् पद्धहतः हिहदथष्ा लभ्यते। सा चैवं- कु लत्थः,
माषः, मुद्गः, तीलः, यवािां हपष्ं दुग्धेि सि पाचयेत्, सम्यक्तया पाचिािन्तरं पाकस्य
शीतलतां िते सहत तेि क्वार्ेि वृर्क्स्य सेचिं कतथव्यम्, अिेि वृर्क्ेषु फलोद्गमः। फलस्य
अकारवृहद्धः जायते

फलिाशे कु लर्त्ैश्च माषैमद्गुथ ै न्तस्तलैयव


थ ःै ।
श्रृतशीतपयः सेकः फलपुष्पसमृद्धये॥1

अिेि फलािामकालपतिमहप अवरुद्धं वहत, अर्ाथत् फलोद्गमसम्बन्तन्धसवेषां


दोषाणां शमिं वहत। अत्र वृर्क्ायुवेदप्रसङ्गे अन्येऽहप उपचाराः बीजवपि-सं रर्क्ण-
सेचिप्र ृतयो भसद्धान्ताः प्रहतपाहदताः सन्तन्त। तेषां हववेचिमत्र मया ि हियते, यत्

1. बृ. सं ., वृर्क्ा. श्लो. 16

109
सं हिता

सं हिताषु कृ हष हवषयकम् अतीव समृद्धं समुन्नतम् च ज्ञािं हमभलतं वतथते। वस्तुतः


सं हिताषु सवे हवषयाः सं हितापदार्ाथ वा हवज्ञािमूलका एव सन्तन्त।

यर्ा मया अग्रे प्रहतपाहदतं यत् अन्तररर्क्े ग्रिादीिां सं चरणवशात् याहि याहि
पररवतथिाहि वन्तन्त तेषु के चि हवषयाः पूवं प्रहतपाहदतम्। परन्तु खिोल ूिोलयोः
यादृशं हववेचिं सं हिताषु वतथते िैतादृशम् अन्यत्र। िोल ूिोलयोः सम्बन्धोऽहप
हवभ न्नघटिया भसद्ध्यहत। ौमान्तररर्क्ोत्पाताः अहप परस्परं सम्बद्धाः। एतेषां समेषां
हवषयाणां सम्यक्तया प्रहतपादिमाचायैः वरािहमहिराचायाथहदभ ःलोककल्याणाय कृ तम्।
तदािीम् काले स एव आहवष्कारः श्लाघिीयः आसीत्। यः सवथ ूतािां हिताय वेत्।
आधुहिककाले बहूहि अन्वेषणाहि के वलं ज्ञािाय वन्तन्त। अतः सवथ ूतहितभचन्तकाः
आचायाथः यादृशं ज्ञािहवज्ञािं च स्व -स्व परम्परया प्रहतपाहदतवन्तः, तेषु एका श्रृंङ्खला
अन्तस्मि् बृित्सं हिताग्रन्थे अस्माभ ः लभ्यते। अस्य ग्रन्थस्य एकै कमर्क्रं हवज्ञािसम्मतं
प्रयोिािन्तरमिु ूतं च हवद्यते। वतु िाम कालिमेण ग्रिसं स्थाषु सं जातपररवतथिेि
के चि भसद्धान्ताः इदािीं ि तर्ोपयुक्ताः यर्ा पुराकाले आसि्।

अतः हिहवथवादमिं वक्तंु शक्यते यद् सं हिताषु हववेभचतािाम्


हवषयाणाहमदािीमहप प्रयोिः वैज्ञाहिकै ः सं स्कृ तज्ञैः अवर्श्ं कतथव्यम्। तर्ा च सं जातेि
कालिमेण अन्तरे ण या त्रुटयः अप्रासं हिकता वा यहद लभ्यते तदा तस्य माजथिोपायः
अन्वेषणीयाः येि अस्य सवथ ूतहितकारकस्य शास्त्रस्य वा सं रर्क्णसं वधथिं च वेत्।



110

You might also like