You are on page 1of 17

प्रथमोऽध्यायः

वराहमममहरः

(क) आचाययवराहमममहरस्य पररचयः


आचाययवराहमममहरो ज्योमिषशास्त्रस्य प्रमुखदै वज्ञेषु प्रधिे। ज्योमिषजगमि
मपिामहरूपेण सुप्रमिमठितिोऽय महााागः। सस्य काोो ज्योमिषशास्त्रस्य स्वणयकाो
आसीि्। काोेऽस्मिन् सस्य शास्त्रस्य स्कन्धत्रयाणा समानरूपेण मवकासो सावि्।
सनेनैव ज्योमिषशास्त्र ससद्धान्तसमहिाहोरेमि स्कन्धत्रयेषु मवाज्य सम्पामदिम्।

वराहमममहरे ण स्वग्रन्थेषु कु त्रसचदमप स्वीये काोमवषये नोस्मिसखिः। सिएवैिस्य


जन्मकाोमवषये मवदुषा मिे मववाद एव। के चन मवद्ासः ई.पू. प्रथमशिाब्द्यामस्य
जन्मकाोः स्वीकु वयस्मन्त1 परन्तु प्रथमशिाब्द्या िस्य जन्मकाोो ामविुमेव न शक्यिे,
यिोमह िेन स्वीयपञ्चससद्धास्मन्तकाया मदनप्रवृमिसन्दाे आययाटस्य चचाय कृ िास्मि।

ोङ्काधयरात्रसमये मदनप्रवृमत जगादचाययाटः।


ाूयः स एव सूयोदयात्प्राृत्याह ोङ्कायाम्॥2

आययाटस्य काोिु मनमवयवादरूपेण वसुनवामिममिशकः ससद्धोऽस्मि, सिः


चिुथयशिाब्द्यानन्तरमेव िेषा जन्म सावमदमि।
षष्ट्यब्दाना षमिययदा व्यिीिास्त्रयश्च युगपादाः।
त्र्यसधका मवशमिरब्दािदे ह मम् जन्मनोऽिीिाः॥3
शून्याम्रेषुशकोद्भूि् (500) कल्याणवमयणा िु स्वीये सारावोीनामके जािकग्रन्थे
आचाययवराहमममहरस्य चचाय कृ िा वियिे।4 येन मममहरस्य काोः 500 शकादमप पूवयमेव
ससद्धयमि।

1. आचाययवराहमममहर, पृ. 15
2. पञ्चससद्धास्मन्तका, 15/20
3. आययाटीयम्, काोमियापाद, 10
4. ाारिीयज्योमिषशास्त्रस्येमिहासः पृ. 10

14
वराहमममहरः

मविरकृ िामन मुमनसाः पररहृत्य पुरािनामन शास्त्रासण।

होरािन्त्र रसचि वराहमममहरेण सक्षेपाि्॥1

नमह के वो कल्याणवमयणो वचनैवामपिु ब्रह्मगुप्तस्य “ खण्डखाद्य’’ ग्रन्थोक्तवराहस्य


चचायवशादमप षठितशकिाब्द्यामेव ससद्धयमि िेषा जन्मकाोः।2 520 नखेषुशके
ब्रह्मगुप्तस्य जन्मत्वाि्-

महामहोपाध्यायसुधाकरमद्वेमदनिु आययाटवराहमममहरौ समकासोकौ ि इमि


स्वीकृ िवन्तः। मन्मिे वराहाययाटौ समकासोकौ मगधराजधान्या वराहश्चाययाटमि सम्यग्
मवज्ञाय ििोऽवन्तीगि इमि॥3 प्रायशः सवे मवद्ासः सप्तामद्वेदममि (427) शकासन्नैव
वराहस्य जन्मकाोः स्वीकु वयस्मन्त। यिोमह िेन स्वसमये पञ्चससद्धास्मन्तकाया
सप्तासिवेदसख्यशककाोमप्यास्येप्यामदना रोमकससद्धान्तानुसारेणाहगयण साधने
गसणिारम्भाथं नगासक्षवेदममिा (427) शको गृहीिः।

सप्तासिवेदसङ्ख्य शककाोमपास्य चैत्रशुक्लादौ।

सद्धायिममिे ाानौ यवनपुरे सोममदवसाद्ये॥4

ाारिवषेऽस्मिन् सकोकरणग्रन्थेषु करणारम्भशककाोादे वाहगयणसाधनदशयनाि्


सप्तासिवेदममिकाोो ग्रन्थस्य रचनाकाोररमि प्रमिाामि। सोबरूनीनामके न सन्वेषके न
काो एषः पञ्चससद्धास्मन्तकायाः सङ्ग्रहकाोो डा. कणयमहोदयेन च आचाययवराहमममहरस्य
जन्मकाो स्वीकृ िः।5 एिस्मिन् मवषये प्रायशोऽसधकाशमवदुषो मिमिेदेवास्मि यि्
सप्तासिवेदममि शककाोो ग्रन्थारम्भस्येव। पञ्चससद्धास्मन्तकायाः रचना काोे
आचाययवराहमममहरस्य वयो न्यूनामिन्यून 15-16 वषायसण सवश्यमेव ााव्यः, यिोमह

1. सारावल्याम् स. 1, श्लो. 5
2. गणकिरमिण्याम्, पृ, 17
3. गणकिरमिण्याम्, पृ, 15
4. पञ्चससद्धास्मन्तकायाम् स. 1, श्लो. 8
5. बृ. जा. ाूममकायाम्, के दारदतजोशी

15
वराहमममहरः

ििोऽल्पीयसस वयसस िादृशग्रन्थस्य प्रणयन नास्मि सम्भवम्। एिदे वाधारासधकृ त्य


महामहोपाध्यायपस्मण्डि सुधाकरमद्वेमदना पञ्चससद्धास्मन्तका रचनाकाोे िस्य
वयोऽिादशवषयसम कल्पमयत्वा िज्जन्मशकः 409।1 पञ्चदशवषयसम कल्पमयत्वा
शङ्करबाोकृ ष्णदीसक्षिेन 412 शकः।2 आचाययवराहमममहरनामके ग्रन्थे ग्रन्थकारेण
मवशमिवषयसम कल्पमयत्वा 407 शको मनधायररिः।3

पमडिसवधमबहाररणोऽमप बृहत्समहिायाः प्रथमसस्करणस्याविाररकाया


प्रमिपामदिवन्तः सस्मन्त यि् मवसान्नैररमिहासकारैः 412 शकसन्नकाोोऽस्य मनधायररिः
सयुमक्तयुक्तः प्रमिाामि।4 विुिः “ज्योमिमवयज्ञानम्’’ नामकग्रन्थकारस्य
वराहमवषयकवणयनस्य मूोे “ज्योमिमवयदाारणम्’’ ग्रन्थस्यैकः श्लोक सस्मि यि्
मविमामदत्यस्य नवरत्नेषु आचाययवराहमममहरस्य वणयन दृश्यिे। सस्य ग्रन्थस्य रचनाकाोः
सप्तासिवेदमममि (427 शकः)5। िद्यथा-

धन्वन्तररक्षपणकामरससहशङ्कुवेिाोाट्टघटखपयरकासोदासाः।

ख्यािो वराहमममहरो नृपिे सााया रत्नामन वैवररुसचनयवमविमस्य॥6

ज्योमिमवयदाारणस्य ग्रन्थकारऽऽत्मान रघुवशमहाकाव्यम्, कु मारसम्भवम्,


ससाज्ञानशाकु न्तोमेत्यादीग्रन्थाना प्रणेिा ससद्धयमि। िद्यथा-

काव्यत्रय सुममिकृ द्रघुवशपूवं पूवं ििौननुमकयच्छमिकमयपादः।

ज्योमिमवयदाारणकाोमवधानशास्त्र श्रीकासोदासकमविोमह ििो बाूव॥7

1. गणकिरमिणी, पृ. 12
2. ाारिीयज्योमिषः, पृ. 293
3. आचाययवराहमममहरः, पृ. 18
4. बृ.स. ाूममकायाम्, पृ. 15
5. ज्योमिमवयज्ञानम्, पृ. 10
6. ज्योमिमवयदाारणम्
7. ज्योमिमवयदाारणम्, ग्रन्थाध्यायमन. प्र.

16
वराहमममहरः

ाारिीयज्योमिषे-

वषषः ससन्धुरदशयनाम्बरगुणै 3068 यायिे कोौ सममिे।

मासे माधवसमज्ञिे च मवमहिो ग्रन्थियोपिमः॥

इत्यामदना स्वग्रन्थस्यारम्भकाोो गिकाोः 3068 सथायि् चिुमवंशमिः


मविमसवि् प्रमिपादयमि परन्तु ग्रन्थावोोके न मविासयोग्यो नास्मि।1

ज्योमिमवयदाारणस्योपयुयक्तश्लोकमसधकृ त्यैव डा. बी.वी. रमन, प्रो.


सूययनारायणराव, डा. पी.एस. शास्त्री प्राृमि मवद्ासः प्रथमशिाब्दीकासोकै व वराहमममहर
स्वीकु वयस्मन्त।2 एिस्मिन् मवषये शङ्करबाोकृ ष्णदीसक्षिैः ाारिीयज्योमिषे सोसखि यि्
ज्योमिमवयदाारणे “शाकः शराम्भोसधयुगे 445 मनिो हृिो मान खिकष रयनाशकाः
स्युः।’’ इत्यामदनायनाशप्रमिया दतास्मि येन प्रिीयिे यि् यदा
मविमसवत्सरयारम्भकाोासन्ने के ऽमप आचाययवराहमममहर आसन् िदा िे
पञ्चससद्धास्मन्तका, बृहत्समहिेत्यामदग्रन्थाना प्रणेिृसाः सान्ना आसन् इमि सनुमीयिे।
ित्रैवैिदमप िैः प्रमिपामदि यि् पूनावािव्येन कै ोासवासी
श्रीरघुनाथशास्त्रीटें ाूकरनामके न दै वज्ञैन आचाययवराहमममहरस्य काोमवषये श्लोकोऽय
दतः। िद्यथा-

स्वस्मिश्रीनृपसूयस
य नू ज
ु शके यािे मद्वेदाम्बरत्रै

3042 मानाब्दममिे त्वनेहसस जये वषे वसन्तामदके ॥

चैत्रे िेिदोे शुाे वसुमिथावामदत्यदासदाू-

द्ेदािे मनपुणो वराहमममहरो मवप्रो खेरासशसाः॥

1. ाारिीयज्योमिषः, पृ. 294 दीसक्षिः


2. आचाययवराहमममहरः पृ. 21

17
वराहमममहरः

श्लोके ऽस्मिन् (3042) मद्वेदाभ्ररामममियुसधमठितरशके सूययदेविा


प्रसादादामदत्यदासिनयो वराहमममहरस्योत्पमतमनयमदयिमस्मि। भ्रमात्मकोऽय मवषयो यि्
पञ्चससद्धास्मन्तकाकारः वराहमममहरोमप आमदत्यदासिनयः समविृोब्धवरप्रसाद आसीि्,
परन्तु के नामप प्रकारे ण श्लोकोद्धृिसवत्सरस्य गसणिसगमिः मविनीया नास्मि।1 एिस्मिन्
सन्दाे बी.वी. रमनमहोदयस्य मि सवयिोसान्नमस्मि िेषामनुसारिः
पञ्चससद्धास्मन्तकारोऽऽचाययवराहमममहरः मविमामदत्य नवरत्नेष्वासन् सः
चन्द्रगुप्तमविमामदत्यो नास्मि, समपिु आन्ध्रवशीयो मविमामदत्योऽऽसीि्। सः ई.पू.
प्रथमशिाब्द्या गोदावरीनद्याः याम्याागे वारगोक्षेत्रस्य शासकोऽऽसीि्। िस्यामप
राजसाायामनेके मवद्ासो दाशयमनकाः कवयश्च ोब्धप्रमिठिताः प्रमिमठितिासन्।2
आन्ध्रवशीयेन मविमामदत्येनामप स्वीयसमये षट्पञ्चाशि् (56) ई. पूवे मविमीयसवत्सर
प्रचासोि यदद्यामप प्रचोमि। बी.वी. रमनमहोदयरेिदमप प्रमिपादयमि यि् इमिहासकारा
आन्ध्रवशीयगुप्तवशीयमविमामदत्ययोमयध्ये ाेद न स्वीकु वयस्मन्त। गुप्तवशीयेन मविमामदत्येन
शकसवत्सरस्य स्थापना कृ िा। आन्ध्रवशीयस्यामप साम्राज्यः िदानी िनोज्जमयनी
यावदासीि्।3

“आचाययवराहमममहर का ज्योमिष में योगदान’’ नामके ग्रन्थे ाोजराजमद्वेमदना


आचाययवराहमममहमवषये वराहमममहरिृमिग्रन्थेऽन्यस्योदाहरण प्रिूयिा प्रमिपामदिम्
सस्मि यि् ागविा सूययस्य प्रसादादे व इन्दूममिनामि मािुः गाायि् चैत्रशुक्लदशम्या
मध्याह्नकाोे ससासजन्मुहूिे उतमाकृ मियुक्तस्य वराहमममहरस्य जन्मोऽाूि, एिस्य मपिुः
नाम आमदत्यदासः िस्य वाग्बाोाि् स्विः4 एव ससद्ध्यमि। सनेके मवद्ासः

1. ाारिीयज्योमिषः, पृ. 294


2.आचाययवराहमममहरः, पृ. 21
3. आचाययवराहमममहरः, पृ. 21
4. आचायय वराहमममहर का ज्योमिष में योगदान, पृ.65

18
वराहमममहरः

पञ्चससद्धास्मन्तकायाः “आवन्त्यकः समासास्मच्छष्यमहिाथं ििः स्फुटाकसमम्’’1 इमि


श्लोकस्य उद्धरणपूवयक आचाययवराहमममहरस्य जन्मस्थान सवस्मन्तका ससद्ध्यमि।

उपयुयक्तकास्मम्पिके कास्मम्पत्थके वा शब्दस्य व्याख्या कु वयिा ाोजराजेन उक्त यि्


कामपत्थ एव काोान्तरे ण सपभ्रशपूवयक “कामथा’’ िदनन्तर कायिा इमि सावि्।
सम्प्रमि कायिा नाम ग्रामोऽय उस्मज्जमयनीनगराि् चिुदयश मकोोमीटर दूरे
मक्सीिरानामागे ससन्धुनद्याः िीरे सस्मि। परन्तु सन्येमिह्यकाराणा समीक्षण मवधाय
एिस्यमिस्य पुमिनयावमि।

यद्यमप वराहमममहरे ण स्वमपिुः सकासादे व ज्योमिषशास्त्रस्य ज्ञान ससजयि परन्तु


सन्येऽमप िस्य दीक्षा गुरुव आसन् इत्यमप ससद्ध्यमि। िद्यथा-

मदनकरवसशठितपूवायन् मवमवधमुनीन्द्रान् प्राणम्याक्त्यादौ

जनक गुरु च शास्त्रे येनाऽस्मिन् कृ िो बोधः।2

यद्यमप सुधाकरमद्वेदीबाोकृ ष्णदीसक्षिइत्यामद मवद्ासैः स्ववचनाि्


वराहमममहरसूयोपासक आसीि् इमि प्रमिपादयस्मन्त, परन्तु प्रो. के . वी.
रगस्वामीसयिरमहोदयेन टोगशास्त्रनामक ग्रन्थस्य प्राक्कथने वराहमममहरस्य वैष्णवत्व
प्रमिपादयस्मन्त।

ित्र प्रमाणरूपेण बृहत्समहिायाः श्लोकस्योद्धरण प्रदतम् सस्मि। िद्यथा-

मासानामसमुपोमषिो नरो द्ादशीषु मवसधवि् प्रकीिययन्।

के शव समसापूज्य ित्पद यामि यत्र न मह जन्मज ायम्॥3

1. प.सस., स. 18, श्लो. 61


2. प. सस., स. 1, श्लो. 1
3. बृ. स., स. 105, श्लो. 16

19
वराहमममहरः

एिस्य पुत्रस्य नामपृथुयश आसीि् मववाहोऽस्य यवनज्योमिषस्यमुधयन्या मवदुष्याः


खन्नानाम्न्या सह सावि्।1

मवसान्नेमिहासकाराणा मिस्य समीक्षण मवधाय साराशरूपेण दृढिया


प्रमिपादमयिु शक्यिे यि् आचाययवराहमममहरस्य जन्मषठितशिाब्द्याः पूवायद्धैव (427)
सप्तामद्वेदममि शकसवत्सरस्यान्ने काोेऽा-वमदत्यत्र सन्दे हो न करणीयः। यदा
प्रथमशिाब्द्याममप कोऽमप वराहमममहराचायय आसीि् िदा स
पञ्चससद्धास्मन्तकाप्रणेिृसावयराहमममहरैसायन्नमासीमदमि। मवषयेऽस्मिन् प्रायशः सवेषा
परम्परागिाना मवदुषामैमिह्यकाराणाञ्च सहममि।

वराहमममहरस्य मरणमवषये ब्रह्मगुप्तमवरसचिस्य खण्डखाद्यकरणग्रन्थस्य


टीकायामाराजोक्तम्- “नवासधकपञ्चशिसख्यशाके 509 आचाययवराहमममहरो मदव
गिः’’ इमि2 ाारिीयज्योमिषे दीसक्षिैरुक्त यि् के षाञ्चन मिानुसार उपयुयक्तवाक्यममद
पृथुदकस्वामीनोक्तमस्मि।3 जी. थीबो एव माडदाजी मवद्ासौ आमराजस्य मिमसधकृ त्य
509 शकै व िस्य मृत्युकाोः स्वीकृ िवन्तौ िः।4 गणकिरमिण्या
महामहोपाध्यायसुधाकरमद्वेमदमहोदयैः प्रोक्त यि् यद्यमप आमराजस्य उपयुयक्ताचाययमृत्यु-
सम्बस्मन्धोेखस्यमकममप प्रमाण नास्मि परन्तु न ह्यन्योक्तवचनप्रमाण्यादाचाययवचनस्यैव
प्रामाण्यमममि।5

(ख) वराहमममहरकासोक ज्योमिषशास्त्रम्

वराहमममहराचाययकाोे ज्योमिषशास्त्र मवकासोन्मुखमासीि्। ई.पू. प्राक्


आचाययवराहमममहरकाोपययन्त ज्योमिषशास्त्रस्य सनेकाः मवद्ासोऽावन्। िेषु

1. आचायय वराहमममहर का ज्योमिष में योगदान, पृ.69


2. गणकिरमिणी, पृ. 12
3. ाारिीयज्योमिषः पृ. 292
4. आचाययवराहमममहरः, पृ. 18
5.गणकिरमिणी, पृ. 13

20
वराहमममहरः

महमषयपराशरः, आययाटः, मीनराजः प्रमुखा आसन्। होरास्कन्धे महमषयपराशरः,


ससद्धान्तस्कन्धे आययाटः स्वीयकाोे प्रवीणो आसीि्। ित्र आययाटस्य ससद्धान्तः
आचाययवराहमममहरकाोे प्रासमिको आसीि्। आययाटः खेटाना युगागणाः सम्यग्
रूपेण प्रमिपामदिोऽस्मि। यथा-

युगरमवागणाः ख्युवृ शसश चयमगमयडु श्रछ्


ु ोृकुमिसशबुण्ोृख्षृ प्राक् ।

शमन ढु मिवध्व गुरु सिच्युा कु ज ामदोझ्नुखृ ाृगब


ु ध
ु सौराः॥1

एकस्मिन् महायुगे सूया


य गणाः 4320000, इन्दुागणाः 57753336,
ाूागणाः 1582237500, सौररागणाः 146564, जीवागणाः 364224,
ाौमागणाः 2296824, इन्दुजागणाः 4320000, शुिागणाः 4320000
ावस्मन्त। पञ्चससद्धास्मन्तकोक्तसूययससद्धान्ते ग्रहागणाः मनिोऽस्मि।

ग्रहाः आययाटीयानुसारेण सूययससद्धान्तानुसारेण

रमवागणाः 4320000 4320000

चन्द्रागणाः 57753336 57753336

ाूागणाः 1582237500 1577917800

शमनागणाः 146564 146564

गुरुागणाः 364224 264220

कु जागणाः 2296824 2296824

बुधागणाः 4320000 17937000

शुिागणाः 4320000 7022388

1. आययाटीयम्, गीमिकापादः, श्लो. 3

21
वराहमममहरः

सनेन प्रिीयिे यि् बुधशुिागणमवहाय सन्ये सवे ग्रहागणाः


आययाटीयानुसारेण साम्य दृश्यिे। आययाटे न स्वसमये चिुमवंशमिज्याखण्डामन कसथिः।
गोोपादस्य चिुमवंशमिााग चाप प्रकल्प्येह जीवाः कस्मल्पिा इमि प्रदसशयिम्। आद्यजीवा
मसख पञ्चमवशत्यसधकशिद्यम्। ासख चिुमवंशत्यसधकशिद्यम्। इत्यामदना
चिुमवंशमिज्याखण्डामन ावन्तीमि। यथा-

मसख ासख फसख धसख णसख ञसख िसख हस्झ स्वमक मकष्ग श्लमघ मकध्व।

ध्ोमक मकग्र हक्य धाहा ि स्ग श्झ ङ्व ल्क प्त फ छ कोाधयज्याः॥1

िद्यथा-

(1) 225, (2) 225, (3) 222, (4) 219, (5) 215, (6) 210, (7) 205,

(8) 199, (9) 191, (10) 183, (11) 174, (12) 164, (13) 154, (14) 143

(15) 131, (16) 117, (17) 106, (18) 93, (19) 79, (20) 65, (21) 51

(22) 37, (23) 22, (24) 7

आधुमनकसूययससद्धान्तेऽमप सैवमान आयामि। आययाटे न सवयप्रथम स्वग्रन्थे


दाशममक सकप्राणाल्याः सन्वेमषिम्। यथा-

एक दश च शिञ्च सहस्त्रमयुिमनयुिे िथा प्रयुिम्।

कोट्यबुदय ञ्च वृन्द स्थानात्स्थान दशगुण स्याि्॥2

1. आययाटीयम्, गीमिकापादः, श्लो. 12


2. आययाटीयम्, गसणिपादः, श्लो. 2

22
वराहमममहरः

सथायि् एकम् (1), दश (10), शि(100), सहस्त्र (1000), सयुि


(10000), मनयुि (100000), प्रयुि ( 1000000), कोमटः (10000000),
सबुयदः (100000000), वृदः (1000000000)।

आययाटे न स्वससद्धान्ते पररसधव्याससम्बन्धयोः सम्यक् रूपेण मनरूमपि सैव


पररसधव्याससम्बन्धौ यद्यावसधः प्रासमिको वियिे। िेनोक्त यि्-

चिुरसधक शिमिगुण द्ाषमििथा सहस्त्राणाम्।

सयुिद्यमवष्कम्भस्यासन्नो वृतपररणाहः॥1

सथायि् 104× 8 = 832 + 62000 = 62832


62832
= = 3.1416
20000

आययाटीयानुसारेण पररसधव्याससम्बन्धमान 3.1416 आयामि।


2927
सूययससद्धान्तानुसारेण2√10 = 3.1622 िथा च ाास्कराचायायनुसारेण3 =
1250
22
3.1416आधुमनकानुसारेण 7 = 3.1428

आययाटे न स्वीयसमये त्रैरासशकगसणिस्य पररकल्पना कृ िा। िेन प्रमाण


फोममच्छा चेमि राशयः स्युः िैःमनष्पन्न कमय त्रैरासशकम्। त्रैरासशके यः फोाख्यो
रासशित्त्रैरासशकफोरासशममच्छाख्यरासशना हि कृ त्वा प्रमाणाख्यरासशना ाासजि
काययम्। एव ाासजिातिाद्राशेययिब्ध िमददममच्छाफो ावमि।4 ज्योमिषशास्त्रे
त्रैरासशकस्य प्रयोगः बहुधा दृश्यिे। आययाटे न काोमवाागममप स्पिरूपेण कृ िम्।
यथा-

1. आययाटीयम्, गसणिपादः, श्लो. 10


2. सूययससद्धान्तः, मध्यमासधकारः, श्लो. 59
3. ोीोाविी, वृतव्यवहारः, श्लोक. 42
4. आययाटीयम्, गसणिपादः, श्लो. 26

23
वराहमममहरः

वषं द्ादश मासासस्त्रशमदवसो ावेत्समासिु।


षमिनायड्यो मदवसषमििु मवनामडका नाडी॥1

वषयमेक द्ादशमासाः ावस्मन्त। मत्रशमसवसो मासमत्रसमसवसस्याि्।


एकोमदवसषमिनायड्यो ावमि। एका नाडी षमिमवयनामडका ावमि। आचाययवराहमममहरः,
ाास्कराचाययः िथा च सूययससद्धान्तकारः सैव काोमवााग उक्ताः। गुरोब्दसन्दाे
आययाटे न स्वाययाटीये सोसखि यि्-

गुरुाणा रासशगुणास्त्वाियुजाद्या गुरोरब्दाः॥2

सथायि् गुरोायगणा द्ादशसागुयसणिा युगे आियुजाद्या सब्दाः ावन्तीमि।


आचाययवराहमममहरे ण बृहत्समहिाया िस्य सनुसरण कृ िम्।

नक्षत्रेण सहोदयमि वा यामि येन सुरमन्त्री।


ित्सज्ञ वक्तव्य वषं मासिमेणव
ै ॥
वषायसण कामियकादीन्याग्रेयाद् ाद्नानुयोगीमन।
िमशसस्त्रान्तु पञ्चममुपान्त्यमन्त्यञ्च यद्षयम॥
् 3

गुरोयुयगागणाः द्ादशगुसणिा आियुजाद्याः गुरोरब्दाः। ित्र मेषस्थे


मध्यगुरावियुगब्दः। वृषस्थे कामियकः। ममथुनस्थे मागयशीषयः। कमकय स्थे पौषः। ससहस्थे
माघः। कन्यास्थे फाल्गुनः। िुोास्थे चैत्रः। वृसश्चकस्थे वैशाखः। चापस्थे ज्येठितामूोीयः।
मकरस्थे आषाढः। कु म्भस्थे श्रावणः। मीनस्थे ााद्रपदः। सस्योपदे शः
समहिोक्तफोाज्ञानाथयम् मियिे।

ग्रहकक्षािमः सवयप्रथम आययाटे न स्पिरूपेण प्रमिपामदिम्। यथा-

1. आययाटीयम्, काोमियापादः, श्लो. 1


2. आययाटीयम्, काोमियापादः, श्लो. 4
3. बृ. स., स. 8, श्लो. 1-2

24
वराहमममहरः

ाानामधश्शनैश्चरसुरगुरुाौमाकय शुिबुधचन्द्राः।

िेषामधश्च ाूमममेधीाूिा खमध्यस्था॥1

सवेषामुपरर ाकक्ष्यामण्डोम्। िस्याधः शनेः, िस्याधो जीवस्य िस्याधः


ाौमस्य। िस्याधोः सूययस्य िस्याधोः शुिस्य िस्याधो बुधस्य, िस्याधश्चन्द्रस्य िेषा
सवेषामधो ाूममः मेधीाूिा आकाशमध्यस्मस्थिा। होराद्यसधपासन्दाे आययाटः कथयमि
यि् नाडीद्य होरा। िेनाहोरात्रे चिुमवंशमिहोराः िासा होराणामीशाः। शनैश्चराद्याः
सप्तग्रहाः यथािम शीघ्रा पमििाः, योजनासत्मकाया गत्या समगियोऽमप कोारूपया
गत्या यथािम शीघ्राः। ित्र शनैश्चरवासरे आद्योहोरासधपमिः शनैश्चरः
मद्िीयहोसधपमिगुयरुः। एव सप्ताना मत्ररावृत्या एकमवशमिः। ििः शमनकु जाः
पुनरप्यावियन्ते ििो रमवमदयनाद्यहोरासधपमिः िमेण प्राप्तिमसनहोरासधपोः सूययः। एव
वारासधपाि् प्राृत्यनेन िमेण चिुमवंशमिः प्रमिमदन होरेशा सवगन्तव्याः। शनैश्चरवारस्य
शमनः िदुतरस्य मदनस्य िच्चिुथो रमवः, िदुतरस्य मदवसस्य िच्चिुथयः चन्द्रररत्यनेन
होरेशाः ावस्मन्त। एिे च होरेशा ोङ्काकोदयारभ्य प्रवृताः।2

सनेन दृश्यिे यि् आचाययवराहमममहरस्य काोे ज्योमिषशास्त्रस्य स्वरूप


मवकससिाऽऽसीि्। सिासाज्ञाययिे यि् आचाययवराहमममहरकाोसमये आययाटीयम्
बहुपयोगी आसीि्। आययाटे न स्वसमये ससद्धान्त स्पिरूपेण प्रकमटिम्।

(ग) वराहमममहरस्य समकासोकाराचायायः

वैमदककाोादारभ्य एवञ्च आचाययवराहमममहरयावि् मध्ये ज्योमिषशास्त्रस्यािा-


दशप्रवतयकानाम् आचायायणाम् उिेखः प्राप्यिे। एसाः स्वकीय मदव्यज्ञानद्ारा
ज्योमिषशास्त्रस्य ससद्धान्त-ग्रन्थाना मनमायण कृ िम्। प्रमाणीाूिः श्लोकोऽमप ोभ्यिे।

1. आययाटीयम्, काोमियापादः, श्लो. 15


2. आययाटीयम्, काोमियापादः, श्लो. 16

25
वराहमममहरः

सूयःय मपिामहो व्यासो वससठितोऽमत्रपराशरः।

कश्यपो नारदो गगो मरीसचमयनरु मगरा॥

ोोमशः पोसोशश्चैव च्यवनो यवनो ाृगःु ।

शौनकोऽिादशाश्चैिे ज्योमिःशास्त्रप्रवतयकाः॥1

महमषयकाश्यपमुमनद्ारा उद्धृिोऽय श्लोकानुसारेण िमेण वणयन मियिे मया-(1)


सूययः, (2) मपिामहः, (3) व्यासः, (4) वससठितः, (5) समत्रः, (6) पराशरः, (7)
कश्यपः, (8) नारदः, (9) गगयः, (10) मरीसचः, (11) मनुः, (12) समगरा, (13)
ोोमेशः, (14) पौसोशः, (15) च्यवनः, (16) यवनः, (17) ाृगुः, (18) शौनकः
इत्यादयः। एिे ज्योमिषशास्त्रे मूधयन्याः मवद्ासोऽावन्। सनेन प्रकारे ण एव एकः
प्रकीणय-प्राचीनश्लोको ाारिीयज्योमिषनामकपुिकस्य सप्तपञ्चाशि् पृठिते पराशरस्य नािः
प्राप्यिे। िस्मिन् एव मविश्रृगः पोसोशः िथा च पुोस्त्यरे िेषा त्रयाणा नामामन पश्चाि्
दतामन वियन्ते एवञ्च िमेऽमप पररवियन कृ िो वियिे। पररवियन कृ त्वा एकोनमवशमि
नामामन प्रदतामन वियन्ते। िेषाम् नामामन मवद्यन्ते यथा-(1) मविश्रृग, (2) नारदः, (3)
व्यासः, (4) वससठितः, (5) समत्रः, (6) पराशरः, (7) ोोमशः, (8) यवनः, (9)
सूययः, (10) च्यवनः, (11) कश्यपः, (12) ाृगुः, (13) पुोस्त्यः, (14) मनु, (15)
शौनकः, (16) समगरा, (17) गगयः, (18) मरीसचः, (19) पोसोशः इत्यादयः
आचायायिु ज्योमिषशास्त्रस्य प्रवतयकाः कथ्यन्ते।

मविश्रृगनारदो व्यासो वससठितोऽमत्र पराशरः।

ोोमशो यवनः सूयश्च्य


य वनः कश्यपो ाृगःु ॥

पुोस्त्यो मनुराचाययः पौसोश शौनको समगरा।

गगो मरीसचरत्येिज्ञ
े य े ा ज्योमिः प्रवतयकाः॥

1. ाा. ज्यो., पृ. स. 57

26
वराहमममहरः

इय वािाय श्लाघनीया वियिे यि् आचाययवराहमममहरकृ िपञ्चससद्धास्मन्तकाया


सिासाः (1) पुसोशससद्धान्तः (2) रोमकससद्धान्तः (3) वससठितससद्धान्तः (4)
सूययससद्धान्तः (5) मपिामहससद्धान्तस्य सारसग्रहःमववेचनात्मरुपेण िथा च
व्यवस्मस्थिरीत्या प्राप्यिे। श्रृगीऋमषः िु ज्योमिषमवद्याया िथा च कमयकाण्डे
पारगिोऽऽसीि्। दशरथनृपस्य पुत्रााावाि् वसशठितस्य आदे शानुसारे ण श्रृगीऋमषः
पुत्रेमिररमि यज्ञ सम्पन्न कृ िवान् िदै व राजादशरथस्य पुत्ररत्नस्य प्रामप्तः जािा।

मदवसे शुानक्षत्रे मनमायिा जगिीपपमिः।

िथा वससठितवचनाद् ऋश्यश्रृगस्य चोायोः।

ऋष्यश्रृगपुरस्कृ त्य यज्ञ कमायरम्भिदा।

यज्ञवाटगिाः सवे यथाशास्त्र यथामवसध॥1

पञ्चससद्धास्मन्तकायाः टीकाकारः प. सुधाकरमद्वेदी वियिे, ग्रन्थस्य प्रारम्भे स्वकीय


“प्रकासशका’’ इमि टीकाया सूयय- सरुणः सवादो मवद्यिे ि सम्वादमेव आसश्रत्य ज्ञामपिो
वियिे यि् ज्योमिषशास्त्रस्य िु आमद वक्ता ब्रह्मा वियिे।

एषः स्वकीयाय सुिाय वससठिताय उपदे श दतवान् सैवोपदे शः


“पैिामहससद्धान्तः’’ नािा प्रससद्धः। वससठितः पौत्रपराशराय यि् ज्ञानमुपमदिवान्
“वससठितससद्धान्तः’’ इमि नािा मवख्यािः। ागवान् सच्युिो ज्योमिषशास्त्रस्यमुपदे श
ाास्कराय दतवान्। सूययः िदै व ज्ञान मयनामकाय राक्षसाय दतवान् िदै व
“सूययससद्धान्तः’’ इमि नािा ोोके मवश्रुिः। गगायमदमुमनभ्यो यि् ज्ञान महमषयपुसोशेन दत
िमेव ज्ञान “पुसोशससद्धान्तः’’ नािा प्रससद्धः। ब्रह्मशापाि् रोमकनामके नगरे उत्पन्नः
सन् रमविः रोमकनामकस्य यवनजामिभ्यः यि् ज्ञान दतवान् “रोमकससद्धान्तः’’ इमि
नािा प्रससद्धः। प्रकारान्तरोऽय श्लोकः गीिाया प्राप्यिे। यथा-

1. वाल्मीमकरामायण बाोकाण्ड सगय 13, श्लो. 39

27
वराहमममहरः

इय मववस्विे योग प्रोक्तवाहनमव्ययम्।

मववस्वान् मनवे प्राह मनुररक्ष्वाकवेऽब्रवीि्॥1

ागविाश्रीकृ ष्णेन ासणि यि् ज्योमिषामदससद्धान्ताः सवयप्रथम ब्रह्मणो प्रदताः।


पश्चाि् ब्रह्मा सूययमुक्तवान् सूययः मनु, मनुः इक्ष्वाकु वशमुक्तवान्। ई.पू. सहस्त्रद्यवषायसण
प्राक् आचाययवराहमममहरकाोपययन्त ाारिवषे ज्योमिषस्य सनेके मवद्ासोऽावन् एिेषु
मवद्त्सु के षासञ्चि् मवदुषा पुिकामन प्राप्यन्ते सिासाः। यथा- बृहत्पाराशरहोराशास्त्रस्य
रचमयिा महमषयपराशरः2, मदनरत्नस्य रचमयिा ऋमषपुत्रः3, आययाटीयस्य रचमयिा
आययाट्टः प्रथमः4 काोकासमहिायाः काोकाचाययः5 िथा च मीनराजद्ारा प्रणीिोऽय
वृद्धयवनजािकः सत्याचाययस्य सत्यजािकम् एिामन प्रमासणिामन पुिकामन उपोभ्यन्ते।
आययाट्टस्य काोे िु ाारिीय-ज्योमिषशास्त्रमवकासोन्मुखमासीि्। आययाट्टः
नवीनससद्धान्ताना स्थापना कु वयन् सवयप्रथमिु पृसथव्यारचोत्व ागी कृ िवान् िस्याः
दै नसन्दगमि ससद्ध कृ िवान्।

सनुोोमगमिनौस्थः पश्यत्यचो मवोोमग यद्ि्।

सचोामन ाामन िद्ि् समपसश्चमगामन ोकायाम्॥6

आययाट्टस्य समये ग्रहाणा सूक्ष्मगणना, सकगसणिद्ारा, बीजगसणिद्ारा,


रेखागसणिद्ारा, प्रथमवार श्रुिा सिासाः। आययाट्टस्य ग्रन्थोपरर बहुमवधाः टीकाः
प्राप्यन्ते। आययाट्टस्य आोोचना समप जािा, द्ौ आोोचकौ साविा वराहमममहर-
ब्रह्मगुप्तौ च। प्रमाणाधारेण एिद् ससद्धोऽमप ावमि यि्, आययाट्टद्यमासीि् इमि।7

1. श्रीमद्भगवद्गीिा, स. 4, श्लो. 1
2. ाारिीयज्योमिषः, डा̆. नेममचन्द्रः, पृ.स. 73
3. ाारिीयज्योमिषः, डा̆. नेममचन्द्रः, पृ. स. 75
4. ाारिीयज्योमिषस्य इमिहासः, गोरखप्रसादः, पृ.स. 76
5. ाारिीयज्योमिषः, डा̆. नेममचन्द्रः, पृ.स. 79
6. आययाटीयम्, गोोपादः, श्लो. 9
7. ाारिीयज्योमिषः, शकरबाोकृ ष्ण दीसक्षि, पृ. स. 269

28
वराहमममहरः

आचाययवराहमममहरो बृहत्समहिाया पञ्चससद्धास्मन्तकाया िथा च बृहज्जािके स्वकीय


पूवयविी सनेक ज्योमिषग्रन्थाना नामामन दतवान् सस्मि। मकरणाख्यिन्त्रम्, गगयसमहिा,
पराशरिन्त्रम्, पौरासणकमिम्, ब्रह्मससद्धान्तः, महेन्द्रके िुः यात्रानामकपुिकम्,
पैिामहससद्धान्तः, रोमकससद्धान्तः, समाससमहिा, स्वल्पसमहिा, िृमिप्रमाणः,
ससद्धान्तसशरोमसणः, सूययससद्धान्तः, स्वल्पजािक इत्यादयः। महत्त्वपूणाय वािाय वियिे यि्
ज्योमिषशास्त्र प्रमि आचाययवराहमममहरस्य दृमिकोण बहु व्यापकमासीि्। स्वकीये
सामहत्ये प्रसिवशाि् औदाययपूणयरीत्या मवदुषा नामोिेखः कृ िवान् सस्मि। मवषयेऽस्मिन्
आचाययवराहमममहरे ण स्वासाप्राय प्रकटयन् उक्त यि् वेदािोऽय दृिादृिस्य ज्ञापको
मवद्यिे। सस्मिन् मवषये मिैक्यिा नास्मि। कस्यामप मिस्य खण्डन या कस्यामप मिस्य
मण्डन या स्वासाप्राय स्वमनसा प्रकटमयिुम् इदम् उसचि नैव प्रमिाामि। परन्तु सत्र
सहम् सन्येषाम् आचायायणाम् मवषये कथमयष्यामम।

ज्योमिषमागमशास्त्र मवप्रमिपतौ न योग्यमिाकम्।


स्वयमेव मवकल्पमयिु मकिु बहूना मि वक्ष्ये॥1

कमिपयमवद्ासररय श्लोक प्रसक्षप्त मवद्यिे इमि मन्यिे। परन्तु ध्रुवसत्य मवद्यिे यि्
आचाययवराहमममहरः स्थोे- स्थोे सनेक पूवायचायायणा मिममप सवेषा समक्ष प्रकटी
कृ िवान् सस्मि। आचाययवराहमममहरः शिः, कमपोः, चाणक्यः, बोदे वः, वृहद्रथः,
गरुत्मान, कमपस्थोः, ऋषाः, ामदतः, समवत्रः, ोाटदे वः एवञ्च हिाब्दः इत्यादयः
सवन्तेः महराजः श्रीद्रव्यवधयनः, आचाययमवष्णुचन्द्रः, आचाययः, इन्द्रः, ऋमषपुत्रः,
कश्यपः, काश्यपः, गगयः, जीवशमाय, ागवान्गगयः, वृद्धगगयः, ागवान्गागयः, महमषयगगयः,
गरुडः, दै वोः, दे वस्वामी, नन्दी, निजीिः, नारदः, पराशरः, पुसोशाचाययः, बृहस्पमि,
बादरायणः, ाट्टब्रह्मगुप्तः, ाानुाट्टः, ाागुररः, ाारद्ाजमुमनः, मयः, मयासुरः, मसणत्थः,
माण्डव्यः, यवनः, यवनेिरः, वससठितः, बज्रऋमषः, वक्ष्यमाणः, गरुणस्य पुत्रः सगिः,

1. बृ.जा., स. 7, श्लो. 8

29
वराहमममहरः

वररुसचः, मवष्णुगुप्तः, मवष्णुः, मविकमाय, वीराद्रः, शुिः, समुद्रऋमषः, सत्याचाययः,


सारस्विः, ससद्धसेनः, सूययः, श्रुिकीमियः, महरण्यगायः इत्यादयः, सनेक मवदुषा
नािामुिेखोऽऽचाययवराहमममहरः स्वसामहत्ये बहुवार कृ िवान् वियिे।

मनसश्चिरूपेण सवेऽमप आचाययवराहमममहरस्य पूवयविीआचायायः कथमयष्यन्ते।


कमिपय मवद्ासः िु सहस्त्रेभ्यः प्राक् सावन् परन्तु चाणक्यः, मवष्णुगुप्तः, वररुसचः,
ाट्टः, इत्यादयराचाययवराहमममहरस्य समकासोकाः सस्मन्त सत्र नास्मि सन्दे हमात्रोेशः।



30

You might also like