You are on page 1of 49

चतुर्थोऽध्यायः

होरा

(क) होरायाः प्रर्थमोद्दे श्यम्

होरा ज्योततषस्यैकं प्रमुखङ्गम्ति। न्मककु ्डलीममिककत ्य ्ाशााां ां ााााां ां


ाुाााुाफीाां ां तााेचां ं होरााास्त्रस्य प्रकाां ताषयोऽ्ति। नातकसारप्रशमपे प्रोक्तम्-
ताकात्रा न्मकसमये या पूान
व ्मककत तकमावां ुसारम सशस्फलीरेखाां रााीपट्टे िीख्यन्ते तासु
रेखासु िीिखतााग्यीेखस्य प्रकााां ं होरााास्त्रं तर्थैा करोतत
यर्थान्धकाराातत्तसशां ्ितघटपटातशपशार्थवस्य प्रकााां ं तां िा प्रशमपः करोतत

या ब्रह्मणा तािीिखता ां रााीपट्टे प्राग्ज्मककमवसशसत् फीपाकाा्ति।ः


होरा प्रकाायतत तातमह ाणवपततं शमपो यर्था तां िा घटातशकमन्धकारे 1

सारााीम कर्थयतत- न्मककु ्डलीममाकारमकत ्य ाुााशाान्तशव ााां ां ज्ञाां मााप्य


तशां ुकूीाािणज्यातशकमवणा ाुासमये यात्रायाः ताद्यायाश्च प्रारम्भेण कां ाशे मवां ोरर्थस्य च
िसतधं होराज्ञात्वैा कतुुं प्राातत कु ग्रहशााज्ञाां ेां प्राप्तस्य शुःखस्य ताघ्नस्य च
ग्रहाान्त्यातशां ा प्रश्नमां मतते होरााास्रज्ञाां ं ां ातातुमहवतत अतः
कत ्य ाकत ्य प्राततत्ततां ाततत्तसूचकत्वाश् होरााास्रात् तकमप्यन्यं तमत्रं ां ा्ति। इशं कां ानवां े,
सहायकम्ति।, आपत्समुद्रस्य तां ति।रणाय ां ौकाऽ्ति। यात्राकाीे मन्त्रणाशाता स्मकन्त्रम
ातवते अतः नातकाास्त्रतमाान्यत् सम्पतश सहायकं तापतश समुधारकं
कत ्य ाकत ्य प्राततत्ततां ाततत्तकारकं तकमतप तमत्रं ां ाति।मतत

अर्थानवां े सहायः पुरुषाणामापशणवाे पोतः


यात्रासमये मन्त्रम नातकमपहाय ां ास्त्यपरः 2

1. नातकसारशमपः अ.1, श्लो. 6


2. सारााीम अ.2, श्लो.5

111
होरा

ीघुनातके शमपकस्योपमया अर्थावां ् होरााास्त्रं शमप इा अर्थावां ् प्रकाायतत इतत कर्थां ेां
िसधयतत यतशशं होरााास्त्रं पूाविसधमेा ाुाााुाफीं सूचयतत

यशुपिचतमन्यन्मकतां ाुाााुां तस्य कमवणः पं तक्तम्

व्यञ्जयतत ाास्त्रमेतत् तमिस द्रव्यािण शमप इा 1

तशुक्तं होरारत्ने तात्कािीकन्मकीग्नं ाुाााुा्ितााेां न्मकान्तरािनवताुाााुा-


फीपाकतां रूपयतां ग्रहाणां फीसूचकतैा होरााास्त्रस्य ां तु नां के तत अतएा प्रािणां ां
ाुाााुाफीस्य तत्तत्पुरुषािनवतां ाां ाताकादृष्टनन्यत्वाश् ग्रहाणां ां
ाुाााुाफीनां कत्वतमतत तां ष्फीं होरााास्त्रतमतत तां रति।म् त्फलीस्य
तत्पुरुषािनवतादृष्टनन्यत्वेऽतप ग्रहाणां फीसूचकत्वे बाकााााात् फीसूचां स्य च
होरााास्त्रज्ञाां नन्यत्वात् एां च सम्यग्घोराज्ञाां े सतत यस्य न्मककु ्डलीमतोऽररष्टं य्िां ्
काीे उपीभ्यते त्िां ्1 काीे तस्य नपपुरश्चरणातशां ा तां राकरणं कतवव्यं, तेां ाुां यत्
फीं सम्भताष्यतत तश्होरााास्त्रप्रयोज्यं फीतमतत ाक्तंु ाक्यते यशा
पूावन्मककत ताुाकमवणां ाुाफीमुत्पद्यते तस्य ज्ञाां ं न्मककु ्डलीमं त्िां ् काीे
ताीोकयतो होरााास्त्रज्ञाां नुषो ताशुषो मुख्येां ाााप्य कां ातशप्रातप्तव्यापारो
राज्यािाषेकातशकायुं च प्रारब्धे ााति।शा तत्कायवकतुवयोगक्षेमाय ते कायुं कल्प्यते इतत
िसधं होरााास्त्रस्य प्रयोनां म्

ां ां ु पूावन्मकािनवताुाााुाकमवणः फीप्रातप्तराश्यं ााताां म, अतः तज्ज्ञापकं


होरााास्त्रं व्यर्थवम् अतएा ाौां के ां ोक्तम्-

येां तु यत् प्राप्तव्यं तस्य ताकाां ं सुरेासिचाोऽतप

यः साक्षातियततज्ञः सोऽतप ाक्तोऽन्यर्था कतुम


व ् 2

1. ीघुनातक,अ. 1, श्लो.3
2. होरारत्नम् पत.40

112
होरा

यस्य यत् ताकाां ं प्राप्तव्यम्ति। तशन्यर्था कतुुं पररातवतयतुं तापरमतं ाा कतुुं इन्द्रसिचाो
बतहस्पततः अतप ां ाक्तः अन्यस्य तु का कर्था ? यः साक्षात् ब्रह्मा तां यततं नाां ातत
सोऽतप ााताफीं कु फीं ााऽन्यर्था कतुम
व ाक्तः तशा कोऽन्यः फीमन्यर्थयेत,् ां
कोऽपम्य र्थवः इत्थं होरााास्त्रतमशं व्यर्थुं तकञ्च ातातव्यताया अतां ाायवत्वं सावत्र ाास्त्रे
प्रोक्तम्ति। अतएा कथ्यते- यशााता ां तद्भाता चेि तशन्यर्था.... अयन्च्च- सा सा
सम्पद्यते बुतधः सा मततः सा च ाााां ा सहायाति।ादृाा एा यादृाम ातातव्यता
तर्था च शै ास्य बीात्त्वेां पुरुषकारो तां रर्थवक एा होरााास्त्रेण अाुाफीप्रशस्य ग्रहस्य
ज्ञाां ं प्राप्यातप अदृष्टनन्यस्य तस्य ाा्न्तपुरश्चरणाद्युपायैरन्यर्थाकरणासं ााात् ातर्था
होरााास्त्रज्ञाां म् इतत चेशत्रोच्यते-के ाीं शै ाााात् एा कमविसतधस्वमकारे ज्योततष्टोमेां
स्वगवकामो यनेत,् श्रमकामः पुतष्टकामो ाा ग्रहयज्ञं समाचरेत् इ्य ातश ताकाां मां र्थवकं स्यात्
तर्था च ां कीञ्जं ाक्षयेत् ां ातक्षमारोहयेत् इ्य ातश तां षेककं ााक्यं च तां ाारणासम्भाात्
ातर्था स्यात् ााग्ये िीिखतां रकस्य ातेां ातप ज्योततष्टोमेां ाा्मकते स्वगवप्राप्तेश्चासं ााात्
ााग्ये िीिखतस्य कीञ्जाक्षणातक्षारोहणाशे राश्यं ाातातया तद्भक्षणतशारोहणयोर-
तां ाारणमयत्वात् तर्था कत तततां षेकस्य ाैयथ्यावचेतत

तकञ्च यतश शै ामेा फीेत्तशा कत ष्याद्युद्योगेषु कष्टकरे षु नां ाः कर्थं प्रातेरां ् शै ाेां ैा
मुखे ाोनां ग्रासतां क्षेपसं ााात् तशुक्तं-

फीेद्यतश प्राक्तां मेा तत् तकं कत ष्याद्युपायेषु परः प्रयत्नः

श्रुततः ितततश्चातप तां षेकताध्यात्मके कमविण तकं तां षण्णा 1

अर्थाा

पूान
व ्मकनतां तं पुराताशः कमव शै ातमतत सं प्रचक्षते

उद्यमेां तशुपािनवतञ्च ाै ाांिंतं फीतत ां ैा के ाीम् 2

1. होरारत्नम्, पत.41
2. होरारत्नम्, अ.1, श्लो.33

113
होरा

शै ामतप न्मकान्तरािनवतपुरुषकार एाेतत पुरुषकारस्य मुख्यत्वं तकिञ्चद्योगं शै ां ां तह


फीतत, ां तह सुप्तस्य िसहं स्य प्रताा्न्त मुखे मतगाः अतः ाुाे क्षणे ाुाे ीग्नाशौ च
पुरुषकारप्रातवकं होरााास्त्रं सार्थवकमेाेतत-

ां च अाश्यं ााताााााां ां प्रतमकारो ााेश् यतश

तशा शुःखैां व बाध्येरां ् ां ीरामयुिकतिराः 1

तेषां महापुरुषाणां सावतािकग्रहाान्त्यातशतािकां ाातक्तसम्पित्वात्

ां ााुक्तं क्षमयते कमव कल्पकोतटातैरतप

अाश्यमेा ाोक्तव्यं कत तं कमव ाुाााुाम् 2

प्रारब्धस्य कमवणो ाोगाशे ा क्षयः इ्य ातशकर्थां ेां प्राक्तकमावां ुसारेण ीब्धन्मकां ो
नातकस्यााुाफीप्रशोऽयं ग्रहः अस्य ाान्त्या एष नपाां ुिाां - पुरश्चरणशाां ातशररतत
ज्ञात्वाऽतप तर्थाताकायातप सोऽाश्यं ाुाेतरफीं मोक्ष्यतमतत तादृां ज्ञाां ं
तज्ज्ञापकहोरााास्त्रं च तां रर्थवके इतत कत तेऽतप यत्ने कायविसधे रशावां ाच ज्योतततावशा
तां तशवष्टमुहूते प्रारब्धााां तां मावणस्यातप तां मावणकायवपूणवमेा ततितत ज्योतततावशमपत्ा
त्तमयः ााां तां मावणमाराते दृश्यते च तस्य कायवस्य सम्पितेतत, तर्था च
ज्यौततषित्य ााेतशतनातकातशफीतां रूपणस्य ाैयथ्युं प्रतमयत इतत कमवणां तह
ाैिचत्र्यम् कातां िचत् कमाविण दृढमूीातां , कातां िचच िािर्थीमूीातां तत्र दृढमूीातां
यातां कमाविण तातां ्िरसं ज्ञकातां , यातां च अपरािण तान्युत्पातसं ज्ञकातां यशाह
ातधयाां ः-

यद्यत्काां ं तां यतं प्रनाां ां ग्रहक्षवयोगप्राां प्रसूतौ

ााग्यातां ताां म्य िााब्दय्न्त ााताव तां योगेतत शाा ां राणाम्

1. होरारत्नम्, अ.1, श्लो.35


2. होरारत्नम्,पत.42

114
होरा

तशर्थवताज्ञैत्वताकं तां रुक्तं ्िराख्यमौत्पतत्तकसं ज्ञकं च

काीक्रमाज्जातकतां िश्चतं यत् कमोपसतपव्िरमुच्यते तत्

सप्तग्रहाणां प्रिर्थतातां यातां िाां ातां न्मकप्रााातां सिद्भः

तेभ्यः फीं चारग्रहाः क्रमिाः शद्युशौत्पाततकसं तज्ञतं तत् 1

एां च यत्र न्मकपत्राकु ां प्रश्नातशिाशव ााफीपाकक्रमेण सन्ताां ताद्यााााो तां णीतति।त्र


ग्रहाान्त्यातशां ा पूणवप्रयत्नेां ातप सन्ताां ातशप्रततबन्धकीाूतं शुररतं दृढमूीत्वातिाारतयतुं
ाक्यते दृढमूीमतप ातक्षं यर्था प्रबीो झं झााातः क्रमामणावकुीमूीसन्तततरु्मकूीतयतुं
प्राातत तर्थैा

यत्र च ग्रहचारााेां सन्ताां ातशसम्भाे आयुशावयसम्भाे राज्यातशसम्भाे


न्मककु ्डलल्यातशां ा तां णीते न्मककु ्डलल्यातशां ैा ज्ञायते यत् तस्य सन्ताां ातशफीस्य
प्रततबन्धकं शुररतं तकिञ्चत्पापग्रहातशकत तं तर्था प्रबीम्ति। यर्था तच्छु ाफीं प्रततबध्नातत
तत्र स्वस्त्ययां ातशपुरश्चरणग्रहाा्न्ततािकां ा तशुशरु रतं िािर्थीमूीं ताकातव्यम्, तर्था
तातहते ाुायोगः फीेत् अतएाोच्यते- हन्यन्ते शुबी
व ं शै ां पौरुषेण तापिश्चता2 इतत
इत्थं होरााास्त्रं ाुाफीप्रशस्य ग्रहस्य तत्प्रततबन्धकस्य च ग्रहज्ञाां ाय सफीं
प्रततयोतगज्ञाां ं ताां ा तशाााज्ञाां ासं ााात्

ाुाााुाफीं दृ्ा तादृाफीप्रशस्य ाुास्यााुास्य ाा कमवणोऽां ुमाां ं ाातत


तर्थातप ाताष्यतः ाुाााुाफीस्य ज्ञाां ाय होरााास्त्रमााश्यकम् ाुाााुाफीप्रशं
ााग्यं कशा फिीष्यतत, पूणवतो शास्यतत फीम् अंातो ाेतत ज्ञाां मतप होरााास्त्र-
सम्पाद्यमेा तकञ्च पूाोपािनवतसशसत् कमवपररपाकस्य ज्ञाां ं ताात् पयवन्तं ाातत याात्
त्फलीं ां ापततत मां ुष्ये, होरााास्त्रं तु तस्य फीप्रशस्य काीस्य ज्ञापकमतः

1. होरारत्नम्,पत.43
2. होरारत्नम्,पत.44

115
होरा

सप्रयोनां म् ाास्त्रतमशं तशां रातत्रपक्षमासातश रूपाणामन्यतमस्य फीशायकत्वं


न्मककु ्डलीमिाां ां ीग्नातश्ाशाााााा्िताां ां स्वोचमूीतत्रकोणस्वगतहतमत्रगतहं ाततवां ां
तर्था ात्रुां मचगतहािश्रताां ां ग्रहाणां शाान्तशव ाातशतााेचां ेां सूचयतत
ज्ञाताुाााुाफीतापाककाीो माां ाो यर्थासम्भां नागरुको शुतावपाकामां ातशकं
पुरश्चरणकमविणप्रातत्तति।शाकातं ां ूां ं न्यूां तयतुं ां ाातयतुं ाुाग्रहबीं च ाकवतयतुं च स्फलीो
ाातमतत होरााास्त्रस्य सार्थवकम्

ाुाफीसूचकशाा पाककाीे तक्रयमाणा यात्रा ताां ायासेां फीशातयका


अाुाफीसूचकशाा पररपाककाीे तक्रयमाणा यात्रा हातां काररणम्य ाश्यं
नातकगणां ोपयोगः अतएा आचायवकल्याणामाव िीखतत-

ताकात्रा िीिखता यस्य(याऽसौ) ीीाटे ऽक्षरमािीका


शै ाज्ञति।ां पठे त् प्राज्ञः होरातां मवीचक्षुषा॥1

आचायवगुणाकरोऽतप िीखतत-

ाणावाीम या िीिखता ताकात्रा ीीाटपट्टे ाुता माां ााां ाम्

होराशातां मवीया यर्थाात् तां शै ाताश् ााचयतमतत ां ान्यः॥2

होरा ाब्दः अहोरात्र ाब्दस्य काीााचकस्याद्यान्त्याक्षरीोपेां


(आतशमस्याकारस्या्न्तमस्य च त्र इतत ाणवसमुशायस्य ीोपेां िसधयतत
तमतहरे णान्याचायवस्वमकत ताया होरा ाब्दस्य पूाोक्ताया व्युत्प्य ा उल्लेखः
स्वकीयबतहज्जातकग्रन्थे कत तः स्वािामतस्य व्युत्प्य न्तरस्याां ुल्लेखाज्ज्ञायते पूाोक्ता
ाैक्ल्पकी व्युत्पतत्तति।स्याप्यिामतेतत-

1. सारााीम, अ.2, श्लो.1


2. होरामकरन्द, अ. 1, श्लो.8

116
होरा

होरे्य होरात्र ताकल्पमेके ाांं्न्त पूाावपराणवीोपात् 1

अहोरात्रपयावयत्वेां व्युत्पातशतोऽयं ाब्दः काीााचको ाातत रातत्रं तशाान्तः


पाततत्वाल्लक्षणया ीग्नार्थवकोऽप्ययं ाब्दः प्रयुज्यते

आचायवकल्याणामवणा प्रोच्यते- आद्यन्ताणवीोपेां अहोरात्राब्दाज्जातोऽयं होरा


ाब्दः तत्रैााहोरात्रप्रततबधाां ां ग्रहरािाप्राततमां ां ाुाााुाााहत्वाासां ातशशं ाास्त्रं
होरााास्त्रं इ्य ुच्यते ीक्षणया च होरा ाब्दः के ाीोऽतप नातकाास्त्रबोककः ीग्नार्थे
रााेाावगाके च अयं ाब्दः प्रयुज्यते

आद्यन्ताणवीोपाश् होरााास्त्रं ाा्य होरात्रात्

ततप्रततबधश्चायं ग्रह-ागणिश्चन्त्यते यिात्॥2

अयमर्थवः – होरााब्दे ां प्रागपराणवीोपाशहोरात्रमेाोच्यते तत्प्रकाां कः स्कन्धः


होरास्कन्धः अहोरात्रप्राकान्यं कर्थयतत चेतशत्थम् इह मेषातश्ाशाीग्नााेां फीातां
ाक्तव्यातां तातां च ीग्नातां काीाश्यातां स च काीोऽहोरात्र इतत युक्तमहोरात्रस्य
मुख्यत्वम् अायााायताााासम्बन्धमूीकीक्षणया होरा ाब्दः अहोरात्रस्य चतुताुंातो
ाागेषु प्र्य ेकस्य कत ते प्रयुज्यते अतएा समयो होरात्रयम् इतत घण्टात्रयम् इ्य स्य िाां े
प्रश्नपत्रेषु िीिखतं दृश्यते नातकाास्त्रमतप होरााास्त्रमुच्यते तेां नातकं होरेतत स्वतः
िसधम् अर्थाा ाााताचारो होरेतत ज्योतततावशां स्वमकत तः

नातकतमतत प्रिसधं यल्लोके ततशह की्य वते होरा

अर्थाा शै ातामावां पयावयः खल्वयं ाब्दः॥3

1. बतह.ना.अ.1,श्लो.3
2.सारााीम,अ.2,श्लो.2
3. सारााीम,अ.2,श्लो.4

117
होरा

तत्र न्मककु ्डलीममिककत ्य ्ाशाााााां ां ाुाााुाफीतााेचां ं मुख्यतो


होरााास्त्रस्य ताषयः आचायवाराहतमतहरः ां ारचन्द्रः िसधसेां ः ढु ्ण्ढरानः के ााः
श्रमकरश्श्श्रमपततरन्ये च एतादृााः ज्योतततावशः होराज्यौततषस्य प्रकाां आचायाव मन्यन्ते
आचायवाराहतमतहरस्य बतहज्जातकं होरााास्त्रस्य प्रतततां िकाूतो ग्रन्थः बतहज्जातके
बहूां ामाचायावणां मतातां क्विचिामतः क्विचच ताां ा ां ामग्रहणं किर्थतातां स्न्त ते
आचायावस्स्न्त मयो, याां ो, मिणत्थः, स्य ाचायव, नमाामाव एषामाचायावणां मताां मतह
परमक्ष्य प्रति।ुतातां

याां होरााास्त्रस्य ताषयसं कीां स्वरूपान्वर्थवां ामा सारााीम आचायवकल्याण-


ामवणा 557 ई. ाषे ताद्यमाां ेां िीिखता साधव सहस्त्रश्लोकात्मकोऽयं ताााीग्रन्थः
ाराहतमतहरस्य पुत्रः पतर्थुयााः फिीतज्यौततषताषयके षट् पञ्चािाकाां ां ग्रन्थं प्रिणां ाय
तत्र च ाट्टोत्पीेां स्वटमकां िीिखत्वा याोऽनवयामास शिक्षणा्य ो ता्ाां ् चन्द्रसेां ः
सहस्त्रचतुष्टयश्लोककल्पं के ाीज्ञाां होरामाां ं ग्रन्थं िीीेख, श्रमपततः
गिणतफिीतोायताषयकाां ् ग्रन्थाां ् रचयामास फिीतताषयकाः तस्य प्रिसधाः ग्रन्थाः
स्न्त 1. श्रमपततपधततः, 2. रत्नााीम, 3. रत्नसारः, 4. रत्नमाीा चेतत िसंहततीको
नैां ाचायवः पूाोक्तेष्वातशमाां ् त्रमां ािश्र्य ततीकां ाम्मं प्रिसधां टमकां िीीेख

मुहूतविचन्तामिणग्रन्थस्य पमयूषकाराख्यायां टमकायां ाास्कराचायवस्य फिीतज्योततः


ाास्त्रस्य प्रततबधान्यां ेकान्युधरणातां प्राप्यन्ते तैरां ुममयते
ाास्कराचायवस्योपीब्धाां ेकगिणतज्योतततावषयकिसधान्तिारोमिणप्रातततग्रन्थस्य कोऽतप
फिीतज्योततः- ाास्त्रताषयकोऽतप ग्रन्थोऽाश्यं ााेतशतत प्रौढ इतत

तमिर्थीाां रेास्य ीक्ष्मणसेां स्य पुत्रेण बल्लाीसेां ेां राज्यािाषेकाशष्टाषुं 1168


तमे ई. ाषे अद्भतु सागरः ग्रन्थो िीिखतः अयं सं ग्रहात्मकात्मकः ग्रन्थः प्रायः
स्वपूावाततवां ां साेषां ज्योतततावशां िसधान्ता अत्र सं किीताः स्न्त अत्र
श्लोकाां ामष्टसहस्त्रो प्राप्यते
118
होरा

श्रमपततां ा रिचताां ां ग्रन्थाां ां टमकाकारे ण पद्मसूररणा 1294 तमे ाषे


ाुाां शमपकां ामा परमोपाशे यीघुश्च ग्रन्थोऽीेिख ां रचन्द्रोपाध्यायस्य 1324 तमेऽब्दे
खैष्टरे ्ितस्य बेडानातकाततत्तः प्रश्नातकं प्रश्नचतुताुंाततका, न्मकमुद्रः ीग्नताचारः,
ज्यौततषप्रकााः 1300 ई. ाषे ्ितस्याट्ठकाे अट्ठमतेतत ग्रन्थः तफरोनााहतुगीकस्य
1292 ई. ाषे प्रमुखसााप््डलतमहेन्द्रसूररिचतः, 1456 तमे ाषे के ााेां कत ताः
ग्रहकौतुकम्, ाषवग्रहिसतधः, ततिर्थिसतधः, नातकपधततः, नातकपधतततााततत्तः
तािनकपधततः, िसधान्ताासां ापाठः, मुहूतवतत्त्वं गिणतशमतपका इ्य ाशयः ग्रन्थाः
उल्लेखां मयाः ातवन्ते आचायवकेाास्य पुत्रः आचायवगणेाशै ाज्ञः 1517 िरिषष्टाब्दे
ताद्यमाां ो बहुश्रुतो बहुज्ञश्च ता्ाां ् बाूा अां ेां त्रयोशााषवकल्पे रचां ा अन्या इमाः
स्न्त-ीघु –ततिर्थिचन्तामिणः, बतहत् ततिर्थिचन्तामिणः, िसधान्तिारोमिणटमका,
ीमीाातमटमका, ताााहातन्दााां टमका, मुहूतवत्त्वटमका, श्राधतां णवयः, ंन्दोऽणवाटमका,
सुकमरञ्जां मतनवां मयन्त्रम्, कत ष्णन्मकाष्टममतां णवयः होिीकातां णवयः इ्य ाशयः

ां तिसंहशै ाज्ञस्य पुत्रेण ढु ्ण्ढरानेां 1541 ई. ाषे नातकाारणम् ग्रन्थो िीिखतः


अयं ग्रन्थः आकत ्य ा यर्था महाां ् तर्थैा ताषयमतहम्ाऽतप महाां ्ति।

अरबमफारसमााषािीिखतग्रन्थमािश्र्य अां न्तशै ाज्ञपुत्रेण ां मीकण्ठशै ाज्ञेां


तािनकां मीकण्ठम तां तमवता ां मीकण्ठाां ुनस्य रामशै ाज्ञस्य मुहूतविचन्तामिणः
प्रिसधोऽ्ति। ग्रन्थः

अ्िां ् ग्रन्थे श्रमपतेः रत्नमाीायाः प्राााः पररीक्ष्यते मुहूतवमातव्डलस्य रचतयता


ां ारायणप््डलतस्य ्िततकाीः 1571 तमः ई.ाषो मन्यन्ते अन्यो ां ारायणप््डलतः
के ाापधतेिमकाकारः 1588 तमे ई. ाषे आित् सूयविसधान्तस्य एका ाैशष्य
ु सम्पतक्ता
गूढार्थवप्रकािाका ां ाम्म टमका रङ्गां ार्थेां 1575 तमे िरिषष्टाब्दे िीिखता गोतान्दशै ाज्ञेां
मुहूतविचन्तामणौ पमयूषकारा टमकाऽीेिख अस्याः टमकायाः स्वतन्त्रं महत्वं ां ूतां ग्रन्थ इा

119
होरा

स्वमतक्रयते ता्िद्भः ां तिसंहशै ाज्ञेां सूयविसधान्तिसधान्तिारोमिणग्रन्थ्ये टमके िीिखत्वा


स्वां ाममरं चक्रे

अ्िां ् युगे अां ेके मौिीकग्रन्थकाराः टमकाकारश्च बाूाुः यैः स्वमयरचां ायाः
ज्यौततषायाां ेकातां ग्रन्थरत्नातां प्राशातयषत एषु ाताां न्दः, के श्वाकव ः, कािीशासः,
महाशे ाः, गङ्गाकरः, अां न्तशै ाज्ञः, शुीवारानाशयः प्रिसधाः स्न्त

आकुतां ककाीः 1600तमात् िखष्टाब्दात् प्रारभ्यत् इतत ताशुषां सम्मततः


याां सं स्कत ्य ाः सं पके ण प्रारम्भे ाारतमयज्यौततषेण काचां ां ूतां ा तशाा प्राप्ता यया
ाकवमाां तमशं ाास्त्रं प्रगततमााप तकन्तु ्िततः इयम् अल्पसमयेा ाततवत्वा समाप्ता
याां साम्राज्यस्य आक्रमणेां तापरमतिचन्तां प्रसारे ण अन्यााङ्मयकारेा ज्योततषां काराऽतप
ाुष्काऽातवत पाश्चा्य ताशुषां सं पके ण ाारतमयज्योततषाास्त्रे कततपया ां ूतां ा
प्रणाीयोऽनतां षत कं िचतकाीं याात् अस्या ां ामां ायाः प्राणाल्या आगमां ेां प्राचमां ा
परम्पराऽस्य ीुप्तेाााात् अां ुााशमाध्यमेां आं ग्लााषािीिखताां ां पुति।काां ामत्र
ां ामां ापधततरागता एषां ातवमाां काीे प्रचिीताां ां रेखागिणत-
बमनगिणततत्रकोणज्यातमततपुति।काां ां मूीाकारः आं ग्लााषा ग्रन्थ-एााति।मतत स्वमकारे ां
कोऽतप सं कोचः ग्रहम्डलीसं बधाोककायवमतप आं ग्लज्योततषपधतत-माध्यमेां
तहन्दमााषया सं स्कत तााषया तक्रयमाणाां ां ताशुषां ताषयोऽाात् पाश्चा्य ज्योतततावशां
ाैज्ञातां कं तााेचां मािश्र्य ैा ाारतमयाः ता्ांसः सौरनगतोऽत्र युगे बाहुल्येां तााेचां म्
अकाषुवः

आकुतां कयुगः पाश्चा्य ताशुषां तााेचां पधततमािश्र्य तया पध्य ा दृष्ट्या च


ाारतमयज्योततषस्य िसधान्ताां ां ाैज्ञातां कतााेचां स्य युगो ाातत अतोऽशः ाारतमय-
ज्योततषस्य ां ामां मकरणयुग उच्यते युगेऽ्िां ् ज्योततषस्य प्राचमां ा ग्रन्थाः टमकाया
स्पष्टमकत ताः पाश्चा्य ताज्ञाां प्रशत्तसाकां माी्ब्य ां ैां प्रयोगैति।े िसधान्ताः परमिक्षताः

120
होरा

अस्याकुतां कयुगस्य प्रारम्भः ज्ञाां रानेां ाकारमतत मन्यते इशं ता्त्कु ीमद्यातप
पूावात् सुरिक्षतम्ति। ज्ञाां रानः 1425 तमे ाकसम्वत्सरेऽाात् अां ेां
िसधान्तसुन्दरां ाम्ा ग्रन्थो िीिखतः यत्र तस्य पुत्रेण िचन्तामिणां ा टमका कत ता
ज्ञाां रानस्य त्तमयः पुत्रः सूयोऽतप ज्योतततावशामग्रगण्योऽाूत् अस्य
ाास्कराचायवकततबमनगिणते िीिखतं ााष्यं प्रिर्थतं प्रिसधं चा्ति। अां ेां ीमीाा्य ाः
गिणतामततकू तपका टमका 1460 तमे ाकाब्दे तशा िीिखता यशा एष एकतत्रंा्षवकल्प
आसमत् अां ेां ैाास्य पा््डल्य मूतहतुं ाक्यते एतस्य इमे ग्रन्थाः प्रिसधाः स्न्त-
बमनटमका, ीमीाातमटमका, श्रमपततपधततगिणतम्, तािनकग्रन्थः,
बोकसुकाकरः(ाेशान्तताषयकः) गिणतमाीतम, िसधान्तसं तहता सारसमुचयश्च

श्रमकान्तपुत्रेण अां न्तेां 1447 तमे ाकाब्दे सुकारसां ामा पञ्चांगग्रन्थोऽीेिख


सुकाकरत्ाेतशां ाऽयमां न्तो मुहूतवमातव्डलस्य कतुवां ावरायणस्य तपते्य ाख्यातं तकन्तु
ां करबाीकत ष्णशमिक्षतेां साक्ष्याााााशे तत् कर्थां ं िचन्त्यममन्यत अां न्तस्य
सुकारसमािश्र्य ढु ्ण्ढरानेां सुकारसकरणचषकां ाम्म टमका कत ता ढु ्ण्ढरानः येषां
मौिीकज्योततग्रवन्थां ामतपीेखकः ते स्न्त- नातकाारणम्, ग्रहीाघाोशाहरणम्,
ग्रहफीोपपतत्तः, पञ्चाङ्गफीम्, कु ्डलीकल्पीता इतत ज्ञाां रानोऽस्य गुरुः अस्य
ढु ्ण्ढरानः ्िततकाीः 1500 तमात् ाकाषावत् तां कटपूाव इतत सं ााव्यते

तािनकां मीकण्ठम ां मीकण्ठे ां 1509 तमे ाकाब्दे (1587) तम ईस्वमयात्सरे


कत ता अयं तह ाारताूपस्य अकबरस्य साासश आसमत् सुकाकरत्ाेतशां ा यर्थाकिर्थतं
तर्था ज्ञायते यत् तमिर्थीायां प्राप्तचारस्य नातकपधततग्रन्थस्यातप ीेखकः ां मीकण्ठ
एाासमत् अां ेां 1480 तमे ाकाब्दे मध्यमग्रहिसतधां ामा ग्रन्थोऽीेिख

त्तमयोऽां न्तप््डलतबोपशेापुत्रेण महाशे ाेां 1271 ाकाब्दे रिचते कामकेां ुग्रन्थे


एकां टमकामीेखमत् इयं टमका 1480 ाकाब्दकल्पे समये िीिखता अां न्तस्य पुति।कं
नातकपधततां ामकमतप प्रिसधम्ति। अस्य पुत्रेण रामशै ाज्ञेां मुहूतविचन्तामणौ
121
होरा

स्वां ाक्रमो यर्था तां तशवष्टति।र्था ज्ञायते अयं सम्पूणवः ां ाः ज्योततषााङ्मयस्य ातधये सततं
सं ीग्नोाूत् ां मीकण्ठरामशै ाज्ञाान्तस्य पुत्रौ, ां मीकण्ठस्य पुत्रगोतान्दः, पौत्रश्च
माकाः गोतान्दे ां 1491 ाकाब्दे प्राप्तन्मकां ा मुहूतविचन्तामणौ पमयूषकाराटमकाम्
अीेिख माकाेां च ां मीकण्ठममिककत ्य िााुबोिकां मसमातााेकताातततिीिखता अयं
राज्ञो नहााँ गमरस्य कत पापात्रमासमत् अयं ज्योततषे यर्था तां पुणति।र्था व्याकरणे काव्ये
सातह्य ाास्त्रे शावां ाशौ प्रामणः

सुबोकमञ्जरमां ाम्ः करणग्रन्थस्य रचतयता रघुां ार्थः 1484 तमे ाकाब्दे ऽनतां
रघुां ार्थां ामान्यो ता्ाां ् 1487 तमे ाकाब्दे ातवमाां ो मिणप्रशमपं ां ामकरणग्रन्थं
िीिखतााां ् 1420 तमे ाकाब्दे त्त्रटमकाां ां तां मावता कत पारामो ाति।ुचिन्द्रकां िीीेख
तशां करे ण 1500 तमे ाकाब्दे िीिखतयोः खेटकिसतधः चन्द्राकीततव्योः ग्रन्थयोः
गाेषणा तातहता मुहूतवमातव्डलस्य रचतयततां ारायणपुत्रेण गङ्गाकरे ण 1508 तमे ाकाब्दे
ग्रहीाघास्य मां ोरमा टमका कत ता अस्य ां ाक्रमः अ्ति। अां न्तकत ष्णः हररः
अां न्तां ारायणः गङ्गाकरश्च 1512 तमे ाकाब्दे रिचतो रामाट्टस्य रामताां ोशः
करणग्रन्थः 1512 तमे ाकाब्दे एा श्रमां ार्थप््डलतेां ग्रहिचन्तामिणां ामकः करणग्रन्थो
िीिखतः

ताशावस्य गोीग्रामस्य तां ाासम ताष्णुप््डलतः सौरपक्षमय इतत ग्रन्थं 1530 तमे
ाकाब्दे िीिखतााां ् तत्र तह तस्य भ्रातु-तावश्वां ार्थस्य टमकाऽ्ति। िसधान्ततत्त्वतााेकस्य
रचतयता आचायवकमीाकरोऽस्यैाां ास्य रत्नमासमत् अ्ििैा ां ाे नातेां
ताष्णुशैाज्ञस्याां ुनेां मल्लािीशै ाज्ञेां ग्रहीाघास्य टमका िीिखता तस्याां ुनो ताश्वां ार्थः
स्वमयटमकासम्प्य ा ताख्यातोऽ्ति। अस्य तािनकां मीकण्ठम टमका समातन्त्रप्रसातशका
1551 तमे ाकाब्दे िीिखता ताख्यातोऽ्ति। सूयविसधान्ते गहां ार्थव- प्रकािाका
ताश्वां ार्थेां िीिखता िसधान्तिारोमिणटमका, करणकु तूहीटमका, मकरन्दटमका,
ग्रहीाघाटमका, पातसाररणम-टमका, अां न्तसुकारसटमका, रामताां ोशकरणटमका,

122
होरा

सौरपक्षमयटमका, के ाामयनातकपधततटमका आतश टमकाग्रन्थाः िीिखताः....


अफ्रेकत सूच्यामेतत्कत तान्येऽतप के चां टमकाग्रन्थाः तां तशवष्टाः स्न्त ते ग्रन्थाः
सोमिसधान्तटमका, ततिर्थ-िचन्तामिणटमका, चन्द्रमाां टमका, बतहज्जातकटमका,
श्रमपततपधततटमका, ािािसं तहताटमका, बतहत्सं तहताटमकाः च स्न्त साे इमे ग्रन्थाः तेां
काश्यां िीिखताः अयं ज्योततषाास्त्रेततहासे ाट्टोत्पीात् प्रख्यातटमकाकत ्मकन्यन्ते
कत णस्य ज्येिः पुत्रः ां तिसंहः सूयविसधान्तमािश्र्य 1533 तमे ाकाब्दे सौरााष्यम्
िसधान्तिारौमणौ ाासां ाााततवकं च 1543 तमे ाकाब्दे िीिखत्वा ग्रन्थ्यं टमका
कत तााां ् अस्याां ुनेां िााेां अां न्तसुकारसां ाम्म टमका िीिखता मूहूतवचूडामिणररतत
मुहूतवग्रन्थस्यातप कतावयमेा न्मकिचन्तामणेः कतुवरामशै ाज्ञतां यात् िाााशयं िााो
िािः ां तिसंहस्य प्रर्थमपुत्रो तशााकरः 1528 तमे ाकाब्दे ीब्धन्मकप्रिसधो
ज्योतततावशाूत् अां ेां 19 ाषवकल्पे अल्पमयसम ायिस नातकमागवपद्मनातके तत प्रिसधौ
ग्रन्थौ तारचयामास के ाामयनातकपधततमािश्र्य प्रौढमां ोरमाटमका 1548 तमे
ाकाब्दे मकरन्दसाररणममािश्र्य च मकरन्दताारणग्रन्थः 1549 तमे ाकाब्दे ऽां ेां
रिचतौ अस्याां ुनः कमीाकरः ज्योततषााङ्मये सावतातशतो ता्ाां ाूत् अस्य न्मक
1530 तमे ाकाब्दे बाूा िसधान्ततत्त्वतााेको तह बहुचिचवतः सावत्र ताख्यातश्चास्य
ग्रन्थः िसधान्तसाावाौमस्य रचतयतुमुवां मश्वरस्य िसधान्तेां सहास्य तारोकः सावशा
आित् उाातामौ समसमयाततवां ा बाूातुः मुां मश्वरस्य ाङ्गयाः कमीाकरस्य
कतां िबन्धुः रङ्गां ार्थः ाङ्गी तााङ्गी ां ातम् ग्रन्थे ख्डलां ं चकार मुां मश्वरेण तस्य
प्रततख्डलां ं चक्रे इत्थं महाराष्टरस्य रामशै ाज्ञकु ीं षट्पुरुषमं याात् ज्योतततावद्यां
सावतोाााेां सेाे अां ेकातां च पुति।कातां च ज्योततषाास्त्राय समतपवतााां ्

ताशावप्रान्ते िचन्तामिणकु ीमतप श्रमरामशै ाज्ञकु ीतमा ज्योततषाास्त्राय


कल्पातक्षोऽाूत अत्रिचन्तामिणतत्तां यारामारभ्य मुां मश्वराासुशेापयवन्ताां ां ता्ांसः
ताख्याताः ज्योतततावशो बाूाुः अयम्ति। ां ाक्रमः- िचन्तामिण- रामतत्रमल्ल-बल्लाीाः

123
होरा

बल्लाीपुत्राः रामकत ष्ण-गोतान्द-रङ्गां ार्थ-महाशे ााः गोतान्दतां यो ां ारायणः, रङ्गां ार्थस्य


च मुां मश्वराासुशेाौ इतत कत ष्णमुां मश्वरौ िीखतः- िचन्तामिणपुत्रस्य रामस्य ाताष्यन्
ज्ञाां ं तर्था दृढमासमत् यर्था ताशावस्य तात्कािीको राना तशाशे ाेां ैा साुं कायुं करोतत
ि रामस्य ्िततकाीः 1440 तमः कल्पाकाषवः आसमत् बल्लाीो ताशाावत्
कााममागतः तशां न्तरं तस्य ां ानाः कााममेााध्युतषताः रङ्गां ार्थेां
सूयविसधान्तटमकायामीेिख- बल्लाीस्य ज्येिपुत्रेण रामेण
अां न्तसुकारसग्रन्थस्योपपतत्तिीिखता रामशै ाज्ञः 1557 तमे ाकाब्दे ताद्यमाां
आसमत् बल्लाीस्य त्तमयः पुत्रः कत ष्णः ां ास्यास्य साावततायख्याततप्राप्तो ता्ाां ाूत्
एतेां ाास्कराचायवस्य बमनगिणतमिककत ्य 1500-1530 ाकाब्दााकौ
बमनां ााङ्कुरां ाम्म टमकाऽकारर अस्यैको ग्रन्थः ंाशकतां णवय ां ामा सुकाकरत्ाेतशां ा
प्रकािातः गोतान्दपुत्रो ां ारायणः के ाामयनातकपधतेष्टमकामिीखत् अस्यैा ां ानो
रङ्गां ार्थेां सूयिव सधान्ते गूढार्थवप्रकािाका टमका कत ता एतस्य पुत्रेण मुां मश्वरेण
ीमीाातमताातततः िसधान्तिारोमिणमरमिचः िसधान्तसाावाौम इतत प्रिसधं ग्रन्थत्रयं
िीिखतम् अस्यापरं ां ाम ताश्वरूप इ्य प्यासमत् एतस्य न्मककाीः 1525 ाकाब्द
आसमत् ााहनहााँ ां ामसम्रानश्चायमािश्रतः

कु रुक्षेत्रमयस्य तां ्य ाां न्दप््डलतस्य 1638 तमे ई. रिचतः साविसधान्तरानः


तशां न्तरं 1575 तमे ाकाब्दे िीिखतः महाशे ातां यकत ष्णस्य करणकौति।ुाः 1580 तमे
ाकाब्दे कश्ममरतां ाािसाङ्करपुत्ररत्नकण्ठस्य पञ्चाङ्गकौति।ुाः अन्ये च ज्योततषग्रन्थाः
सं स्कत तााङ्मयस्य तां कयस्स्न्त

(ख) होरााास्त्रे बतहज्जातकस्य िाां म्-

आचायवाराहतमतहरे ण स्वनातकाास्त्रं होरााास्त्रं किर्थतम् तकन्तु होरााब्दः


ाारतमयााङ्मये पािणतां याात् ीब्धप्रचारो ां ासमत् यतो तह पािणां ा काीााचकाः
अां ेके ाब्दाः व्युत्पातशताः तकन्तुहोरााब्दस्य क्वातप ां ाम ां गतहमतम्
124
होरा

याां िीप्यातम्य ां ेां याां िीप्यर्थे याां ाां म ाब्दोऽाश्यमेा व्याकत तः तकन्तु याां ेषु
अततपररिचतो होरा ाब्दः क्वातप ां दृश्यते एतेां ाासमयते यत् पािणतां काीयाात्
होरााास्त्रं ाारते ीब्धप्रचारं ां ााात् आचायवाराहतमतहरे ण होरााब्दस्य व्युत्पतत्तः
अहोरात्र पूाावपराणवयोः ीोपेां तातहताः तकन्तु ां सा व्युत्पतत्तः साेभ्यो ता्द्भ्यो
रोचते एतत्परमतं होरााब्दः तमस्त्रशे ाे शे ामााचकः ाारतशे ाे घण्टााब्दार्थे होरााब्दः
प्रयुज्यते यच आार (Hour) ाब्दः होरााब्दस्यैा अपभ्रंारूपः तेां
आचायवाराहतमतहरोक्तव्युत्पत्त्या अहोरात्रार्थे होरााब्दो ां ातत प्राचमां ः

होरााास्त्रं आचायवाराहतमतहरस्य मतेां पूावन्मककत त् सं िचतकमवणां


प्रारब्धकमवणाञ्च प्रतमकाूतम् तद्यर्था-

होरे्य होरात्रताकल्पमेके ााञ्छ्न्त पूाावपराणवीोपात्

कमाविनवतं पूाा
व ाे सशातश यत्तस्य पतक्तं समिाव्यां तक्त॥1

अतः परमुक्तञ्च ीघुनातके ऽतप-

` यशुपिचतमन्यन्मकतां ाुाााुां तस्य कमवणः पतक्तम्

व्यञ्जयतत ाास्त्रमेतत्तमिस द्रव्यािण शमप इा 2

यर्थाऽन्धकारे शमपसहकारे ण द्रव्यािण दृग्गोचरम ाा्न्त, तर्थैा होरााास्त्रेण पूावन्मककत तां


कमवणां तापाकाः व्यक्ती ाा्न्त अत्र आचायवाट्टोत्पी इतोऽप्यग्रे ाुाााुाताषये मतं
प्रकटयतत तद्यर्था- ां ां ु ाुास्यााुास्याााश्यं म्भाताां ः तकं व्यां तक्त- उच्यते त्ताकं
ाुाााुां दृढकमोपािनवतमदृढकमोपािनवतं च तत्र दृढकमोपािनवतस्य शााफीं
पाकक्रमेण व्यां तक्त अाुां शााफीं ज्ञात्वा यात्राशे ः पररहारः कतवव्यः ाुां ज्ञात्वा

. बत.ना. अ.1 श्लो.3


1

.ीघुनातक. अ. 1. श्लो. 3
2

125
होरा

यात्राशे रततायेां शाां म् अदृढकमोपािनवतस्याष्टकागेण फीव्यतक्तः तचााुां ज्ञात्वा


ाान्त्यातशिारूपामं ां येत, तर्था च याां ेश्वरः-

यद्यत्काां ं तां यतं प्रनाां ां ग्रहक्षवयोगप्राां प्रसूतौ


ााग्यातां तातां ्य िााब्दय्न्त ाातावतां योगेतत शाा ां राणाम्॥
तशप्यिाज्ञैत्वताकं तां रुक्तं ्िराख्यमौत्पाततकसं तज्ञतं च
काीक्रमाज्जातकतां िश्चतं यत्क्रमोपसतपव्िरमुच्यते तत्॥
सप्तग्रहाणां प्रिर्थतातां तातां िाां ातां न्मकप्रााातां सिद्भः
तेभ्यः फीं चारग्रहक्रमिाः शद्युयशव ोत्पाशकसं तज्ञतं तत्॥

अां ेां ा्िरस्य ाान्त्यातशिारूपामः प्रशिावतो ाातत उक्तं च ागाता व्यासेां तद्यर्था-
ताहन्याद्दुबी
व ं शै ां पुरुषेण तापिश्चता तात्पयवतमशं यत् दृढमूीककमाविण नातकै ः
अाश्यमेा ाोक्तव्यातां तकन्तु अदृढमूीकमाविण नपशाां होमातशिािाविर्थीमकतुुं
ाक्यन्ते 1 अां न्तरं प्रर्थमाध्याये आचायवाराहतमतहरे ण मेषात् प्राततत्ावशाराायः
काीपुरुषस्याङ्गातां किर्थतातां आकााे दृष्टतारकािाः राामां ां यादृश्य आकत तयः
सम्पद्यन्ते तासां ाणवां माचायवाराहतमतहरेण कत तम् षिे श्लोके
ाुाााुाफीतापाकतााेचां ार्थुं राामां ां स्वातमां ः ां ामांाकाः तेषामिकपतयश्च
तां तशवश्यन्ते प्र्य ेकं रााौ ग्रहाणां तकयन्तो ाागाः के षा ग्रहाणां तत्राांात्वेां फीशायकाः
तााेचां माचायेण कत तम् फिीतज्योततषे अततपररिचतषड्वगीयस्वरूपं ाणवां ं कत तम्
राामां ां रातत्रतशां सं ज्ञात्वं पतिोशयत्वं ामषोशयत्वं च आचायवमाह राामां ां
क्रूरसौम्यतााागाः स्त्रमपुरुषतााागाः चर्िरत्स्वााातााागाः तशगिकपत्वं
होरादृक्काणपतमां ां तााागश्च उच्यन्ते आचायवाराहतमतहरे ण ग्रहाणामुचां मचतााागं ,
ागोत्तममूीतत्रकोणपररज्ञाां ं, ीग्नाशमां ां तन्वाद्या ्ाशासं ज्ञा तततमयषिशामैकाशााां ां

. बत.ना.ाट्टोत्पीटमका, पत.6
1

126
होरा

चोपचयसं ज्ञा, होराशमां ां सं ज्ञान्तरािण, पररिाष्टिाां ाां ां सं ज्ञान्तरािण, होराशमां ां राामां ां


बीव्याहारार्थुं प्रमाणं , मेषातशरािााणाविन्वाेचां ं तमतहराचायेण कत तम्

त्तमये ग्रहयोतां प्राेशाध्याये प्रर्थमे श्लोके ारमरकमावणां के के खगास्स्वातमां ः


इतत उक्त्वा तेषां राज्याासां ं गतातप तां तशवष्टास्स्न्त त्तमये श्लोके सूयावतशखेटाां ां सं ज्ञा,
तततमय श्लोके नमााागवाराहूके तूां ां तााेषसं ज्ञामाह चतुर्थे श्लोके ग्रहाणां ाणावः, पञ्चमे
श्लोके ाणावां ां स्वातमत्वं ग्रहाणां शे ाता स्वतशक् स्वातमत्वं ाुात्वं पापत्वं च तां तशवष्टम्
षिश्लोके ग्रहाणां प्रकत तत-तााागं पञ्चमहााूतािकप्य ं च प्रततपातशतं सप्तमे श्लोके
ग्रहाणां ग्रहाणां ताप्रातश ाणाविकप्य ं सत्वरनतमोपाागं च तां रूतपतमाचाययः एामग्रे
चन्द्राकव योः बुकाङ्गारकयोः गुरुाुक्रयोः ाां ेश्च स्वरूपमिाकाय स्नाय्वातश सारत्वं च खेटाां ां
प्रततपाशयतत आचायवः अग्रे ग्रहाणां िाां ास्त्रद्रव्यं ऋतुप्राुत्वं च प्रशिावतम् तत्र
ग्रहाणां प्रकत तततााागे बुकाां म ां पुं सकौ किर्थतौ ां खीु ाारतमयााङ्मये क्वातप
बुकान्योः ां पुं सकं सूिचतम्, एां ािााुक्रयोः स्त्रमत्वं किर्थतमतपतु ाारतमयााङ्मये ािाः
महाां ् पुरुषति।ारापततः किर्थतः आल् ीााङ्मये तस्य कत ते सा (She) इतत ाब्दः
प्रयुज्यते तमश्रशे ाे ाुक्रः एका प्रिसधा शे ामरुपेण ािणवतः1 ततः ािााुक्रयोः युातम इतत
तां शे ाे याां बेबमीोां ााङ्मयस्य प्राााः स्फुटम ाातत अिाकं फिीताास्त्रज्ञाः आचायावः
ां ष्टाति।ुज्ञाां े ािााुक्रयोः प्राााश्चेत् ााेत्तशा चौरम युातम एा ाातत 2 एां ाातत
एां पूावकल्पां ािास्सावत्र ये ाुाााुातापाकाः पररकीततवताति।े साेऽतप
याां ााङ्मयमािश्र्य ैाेतत तां िश्चतम् अग्रे ग्रहाणां दृतष्टताषये तमत्रात्रु
समत्वािकतमत्रात्रुत्वताषयेऽतप याां ेश्वरः गागीां ां मतातां पूावयाां सं ज्ञामािश्र्य ैा
दृश्यन्ते अर्थ ग्रहाणां िाां बीं चेष्टाबीं तशक्बीं काीबीं च प्रततपाद्य त्तमयोऽध्यायः
पररपूततवमगात्

. ताश्व के प्रमुख काीशावक,पत.50


1

. बत.ना.ाट्टोत्पीटमका, पत.45
2

127
होरा

तायोतां न्मकां ाम तततमये अध्याये प्रर्थमत्तमयाध्याययोः ज्योततषाास्त्रे


ाुाााुातापाकप्रततपाशां ार्थुं ये ताषयाः पररक्ल्पताति।े होरााास्त्रस्य मौिीकं
िसधान्तमां ुरुध्न्त तेषां साेषां ताषयाां ामपुयोगः तािािे- तािािे नातक ताषये
ताकमयते तत्र प्रर्थमं तायोतां न्मकाध्यायां ामकमध्यायमाचायवाराहतमतहरः प्रति।ौतत तत्र
तकं ां ाम तायोतां न्मकेतत प्रसगं आचायवाट्टोत्पीः व्याख्यातााां ् ताताकतायोतां न्मकां ां-
ततयवक्पिक्षिााराशमां ांमत्प
ु तत्ततावयोतां न्मके्य च्य
ु ते तत्र प्रष्टुः सकाााज्जातककाीं प्रश्नकाीं
ाा ताज्ञाय तायोतां न्मकतां श्चयज्ञाां ं ाातत 1 तत्रेशं ताचारणमयं ाातत यत् मां ुनन्मक-
पिक्षन्मक पाुन्मक- ातक्षन्मक- प्रातततषु कर्थतमशं तां णेतव्यं ााेत् यत् प्रकत त् न्मकाङ्गं
ां तणां पाूां ां पिक्षणां ातक्षाणां ाा इतत आचायवः एषां तां णवयार्थुं कािञ्चत् िसधान्ताां ्
प्रततपाशयतत तत्र चन्द्ररािागतं ्ाशाांाेां तायोतां ः न्मकातः तां णवयो ाातत अपरो
योगः तायोतां न्मकज्ञाां ार्थुं तां तशवा्य ाचायवाराहतमतहरः यतश ीग्नं तायोतां सं ज्ञकं ाातत,
बिीां ः पापग्रहाः स्व्ााांा्िताः स्युः ाुाग्रहाश्च तां बवीास्सन्तः पर्ाशाांाे स्युति।शा
अतप तायोतां न्मक ज्ञातव्यम् एां तां णीतं तायोतां न्मकतां रािातााागेां तेषां
िसरमुखगीपाशांसकं पतिमुरः पाश्वे कु िक्ष अपाां मं तरः मेढरं मुश्श्कः ्स्फक्पुच्छतम्य ातश
मेषातशरािािाः ज्ञातव्यम् तायोां ेः ाणवज्ञाां ं ीग्नांाकात् ीग्निग्रहो ाणावच तायोां ेः
ाणवज्ञाां ं कत्तवव्यम् एां पिक्षन्मकज्ञाां ं तमर्थुां स्य त्तमयद्रे ष्काणेां िसंहस्य प्रर्थमद्रे ष्काणेां
तुीायाः त्तमयद्रे ष्काणेां कु म्भस्य प्रर्थमद्रे ष्काणेां च ज्ञातव्यं ाातत अन्यच बुकांाके
िीचराः नीचराश्च ताहगाः ाां ैश्चरे ण ज्ञातव्यम् ातक्षन्मकज्ञाां ार्थवमाचायेण
ीग्नचन्द्रगुरुसूयावणां शुबवीत्वं ां ामांाैः ातक्षाणां ाेशाश्च प्रततपातशतः ीग्नात् याातत
सं ख्याके ग्रहाः ्ितो ााेत् ताान्त एा िीनीरािािाः तत्पततिाश्च
िीतोयनाताति।राः ज्ञातव्याः रताः ाां ैश्चरश्च क्रमाः अन्तः साराां ् साररतहताश्च
ातक्षाां ् नां यतः तत्र चन्द्रः शुालिाािीां ः ाौमश्च कं टतकां ः ातक्षाां ् नां यतत गुरुः
सफीाां ्, बुकः फीरतहताां ्, ाुक्रः ाुष्कातक्षाां ्, चन्द्रः तैीयुक्ताां ्, ाौमश्च कटु काां ्

. बत.ना.ाट्टोत्पीटमका, पत.68
1

128
होरा

ातक्षाां ् नां यतत ाुाग्रहाः यतश न्मककाीे अाुाग्रहाणां रााौ ााेत्तशा ाोाां ं
ातक्षमन्यर्था तापरमतम् इ्य ेां बहुताकाः तायोां यः आचायेाराहतमतहरेण तां तशवष्टाति।े साे
अां ुाासािक्षका एा

चतुर्थे तां षेकाध्याये स्त्रमणां ारमरे प्रततमासं यो तह रुिकरस्त्राााातत स


चान्द्रमासातधयैा रक्तस्य स्वामम कु नति।ेां प्रततमासं तकिामात्तवां कु नेन्दहु ेतु किर्थतम्
इशं ाैज्ञातां कं तथ्यं यत् चन्द्रग्य ा ां ारमणां ारमरे पररातवां ं ाातत आकुतां काः
िचतकत्सकाः डाक्टर- पशााच्याः अतप इशाां मं मातवाे चन्द्रप्रााामं ङ्गीकु ाव्न्त
ज्योतततावशोऽप्यात्तवाकाीे पुरुषसं योगेां सन्ताां ोत्पतत्तं तां तशवा्न्त अ्िां ् ताषये अिाकं
ज्योतततावशः ताज्ञाां मां ुसर्न्त तच कीदृाे सं योगे एिाः पुं सयोः, तमर्थुां ं कीदृाैः
मां ोाााैः स्म्मिीतं ाातम्य तप ज्योततषयोगम् अां ुसर्न्त तत्र इन्दुः ीग्नात् पमडक्षुं
गतत्वं (6/10/11) मैर्थां
ु े हेतुः इतत तत्र यतश इन्दुः कु नेां दृष्टो ााेत् तशै ा युा्य ाः
न्मकरााेः उपचय (3/6/11/10) ााां े चन्द्रो ााेत्तशा आतवां गावकारणं क्षमं ाातमतत
तमतहराचायवस्यािामतम् तर्था मिणत्थः-

सायः ऋतुतारमे स्नातायां यद्युपचसं ्ितः ााम ाातत


बिीां ा गुरुणा दृष्टो ात्राव सह सङ्गमश्च॥
रानपुरुषेण रताणा ताटे ां ाौमेां ामिक्षते चन्द्रे
ात्य ां
े सूयपव त्र
ु ण े ायातत स्त्रम सङ्गमं तह तशा॥
एकै के ां फीं स्यादृष्टे ां ान्यैः कु नातशिाः पापैः
स्वगतहं ्य क्त्वा गच्छतत ाेश्यापशं युाततः॥1

तत्र ज्योतततावशः गावसम्भाार्थुं कीदृां ीग्नं ाताष्यतत, गाावकाां सं स्कारस्य कत ते


मुहूतुं तातां श्चयेयुः इ्य ाचायावहः- रता- चन्द्र-ाुक्र-ाौमः- स्वे- स्वे ां ाांािाः स्युः

. बत.ना.ाट्टोत्पीटमका, पत.78
1

129
होरा

अर्थाा ां ामपञ्चमीग्निाः स्युति।शा अप्य ं ाातमतत आकाां काीे ज्योतततावशिाः


कीदृाो शोषः पररहतवव्यः इ्य ेतशर्थवम् ाराहतमतहराचायावहः- तशााकरात् िरगौ
सप्तमिाां गौाौमाां ैश्चरौ पुरुषस्य रोगप्रशौ चन्द्रात् सप्तमिाां गौ ाौमाां ैश्चरौ िस्त्रयाः
रोगप्रशौ एतौ एा यतश त्तमय्ाशिौ तशा मत्य ुप्रशौ ाातः अकावत् त्तमय्ाशागौ
ाौमाां ैश्चरौ पुरुषस्य, चन्द्रात् त्तमय्ाशागौ िस्त्रयाः मत्य ुप्रशौ ाातः

पश्चात् कीदृाे योगेषु के ां के ां हेतुां ा स्त्रमपुं सयोः मरणं ाातमतत बहुका


तां तशवाां ् तत्राकुतां काः ाैज्ञातां काः गाव्ितो ां ाा इ्य ेतशर्थुं बहूां ां साकां ाां ामुपयोगं
कु ावन्तमतत, तकन्तु नातककारैः तशतप ग्रहयोगेां ैा तां णेतुमुपक्रान्तम् गाावन्तरं बाीक-
बािीकयोः कतरस्य गाेतत तां णवयार्थुं ाैज्ञातां कसाकां ाां ां ज्योततयोगाां ां च सं ााशः कर्थं
ााेतशतत परमक्षणमयं ातवते के चां पुरुषाः एतादृााः स्न्त येषां ामयेषु गावकारणमक्षत्वं
ां ाातत आकुतां कएीोपैिर्थकाैज्ञातां काः पुरुषाुक्रेषु िस्त्रयाः रनस्य च कीटाणूां ां
परमक्षणं ताकाय एतत् तां कावरय्न्त अिाकं ज्योतततावशः आकाािगतहयोगेां ैा एतत्
तां णवयसमुधोषय्न्त तद्यर्था-

अन्योन्यं यतश पश्यतः ािाराम यद्यातकव सौम्याातप


ाक्रो ाा समगं तशां ेामसमे चन्द्रोशयौ चे्ितौ
युग्मौनक्षवगताापमन्दुािानौ ाूम्यात्मनेां िे क्षतौ
पुम्भागे िसतीग्नामततकरणाः स्युः क्लमबयोगाश्च षट्॥1

अर्थावत् यतश ािाराम क्रमेण समताषमरािािौ अन्योन्यं पश्यति।शा


क्लमबन्मकयोग एकः,

यतश ाा ातां ः बुकौ क्रमेण समताषमरािािौ अन्योन्यं पश्यति।शा क्लमबन्मकयोगः


त्तमयः, ाा ाौमः ताषमे ्ितः, समगं तशां ेां पश्यतत तशा तततमयो योगः, चे्ा चन्द्रः

. बत. ना. तां .श्लो. 13


1

130
होरा

उशयो ीग्नमेताासमे ताषमरााााा्ितौ ाौमेां समरािागेां ेिक्षतौ दृष्टौ तशा चतुर्थो


योगः, ाा चन्द्रबुकौ यर्थासं ख्यं समताषमरािागौ ाौमेां यत्र तत्राा्ितेां दृष्टो तशा
पञ्चमो योगः, ाा िसतीग्नामततकरणाश्च पुं ाागे ्िताति।शा क्लमबन्मकयोगः षिः एते
षट् ां पुं सकन्मककारकाः योगाः स्न्त

अाम्ितपुत्रस्य पुत्र्या ाा न्मककर्थं ााेतशतत एतशर्थुं नातकाास्त्राचायावः


आकाामय अां ेकाां ् योगाां ् तां तशवा्न्त तकन्तु एत्िां ् ताषये ाैज्ञातां काः तकमतप
तां णावयकं तत्त्वं तां कावरतयतुं ां क्षमन्ते आयुाेशाास्त्रज्ञाः इत्थं कर्थय्न्त यत्
गावकारणक्षमस्य पुरुषस्य शिक्षणश्वासः प्रचीतत तशा शिक्षणमुश्श्कात् रेतस्त्रााो ाातत,
पुत्रन्मकार्थवताकाां तमशं ास्यते कन्या न्मकार्थुं ााम- श्वासप्रचिीते ााममुश्श्कात्
रेतस्खीां ं ताकेयं ाातत तकन्वत्र प्रश्नोऽयं समुशेतत यत् कर्थं कारणं ामयवस्खीां काीे
शिक्षण ाामश्वासयोः प्रचीां ााेत तत्र आयुाेशाास्त्रज्ञाः इत्थं कर्थय्न्त यत्
ाामपाश्ववतः ायां ेां शिक्षणश्वासः प्रचीतत शिक्षण-पाश्ववतः ायां ेां च ाामााासः
प्रचीतत एां श्वासतां यमां ं ताकाय स्त्रमसं गमेां ाामष्टपुत्रस्य कन्यायाः ाा उत्पतत्तकतुुं
सं ाूयते

अग्रे सशन्तबाीकन्मक, हमां ाङ्गान्धनातक, बहुबाीकन्मकयोग ाराहतमतहराचाययः


किर्थताः इशाां ममसम्भाः प्रतमयमाां ं योगं नातकाास्त्राचायावः कर्थयन्तः
तत्राकाां काीात् ाषवत्रयेण ाषुं ्ाशाके ां च सन्ताां ोत्पतत्तः ातातुमहवतत इतत एतशर्थुं
योग्यं तां तशवष्टं तद्यर्था-

उशयतत मतशा
ु ांाे सप्तमिे च मन्दे, यतश ाातत तां षेकः सूततरब्दत्रयेण

ाातां तु तािकरेष्ाशाेऽब्दे प्रकु यावतिगतशततमह िचन्त्यं सूततकाीेऽतप युक्त्या॥1

1
. बत. ना. तां .श्लो. 22

131
होरा

ाट्टोत्पी- उशयतमतत मतशोः सौरस्य ाांाे मतशा


ु ांाे तां षेककाीे यस्य तस्य ीग्नस्योशये
मतशा
ु ांाे ाां ैश्चररािाां ाांाके मतगांाके कु म्भांाके ाोशयतत तर्था ाूते यिाशे ा ीग्ना्मकं शे
ाां ैश्चरे तत्काीे सप्तमिे द्यूां गते एां ताके योगे यतश तां षेका-काां ं ाातत तशा कततस्य
गावस्याब्दत्रयेण सूततः प्रसाो ाक्तव्यः ािाां मतत एष एा तािकयवशा ािातां मन्दे
ाातत तशा ्ाशाेऽब्दे ्ाशाेाषे सूततं प्रसां कु यावतश्य र्थवः एतशुक्तं ाातत यस्य तस्य
ीग्नस्योशये यशा ककव टांाकोशये ाातत, तिाल्लग्नात्- सप्तमश्चन्द्रो ाातत तशा कततस्य
गावस्य ्ाशाेऽब्दे प्रसाो ााच्यः तां गतशततमहेतत इहा्ििाकाां ाध्याये
आकाां काीयोगाााद्यर्था हमां ािककाङ्गाशमां ां गावसम्भाो ाातत तर्था प्रसूततकाीेऽतप
तादृग्योगााात्तर्थाताकाां मेा न्मक ाक्तव्यम् तपततमातततपततव्य- माततष्वसतणामतप
ाुाााुां न्मककाीीग्नााात्तशां न्तरमतप ाक्तव्यम् युक्तेतत यि सम्भातत ति
ाक्तव्यम् यर्था गावस्त्रााातश गावप्रसाकाीतां शे ाातश च एामाकाां काीात्
प्रसाकाीाच यर्थैाोद्दे ाः कत तति।र्था प्रश्नकाीाशतप ाक्तव्यः उक्तं च न्मकन्याकाां े
प्रश्नकाीे ाेतत 1

पं चमेऽध्याये नातकाास्त्रस्याचायावः आकाामयचीतप्डलाां ां ां क्षत्रैः साकं


सं योगेां ैा माां ान्मककािीकग्रहसं िाां ाकत ताङ्ग्या इशं तां िश्चक्युः यत् क्िां ् सं योगे
नातकस्य न्मक तपतुः परोक्षे ाातत, क्िां ् सं योगे नातकनारन इतत कर्थतयतुं ाक्यते
बाीकस्य न्मककाीे तकय्य ः योतषतः प्रसूततकागतहे आसां ् तासु कतत युातयः कतत
प्रौढाः कततातधाश्चासां ्, इ्य ेामातश- ताषयः नातकाास्त्राचाययतावचाररतास्स्न्त ते च
प्र्य क्षघटां ातशिाः 80 (प्रततातं ) सं ाशन्ते इ्य त्र ां कोऽतप सन्दे हः स्वयमाचायवः
ाराहतमतहरोऽतप श्रूयते यत् स्व सूां ोः न्मककाीे नारनयोगमिाीक्ष्य तं ्य क्तााां ्
पश्चाचतेां ैा परााूतः इशं ज्ञातााां ् यत् मम ां का तां राकाराऽऽसमत् ां ारमणां गाेषु
कशािचत् सपाव अतप ाा्न्त कशािचश् सपवाेतष्टतो बाीोन्मक गतह्णातत, इशं तह

. बत.ना.ाट्टोत्पीटमका, पत.102
11

132
होरा

आकुतां काैज्ञातां कदृष्ट्या कशातप ां सम्भातत तकन्तु ाारतमयाः आचायावः न्मककु ्डलल्यां
एतादृााां ् योगाां ् उपीेिारे येषु नातस्सपवस्सपवाेतष्टतो ाा ााेत अां ेकान्युशाहरणातां
एतादृाातां ीोके षु समायातातां तद्यर्था-

ाााङ्के पापीग्ने ाा ातिश्चके ातत्राागगे

ाुाःै स्वाय्ितैनावतः सपवति।्ेतष्टतोऽतप ाा॥1

कशािचत् नातः नरायुनाेतष्टतो ां ाीाेतष्टतो ाा समुत्पद्यते इशं तह ाैज्ञातां कदृष्ट्या


सम्मतम् आकुतां काः िचतकत्सकाः ां इमां प्रागुतक्तं कत्तुुं प्राा्न्त यत् बाीः
एतादृाामािायामुत्पत्स्यते तकन्तु ज्योतततावशः ग्रहयोगेां ैा एतश् ाताष्यशुतक्तं ाूतोतक्तं
ाा कर्थतयष्य्न्त न्मकिाां तां णवयेऽप्याचायावः बहुतां मतातां न्यशावयां ् ां ौकायां नीे
गते ऊषराूमौ, श्मााां े च बाीकस्य न्मक कशा सम्भातत इतत ग्रहयोगेां ैा िसधयतत
क्िां ् योगे बाीः मात्रा ्य ज्यते, क्िां ्

योगे परहति।गतोऽतप बाीो ां नमातत, क्िां ् योगे मातुः कष्टं ाातत, क्िां ्
योगे माता सुखप्रसाा ाातत सूततका गतहस्य कीदृाम शाा, कीदृां िाां ं म्डलीस्य
कस्यां तशिा बाीस्य न्मके्य ातश ज्योततताविद्भः ग्रहयोगेां ैा तां णीयते एतादृाः
ाताष्योक्तयः ज्योतततावशो याः प्रख्यापय्न्त ाैज्ञातां काः अतप एिायोगैप्रवााताताः
ाा्न्त तकन्तु तत्र हेतोरन्वेषणे तेऽक्षमा एा ाा्न्त अतः ाैज्ञातां काां ां गतहे अतप
नातकाास्त्रज्ञाां ां प्राूतं सम्माां ं ताकमयते

षिेऽध्याये आचायो नातकस्य बाीाररष्टयोगाां ् कर्थयतत तकिाम बाीाररष्टं, तकं


बाीकस्य तकं िचत् ाषावािककमररष्टमर्थाा बहुाषावािककमररष्टतमतत ताचारणायामाचायवः
त्ताकमप्यररष्टं कर्थयतत तत्र सद्यो नातस्याररष्टं तद्यर्था-

1
. बत. ना. सू.श्लो. 3

133
होरा

चक्रस्य पूाावपराागगेषु क्रूरेषु सौम्येषु च कीटीग्ने

िक्षप्रं ताां ाां समुपतै त नातः पापैतावीग्नाति।मयािन्वतैश्च॥1

अध्यायेऽ्िां ् त्तमय- तततमय- चतुर्थव- षि- श्लोके षु ताद्यते अत्र


सद्योमरणतम्य स्य तात्पयवतमशं यत् ’’कमाविनतं पूावााे सशातश यत्तस्य पतक्तं
समिाव्यां तक्त” इ्य ुक्त्या बाीाां ां न्मककाीात् सद्योमत्य ुति।ेषां पूावन्मककत तस्यााुास्य
िक्षप्रफीशाततत्वं सूचयतत आचायवाराहतमतहरे ण साेषु अररष्टेषु परर्ितततााेषेषु
अररष्टां गो िीिखतः, तकन्तु के षांिचशररष्टाां ां समयाािकः आचायेण गतशतः तत्तु कशा
ातातुमहवतत इ्य ाीोचयां ् ाट्टोत्पीाह- ’’ चन्द्रे स्वात्ममयिाां ं गते न्मककाीे यत्र रााौ
चन्द्रमा व्या्ितति।मेा रािां पुां रतप चन्द्रे गते तत्र तस्य मरणं ाक्तव्यम् तां ुगतहमर्थाा
ीग्नं ाा चारक्रमाद्गते चन्द्रमिस नातस्य मरणं ाक्तव्यं कशे ्य ुच्यते
ाषवस्यान्तस्सं ात्सराभ्यन्तरे एतशुक्तं ाातत’’ अां ुक्तकाीाररष्टनातो ाषुं ां ाततक्रामतत
इतत ां न्वत्र प्रततमासं चन्द्रमसा साावण्येा िाां ातां गन्तव्यातां तित्कतम्य ुक्तं
ाषवस्यान्तः उच्यते पापैदृवष्टे बीातत एषु तां तशवष्टिाां ेषु मध्याद्यत्र गतश्चन्द्रमा
बीाान्भातत, पापैश्च दृश्यते तशा नातस्य मरणं ाक्तव्यं ां के ाीं गतमात्र एा चन्द्रे
तकी मुतां गतशतं तकीे्य ागमसमचां े, मुतां गतशतमररष्टीक्षणतम्य ागमपारं पयेण श्रूयते
इतत अत्रान्यैराचाययरररष्टां गा उक्ताति।े च स्य रूपाः यतो बहाो नाता अतप सत्स्वतप
योगेषु नमान्तो दृश्यन्ते 2

आचायेणाररष्टाध्यायस्य ां ामशामैकाशाश्लोके षु ाुाग्रहाीोकां ेां चाररष्टां गो


िीिखतः अकुां ा बटु काैराां ाग्रहपुरश्चरण- शुगावपाठााल्ममतकरामायणातशिाः पूनािाः
बाीाररष्टां गं ज्योतततावशः तां तशवा्न्त एिाबावीाां ामररष्टां गोऽतप दृश्यते तत्र
बटु काैरापाठः तााेषतः कायवक्षमो ाातमतत अां ुाािसधम् एां ाट्टोत्पीेां

. बत. ना. अररष्टाध्यायः श्लो. 2


1

2
बत. ना. ाट्टोत्पीटमका, पत. 140-141

134
होरा

दृढमूीाां ां न्मकािनवताुाकमवणां फीतापाकोऽाश्यं ाातमतत तामतश्य एिाः कमविाः


साफल्यं ां ोपीभ्यते चेत्तशा इशमेा तथ्यं ताचारणमयं ाातत

आयुशावयो ां ाम प्रािणां ां बाीाररष्टव्यततररक्तसमाायिकनमाां म् आयुशावयाध्याये


तािाष्टे स्य तप बाीाां ां बाीाररष्टेां तां कां ं ाातमतत आचायावणां मतं अत्र ताषये
याां मतात् िािं ाारतमयाां ां मतं दृश्यते याां मतं आचायावः एां कर्थतयष्य्न्त अतः
ाारते समागते याां नातके ाारतमयैति।त्र यो तह तााेषो तातहतस्सोऽकुां ा तां गद्यते
आचायवनैतमतां राह- आयुतपतततशां ेााभ्याम् अर्थावत् ीग्नाष्टमेााभ्यामुायोः
्िरत्स्वााा्ि्य ोः शमघावयुस्चर्िरयोः मध्यायुः, चरत्स्वााायोः अल्पायुावातत
तत्र शमघावयुश्चतुःषतष्टतश्श्ातािककाषवपयवन्तं, ं श्
मध्यायुरष्टचत्वाररा ाषवता्-
चतुःषतष्टाषवपयवन्तं तर्था अल्पायुः ्ातत्रंा्षवतः अष्टचत्वाररा
ं ्षवपयवन्तं ाातत

तकन्तु आचायवाराहतमतहरे ण नैतमां मपराारमतान्यतागणय्य


याां मतमेाोपन्यति।म् तत्र आयुशावयताषये याां ाचायवमतम्-

मययाां मिणत्थातक्तपूातय शवासकरातशषु ात्सराः प्रतशष्टाः

ां ाततिर्थताषयािश्वाूतरुद्रैशवासतहता शािाः स्वतुङ्गेष॥


ु 1

मययाां मिणत्थातक्तां ामकै ः आचाययः ग्रहेषु उपन्यति।म् तत्तु ां ा (9), ततिर्थः


(15), ताषयः (5), अिश्वः (2), ाूतम् (5), रुद्रः (11), शा (10), एते शासतहताः
क्रमात् सूय-व चन्द्र- ाौम- बुक- गुरु- ाुक्र- ािाां ां परमायुशावय ाषाविण ाा्न्त
इमातां , ग्रहाणां परमायुषः ाषाविण ग्रहेषु उचिेष्वेा ाा्न्त इ्य ाचायावणामुघोषोषः
ां मचेां मचिेषु ग्रहेषु च अकवह्रासः, मध्येऽां ुपातेां ायुाषाविण ज्ञातव्याां म्य ाचायावः
कर्थय्न्त एतत् साुं याां मतम् ाराहतमतहराचायावणां पूणवतया ां ािाप्रेतम् आचायावः
स्य ाचायवस्य मतस्य ताषयेऽ्िां ् तथ्याागािि कर्थय्न्त तद्यर्थाः

1
.बत. ना. आयु. श्लो. 1

135
होरा

स्य ोक्ते ग्रहतमष्टं िीप्तमकत त्वा ात्येां ाप्तम्

म्डलीाागतााुधेऽब्दाः स्युः ाेषात्तु मासाद्याः॥1

ाट्टोत्पीः- स्य ोक्ते स्य मतायुशावयकरणे तात्कािीकतमष्टमिाप्रेतं ग्रहं िीप्तमकत ्य


िीप्तातप्डलं कत त्वा तस्य ात्येां ाागमपहृ्य यशााप्तं तशााप्ताख्यं िाप्यम्
अााेषमकः िाप्यम् अााप्ते म्डलीाागतााुधेऽब्दाः स्युः म्डलीाागाब्दे ां
्ाशााागा उच्यन्ते तेां ाााप्तस्य ्ाशािााावगमपहृ्य ाााप्तं ्य ाज्यम् यशािाष्यते
तेऽब्दाः स्युति।ाां तत ाषाविण तेां ग्रहेणायुषो शत्तातां ाा्न्त ाेषात्तु मासाद्याः
यशााेषंिातपतं तिाश् ्ाशागुिणतात्तैां ैाच्छे शेां तााक्ताः मासाः ीभ्यन्ते
तच्छे षािरंाद्गुिणतातद्दां ातां तच्छे षात्षट्या गुिणताघोषतटकाः पुां रतप षतष्टघ्नात्प्राग्वत्
ाक्ताच ताकीाः ीभ्यन्ते इतत एामागतं ग्रहस्यायुशावयो ाातत 2 याां ेश्वरमतम्-
आयूं तष राश्यं ाकचारयोगात् इतत अत्र ताात्स्य याां ेश्वरााक्यव्याख्याां े
तकं िचत्प्रततपिं रााेरंाकचारयोगातशतत व्याचक्षते यर्था य्िां ् रााौ ग्रहो ातवते तत्र
तेां याां तो ां ाांाकाः ाुक्ताति।ाां ्य ेा ाषावण्यायुः स ग्रहो शशातत अत्र च व्याख्याां े
परमग्रहशाय साध्यमाां े ाषाविण ाा्न्त एतच व्याख्याां ं बाशरायणातशिारं गमकत तम् 3

तर्था च बाशरायणः- “राश्यं ाकीागुिणता ्ाशाां ािाग्रहस्य ागणेभ्यः


्ाशाहृताााेषेऽब्दमासतशां ां ातडकाः क्रमाः॥’’ इशमाचायवाराहतमतहरणातामतष्ट एा
स्वल्पनातके ऽिातहतमेतशां ुसारेण स्य याां ेश्वरयोव्यावख्याां ं तक्रयते आयूं तष-
राश्यं ाकचारयोगातशतत राामां ामं ाकाः राश्यं ाकाः तेषु चारयोगातशतत यत्र तत्र रााौ
मेषांाकिो ग्रहो ाषवमेकं प्रयच्छतत ातष- ां ाांाकिो ग्रहो ाषव्यं प्रयच्छतत

1
. बत. ना. आयु. श्लो. 10
. बत. ना. ाट्टोत्पीटमका, पत.178
2

. बत. ना. ाट्टोत्पीटमका, पत.176


3

136
होरा

एामुत्तरांाकातधया ाषवाततधयावा्मकमां ान्ते ्ाशा इतत पूावव्याख्याां ेां


याां ेश्वरस्य ााक्ययोः रािाग्रहणमां र्थवकं ाातत अाश्यमेाराश्यं ाकै ः ातातव्यतमतत 1

अध्यायेऽ्िां ् ताष्णुगुप्तशे ासेां नमाामवबाशरायणयाां ेश्वरस्य ाचायावणां मतातां


सं गतहमतातां तत्र याां मतात् ईषश् िािं मतमाचाययः प्रशिावतम् तकन्तु तर्था स्य तप
आयुषो तां णवये ऐकम्य ं ां नातम् पश्चात्तां ा अप्याचायावः आयुष्यताषये तकं िचत्
सं ाोकां ं कत तान्तः तकन्तु तैरतप ाुधायुशावयः ां ोपीब्धः तेां ायुष्यताषये नातकाास्त्रं
सावर्था प्रामािणकतमतत ां ाक्तंु ाक्यते काकताीमयन्याये ां ैा के षांिचत् मतामायुष्य
गिणतस्य सं ााशः ाातमतत

अष्टमाध्याये ीग्निग्रहाणां शााक्रमो तााेषरुपेण प्रारब्धः तत्र च


शााप्रमाणातां ग्रन्थकारेण युतक्तप्रमाणाभ्यां प्रकािातातां ततः अन्तशव ााां ां प्रकारतािकः
ग्रन्थेऽ्िां ् ाैिाष्ट्येां प्रशिावतः गणके भ्यः महमयाां पन्थाः तत्रातप च अन्तशव ाा
ाषवप्रकााां स्य प्रतक्रयातािकः सरसतया तां ाािीतः दृश्यते अर्थ च िाां ातशबीक्रमेण
शााताषतयण्यः सं ज्ञा- फीातां च सुप्रततपातशतातां मां ोहर्न्त ताशुषाम् शाान्तशव ाायाः
सं ज्ञान्तशव ााां ां ां ामान्तरािण फी- तााेषाण्यतप ां मुक्तातां यतः तत्रैा
ग्रन्थकारस्यािाष्टसं के तस्य तां यमतः िसधत्वात् अत्र खीु शााां ां ां ामान्तरस्य फीस्य
च ीग्नसम्बन्धेां ातप ाुाााुा-शााताषयकाश्चचाव चिचवतास्स्न्त शााताषये प्रातवमाां स्य
सावताकताचारस्य प्रसं गाूतौ ग्रहाणां समयस्स्वाााताकग्रहशााकाीेां महत्तां िापयतत
ग्रन्थकारः अतः शाारम्भकािीकीग्नााेां ग्रहााेां च यतश ाुाााुाफीयोतां वशेाः
तक्रयेत् चेत् ततहव ां ाश्चयवस्य ताषयः ग्रहशाास्वतप शाायाः प्रारम्भकाीे चतुावाेां
ाुाााुाताषयकः पररणामः नातके षु मह्मकहत्वं ान्य ेा ां ात्र सं ायः ततः परं
अध्यायेऽ्िां ् सूयवग्रहस्य ाुाााुाताषयकं शााफीमतप ां ाल्पं मूल्यमहवतत अतः

1
. बत. ना. ाट्टोत्पीटमका, पत. 177

137
होरा

तत्षतयणम गणकिकष्णाातप तापिश्चतां मां ोां ुकूीसमीं कोतत चन्द्रमसः


ाुाााुाशााफीताषयेऽतप िसधान्ततो ां ैय्य ं समुपपाद्य अध्यायस्यास्य प्राणिातां त्वेां
चचाव तााेषाैिाष्यं ानतत एां रर्य ााौमग्रहस्यातप शााताषये ाुाााुाफीताषयकः
ख्यातः ातत्तः नातकाास्त्रे मुकुटायमाां स्सतिाेातो ातवते एां बुकशाायामतप
ाुाााुाफीताषये नातकस्य ाौततकसुखसाकां ेषु साे अंााः व्याहारोपयोतगां ो कां ं
याः स्वणवः ााहां ातां ाूसम्पतत्तसौााग्याततायः प्राततयः सुखप्रापकातां तां तहतातां
स्न्त गुरुशाायामतप कोऽतप गणज्ञः कमतप नातकमुतद्दश्य ां मुक्त्ति।ितत तकन्तु
तद्दाायाः मध्यमोत्तमं काीं तां णीय ज्योततषाास्त्रं स्य मेा चररतार्थी करोतत ग्रहेषु
तााेषरुपेण ंायारुपस्य सूयवतां ुनस्य ाां ेः माहात्म्यं ाुाााुाताषयोायत्र
यर्थाीग्न्ितेां गणज्ञाां ां प्रमुखो ताषयो ाातमतत ताचायव ग्रन्थकारोऽयं तत्षये ां
मौां माीम्बते सावाास्त्रािाज्ञस्य शै ्य ाचायवस्य ातगोरतप शााताषये ाुाााुाफीे
यर्थाकाीं यर्था-

ीग्नं सुतां तशवष्टे दृश्यते एां सतत ग्रहाणां ाुाााुाफीस्य समयतााागः सामान्यरुपतया
शााां ां फीातां च अज्ञातन्मकनातकाां ां ग्रहशााताषया अतप अाबोकपन्थाः उपायाश्च
ाास्त्रतशाातााेषरुपेण प्रकाामाां मताः तिाशत्राध्याये शााज्ञाां ाय तााेषताका एकस्य
िािस्यातप ाा ग्रहस्य फीतारोके िसधान्ततां णावयाय ाास्त्रकारोध्यायतममं
समातप्तमाां यत्॥

अष्टागावत्मके ां ामाऽध्याये सं ीग्नसूयावतशग्रहाणामष्टकागावङ्कातशताषयाः ताचाररताः


प्रति।ुताश्च तर्था तह सूयग्र
व हस्याष्टकागावङ्को नातकस्य गोचरफीसम्पशाां े प्रचुरं प्रााां
िापयतत एां चन्द्रग्रहस्याष्टकागावङ्कोऽतप तां कावररत- ीग्नातशिाां तः तत्तशााााां ुगतस्य
चन्द्रमसो गोचरफीमतप ाुाााुां ाात्राध्याये सुतां णीतम् तर्थैा ाौमस्याष्टकागावङ्केऽतप
सूयवतः तत्रषति प्रात्य ंके षु ीग्नताश्चातप तत्तशङ्केषु एां चन्द्रमसश्चातप एां ाां ेरतप
बुकग्रहाशतप च तत्तिाां ेषु मं गीग्रहस्य गोचरताषयकं ाुाााुारुपं फीं ग्रन्थकारेण

138
होरा

प्र्य पातश बुकस्यातप अष्टकागावङ्के ाुक्रतः ातां तः ाौमतः गुरुतः सूयवतः


तां यततत्तिाां ेषु ्ितसामाञ्जस्येां ाुाााुाताषयकमुक्ताां ुक्तरुपेण फीप्रपञ्चं
प्रकाायतत ग्रन्थकारः सूराचायवशै्य ाचायवयोगुवरुाुक्रयोरतप अष्टकागावङ्कौ तािाष्टं
ाुाााुाताषयकं फीं नातकग्रहगोचरप्रसं ङ्गे प्रयच्छतः एा ाां ेरतप अष्टकागावङ्कः
स्विाां तो ाौमिाां तस्सूयवतो ीग्नतो बुकचन्द्राुक्रगुरुभ्यश्च तत्ततियताङ्के ातवमाां त्वेां
ाुाााुाे फीे तां यमेां नातकाय कल्प्येते अत्राध्याये ग्रन्थान्तरेण एकातशतान्दोरतप
फीं सं योगाष्टकागवस्य फीं ाुासं योगाष्टकागावङ्कचक्रे राेरष्टागवस्य फीस्य तााेषेण
ग्रन्थकारो युक्त्या सम्प्रकािातााां ् अ्िां ् प्रसं गे एां चन्द्रमसो ाौमस्य बुकस्य,
गुरुाुक्रयोः ाां ेश्चातप फीतााेषाः ां परर्य क्तः ताचारकोटौ तकन्तु यर्थााक्यं तेषामतप
फी- ाैिाष्ट्यं नातकगोचरग्रहगणां ायां तां कावररतमेा अतः समासतः अध्यायस्यास्य
आद्योपान्तग्रहकत त तत्तश् अष्टकागवसम्ब्न्धाुाााुा- फीातां प्रकाायिेााध्यायोऽयं
पूणवतां गतः

शामे कमवनमााध्याये नातकस्य ाौततके नगतत ताताक- सुखसाकां ेषु कां प्राप्तेः
प्रतक्रया ग्रहयोगााात् ािणवता कमावर्थवकामरुपतत्रागवसेताां ां नां ाां ां सुखस्य मूीं कमवः
कमवस्य मूीमर्थवः इतत चाणक्यां मततसूत्रोक्तप्रकारेण कमवकामयोरतप मूीस्यार्थावनवां स्य
प्राकान्येां अर्थवप्रातप्तकाराां ् तत्र कर्थं कां प्राप्त्यााा नातके ां ााकायाव इतत ताषये
ां ाांापतेः तािाष्टो ताचारोऽस्याध्यायस्य प्रमुखताषयतां गतो कां ागमस्य ज्ञाां ं सयुतक्तकं
साकयतत प्रमाणयतत चातप अतः उक्तेषु अध्यायताषयकफीेषु कमविाां स्य
ााग्यरुपतया अल्पेां ातप श्लोकाचां ेां ग्रन्थकारो तािाष्टं फीांां प्रकाश्य नातकाः
उपकत ताः

रानयोगाध्याये त्तत्रंात्सं ख्याकाां ां रानयोगाां ाम् अाान्तररानयोगताषयकाः


ं त्सं ख्यकाः तािाष्टाः ताचाराः अध्यायेऽ्िां ् प्रकािाताः
चतुश्चत्वाररा

139
होरा

तत्र च पञ्चताकाः रानयोगाः अन्यतेतरोपकत तेां तािकां ा नातकताषये


तााेषातााेषरुपेण शिावतः अर्थ च प्रकान्तरेण तत्रषु प्रकारेषु रानयोगेषु एकताकः
रानयोगः अतप गणज्ञैः ताचारणमयो तािाष्यते एाञ्च पूाोक्तेषु रानयोगेषु तर्था
ाक्ष्यमाणेषु रानयोगेष्वतप ाैिाष्ट्यं कीदृामतत ताचारोऽिककं मूल्यमहवतत
राज्यप्रातप्तसमयः को नातकस्य कत ते इतत ताषयेऽतप सममचमां स्समाकाां ः
राज्यप्रातप्तताषयको ग्रह्िततबीात् ां क्ल्पतः तकन्तु ााति।ताकः प्रततपातशतः अर्थ च
ये खीु ाोतगां ः िाल्लचौराश्च तेषामिकपतमां ां ताषये, पूाोक्तयोगसम्बन्धे
ग्रन्थान्तरिसधान्तेां रानयोगः स्यात् इ्य त्र ग्रन्थकारेण ताचारः स्वमयः यर्थााास्त्रमेा
सुतां णीतम्

्ाशाे ां ाासयोगाध्याये योगाां ां सं ख्याताषतयणम मममांसा तातहता अत्र तह


आश्रययोगो शीयोग इ्य ुााातप ताीक्षणौ प्रतमयेते इतः परं योगाां ां समता कातां िचत्
फीातां गशा- आकत ततयोगः व्रनातशयोगश्च ताचारणमयो ताषयः – अध्यायस्यास्य प्रमुखः
प्रतताातत अत्र ताषयतााेषताचारो ग्रन्थकारेण कत त एा अ्िां ् अध्याये
यूपप्रातततयोगाां ां कर्थां ं ां ौका –कू ट- ंत्र- चापाकवचन्द्रातशप्रातततयोगस्य ताचारः कत तो
ातवते ततः परं समुद्र- चन्द्रयोगयोः, सं ख्यायोगस्य च आश्रयशीयोगयोः
फीतााेषकत्वेां च सम्यग् ाणवां ं ताद्यते तशां ुसारमेा फीतााेषस्य ताचारः कत तः
गशा आतश योगस्य ाज्रातशयोगस्य यूपातशयोगस्य च तामावः यर्थााास्त्रमेा प्रशिावतः
एां ां ौका अकवचन्द्रशातमन्यातशयोगाां ां फीतााेषाां ् यूप आतश योगस्य फीतााेषांश्च
प्रकाायिेत अध्यायोऽयं समातप्तमगमत्

त्रयोशाे चान्द्रयोगाध्याये उत्तममध्यमातशताां यातशज्ञाां योगस्यािकयोां ाम्ः योगत्वेां


चचाव तातहताः नातकनमाां - क्षेत्रे सुां फाअां फाशुरुकराके मुद्रम
ु प्रातततयोगताचारः
ताकाां तः प्रकािातः ग्रन्थकारेण ततः परं सुां फाप्रातततयोगाां ां ाेशोपाेशाश्च सप्रसं गं
सम्प्रकाश्य शुरुकराके मद्रुमयोगयोः फीं चातप ाास्त्राां ुरोकेां पररीिक्षतम् सुां फा-

140
होरा

आतश- योगकारक- ाौमातशग्रहाणां यर्था्िततफीं प्र्य यातश ग्रन्थकारे ण यत् नातकाय


महत्वपूणुं तत्वं ताद्यते अर्थ च कर्थं रम्य ा योगकारकाां ेः कु त्र ्िततः कर्थं ाातत
इ्य तप सतााेषं ािणवतम् तााेषरुपेण ीग्नतश्चन्द्रमसाश्चोपचयिाां गताां ां ाुाग्रहाणां
फीतााेषाशमां ् प्रकाायतत ग्रन्थकारः

चतुशवाे अध्याये त्ग्रहातशताषयको ताचारः अत्राध्याये सूयवसतहतचन्द्रातशग्रहाणां


सामान्यतया फीमुपािणव तम् तत्र कु नातशग्रहयुक्तस्य चन्द्रमसश्च कीदृां फीं ाातत
इ्य तप प्रकािातम् एां बुकातश ग्रहयोगााात् मं गीग्रहस्य प्रााााािीफीमतप
ाास्त्रकारेण सतााेषं व्याहृतम् अर्थ च नमाातशग्रहातशसमाेतस्य बुकस्य फीं कीदृां
नायते इ्य तप तां स्सं कोचं नातकताषय एा फीतााेषं पररीिक्षतम् तर्थैा
ाुक्रातां ग्रहयोगााात् फीस्य तािाष्टो ताचारो नातकनमाां यापां े सुखााहो शुखााहो
ाा इतत ग्रह्ि्य ां ुसारमेा प्रकाश्य तत्र तत्रग्रहयोफीमतप ससन्दावाा
ु ााुारुपेण
प्रकाापर्थमाां मतं ग्रन्थकत्ताव तिात् एां ताकस्य त्तत्रग्रहयोगाध्यायस्य
महत्वपूणवफीप्रकााां ेां ाध्यायस्याासाां ं कत ताातां तत

पञ्चशााध्याये महत्वपूणवः प्रव्रज्यायोगाध्यायोऽध्यात्मताषयकः प्रख्यातः


ग्रन्थकारेण प्रकाामाां मतः तद्यर्था- प्राज्यायोगः कशा कर्थं प्रातवते नातकस्य तद्योगेां
सह तकयता कीदृाः सम्बन्धः इ्य ातशताषयः प्रमुखः अत्र प्रकरणेऽशमिक्षतातशयोगोऽतप
ग्रन्थकारस्य दृतष्टपर्थे आगत एा ां ततरोतहतां ाततत्तमाश्रयते तर्था च प्राज्यायोगताषये
प्रकारान्तरे णातप कश्चां ताचारो ग्रन्थकारस्य स्वोत्साहमिामतः प्रतताातत यतः
तादृानातकस्य कत ते ाास्त्रतां मावण- ताकेः तमर्थावटां ताकेश्च योगः कशा कर्थं समुशेतत इतत
ताषय अस्याध्यायस्य परमोऽिातां ाेाः िसधान्ततः युतक्तश्च प्रकािातः येां ास्याध्यायस्य
पूावा्य वध्यायापेक्षया महत्ता प्रां सा ताद्यते

षोडाे अध्याये रािाामीाध्यायग्रहरािाामीाध्यायाश्च आरभ्यते तत्र मेषरािां


गतस्य चन्द्रमसः फीं नातकस्य कत ते सावताकाुाााुाफीसूचां ाय उपािणवतम् एां
141
होरा

ातषतमर्थुां रािा्ितस्य ककव िसंहरािा्ितस्य एां कन्या- तुीा- ातिश्चक- कां ु- मकर-
कु म्भ- ममां - रािा्ितस्य च उत्तरोत्तरफीं तािाष्टं साावतताातयनातकाां ां कत ते
सावताकक्षेत्रेषु ाौततकसुखसमतधमां ां प्राप्तयेऽप्राप्तये च ाुाााुााचां ाभ्यां तां रूतपतं
तािाष्टं ाैीक्ष्यं ज्यौततषाास्त्रिसधान्ताां ुसारं ग्रन्थकारेण तााशं प्रकाामाां मतम् इत्थं
रािाामीाध्यायस्य ताचारमुपिाप्याचायवाराहतमतहराचायवकततबतहज्जातक-
ग्रन्थमयटमकाकारो ाट्टोत्पी- अच्युताां न्दातशप्राततयो ता्ांसो ग्रहरािाामीाध्याये
समुपिापयतत यो तह अध्यायः परमेश्वरकत तटमकायां पतर्थकरुपेण ां ोपीभ्यते तकन्तु
परमेश्वरेणेक्ििेााध्याये ्योः (रािाामीाध्यायग्रहरािाामीाध्याययोश्च) समााेाः
कत तः अतः ाट्टोत्पीमताां ुसारं ग्रहरािाामीाध्याये पतर्थक् रुपेण ताचारः तक्रयते तर्था
परमेश्वरमता-

सारम् अर्थ मेषातषरािा्ितस्य सूयवस्य फीं ग्रन्थान्तररम्य ा च


मेषातशराामां ामतप फीं तर्था तमर्थुां - ककव - िसंह- कन्यारािा्ितस्य सूयवफीं
नातकताषये उपिाप्यते एां तुीा- ातिश्चक- कां ु- मकररािा्ितस्य सूयवस्य फीं
तां तशवष्टम् तर्था च कु म्भममां ्ितस्य तााेषफीं ािणव तम् इतः परं
मेषातिश्चकातषतुीारािा्ितस्य ाौमस्य फीमतप तातां तशवष्टम् अर्थ च
तमर्थुां कन्याककव रािा्ितस्य ाौमस्य फीं तािाष्टमेा क्ल्पतम् एामेा िसंह-
कां ुममां मकरकु म्भरािां गतस्य कु नस्य फीमतप तााेषरुपेण नातकताषये
सम्प्रातकातम् अर्थ मेष- ातिश्चक- ातष- तुीारािां गतस्य बुकस्यातप फीं ािणवतम्
तर्थैा िसंहकन्यामकरकु म्भकां ुममां रािा्ितस्य बुकस्य फीं सम्यग् ािणव तम् ततः परं
मेषातिश्चकतुीातमर्थुां कन्यारािां गतस्य गुरोरतप फीं प्रकाामाां मतम् तर्थैा ककव - िसंह-
कां ु- ममां - मकररािां गतस्य ाैिाष्ट्येां गुरोः फीं समुपिातपतम् ततः परं मेष-
ातिश्चक- ातष- तुीा- तमर्थुां - कन्या- मकर- कु म्भरािां गतस्य एां ककव - िसंह- कां ु-
ममां रािां गतस्य च ाुक्रस्य फीमतप सम्यक् प्रकािातम् ततः परं मेष- ातिश्चक-

142
होरा

तमर्थुां - कन्यारािा्ितस्य ाां ेः एां ातष- तुीा- ककव - िसंहरािा्ितस्य तस्य एां
कां ु- ममां - मकर- कु म्भ- रािा्ितस्य च ाां ेः फीं सतााशं पररकल्प्य िसधान्ततः
प्रकाातामाां मतः ततः परं मेषातशरािागतीग्नफीमतप सम्प्रकाश्य उक्ताध्यायस्य
पयवासाां ं टमकाकारेण तातहतम्

सप्तशाे दृतष्टफीाध्याये मेषातशचतुषुव रािाषु ्िते चन्द्रमिसाौमातशग्रहाणां


दृतष्टफीं कीदृां ाातत एतत् सावमाचायवाराहतमतहरो ािणवतम् ततः परं िसंहातशचतुषुव
रािाषु ातवमाां े चन्द्रमिस बुकातशग्रहाणां दृतष्टफीं सम्यक् तां रूतपतम् एामेा
कन्वातशचतुरािां गते चन्द्रे बुकातशग्रहस्य दृतष्टफीमतप ाुाााुारुपेण नातकाय
तां तशवष्टम् इतः परं होराद्रे ष्काणां ाांाेषु समा्िते चन्द्रे सामान्यतया ग्रहदृतष्टफीमतप
उपपाद्य तत्र पूाोक्त- ां ाांादृतष्टफीमतप तााेषेण नातकस्य नमाां स्य ताताकक्षेत्रेषु
समताषमाुाााुारुपायाः परर्ितेः सूचकतया सम्यग् ािणवतम्

अष्टाशााध्याये ाााफीातां तां रूप्यन्ते तद्यर्था-

न्मकीग्ने एां त्तमये ाााे ्ितस्यसूयवस्य फीं नातकस्य ताषये तााेषतः


कत तम् तत्रैा सूयो मेषरािां गतति।तहव नातको ां ेत्रहमां ः इतत ज्ञाप्यते एां तततमयााातः
षिााां याात् एां सप्तााातः ्ाशाााापयवन्तं सूयवस्य फीं ताताक- क्षेत्रे ाुाााुारुपं
समुपातशतम् ततः परं ीग्नतः षिे ाााे ्ितस्य चन्द्रमसः फीं एां सप्तााातः
्ाशाााां याात् ्ितस्य चन्द्रस्य फीं तााेषरुपेण प्रकािातम् ततः परं
ीग्नातश्ाशाााां गतयोाौम- बुकयोफवीमतप सतााेषं प्रततपातशतम्

ततः परं ीग्नातशतः ्ाशाााां गतस्य गुरोः एां नातकन्मककाीे समा्ितस्य ाुक्रस्य
फीमतप तााेषतः ािणवतम् अत्र पञ्चमााा्ितं त्तमय- तततमय- चतुर्थव- षि- अष्टम-
ां ाम- शामैकाशा- ्ाशाााां गतस्य गुरोः फीं एां ाुक्रस्यातप फीं प्रततपातशतम्
ततः परं त्तमयाााे ्ितस्य ाुक्रस्य तािाष्टं फीं तर्था तततमये- चतुर्थे- पञ्चमे- षिे-

143
होरा

सप्ताष्टमे ां ामे शामे एकाशाे ्ाशाे चातप रााौ ्ितस्य ाुक्रस्य तािाष्टंफीं
ािणवतम् अत्र ताषये ाुक्रो यतश ममां रााौ ्ितश्चेत्तशा उचिाां त्वेां नातकाय
प्रचुरकां फीप्रशायम ाातमतत ज्ञातपतम् ततः परं ीग्नातश्ाशाााां गतस्य ाां ेः फीं
यर्थाााां उचााचरूपतया ािणवतम् ततः परं ीग्नातश्ाशाााां गताां ां समेषां ग्रहाणां
फीातां एां कु ्डलल्यां ग्रह- तााेषस्यातप ाुाााुारूपेण फीं तां तशवष्टम्

एकोां तांातततमेऽध्याये आश्रययोगफीं तां रूप्यते अत्र तह स्वगतहं गताां ां


तमत्रगतहं गताां ाञ्च ग्रहाणां फीतााेषेण प्रकािातः ततः उचितमत्रयुक्ताां ां दृष्टाां ां च
ात्रुगतहे ्िताञ्च ग्रहाणां फीातां प्रकािातातां ततः कु म्भीग्ने नातक-
न्मककाीमुतद्दश्य फीतााेषं प्रकाायतत ग्रन्थकारः ततः होरा ्िताां ां ग्रहाणां
फीमतप सम्प्रकाश्य पूाोक्त्ितततारुधमतप फीं शावयतत ततः परं द्रे ष्काणे
समा्ितस्य चन्द्रमसः फीं प्रकाायिेा ां ाांाफीमतप प्रकाायतत ततः परं
मं गीातां ग्रहयोः तत्राांाफीमप्युपाण्यव गुरुबुकयोः तत्राांाफीं ाुक्रस्य च तत्राांाफीं
नातकनमाां क्षेत्रेषु ताताकरूपतया उत्कषावपकषवफीप्रशाततत्वेां सम्यक् सम्प्रकाायतत
इत्थमुक्ताध्यायस्य ाैिाष्ट्यमन्याध्यायापेक्षया तााततव ग्रन्थकारः

तांातततमेऽध्याये प्रकीणावतशताषयकं फीं प्रततपाशयतत यर्था ग्रहाणां परस्परं


कारकसं ज्ञा, कारकसं ज्ञकग्रहाणामुशाहरणातां च प्रशिावतातां ततः कारकान्तरकर्थां मतप
तााेषतः तां रूतपतम् ततः कारकसं ज्ञाताकाां स्य प्रयोनां मतप प्रततपाद्य नातकस्य
युााािायां सुखयोगताषयकं फीं प्रततपाद्याष्टागवफीकाीज्ञाां मतप ताीक्षणतया
अध्यायेऽ्िां ् प्रततपाद्य ज्योततषाास्त्रस्य सैधा्न्तकतत्वमतहमाां ं
प्रस्फुटााााषयततग्रन्थकारः

एकतांाततमेऽध्यायेऽतां ष्टताषयको ताचारः कत तः ग्रन्थकारेण अत्र पुत्रस्य स्त्र्याश्च


ाााााायोगः स्त्रममरण योगाश्च ाुाााुारूपेण ािणवतः तत्र च स्त्रमपुरुषयोः काणत्वम्
अंगहमां त्वयोगोऽतप ािणव तः एामपुत्रयोगः कीत्रान्ध्यापततयोगः परस्त्रमगमां ातशयोगश्च
144
होरा

तर्था ां ाच्छे शप्रातततयोगश्च ािणवतः ततो नातकस्य ाातरोगप्रातततसूचकाः अतां ष्टयोगाः


श्वासक्षयातशरोगयोगाः कु िप्रातततयोगश्च ािणवतः ततो ां ेत्रहमां बिकरातशयोगति।र्था
तपााचान्धयोगः ाातरोगनन्यो्मकाशयोगो शासयोगश्च शिावतः ततः
ताकत तशाां खल्वाटप्राततयोः योगाः अां ेकताकबन्धां योगप्राततयश्च प्रकाामाां मताः
तेां ायमध्यायो नातकस्य कत ते न्मकप्राततततोऽ्न्तमक्षणं याात् समतष्टफीं तां तशवातत

्ातांाे अध्याये स्त्रमनातकताषयको ताचारः तक्रयते तद्यर्था- िस्त्रयः न्मकसम्बन्धे


फीकर्थां व्यािा तर्था तस्याः आकारस्य स्वााास्य च ज्ञाां ं ज्ञाप्यते ततः
ाौमक्षवगतीग्नस्य चन्द्रमसश्च तत्राांाफीमतप उपपाद्यते ततः ाुक्ररािागत ीग्नस्य
चन्द्रस्य च तत्राांाफीमेां ककव ्ितस्य ीग्नस्य चन्द्रमसश्च तत्राांाफीं व्याहृतम् ततः
पूाोक्तफीाां ामतप तां णवयोऽत्राध्याये तातहतः ततो ां ाये ां ायाव सह
मैर्थुां कारकयोगाणवां मतप ग्रन्थकारेण ां परर्य क्तम् ततः पतेः कापुरुषातश योगः
िस्त्रयश्च ाैकव्यातशयोगः प्रकािातः ततः मातुः व्यिाचाररणम योगः ातधातशस्वातमयोगश्च
नातकस्य कत ते फीाशे ाे आचायवाराहतमतहरे ण तां रूतपतः एा ततोऽन्येतप तााेषयोगाः
यर्था ग्रहाां ुसारं दृतष्टपर्थमाां मताः एां ीग्न्ितग्रहाणामतप फीं ाुाााुारूपं
प्रकािातमेा ततः पुां रतप ाैकव्यातशयोगताचाराः बहुपुरुषगातमन्यातशयोगताचारश्च
प्रकािातः ततः परम् अध्यायेऽ्िां ् महत्वपूणो ब्रह्माातशां म योगः प्रव्रज्यायोगश्च
तााेषतः प्राकान्येां किैिचत् ााग्याािीां े नातकाय सूिचतः

त्रयोतांाततमेऽध्याये तां यावणताषयको ताचारः प्रति।ूयते ग्रन्थकारेण यर्था-


अष्टमिाां े मत्य ोः ताचारः कत तः यस्य नातकस्य न्मककािीकीग्नतः अष्टमिाां तः
ग्रहािनवतं स्यात् प्रबीग्रहदृतष्टगतं स्यात्तशा नातकः स ाातकफ- तपत्तकोपाताष्टः एां
सूयव्िश्चेत्, चन्द्रमा्ितश्चेत् ाातकफािन्वतो मं गीग्रहसत्वे तपत्तयुतः एां अन्यग्रहाणां
समाकाां े सतत तािािाः शोषाः रोगप्रयोनकाः ाा्न्त एां यस्य नातस्य अष्टमिाां े
यः रािाः प्रततकू ीग्रहग्रिसतः अाच- िाां ेां मारकग्रहदृष्टश्चेत् तशा नातकमरणमुच्यते

145
होरा

ततः अन्य ताकः अतप मरणयोगः ग्रहाणां नातकस्य न्मकीग्नतः यर्थािाां ं गताां ां
ग्रहाणां प्राााााात् ािणवतम् तर्था च यस्य नातकस्य न्मककाीे ाां ैश्चरः ककव रािां
गतः चन्द्रश्च मकरिः स्यात् चेत् नातकः नीोशररोगेण मततः घोष्यते एां
पूावन्मकताषयेऽतप पररज्ञाां ं ग्रहशाातााेषााात् तां कावररतम् अर्थ च ाताष्य्य तप
ीोकान्तरगमां ताषयकमतप ज्ञाां म् अध्यायेऽ्िां ् तातहतम् एतेां ास्याध्यायस्यातप
माहात्म्यं ाूतयिमेा प्रतताातत

चतुताुंाततमेऽध्याये ां ष्टनातकताषयको ताचारः तक्रयते तत्र प्रर्थममयां ज्ञाां ं


ाषवस्य ऋतोश्च ज्ञाां ं ताकाय अयां स्य ऋतोश्च
तापरमतशाायामततुमासततिर्थताषयकज्ञाां मतप प्रश्नकतुवः अां ुरोकेां शिावतम्
ततश्चान्द्रततिर्थः तशाारातत्रन्मककाीः इ्य ेतेषामतप ज्ञाां प्रकारः युतक्तपूणवः प्रकािातः
ततः अन्यमताां ुसारमतप मासस्य न्मकरााेश्च ज्ञाां मतप तााेषरूपेण ािणव तम् अत्रैा
प्रकारान्तरताकयाऽतप न्मकरािाज्ञाां ं न्मकीग्नस्य च ज्ञाां ं पररक्ल्पतं ााषते अतः
परमन्यप्रकारान्तरमतप ीग्नताषयकं ज्ञाां ं ां ष्टनातकज्ञाां ञ्च सम्यक् ताताच्य
नातकताषयेसमुपिातपतम् ततः ां क्षत्र- ज्ञाां स्य तािकरतप तािािाचायवमतेां
प्रकािातः ततः प्रकारान्तरतशाा नातकस्य ाषावतशज्ञाां मतप प्रततपाद्य
पूाोक्ताषावतशताषये स्पष्टं ज्ञाां ं प्रकािातम् ततः परमहोरात्रस्य ज्ञाां प्रकारः
इष्टकाीज्ञाां स्य तािकश्च सम्यक्तया प्रतक्रयारूपेण शिावतः पश्चात् प्रकारान्तरदृष्ट्या पुां ः
न्मकां क्षत्रज्ञाां मतप ताताकतया प्रकािातम् अतः परमाचायवाराहतमतहरमतेां
ां ष्टनातकताषये ताताकाः परमक्षाः ाास्त्राां ुसारं कत ताः इतत उक्त्वा तशमयताचारः
प्रकाामाां ेयः इ्य ुपशे ाः

पञ्चतांातततमेऽध्याये द्रेष्काणताषयकसताति।रो ताचारः प्रति।ुतः ग्रन्थकारे ण


तर्था तह प्रर्थमं मेषरााेः प्रर्थम- त्तमय- तततमयद्रेष्काणस्य स्वरूपमेां ातषरााेरतप प्रर्थम-
त्तमय- तततमयद्रे ष्काणस्य स्वरूपमेां तमर्थुां ातशममां पयवन्तं राामां ामतप प्रर्थमत्तमय-

146
होरा

तततमय- द्रे ष्काणस्य स्वरूपािण प्रततपातशतातां इत्थमुक्तताकया मेषातशराामां ां


द्रे ष्काणस्वरूपताषये तािािाः सरहस्याः प्रकत तततााेषाति।त्तशं गतााेषाः ाेातााेषाः
ारमरतााेषाः ताकत ताताकत तरूपाः क्षुिकताः तपपािसताश्च ताषयाः शिावताः तर्था कत तषतः
सम्बन्धेां अिातशगतहगाातशपाुगमतााद्यातश कीातश ज्ञाततत्वं गनात् ारमरातश शन्तातश
उष्टरातश तााेषपाुतुल्योत्तुङ्गपाशााां ाणवमाां यो तह पशार्थवः क्विचत् चतु्पदशसं तज्ञकत्वेां ,
क्विचत् ां रसं ज्ञकत्वेां ताताकरूपतया ताषया अतप यर्था रािािद्रे ष्काणगतस्वरूपाां ुसारं
फीतााेषाः ािणवताः एामेा अन्ये अतप रािािद्रे ष्काणे सतत यर्था- तािकः यर्थााास्त्रं
िसधान्ततः स्वरूपातशताषयकाः पशार्थावः ताचाररताः स्न्त

इत्थमत्र ाट्टोत्पीतामीातशटमकाप्राततततः ताचाराः द्रे ष्काणताषयकाः


परमेश्वरटमकाकतुवरतप ां तारुधाः अतोऽध्यायेऽ्िां ् प्रायः टमकाकाराणां सामञ्जस्यं ाक्तंु
ाक्यते

अत्र तााेषतः इशमतप स्य ं यत् अन्यटमकाकारापेक्षया नातकस्यास्य टमकाकतुवः


परमेश्वरस्य ताचारपर्थे एकं ताीक्षणं तथ्यतमशमुपिापतयतुं ीब्धं यत् अस्य
ग्रन्थस्यान्यासु टमकासु या न्यूां ता ां कै िश्चश् ज्ञाता सा अत्र ातसं ख्याकश्लोके ां
कु तिश्चतमाततकातः अस्याध्यायस्य पूत्तवये ाा ाैिाष्ट्यख्यापां ाय प्रकािाता एततध
ियवमाणाः श्लोकाः ां ष्टनातकताषये तााेषतः उत्कषवप्रकाश्यन्ते मान्याः एां प्रतमयन्ते
अतः अयमध्याये अाश्यमेा ां ष्टनातकताषयकताातततताषये महत्वं िापयतत येां
सौााग्यात् सत् प्रयासेां ता्िद्भः क्विचत् पा्डलु िीतपसु प्राप्य एतेां सह स्वारस्यं
सं िापतयतुं ाक्ष्यते इ्य ेा मे ाूयोाूयः सताां यम् अभ्यर्थवां ा

ततः क्रमाः सं गतहमतेषु श्लोके षु सारांाः प्रकाश्यते यर्था-

(1) प्रर्थमं प्रश्नीग्नााात् ाषवमासाशमां ां ज्ञाां म्


(2) ततः प्रश्नीग्नााात् न्मककािीकसूयवस्य ज्ञाां म्

147
होरा

(3) ततः सूयवस्य होराज्ञाां म्


(4) ततः न्मकरािाज्ञाां म्
(5) ततः ीग्नद्रे ष्काणज्ञाां म्
(6) ततः परं प्रश्नााात् गुरोः ्ितेः ज्ञाां म्
(7) ततः द्रे ष्काणााात् रािाज्ञाां म्
(8) अतः परं तह प्रश्नकािीकग्रहाााज्ज्मककािीकग्रहाणां ्िततः का? इतत
ज्ञाां म्
(9) ततः प्रश्नकािीकगुरुााात् ाषवज्ञाां म्
(10) ततः गुरुाााशे ा पक्षज्ञाां म्
(11) तत परं तु प्रश्नााात् िािारातश ऋतूां ां ज्ञाां म्
(12) अतः परं पुां ः प्रश्नााात् ऋतोः अयां ाशमां ाञ्च ज्ञाां म्
(13) ततः परं अयां ााात् ऋतुमासाां ां च ज्ञाां म्
(14) इतः परं प्रश्नकािीकद्रे ष्काणााात् ाषवमासततिर्थहोराशमां ां च ज्ञाां म्
(15) अतः परमयां िसूयवीग्नाााच ततिर्थतशां रात्र्योः श्डलपीाशमां ां च ज्ञाां म्
(16) ततश्चन्द्र्ितां ाांाााात् तशां रातत्रमासाशमां ां ज्ञाां म्
(17) ततः न्मकराामां ां ज्ञाां म्
(18) ततः परं प्रकारान्तरेणातप न्मकरााेः ज्ञाां म्
(19) अर्थ पुां ः प्रकारान्तरे ण न्मकरािाज्ञाां म्
(20) पुां ः शे ाीमतेां न्मकरािाज्ञाां म्
(21) इत्थं राामां ां ग्रहाणाञ्च प्राप्ताासरे ण गुणकाङ्काः तर्था त्ाात्
ऋतुमासततिर्थतशां रात्र्योश्च ज्ञाां म्
(22) ततः तशां रातत्रां क्षत्रघटपीाशमां ां च ज्ञाां म्
(23) अतः परं न्मकीग्नां ाांााशमां ां ज्ञाां ं तत्प्रकारस्य प्रततपाशां म्
(24) ततः परं नमाामवमतेां ां क्षत्राशमां ां ज्ञाां म्

148
होरा

(25) पुां ः के ां ातप मतेां ां क्षत्राशमां ां ज्ञाां म्


(26) ततः ीग्नां ाांााााच ां क्षत्राशमां ां ज्ञाां म्
(27) पुां ः प्रकान्तरेण न्मकां क्षत्राणां ज्ञाां म्
(28) अतः परं तह तशाां ध्रुााङ्काः
(29) ततः प्रकारान्तरेण न्मकां क्षत्रज्ञाां म्
(30) ततः ां ामाक्षरैः न्मकक्षवज्ञाां म्
(31) ततः तााेषतः पुां ः ां क्षत्राणां ज्ञाां म्

इत्थमुक्तताकाः ताारणाः तािािताषयाद्याः सुिकिाः स्वयमूहां मयाः

षतड्वंातततमेऽध्याये ग्रन्थगताां ां ताताकताषयाणां नातकसम्बन्धे


ग्रहरािा्ि्य ातशााात् सममकरणं ग्रन्थकारस्सं क्षेपतः प्रोक्तााां ् तर्था तह
रािाप्राेशाध्यायः, ग्रहयोतां ाेशाध्यायः, तायोतां न्मकाध्यायः, तां षेकाध्यायः,
न्मकतािकां ामाध्यायः, अररष्टाध्यायः, आयुशावयाध्यायः, शाान्तशव ााध्यायः,
अष्टकागावध्यायश्च एकतन्त्रेण अंाः प्रकािातः ततः कमवनमााध्यायः, रानयोगाध्यायः
दृतष्टफीाध्यायः, ाााफीाध्यायः, आश्रययोगाध्यायः, प्रकीणावध्यायश्चैकेां श्लोके ां
शिावतः अर्थ अतां ष्टयोगाध्यायस्स्त्रमनातकाध्यायः तां णवयाध्यायःां ष्टनातकाध्यायः
द्रे ष्काणध्यायः- एते पञ्चतांाततसं ख्यकाः अध्यायाः नातकस्य प्रकाररूपाः शिावताः ततः
परम् एां तािाष्टस्य ग्रन्थकत्तुवः पररचयोऽतप तािाष्यते एा तेां तत्षये
तत्सम्ब्न्धश्लोक एा प्रमाणतया उपन्यस्यते, यर्था-

आतश्य शासतां यति।शााप्तबोकः कातपत्थके सताततीब्धारप्रसाशः

आा्न्तकोमुतां मतान्याीोक्य सम्यक् होरााराहतमतहरो रुिचराञ्चकार॥1

1
. बत. ना. उपसं हाराध्यायः श्लो. 9

149
होरा

साावष्वतप परम्परासु मौिीकज्योततषस्य प्रयोग आचायवाराहतमतहरेणैा कत तः


पौरुषेयसाावङ्गपूणवग्रन्थकताव ाराहतमतहर एा नातकस्कन्धस्याद्यग्रन्थबतहज्जातक-
्ारास्वकीयमुपनमव्यत्वं िातपतााां ् तस्य ग्रन्थे सामतयकीदृष्ट्या ताताकयोगाशयः
फीाशे ास्य तािाष्टा-परम्परा च िातपता ाराहेण ां के ाीं ज्योततषे ग्रह- ां क्षत्राणां
यााश् अन्वेषणं कत तमतपतु माां ानमाां े तस्य ताताकव्यापकत्वमतप तां कावररतम्
आचायवाराहतमतहरे ण ां के ाीं ाारतमय-पधततरेााकमता, अतपतु म्लेक्षाशमां ां ताद्याऽतप
पतठता तमतहरेण ग्रन्थाां ामेका समुिचता प्रतक्रया सम्पातशता एको ाराहतमतहर
एाासमत् यस्य ीेखां म साफल्येां तत्रषु स्कन्धेष्वतप सममेा काातत ि तस्य ां के ाीं
ज्योततष एा गततरासमत्, अतपतु सं स्कत तसातह्य - व्याकरणातश- क्षेत्रष्व
े प्यत्तमया
गततरासमत् अतो ाैशेिाकताशुषा अयं गर महााागेां प्रोक्तं ाराहो ां ाारतेऽतपतु
ताशे ाेऽतप ख्यातः समाशरणमयश्च ाराहतमतहरस्य बतहज्जातकां ामकग्रन्थः सावत्र
ीब्धप्रसारो बहुिाष्टमकाकारैव्यावख्यातश्चोपीभ्यते यस्योपरर ाट्टोत्पीस्य
बहुताश्रुताद्याटमका प्राप्यते

(ग) ाराहतमतहरस्य अन्यकत तयः

ज्योततषनगतत ाराहतमतहराचाययाम्ति। येां िसधान्तसं तहताहोरााास्त्रेषु अर्थावत्


स्कन्धत्रयेषु समाां रूपेण गततः आसमत् आचायवाराहतमतहरकाीं ज्योततषाास्त्रस्य
स्वणवकाीां ाम्ा व्यहृयते काीेऽ्िां ् स्कन्धत्रयाणां ताकासः दृश्यते
आचायवाराहतमतहरे ण पञ्चिसधा्न्तका-बतहज्जातक-ीघुनातक-योगयात्रा-ताााहपटी-
बतहत्सं तहता इतत षड्ग्रन्थाः रिचता 1 डा.ाोनरानत्ाेतशां ा िीिखतं यत् नां श्रु्य ाकारे ण
अष्टौ ग्रन्थाः ाराहतमतहराचायवस्य ातवन्ते 2 तेषु पञ्चिसधा्न्तका, बतहत्सं तहता,
समाससं तहता, बतहत्ााहपटीः, बतहज्जातकम्, ीघुनातकम्, शै ाज्ञाल्लाा, ीग्नााराहम,

1.गणकतरतङ्गणम पत.11
2. आचायवाराहतमतहर का ज्योततष में योगशाां पत.88

150
होरा

योगयात्रा स्न्त परन्तु पं . अाकतबहारमतत्रपातठमहोशयेां बतहत्सं तहतायाः प्रति।ााां ायां


ाराहस्य त्रयोशाग्रन्थाः पररक्ल्पता तत्र पूाोक्ताततररक्तं नातकाणवाः, ताााहख्डलः,
तढकतां कयात्रा, ग्रहणम्डलीफीम्, पञ्चपक्षम इतत ातवते 1 परन्तु इशाां ममष्टौ ग्रन्थाः
आचायवाराहतमतहरस्य ीभ्यन्ते तस्यैतरः अप्रकािातः अपरञ्च अां ुपीब्धः

ीघुनातकम्- ज्योततषाास्त्रस्य होरास्कन्धे ’बतहज्जातकम्’ ग्रन्थं तारच्य यद्यतप


आचायवाराहतमतहरे ण ीोकोपकारः कत तः यत्र साेषां पूाावचायावणां मतसम्पाशां पूावकं
होरााास्त्रस्य ताति।तताणवां ं दृश्यते परन्तु तेां स्वकीय बतहज्जातकस्यैा साररूपं
ीघुनातकाख्यं ग्रन्थः सं िक्षप्तरूपेण ग्रिर्थतम्

होरााास्त्रं ातत्तम
ै य
व ा तां बधं तां रमक्ष्य ाास्त्रािण

यत्तस्याप्यायाविाः सारमहं सम्प्राक्ष्यातम॥2

अ्िां ् ग्रन्थे तेषामेा बतहज्जातकोक्ताां ां ताषयाणां सप्तशााध्यायेषु


सप्तसप्त्य िककातश्लोके षु च (177) सं िक्षप्तरूपेण आयावंन्दिस प्रततपाशां ं ातवते
नातकाास्त्रेषु नातकाास्त्रेषु अस्य ग्रन्थस्य स्वरूपं ी्ात्मकमत एाैतस्य ीघुनातकम्
ां ाम यद्यतप अध्यायदृष्ट्या ताषयदृष्ट्या च बतहज्जातके ां सह साम्यं ातवते, परन्तु
एक्ििेा ताषये उायोग्रन्थयोः िाि-िाि श्लोकै ः पतर्थक् -पतर्थक् फीाशे ाो दृश्यते
अस्य ग्रन्थारम्भः रािाबीाध्यायेां दृश्यते अन्ते ां ष्टनातकाख्यसप्तशााध्यायस्य
सतिाेाोऽ्ति। ग्रन्थोऽयमद्यातप ज्योततषताशुषां मागवतां शे ापूावकं फीाशे ाे सहाय्यं
करोतत

समाससं तहता- ज्योततषाास्त्रस्य सं तहताताषयगु्ितोऽ्ति। ग्रन्थोऽयं यत् ां ाम्ा


प्रतताातत ताशुषां मतम्ति। यत् यर्था आचायवाराहतमतहरे ण
बतहज्जातकीघुनातकां ामाेशे होरास्कन्धस्य ग्रन्थ्यमकारर तर्थैा सं तहतास्कन्धेऽतप

1. बत.सं ., प्रति।ााां ायाम्, पत. 14-15


2. ी.ना., अ.1, श्लो.2

151
होरा

समाससं तहता-बतहत्सं तहता-ाेशेां ग्रन्थ्यं प्रणमतम् अस्य ग्रन्थस्य प्रकााां मद्याािक ां


नातम् अत एा ां दृष्टं मयाऽतप, परन्तु बतहत्सं तहतायां बहुषु िीेषु
स्वयमाचायवाराहतमतहरे ण एतस्य ग्रन्थस्य चचाव कत ता, ाट्टोत्पीकत तटमकायामतप
समाससं तहताया उल्लेखः दृश्यते

ताााहपटीः- बतहत्सं तहताग्रन्थस्य उपां यां ाध्यायोक्तशामश्लोके ां प्रतताातत यत्


ताााहताषयको ग्रन्थो ाराहेण प्रणमतः तद्यर्था-

ाक्राां ुाक्राति।मयोशयाद्याति।ाराग्रहाणां करणे मयोक्ताः

होरागतं ताति।रश्च न्मकयात्राताााहैः सह पूाम


व क्त
ु म्॥1

परन्तु अद्याािक एतस्य प्रकााां ं ां नातम्

ीग्नााराहम- यद्यतप गणकतरतङ्गण्यां महामहोपाध्यायपं तडतसुकाकरत्ाेतशां ा,


ाारतमयज्योततषे ाङ्करबाीकत ष्णशमिक्षतैश्च ग्रन्थस्यास्य ाणवां ं ां कत तं परन्तु
आचायवाराहतमतहरस्य ’ीग्नााराहम’´ां ामकग्रन्थोऽतप ताद्यते ग्रन्थोऽयं चतुषुव अध्यायेषु
तााक्तोऽ्ति।, श्लोकाश्च ं त्
ां ाचत्वाररा (49) स्न्त प्रर्थमाध्याये
पुरुषनातकसम्ब्न्धां ो ीग्नािश्रतफीाशे ााः, त्तमयाध्याये स्त्रमनातकफीाशे ाः,
तततमयेऽध्याये योगाध्यायः, चतुर्थेऽध्याये प्रश्नताचारो दृश्यते

शै ाज्ञाल्लाा- एतस्यातप ग्रन्थस्य ाारतमयज्योततषे गणकतरतङ्गगण्याञ्च ाणवां ं


ां ा्ति।, परन्तु रं नां प्िके ान्स तशल्लमप्रकााां ेां 1983 ईस्वमये प्रकािातोऽ्ति।
ं शिककत्ातश्लोकाः स्न्त
अ्िां ् ग्रन्थे पञ्चशााध्याया अष्टचत्वाररा प्रश्नाास्त्रस्य
अाूतपूाोऽयं ग्रन्थः य्िां ् कायविसतध-ां ाा-ीााहातां -ताााह-नय-
परानयातशसम्ब्न्धप्रश्नाां ां समुिचतसमाकाां म्ति।

योगयात्रा- तकमतप कायवमतु द्दश्य शे ाान्तरगमां ं ’यात्रा’ इ्य िाकमयते यात्रा त्ताका-

1. सामान्य-यात्रा
1.बत.सं ., उप. श्लो. 10

152
होरा

2. समरतानययात्रा च
1. सामान्ययात्रा- तात्तसं चां ाय शे ाान्तरगमां ं ाा तमर्थावतशभ्रमणतमतत सामान्ययात्रा
अस्यां सामान्ययात्रायां प्रायः पञ्चाङ्गाुतधताचारो ाातत
2. समरतानययात्रा- ात्रुं िनगमषया अर्थ ाा ात्रुं सं हृ्य तं परानेतुं ाा ात्रुसंप्राप्ते
सतत समराङ्गणे यातुं कत ता यात्रा समरतानययात्रेतत अस्यां योगीग्नैः
ाुाााुााकु ां ैश्च ताचारो ताकमयते यर्थोक्तं महतषवणा ािािेां ्-

परताषये तानयार्थुं गन्तुयावत्रा तु समरतानयाख्या


तां िखीाऽपरयात्रा या सामान्या सा ााेत्का॥
किर्थत ततिर्थ ाासरक्षेष्विामतफीशा ााेच सामान्या
समराह्वया च यात्रा योग ताीग्न िक्षतमा योगेष॥

महाकताकािीशासतारिचते ’ज्योतततावशाारण’ ां ामके ग्रन्थे तत्रका यात्रा किर्थता-


युधयात्रा,तमर्थवयात्रा, व्यापारयात्रा च

अर्थप्रयाणं तत्रताकं बतहत्समं तमतं ााेशेतशतप तत्राेशकत त्


किीतक्रयं तमर्थवफीं च पण्यात तकीेतत तत्काी ां यं ब्रामम्यहं॥1

इमा तत्रताका यात्रा पुां िस्त्रताका- बतहत्-सम-तमताश्च

युधयात्रा तमर्थवयात्रा व्यापारयात्रा

बतहत् बतहत् बतहत्

समं समं समं

तमतः तमतः तमतः

1. ज्योतततावशाारणम्, 11-1

153
होरा

अिककतशाससम्पिा बतहद्यात्रा, सामान्यतया तातहता समयात्रा च


न्यूां तशाससम्पिा ाा ामरागमां युता तमतयात्रेतत

योगयात्रा- यशा िारिस सम्प्राप्तो युधः स्यात्तशा ाुाततिर्थ-तशास-ां क्षत्रताचारे ताीम्बो


ाातत अतः ग्रहशाााकु ां ातशिाः ाुाााुाफीं पयावीोच्य या तक्रयमाणा यात्रा सैा
योगयात्रेतत कथ्यते ग्रहाकु ां ाभ्यां सं युक्ता यात्रा तर्थैा ाुाााुाफीं प्रशशातत यर्था
पयसां सं योगे ताषोऽतप पमयूषतमााचरतत तर्था च घततेां सह मकुसंयोगे ताषतमा-

यद्यद्योगाााश् व्रन्य गरतां द्रव्यैतावषं योिनतं

सं युक्तं मकुां ा घततञ्च ताषतां गच्छे द्यर्था दृश्यते

त्द्योगसमुद्भां प्रकु रुते तहत्वा ग्रहः स्वं फीं - 1

ग्रन्थकारः ाराहतमतहराचायवः समु्ल्लखतत यत् राना योगेषु रणयात्रां ताशकातत,


चौरचाराणाः ाकु ां ेषु, ताप्रः ां क्षत्रेषु तर्था चान्ये मुहूतवमािश्र्य यात्रां प्रकु ाव्न्त यर्था-

योगैः िक्षततपाः तातां गवता ाकु ां ैति।स्करचारणाशयः

ां क्षत्रबीैत्वनातयः क्षणामयावतशतरो नां ोऽर्थवााक् ॥2

ग्रन्थेऽ्िां ् योगाकु ां ैरेा यातयिातयराज्ञां कत ते यात्राताचारः तातहतः अत एा


’’योगयात्रा’ इ्य िाकाां ेां ािातहतम् सामान्ययात्राकत ते ां क्षत्र-मुहूतव-पञ्चाङ्गाुधाशमां ां यो
ताचारो ाातत तेषां तााेचां ं मुहूतवग्रन्थाां ां यात्राप्रकरणेषु दृश्यते तकन्तु राज्ञां युधयात्रासु
ताताकाकु ां -योग-ाुाााुापशार्थावां ां शावां ं-स्पाव-ाक्षणातशताकयः ािणवतातां स्न्त येषां
तााेचां ं मुहूतवग्रन्थाां ां यात्राप्रकरणे ां सम्भाम् एतााता एक्िां ् स्वतन्त्रग्रन्थे एतेषां
तााशतया तााेचां ं ग्रन्थकारेण कत ततमतत ग्रन्थेऽ्िां ् 16 अध्यायाः 486 श्लोकाः
स्न्त येषा ताारणतमत्थम्-

1. योगयात्रा, अ. 4, श्लो. 5
2. योगयात्रा, अ. 4, श्लो. 4

154
होरा

1. शै ापुरुषकाराध्यायः (22 श्लोकाः)- अ्िां ध्याये शै ामहत्त्वं पौरुषप्राकान्यञ्च काी-


िाां योः सबीता तां बवीता च समयप्रां सा कां महत्ता च
रानोपयोगमस्न्धताग्रहातशषड्गुण तााेचां ं कु समये राज्ञे कत्तवव्यता च ािणवतास्स्न्त
2. आचाराध्यायः (36 श्लोकाः)- अ्िां ध्याये पुरुषाणां शुगुवणं, मद्यतां न्दा च
आचारहमां ाां ां शुगवततः कु ां तपतमां ां क्षयश्च, सुरानीक्षणः, शै ां िन्दां समारम्भस्य
तााेचां ञ्च प्रातःकािीकमं गीातशककत ्य ं साायामाचरणञ्च क्षमायाः शोषगुणौ,
श्डलफीं , श्डलतााेचां ञ्च राज्ञां पञ्चमहायज्ञं, क्षौरतां यमञ्च आचारतााेचां ं ािणवतम्
3. अिायोगाध्यायः (श्लोकाः23)- अध्यायेऽ्िां ् प्रततपिक्षणां शे ाराज्यािकग्रहणं ,
कर्थमिकग्रहणं ातातव्यं येां राना नयं प्राप्नोतमतत तााेचां ञ्च ग्रहाणां बीाबीं
सुताचायव शे ाराज्यातशताचारः ाातत
4. योगाध्यायः (श्लोकाः 57)- अध्यायेऽ्िां ् युधयात्रातशताचारार्थुं ्ाशाााााां ां
ां ामातां , पाप-सौम्यग्रहैः ाुाााुािाां ातां च, ाकु ां योगाां ुसारेण ीााः
युधयात्रायाः ताताकयोगश्च
5. तमश्रकाध्यायः (श्लोकाः 40)- अत्र ततिर्थ-ां क्षत्र-अयां -ाकु ां -ग्रह-योग-ीग्नाशयः
ािणवताः एाञ्च युधनयतानययोऽप्य्ति।
6. बल्युपहाराध्यायः (श्लोकाः 29)- अ्िां ध्याये अाम्ितिसधये तशगमा-ग्रहपूनां ं
बिीसमपवणञ्च
7. ां क्षत्रतानयस्नाां - प्रााां ाध्यायः (श्लोकाः 22)- अ्िां ध्याये अिश्वन्यातशां क्षत्रेषु
स्नाां पशार्थवश्च ति।ः
8. अतग्नतां तमत्ताध्यायः (श्लोकाः 19)- इह होमातग्नां ा ाुाााुााकु ां तां कावरणम्
9. ां क्षत्रकै न्दुााध्यायः (श्लोकाः 18)- अ्िां ध्याये न्मकां क्षत्राां ुसारेण
ग्रहपमतडताररष्टातशताचारः तज्जन्याान्त्यातशताचारश्च
10. ह्ति।ीक्षणाध्यायः(श्लोकाः81)- अध्यायेऽ्िां ् ह्ति।ााीातां मावणतािकः
गनीक्षणञ्च गनमशकारकपशार्थवतााेचां ञ्च

155
होरा

11. अश्वेतङ्गताध्यायः(श्लोकाः15)- अत्राश्वाां ां ीक्षणं , तचेष्टािाः


ाुाााुातााेचां म्ति।
12. खड्गीक्षणाध्यायः(श्लोकाः 26)- अध्यायेऽ्िां ् खड्गताषये त्मकापिचन्हाभ्यां
ाुाााुातााेचां म्
13. प्रािातां काध्यायः(श्लोकाः 16)- अध्यायेऽ्िां ् प्रिाां सम्बन्ध्याामाावशमन्त्राः
प्रिाां कािीकमङ्गीामङ्गीपशार्थावश्च स्वप्नाां ुसारेण ाुाााुाताचारश्च
14. ाकु ां ाध्यायः(श्लोकाः32)- इह ाामशिक्षणाागाां ुसारेण ाुाााुााकु ां ताचारः,
ाब्दाां ुसारं पिक्षनन्तुनमाातशिाः ाुाााुााकु ां ताचारश्च समयाेशः तशगां ुसारेण
ाकु ां श्च
15. प्रोत्साहां ाध्यायः(श्लोकाः32)- अ्िां ध्याये युधाय प्रोत्साहां ं, युयुत्सुणां प्रां सा
च युधामरूणां तां न्दा युधे प्राप्तामरगतये स्वगवीोकाातप्तः यााततधश्च ािणव तः
16. उपसं हाराध्यायः(श्लोकाः18)- अध्यायेऽ्िां ् ात्रुपरर तानयाााप्यन्तरं राज्ये राज्ञा
तकं कतवव्यं तकमकतवव्यतमतत तााेचां म्ति। नयप्राप्त्यन्तरं स्वां गरे ां तपप्राेाे सतत
कतवव्यता एाञ्च ग्रन्थस्याध्यायतााेचां म्

ग्रन्थरचतयततताषये ीेखां स्य तकमप्यााश्यकता ां ा्ति। यतोतह तत्की्य ाव


सकीज्योततषााङ्मयः िचरकाीाशे ा सुपररिचतः यात्रायां ाराहतमतहरस्य ्ौ ग्रन्थौ
समुपीब्धौ ति।ः प्रर्थमो बतहद्योगयात्रा त्तमयश्च योगयात्रा ग्रन्थस्योपरर ाट्टोत्पीस्य
ााऽन्यताशुषः टमकाऽ्ति। ां ाे्य कुां ा ां ज्ञातो यतः ग्रन्थोऽयं सम्प्र्य प्राप्तः

आचायवाराहतमतहरस्य ग्रन्थाां ां टमकाकारेषु ाट्टोत्पीस्य ाैिा्ठ्यमम्-

टमकाकाराट्टोत्पीं ताां ा तत्रस्कन्धज्योतततावशाचायवाराहतमतहरस्य चचाव कशातप


पूणाव सफीा च ातातुं ां ाक्यते यतो तह ाट्टोत्पीेां ाराहतमतहराचायवकततग्रन्थेषु
पञ्चिसधा्न्तकां ्य क्त्वा प्रायः अन्यसाेषु ग्रन्थेष्वपरर व्याख्या िीिखतम् कथ्यते यत्
यतश ाट्टोत्पीः ाराहतमतहराचायवस्य ग्रन्थेष्वपरर स्वटमका ां ािीखत्तशा
156
होरा

आचायवाराहतमतहरस्य ग्रन्थाां ां ज्ञाां ं प्राप्त्यर्थुं कातठन्यं ातातुं ाक्यते ि


ााति।ताकरूपेण ाट्टोत्पीसदृाः टमकाकारति।ु अां ुपमेयो ातवते अां ेां स्वपररचये
बतहत्सं तहतायां उत्पीटमकायाः मङ्गीाचरणोक्तं यत् ’’त्नारष्टमकां करोत्मुत्पीः’’ अर्थावत्
टमकाकारेण स्वां ाम उत्पीः किर्थतम् परञ्च उत्पीरिचत ’प्रश्नज्ञाां ’ ां ामकग्रन्थे
ाट्टोत्पीां ामसम्भाात् ज्योतततावशैः अयं ाट्टोत्पीो कथ्यते तशां न्तरं ाट्टोत्पीो ां ाम
प्रिसतधं प्राप्यते आचायवाट्टोत्पीेां ाराहतमतहराचायव ग्रन्थेषु पञ्चिसधा्न्तकां ताहाय
ाेषेष्वपरर बहुताश्रुताः सावमान्याः, अां ुपमेयश्च टमका कत ताः अां ेां आचायवाराहतमतहर-
पुत्र पतर्थुयास्यातप षट्पञ्चािाका ग्रन्थोपरर तर्था च ब्रह्मगुप्तस्य “ख्डलखाद्य’’
करणग्रन्थोऽपरे प्य टमके ्े कत तम्

अस्य समयः 888 तमते ााके तकं ाा 889 आसमत् आचायवाराहतमतहराां न्तरं
400 चतुःाताषाविण आसां ् बतहज्जातकस्योपसं हाराध्याये स्वपररचये स्वमेा ाट्टोत्पीो
ाणवयतत यर्था-

फाल्गुां स्य त्तमयायां गुरोतशवां े

ास्वष्टातमते ाके कत तेयं तााततत्तमवया॥

बतहज्जातकग्रन्थोऽपरर ाट्टोत्पीस्य टमकायाः ााति।ताक ां ाम ताातततः ातवते परञ्च


टमकाकारस्यातमा प्रिसतधााात् टमके यं ाट्टोत्पीटमकाां ामेां ािाकमयते इयं टमका अतमा
सरीा सारगिावता, सुस्पष्टा ातवते यद्यतप टमके यं ाैज्ञातां की ां दृश्यते तर्थातप अां या
टमकया ग्रन्थस्य स्पष्टतया ज्ञाां ं ाातत इयं टमका बतहज्जातकोऽपरर सं स्कत तााषायां
सावप्रर्थमा टमका ातवते यद्यतप ां ौराटमका, अपूाावकवप्रशिावकातश बहाः ाैज्ञातां की टमकाः
सां ् ग्रन्थस्याशौ शााध्यायपयवन्तमेा स्न्त परन्तु ाट्टोत्पीटमका सन्पूणवग्रन्थोऽपरर ातवते
टमके मां ताां ा बतहज्जातकस्य सम्यग्ज्ञाां ं ातातुं ां ाक्यते

157
होरा

आचायवाराहतमतहर ग्रन्थटमकाकत त्सु ाट्टोत्पीो ाररिो ातवते अां ेां ैा सावप्रर्थमं


बतहज्जातकोऽपरर सं स्कत तााषायां ताातततां ामकेया टमका तां तमवता एतस्य ाैिाष्ट्यं ताद्यते
यत् साेषां तशाां मन्तां ाां ां शै ाज्ञाां ां मतातां ताचारााँ श्च स्वटमकायां िीीेख एतेषां मान्यता
ऐततिं स्पतातत, अत एते ऐततहािसकाः सं ातत्ताः तर्था च एषा मान्यता
ाैज्ञातां करूपेणाऽ्ति। ां ाेतत ाैज्ञातां काः ताशाङ्गकु ावन्तु ऐततिताशति।ु स्वमकु ाव्न्त तस्य
महत्वम्मयावशाञ्च

आचायवाराहतमतहरस्य बतहज्जातकग्रन्थो ज्योततषाास्त्रे महशुपयोगम ाासते


ग्रन्थस्य प्रिसतधः स्वशे ाे ताशे ाेषु च सावत्रैा तारानते प््डलतप्रारस्यापूाावकतततररयं
कीततवति।म्भरूपा ताद्यमाां ोऽ्ति। अ्िां ् ग्रन्थे प्राप्तासु बहामषु टमकासु
ाट्टोत्पीेां ान्यतमा गूढार्थवबोिकका प्रकाां स्वां ामकन्या टमका िनज्ञासूां ां कत ते अीौतकक
प्रतताया ाैशष्य
ु ेां महता पररश्रमेण च प्रशमयते आचायवाराहतमतहरं प्रतत ाट्टोत्पीस्य
एतादृाम पूनां मया प्रां सां मया ाााां ाऽऽसमत् यित्कमतप ाट्टोत्पीेां िीिखतं तत्साुं
ाराहतमतहराचायेण प्रेररततमतत मां ुतेि ाट्टोत्पीेां आचायवाराहतमतहरः
साक्षाशातश्य ाारो मन्यते

यद्यतप अष्टातांा्य ध्यायेषु िीिखतस्य बतहज्जातकस्य ाट्टोत्पीमया


ताातततायज्ञातां क दृष्ट्या ाैज्ञातां की ां ाति।म्य ािक्षप्न्त तत्शः के चां कर्थय्न्त यश्
ाट्टोत्पीति।ु साक्षाच्छब्दमेा पश्यतत ाब्दस्याभ्यन्तररकमर्थविगाेषयतत ां िचन्तयतत
तर्था च सोद्दे श्यं कत तस्य ंन्दसां प्रयोगस्य ााामतप ां ािाव्यञ्जयतत तर्थातप ंन्दसां
ीक्षणं स्वरूपं प्रकाातयतुं क्षमः सफीमासमत्

आचायवाट्टोत्पीेां ् ाराहतमतहराचायवस्य यात्राबतहज्जातकीघुनातकबतहत्सं तहतेतत


ग्रन्थेषु टमतकता टमका बतहत्सं तहतान्ते स्वकीयटमकागौरां तेां स्वयं ािणवतम्-

158
होरा

आचायवप्रारस्य बोकनीकेः पारं तततमषुन


व ां ो
व्यामुिििाकेयरत्नतां चयैः काङ्क्षंति।रमं भ्राम्यतत
इ्य ेांताकमाकीय्य करुणामाी्ब्य ाट्टोत्पी-
श्चक्रे तत्कत ततसं तहताताारणं िैयुं प्लां कीतवय॥

ाति।ुतः सुपुरातां े काीे सं तहताााखाताताकताषयज्ञाां ं ाारते ाषे तकयद्भूत?


तज्ज्ञाां ं सं ाकवां ं च क्रमाः के ां प्रकारे ण नातम्? इ्य ाद्यैततिबोकां ार्थुं बतहत्सं तहताया
उत्पीटमकाऽां न्योपायः ाट्टोत्पीः प्राचमां ग्रन्थाोककति।्ाचां ं च सुताति।तततमतत ज्ञायते
तट्टमकया बतहत्सं तहतायाः आचायवाराहतमतहरिीिखता ताषया आिकक्यतः प्राचमां ग्रन्थेभ्य
गतहमता इतत तत्र टमकायां शिावतं पशे पशे तेां क्विचत् क्विचच तेां तद्ग्रन्थां ामान्यतप
समुट्टतङ्कतातां प्रसङ्गतश्च प्रायः सावत्र तत्तत्षयकप्राचमां सं तहताकत तामुधतत ातां ाचां ातां
क्विचत्त्वेक्ििेा ताषयेऽष्टािककप्राचमां सं तहताकत तां ाचां ोल्लेखः साावति।ाः सं तहताति।शा
सुीाा अाूातितत सुस्पष्टं ताज्ञायते ाट्टोत्पीटमकायां तशुधरणैः महामततां ा तेां
सं तहतानातकयोति।शन्ताेशताषये चाां ेकपौरुषग्रन्थकारां ामातां त्चातां च साशरं
गतहमतातां टमकायाम्

ाट्टोत्पीस्य ाैिाष्ट्यं ातवते यशयं पूावाततवां ां ताशुषां मतातां स्वटमकायां ाणवयतत


तर्था स्वटमकायां मतं मतान्तरं चोपिापयतत सममक्षयतत तर्था च महता ाैशष्य
ु ेां
ताचारयतत टमकामस्य ताषयस्य ाैिाष्ट्यं, ााषया सारल्यं ाााेगाम्भमयवन्तर्था ताषय
प्रततपाशां ाैीम च सावत्र प्रतताासते

अतः परम ताशुषा ाट्टोत्पीेां ् ग्रन्थस्य टमकायां यः प्रयासः कत तः सः सावशा


प्रां सां मयोऽ्ति। आचायवाट्टोत्पीो तह ज्योततषाास्त्रे के ाीमेक एााचायो ताद्यते यो
ििाां ् प्राचमां काीेां सह सं योनयतत स तह स्वटमकायां बहुाः सं तहताः
सं तहताकााँ राश्च ां ामतः िरतत समुधरतत अां ुाशतत च सम्प्रतत तेषां ां ामतप ां श्रूयते ाा
स्वरूपं ां ैा ीभ्यते तस्य तह ज्योततषाास्त्रस्य तत्रष्वेा स्कन्धेषु प्राामण्यमिाां ्
गौरायतत *

159

You might also like