You are on page 1of 16

पञ्चमोऽध्यायः

उपसं हार:

(क) ज्योतिषशास्त्रे आचाययवराहतमतहरस्य योगदानसमीक्षणम्

भारिीये ज्योतितवयज्ञाने वराहतमतहराचाययस्य एकं तवशशष्टयोगदानं वियिे। यथा


अनेनैवोल्लिशििं यि् एिे महानगशणिज्ञाययभटस्य पश्चात्दजायि। अनेन आययभटस्य
िस्य शसद्धान्तस्य चचाय कृ िा यल्लिन् आययभट्टे न लं कायां अर्यरातििः वारप्रवृततः भवति।
अि एव ज्ञायिे आचाययस्य कालः षष्ठशिाब्े ः पूवायद्धं भतविुमहयति। यथा प्रथमाध्याये
चचाय जािा। आचाययवराहतमतहराि् परविययस्सववः आचायवः वराहतमतहरभटयोः पररचचायः
कृ िाः। ब्रह्मगुप्त-कल्याणवमाय-पृथुयश-तििीयाययभट-भट्टोत्पल-गणेश-काशलदास-
ढु ल्लढढराज-भास्कराचाययकमलाकरभटद्याचायवः आचाययवराहतमतहरस्य नाम सादरं
स्वीकृ िम्। वस्तुिो यतद उच्यिे यि् वराहतमतहराि् परवतियनः सवे ज्योतिषग्रन्ाः
पञ्चशसद्धाल्लन्तकाबृहत्सं तहिाबृहज्जािकानामुपजीव्यास्सल्लन्त ितहय अयुकुत्नय भतव्यतति।

एकादशशिाब्द्यामागिेन यवनयािीणामलबेरुणीना यावि् आययभटस्य उिेिनं


कृ िम्। िावदाशर्कं वराहतमतहराचाययस्य कृ िम्। परञ्च उभयोरुिेिनं पृथक-पृथक
तवषयेषु तववियिे। आययभटस्योिेिनं शसद्धान्तज्योतिषाय िथा च आचाययवराहतमतहरस्य
फशलिज्योतिषाय। आययभटसम्बन्धे तवपरीिवािाय न करोति सः। परञ्च वराहतमतहरतवषये
यि-िि सं दे हं प्रदशययति।1 परञ्च िस्य सं दे हो ज्योतिषसम्बन्धीयनशभज्ञिायाः पररचायको
तवद्यिे, यिो तह स्वप्रशसद्धग्रन्े भारिवषे एकल्लिन्स्थले सः शलिति यि्
वराहतमतहराचाययस्य कथनं सयुकाशििमल्लस्त सवे सम्मातनिाः जनास्तस्य आदशायनां पालनं
कु युयः। ग्रन्कारस्य वचनं वराहतमतहराचायं प्रति िस्योत्कृ ष्टिामास्ां प्रदशययति।

1. अलबेरुनी का भारि, तििीय भाग, पृ. 360,61

160
उपसं हार:

भारिीयस्य ज्योतिषशास्त्रस्य सम्बन्धे काचन् वािाय अिाकं समक्षं आगच्छति,


िासु अिाकं ध्यानं के शििं भवेयुः। गशणिज्योतिषं , ज्योतिषशास्त्रस्य मूलभूिः आर्ारो
तवद्यिे। गशणिेन तवना ज्योतिषसम्बन्धे िथा अन्यित्वतवषयेऽतप तकमतप व्ंु न
शक्यिे। यथा भारिीयज्ञानतवज्ञानपरम्पराल्लस्त, मध्यकालीनं इतिहासं 600 ई.पूवं
शास्त्रज्योतिषयोः ज्ञानस्य नवीनीकरणं िथा च स्ापनां भवन्ती सल्लन्त। यथा यदा
कौतटल्याथयशास्त्रं शलशििं िदा बृहस्पिेः बाहयस्पयुक-अथयशास्त्रं तवलुप्तं जािम्।
आरोग्यशास्त्रतवषयेऽतप इदं प्रचशलिमल्लस्त यि् आिेयारोग्यशास्त्रलेिनस्य पश्चाद् िस्य
पूवायरोग्यशास्त्रं तवलुप्तं गिम्। अनेन प्रकारेण अन्यान्यशास्त्रतवषये इतिहासस्य सैव
ल्लस्तिः वियिे।

भारिीयज्योतिषशास्त्रस्य मुख्यः तिस्त्रः शािाः सल्लन्त शसद्धान्त, सं तहिा,


फशलिञ्च। शसद्धान्त-ज्योतिषं सावयभौतमकं वियिे। फशलिं िावद् सावयभौतमकं नाल्लस्त।
फशलिज्योतिषे स्ानकालपािातदभेदाि् फलभेदो भवति। शसद्धान्तज्योतिषं िु अर्ुना
मुहूियपययन्तं शसतमिमल्लस्त। उपतनषद्कालाि् गशणिज्योतिषसैद्धाल्लन्तकतववेचनं कु वयन्
अल्लस्त। आचायेण आययभटे न आययभटीये ग्रन्े पूणयगशणिशसद्धान्तस्वीकृ युक
स्वनवीनान्वेषणं शसद्धान्तैः प्राचीनगशणिज्योतिमण्डनं च एिादृशं कृ िं यि् ििः तकमतप
नवीनं ज्योतितवयदां कृ िे सम्भवोऽतप नाल्लस्त। अद्यातप अनुपमो ग्रन्ोऽयम्। परञ्च
आययभटे न फशलिज्योतिषक्षेिे तकमतप स्पष्टं न कृ िम्। फशलिज्योतिषस्य तवस्तारो वेदान्
लोकपययन्तं आसीि्। फशलिज्योतिषस्य प्रसररिशसद्धान्तां सञ्चयनं कृ त्वा नवीनरूप
प्रदानाय महानज्योतितवयदानामावश्यकिा आययभटाि् परमनुभूयिेि।

िस्याः आवश्यकिायाः पूतियः आचाययवराहतमतहरेण कृ िम्। आचायेण


ज्योतिषशास्त्ररूपीमहासमुद्रमं थनं तवकृ युक ििः ित्वरूपनवनीिं तनष्का्यत
ज्योतिषशास्त्राध्येिृणां मागयदशयनं कृ िम्। आचाययवहारतमतहरः सम्पूणयज्योतिषशास्त्रं
आद्यन्तं दृष्टवन्तः। िेन मुख्यातन िीशण कायायशण कृ िातन। िि च प्रथमकाययतमदमासीि्

161
उपसं हार:

यि् प्रथमातद क्रमेण शसद्धान्तकरणग्रन्ानां प्रमुिपञ्चशािानां


रोमकपौशलशसौरपैिामहातदनां सं कलनं पञ्चशसद्धाल्लन्तकाग्रन्े कृ िम्। िस्य इदं कायं
ज्योतिषेतिहासदृष्ट्या महत्वपूणं तवद्यिे। िेन ज्योतिषशास्त्रजीवनरक्षा कृ िा।
पञ्चशसद्धाल्लन्तकायामाचायेण वराहतमतहरे ण स्वप्राचीनशसद्धान्तानामेकिसं कलनं कृ िम्।
पञ्चशसद्धाल्लन्तकायाः आद्यन्तावलोकनाि् स्पष्टं भवति यि् िैलोक्यसं स्ाननामकः
ियोदशोऽध्यायो वराहतमतहरस्य स्विन्त्ररचना वियिे।

पञ्चशसद्धाल्लन्तकायाः िैलोक्यसं स्ानाध्याये आचाययवराहतमतहरे ण पृथ्ीं


आकाशीयतपण्डाकाषयणशत्ना तनरार्ारान्तररक्षेऽवल्लस्मल्लस्त इति स्वमिं प्रकतटिम्।
वराहतमतहराि् पूवं पराशरगगयकश्यपान्यान्याचायायणां पुराणानाञ्च मान्यिासीि् यि् पृथ्ी
शेषनागफणे, तदग्गजेषु, लोकपालेषु अन्यान्यस्ानेषु अवल्लस्िा वियिे।
आचाययवराहतमतहरै व सवयप्रथमज्योतिववज्ञातनकोऽल्लस्त, येनोपयु्
य ाशसद्धान्तस्य स्ापना
कृ िा पूवो्मिानां तवशर्वििण्डनञ्च कृ िम्। आचायायः शलिल्लन्त यि् पञ्चभूिेन तनतमयिा
पृथ्ी गोलपञ्जरे अयस्कान्तलोह इव अवल्लस्िा वियिे।

पञ्चमहाभूिमयस्तारागणपञ्जरे महीगोलः।

िेऽयस्कान्तान्तःऽस्ो लोह इवावल्लस्िो वृतः॥1

आचाययवराहतमतहरे ण पृथ्व्यामाकषयणशत्ः तवद्यिेऽस्य स्पष्टसं के िोऽतप कृ िः।


यथा मनु्यतदे शेऽतिशशिा वायौ उपरर गच्छति, क्षेपणे भारयु्वस्तुः पृथ्व्यां पिति िथैव
असुरदे शेऽतप भवति।2 जैनमिानुसारं िौ सूयौ िौ चिौ भवल्लन्त। अस्य तवशर्वि् एवञ्च
िकय पूणं िण्डनमाचायेण कृ िमल्लस्त। चिे तकमथं कलाः दरीदृश्यन्ते अस्य सम्यक्कारणं
आचायवः जानाति ि। यथा-यथा प्रतितदनं चिस्ानं सूययसापेक्षे पररवियति िथा-िथा
िस्य प्रकाशमयभागं एर्िे। िथैव यथा अपराह्ने घटस्य प्रिीचीभागं अशर्काशर्क

1. प.शस. 13/1
2. प. शस. 13/5

162
उपसं हार:

प्रकाशशिं भवति।1 आचाययवराहतमतहरेण समयमापनाय जलघटे ः प्रयोगेऽतप कृ िम्।


तनतवयवादरूपेण व्ंु शक्यिे यि् यतद पञ्चशसद्धाल्लन्तकानाभतव्यति् चेि्
ज्योतिषेतिहासस्यािाकं ज्ञानमपूणयमभतव्यति्।

आचाययस्य तििीयमहत्वपूणं कायं सं तहिाज्योतिषसम्बन्धे समस्तशसद्धान्तां


सं चयनमासीि्। इदं कायं िमतववेकयोः काययमासीि्। तनशश्चिेन आचाययस्य स्व-स्व
तवषयस्य शभन्नं-शभन्नं आकरग्रन्ाः आसन् िेषां आचायेण सं कलनं बृहत्सं तहिारूपेण
कृ िम्। बृहत्सं तहिायां आचाययवराहतमतहरे ण तवशभन्न दे शेषु ग्रहाणां प्रभावः वृतष्ट-
अनावृतष्ट-अतिवृतष्ट-
भूकम्पभूतमस्जलज्ञानवास्तुतवज्ञानशकु नमुहूियपशुलक्षणरत्नपरीक्षणशशल्पकलाशचिकला
स्शास्त्रभवनतनमायणवज्रलेपनवनस्पतितवज्ञानयुवेदग्रहातदमानवजीवनप्रभावातदनां िथा च
मनु्यतज्ञानोत्कषयस्य सवेषां पक्षाणां यथा-सं भवं प्रकाशनं कृ िम्। आचाययवराहतमतहरस्य
इदं कायं उि् बृहत्सं तहिायाः सं कलनं िृिीयशिाब्े ः ई.पू. यूनानस्य वैज्ञातनकतविान्
’’अरस्तु’’ इयुकस्य ज्ञानतवज्ञानसम्बन्धीमहान्श्िमस्य समिां करोति। एिेषां सं कलनं
वराहतमतहराचायेण दे शस्य तवशभन्नक्षेिेषु कृ िमासीि्। एिेषु बहुनां चचाय
कौतटल्याथयशास्त्रेऽतप तवद्यिे। अनेन सं कलनेन भारिीयज्ञानतवज्ञानस्य सुरक्षा जािा।
अल्लिन् सं दे होऽतप नाल्लस्त यि् िस्य सं कलनेन मध्यकाले प्रयोगाः जािाः। अर्ुनातप
सहारनपुरे आचाययवराहतमतहरप्रतिपातदिशसद्धान्तप्रयोगाः प्रचलल्लन्त िथा च िि 1984
ई. मध्ये नैकपरीक्षणैः ज्ञािं यि् बृहत्सं तहिावशणयिोदकागयलाध्यायस्य भूतमस्जलज्ञानं
शिप्रतिशिं सयुकमल्लस्त। अनेन व्ंु शक्यिे यि् आचाययवराहतमतहरकृ िबृहत्सं तहिा एकः
अयुकन्तोपयोगीग्रन्ो वियिे।

वराहतमतहराचायेण िृिीयमहत्वपूणं कायं जािकस्कन्धं सुव्यवल्लस्िं कृ िम्।


अल्लिन् क्षेिे िेन बृहज्जािकस्य रचना कृ िा। एषा रचना फशलिज्योतिषक्षेिे

1. प. शस. 13/37

163
उपसं हार:

वराहतमतहराचाययस्य सवायशर्कमहत्वपूणययोगदानं तवद्यिे। बृहज्जािकम् जािकस्कन्धस्य


प्राचीनिमो पौरुषेयग्रन्ो वियिे। इयुकल्लिन् मानवजीवनसम्बल्लन्धिग्रहदशाफलग्रहयोग-
राजयोगमानवजीवनग्रहप्रभावाररष्टायु्यतकमयजीवचियोगप्रवज्यायोगग्रहयुतिग्रहभावफला
तदसम्बन्धे सैद्धाल्लन्तकतववेचनमल्लस्त। अयं ग्रन्ो न िु बहुतवस्तृिोऽल्लस्त न च सं शक्षप्तो
वियिे। परन्तु ग्रन्ेऽल्लिन् जािकसम्बल्लन्धतवषयाणां तवशर्वितववेचनमल्लस्त। इदं िु
स्पष्टमल्लस्त यि् आचायेण पूवयविी गगायतद आचायायणां ऋषीणां मिं बृहज्जािके
सतन्नवेशशिमल्लस्त, परञ्च अशर्कांशनवीनशसद्धान्तानां स्ापना आचायेण कृ िा।

अि बृहज्जािकस्यातवष्कृ िकतिपयशसद्धान्तान् प्रति ध्यानमाकतषयिुतमच्छातम, यि्


तनशश्चिेन एिाः कल्पनाः वराहतमतहराचाययस्य स्वस्य एवाल्लस्त। एिासु प्रमुिाः सल्लन्त
प्रवज्यायोगदशाप्रकरणायु्यततनणययनष्टजािककु ण्डलीतनमायणातद। प्रवज्यायोगस्य चचाय
कु वयन् आचायेण शलशििमल्लस्त यि् जािकस्य कु ण्डल्यामेकल्लिन् स्ाने चिुषुय पञ्च वा
ग्रहाः भवल्लन्त िदा प्रवज्या योगो जायिे। अग्रे कथयल्लन्त यि् ग्रहबलदृष्ट्या भेदोऽतप
भतविुमहयति। िेषु ग्रहेषु यतद मं गलबली भवेि् ितहय र्वस्त्रर्ाररणः, बुर्बलाि्
दण्डवान्, गुरुबलाि् शभक्षुकः, चिबलाि बद्धकपाशलका, शुक्रबलाि् चक्रर्ारी,
शतनबलाि् निः, सूययबलाि् कन्दमूलफलाहारी भवति। अल्लिन् प्रव्रज्यायोगस्य कल्पना
िेन नैकयोगाः प्रकल्लल्पिा।1 सम्भविः प्रव्रज्यायोगस्य कल्पना आचाययवराहतमतहरे ण
बौद्धमठार्ीशान् दृष्ट्वा कृ िा। पूवं मन्यिेि यि् एकल्लिन् स्ाने यतद चत्वारो ग्रहाः
भवल्लन्त ितहय जािको राजा भवति।

चिुग्रहय ैरैकगिैश्च सं स्ैर्ीर्मयदशु श्चक्यिनुल्लस्िैवाय।

दासीषु जािः शक्षतिपालिुल्यो भवेन्नरो भूपतिरत्नकोशी॥

1. बृ.जा. अ. 15, श्लो.1-3

164
उपसं हार:

परञ्च बौद्धतवहारस्ापनाि् जािके षु राजयोगलक्षणं बौद्धमठार्ीशेषु


प्रकटनमभवि्। अयमतप राजयोगः परन्तु वराहतमतहराचायेण प्रव्रज्यायोगः उ्ः। िस्य
नवीना कल्पनासीि्।

दशाप्रकरणेऽतप आचाययवराहतमतहरेण राहुके िवौ मानवजीवनप्रभावेषु


असल्लम्मशलिकारणाि् एकः नवीनतवशर्ः स्ातपिः। आचाययवराहतमतहराि् पूवं पराशरेण
तवशोतरी-अष्टोतरी िथा च अन्य दशानां वणयनं कृ िम् तकन्तु आचाययवराहतमतहरे ण न
स्वीकृ िमेवञ्चान्यप्रकारे ण ग्रहदशानां वणयनं कृ िमल्लस्त। अस्य तववेचनं पञ्चमध्याये
जािम्। दशातिरर्ं आचाययवराहतमतहरे ण नष्टजािकस्य कु ण्डलीतनमायणप्रश्नलिं
इष्टस्वीकृ युक तनमायणतवशर्ः िथा च आयुसम्बन्धी स्वनवीनशसद्धान्तं प्रतिपातदिं ।

अनेन प्रकारेण आचाययवराहतमतहरो भारिीयज्योतिषशास्त्रेतिहासे


बहुतवज्ञबहुिुिाचाययरूपेणािाकं समक्षमागच्छति। वराहतमतहराचाययस्य
मौशलकशसद्धान्ताः तवििापूणायतिगम्भीराः सल्लन्त। प्रचीनकालाि् अद्यावशर्पययन्तमेकमािं
आचाययवराहतमतहरं एव तिस्कन्धज्ञ ज्योतितवयदो वियिे। तिस्कन्धज्योतिषसं कलने िस्य
प्रतिभायाः िमस्य च प्रशं सावश्यमेव करणीयाः। आचाययवराहतमतहराि् परविी आचायवः
बृहत्सं तहिाबृहज्जािकयोः आर्ारेण स्वग्रन्ानां प्रणयनं कृ िमल्लस्त। अिो
भारिीयज्योतिषज्ञानतवज्ञानस्य तवशालक्षेिमाचाययवराहतमतहरस्य ऋणी तवद्यिे। एिद्
अिाशभरवश्यमेव स्वीकियव्याः।

(ि) स्कन्धियज्योतिषशास्त्रे वराहतमतहरः-

आचाययवराहतमतहरस्य यथा वैज्ञातनकद दृतष्टः बृहज्जािकस्य प्रथमश्लोकादारयैव


स्पष्टी भवति। यि रवेः इन्दोः च तवषये वैज्ञातनकानां मिं प्रमाशणिः वियिे। यिः
सूययदेव उत्पतत-ल्लस्ति-सं हारश्दः र्ारयति। एिदे व वैज्ञातनकं सयुकं यद् यतद सूययः न

165
उपसं हार:

भवेदतदा जगति न कोऽतप जीवेि्। चिनक्षिादयोऽतप सूययतकरण कारणादे व दीव्यल्लन्त।


यथा बृहज्जािके तमतहराचायेणो्ं-

मूतियत्वे पररकल्लल्पिः शशभृिोवर्त्ायऽपुनजयन्मना


मार्त्ेयुकार्त्तवदां क्रिुश्चयजिां भिायमरज्योतिषाम्।
लोकानां प्रलयोद्भवल्लस्तितवभुश्चानेकर्ा यः िुिौ
वाचं नः स ददात्वनेकतकरणस्त्रैलोक्य दीपो रतवः॥1

वराहतमतहराचायेण बृहज्जािकस्य तििीयेऽध्याये एकादशश्लोके मानवशरीरे कु ि-


कु ि स्ाने रोगं सम्भाव्यिे इति अस्य ज्ञानमतप स्पष्टिया वशणयिम्। अतप च िस्य
रोगोत्पन्न जािस्य रहस्यमय रोगस्य ज्ञानवणयनमतप प्राप्यिे। शतन-रतव-चि-बुर्-शुक्र-गुरु
भौमग्रहैः क्रमशः मानवशरीरे नाडी-अल्लस्-र्-त्वक् -वीयय-वसा- मज्जादयः प्राप्यन्ते।
अिः एशभः प्रो् सप्त ग्रहाणां दुष्प्रभावैः शरीरस्य र्ािुतवकाराद् ये रोगाः सं भतव्यतल्लन्त
िेषां पूवयमेव ज्ञानं ज्ञायिे।

चिुथेतनषेकाध्याये गोचरे आकाशस्योः चिभौमयोः सं योगाि् रजस्त्रावस्य ज्ञानं


प्राप्यिे, िथा च िि् रजोदशयनो स्त्रीगभायर्ानयोग्योऽल्लस्त न वा पुिेच्छुक
स्त्रीपुरूषायामुपचयानुपस्ानेषु ल्लस्िकु जदृष्टचिं तवचारतयत्वा कदा परस्परं सं भोगं कदा
कियव्यतमयुकस्यातप वणयनं वशणयिम्। यथा-

कु जेन्दहु ेिु प्रतिमासमाियवं गिे िु पीडक्षयमनुष्णदीशर्िौ।


अिोऽन्यथास्े शुभपुं ग्रहेशक्षिे नरेण सं य्योगमुपतै ि कातमनी॥2

अध्यायेऽल्लिन् षोडशे श्लोके प्रथम सप्तमासेषु गभयल्लस्तिजतनितवकाराः


कथ्यन्ते। िथा च ग्रहैगयभयस् शशशोशलय ङ्गज्ज्ञानमतप परीक्षिे।

1. बृ. जा., अ.1, श्लो.1


2. बृ. जा., अ. 4, श्लो. 1

166
उपसं हार:

बृहज्जािकस्य षोडशोध्याये ऋक्षशीलाध्याये तवशभन्न नक्षिेषु जािकानां तवषये


भतव्यतकथनमभवि्। अस्य ग्रन्स्याष्टादशोध्याये ग्रहराशशशीलाध्यायस्यान्तगयिे राशशश्च
तवशभन्न ग्रहाणां परस्पर सं योगस्यार्ारोपरर भतव्यतवाण्ाः नवीनशैलीं स्ातपिमकरोि्।
ग्रहाः यि तिष्ठल्लन्त िं स्ानं प्रभातविं कु वयल्लन्त। परञ्च ग्रहाणां दृष्ट्याः पृथक् महत्वं
भवति। वराहतमतहरः बृहज्जािकस्य एकोनतवंशतििमेऽध्याये दृतष्टफलाध्यायान्तगयि
ग्रहाणां तवशशष्टदृष्ट्या मनु्यताणां जीवनं के न प्रकारेण भवति अस्या वािाययाः पूणं
तवचारमभवि्। लि, होरा, द्रे ष्काण, नवांशानां फलं एवञ्च पृथक् -पृथक् भावस्य
फलादे शान् भावफलाध्यायस्यान्तगयिं स्पष्टमकरोि्। के वलं जन्मस्य फलादे शं लिार्ाररिं
शलशििं वराहतमतहरस्य लिवाराही नामकं स्विन्त्रं पुस्तकं प्राप्तं भवति। तवयोतनजन्मे
जन्मलिस्य ग्रहल्लस्तिं दृष्ट्वा मनु्यतेिरः पशुपशक्षवृक्षाणां जन्मस्य ज्ञानं वराहतमतहराचाययस्य
तनजप्रतिभा एवं अनुसंर्ानं चाल्लस्त। अस्य तवषयोपरर सवे पूवायचायायः मौनं सल्लन्त।
एिादृशं अररष्टकथनस्य परम्परातप वराहतमतहराचायेणाशर्कं मुिररिमभवि्।
अष्टकवगयपद्धयुकातप वराहतमतहराचाययस्य अनुसंर्ानमल्लस्त। परन्तु राजयोगस्यान्तगयि
स्वकालेऽष्टातवंशयुकाशर्क पञ्चाशि प्रकारस्य राजयोगस्य वािाय कृ त्वा
वराहतमतहराचायोऽद्भिु कदयुकाय स्वशणं रेिां शचतह्निं अकरोि्। िावि् कालेनाद्यावशर् पययन्तं
कशश्चि् ज्योतिषाचाययः िस्योलं घनं नाकरोि्। आचाययवराहतमतहरो वषयज्ञाने स्विन्त्र
अध्यायस्य रचनामकरोि्। िि नष्टजािकाध्यायः नामक षतवंशतििमे अध्याये
प्रश्नकाशलक लिेन जन्मपतिकायाः तनमायणस्याद्भिु कौशलस्य प्रदशयनं कृ त्वा सवायन्
आश्चययचतकिमकरोि्।

आचाययवराहतमतहरो जनाशभज्योतिषजगिस्य िारं उट्यााम्िाम्। यान् स्व जन्म-


तदवस-तिशथ-कालस्यश्च सयुकं ज्ञानं नाल्लस्त गभायर्ानकालमेवञ्च जन्मकालश्च सम्यक्
ज्ञानाभावे जन्मकु ण्डल्यां तनमायणं न भतविुं शक्नोति। जन्मतदनाङ्क-जन्मकाल-स्ानश्च
ियः महत्वपूणं पटलास्सल्लन्त। येषां गशणिागिस्पष्टकरणे जन्मपतिकायाः तनमायणं
भवति। ियो जन्मकाशलकं सूचनां यादृशी भवति जन्मपतिकातनमायणमतप िादृशी

167
उपसं हार:

भवति। कशश्चि् जािकस्य तनमायणानान्तरं यतद चेि् नष्टमाभवि्


सद्जन्मतिशथसमयिरणमेव नाल्लस्त। एिादृशी अवस्ायां नष्टजािकाध्यायः एव
माध्यमाल्लस्त। येन जािकाः के वल प्रश्नकाशलक समयेन जन्मपतिकाः पुनतनयमायणं
कारयल्लन्त च भारिीयवामयसयस्य सवायशर्कममूल्य ज्ञानस्य रसास्वादनं गृहणल्लन्त।

एिादृशं वयं पश्यामः वराहतमतहराचाययः ज्योतिषस्य सवायङ्गज्ीणतबन्दवोपरर


तवस्तारे ण अध्ययन-अध्यापनञ्चमकरोि्। एवं च होराशास्त्रोपरर बृहज्जािकं िस्य
सवोतमप्रौढरचनाल्लस्त।

बृहत्सं तहिायां समस्तब्रहाण्डस्यगतितवशर्ज्ञानं सूयय-चिराहुमं गलबुर्बृहस्पतिशुक्र-


शनैश्चरराहुके िवोऽगस्त्यसप्ततषयग्रहाः इयुकातद वणयनमुपलयिे। िथा च कू मयतवभागः,
नक्षिाशण, ग्रहयुद्धं, चिे णसह ग्रहाणां योगः, शीघ्रवृतष्टतवचारः, तदग्दाहः, भूकम्पः,
उल्कादशयनम्, भूतमगिद्रव्यितनजातदज्ञानं , वास्तुज्ञानं , शकु नातद तवषयाणां तवचारोऽतप
समातहिास्सल्लन्त।

वराहतमतहराचाययः स्वभाविः एकः स्विन्त्रतवचारकः आसीि्। िस्य ख्यातिः


सम्पूणयभारिेऽतपिु तवदे शेष्वतप तिस्कन्धज्योतिषशास्त्राचायेषु तवद्यमानोऽल्लस्त। असौ
पूवयवततयनां साम्यं समशर्गयुक स्वकदयज्ञानदृष्ट्या स्वक्षेितवस्तारे िेयोऽग्रिो जािोऽतप च
स्वपूवयवततयनामाचायायणां ज्ञानं िथा गाम्भीययञ्चावबुध्यिे ि। अि एवो्म्-

शक्षतििनय तदवसवारो न शुभकृ तिति तपिामहप्रो्े।


कु जातदनमतनष्टतमति वा कोऽि तवशेषो नृतदव्यकृ िेः॥1

अस्य सं स्कृ िकाव्यदृष्ट्या व्याकरणदृष्ट्या च कृ ियोऽपन्यसामान्यसं स्कृ िज्ञानजन्य


जनेयोऽतप उत्कृ ष्टिरास्सन्तीति इयुकमाचाययस्याप्रतिभा साम्प्रिं यावत्प्रभासिे। एवमाचायय
िेषां तनमययिां बुतद्धवैशशष्ट्यं चावलोक्य प्रशं सयति।

1. बृ. सं ., अ.1, श्लो. 4

168
उपसं हार:

के षांशश्चमिे तववादास्पदानतप तवचारान् सुस्पष्टिया आचाययवराहतमतहरेण


प्रतिपाद्यिे। इदमतप सयुकं यत्स्वपूवयवतियनामाचाययमिातन तवज्ञाय स्वकदयम्मिं दृढिया िे
स्ाप्यिे। वराहतमतहराचायेण प्रतिपातदिं यि् तविशद्भनयतहय रतवचिग्रहणतवषये भतव्यत
कथनं कियव्यम्। यथो्ं वृद्धगगेणाल्लिन् तवषये िद् वराहतमतहराचाययस्य तनकषे न तह
सयुकिां गिम्। यथो्माचाययवराहतमतहरे ण-

पञ्चग्रहसं योगान्न तकलग्रहणस्य सम्भवो भवति।


िैलं च जलेऽष्टयां न तवशचन्त्यतमदं तवपश्चशद्भः॥

िथा च बृद्धगगयः-

` ग्रहपञ्चक सं योग दृष्ट्वा न ग्रहणं वदेि।्


यतद न स्याद्बर्
ु स्ति िद्दृष्ट्वा ग्रहणं वदे ि॥1

आचाययवराहतमतहरे णो्ं यि् इयं पृथ्ी ल्लस्राऽल्लस्त। कदातप नैव भ्रमति। यथा-

भ्रमति ल्लस्िे व शक्षतिररत्थपरे वदल्लन्त नौङ्गज्णः।


यद्येव श्येनाद्या न िात्स्वतवलयमुपेयःु ॥2

तकन्तु उपरो् कथनमार्ुतनकवैज्ञातनकै ः न स्वीतक्रयिे। उपरागकारणमतप


आचाययवराहतमतहरे ण व्याख्यािम्-

भूच्छायास्वग्रहणे भास्करमकं ग्रहे प्रतवशिीन्दुः।


प्रग्रहणमिः पश्चान्नेन्दोभायनोश्च पूवायर्ायि॥
् 3

अिः उपरो् कथनानुसारेण वराहतमतहराचाययस्य कृ ियो ग्रन्ाः


तवज्ञानशास्त्रसम्मिास्समृद्धाश्च सल्लन्त।

1. बृ. सं ., अ. 5, श्लो. 7
2 . प. शस., िै. 13/6
3. बृ. सं . अ. 5, श्लो. 9

169
उपसं हार:

सं तहिा क्षेिे आचाययवराहतमतहरस्य ज्ञानमयुकन्तं तवलक्षणमल्लस्त। ग्रहचाराध्याये


गशणिागिस्पष्टीकरणेन् सह फलादे शस्य स्पष्टं समावेशं वराहतमतहराचाययस्य तवशेषिा
अल्लस्त। राहुश्च के िुः तवषये तवस्तारेण यः तववेचना वराहतमतहराचाययः अकरोि्, पूवं एवं
पाश्चायुकवतियज्योतिषेयः एका अतविरणीया स्वशणं रेिाल्लस्त। यस्य स्पशयमद्यावशर् पययन्तं
कशश्चि् दै वज्ञो नाकरोि्। तवशेषिो ग्रहणस्य ग्रासः, मानं , तदग्ज्ज्ञानं , भोग-भगण कालस्य
ज्ञानं वराहतमतहराचायोऽिीव रोचकिया, सरलिया एवं हृदयाङ्गज्ं दृष्टान्तशभः सः
प्रस्तुिमकरोि्।

899 के िुनानां पृथक् -पृथक् नाम-लक्षणं , स्ानं तदशा-तवतदशायाः उद्गमं गृहीत्वा कृ ि


आकाशीयान्वेषणं एवं वेर्स्य सम्मुिे िीव्रग्रा्ी िेजस्वी मल्लस्तष्कमप्याश्चययचतकिं
भवल्लन्त। आचाययवराहतमतहरेण तनतदयष्टिं ये के िवो वस्तुिो तवशभन्न प्रकाराणां र्ूमके िवः
एव सल्लन्त। येषां साङ्गज्ोपाङ्गज्वणयनं सवयप्रथमं वयं के वलबृहत्सं तहिायामेव प्राप्तं भवति।
के िुचारान्तरं वाराहीसं तहिायां अगस्त्यचारः एवं सप्ततषयचारः उद्धृिः। यि् नारदसं तहिा,
बृहद्पाराशर, होराशास्त्रं, सयुकजािकं , भृगुसूिं, भृगुसंतहिा, वृद्धयवनजािकम् इयुकातद
कस्यातप प्राचीन सं तहिाग्रन्े दशयनं न भवति। गगयसंतहिा, वेदाङ्गज्ज्योतिषं , एवं अद्यावशर्
पययन्तं प्रकाशशिं प्राचीनज्योतिषग्रन्ानामुपरो् वस्तवोः तनिान्ताभावोऽल्लस्त।
आचाययवराहतमतहरस्य ग्रन्े ज्योतिषस्य ज्ञानं सहसोऽयुकन्तं उच्चावस्ायां दृतष्टगोचरं
भवति। ईसापूवं शिवषयस्य िस्य काले यदा दुतवयक्ष यन्त्रस्य आतवष्कारं नाभवि्, अर्ुना
वैज्ञातनकगणनायामनुसारेण िस्य काले लेिन पिस्यातप शोर्ाभावः आसीि्। एिादृश
अिीवप्राचीनकाले वराहतमतहराचाययः कददृशग्रहाणां वेर्ः अकरोि् िेषां गिीनां कददृशं
स्ापनमकरोि् ग्रहाणां मोक्षः एवं स्पशं कालस्य समयः दे श-तवदे शेषु ल्लस्िप्रशसद्ध
नगराणां रे िांश-अक्षांस एवं मध्यमानस्य कददृशमन्वेषणमभवि् महदाश्चयं भवति।
कशश्चि् जीवनपययन्तं पररिमं दुश्चरिपं एवं सार्ना करोति िथाऽतप ज्योतिषस्य कशश्चदतप
एकशािायां पूणयतवज्ञः न भवति। आचाययवराहतमतहरः ज्योतिषस्य ियाणां स्कन्धानां

170
उपसं हार:

तनष्णाितविान् आसीि् एवं ज्योतिषशास्त्रेण पृथक तनयुकजीवनोपयोगी अनेक


तवद्यायामतप पारद्रष्टा मनीषी आसीि्। अवश्यमेव वाराहतमतहरस्य पृष्ठे अलौतककिायाः
ज्ञानं पूणयिया स्वाभातवकमल्लस्त। िथा अिाकं प्राचीनग्रन्ातन अलौतककं एवं अपौरुषेयं
कथयल्लन्त। भारिीयज्योतिषशास्त्रमल्लिन् कायायय वराहतमतहराचाययस्य सवयदोपकृ िमल्लस्त।
यस्य ज्ञानं तवश्वस्य ज्योतिषाकाशमालोतकिं कृ िम्। ग्रहाणां युद्धं, समागमं ,
उदयास्तमादाय कृ िं तववेचनं यिोिेिनीयमल्लस्त ििैव पु्यतनक्षिे नानानमादाय
उ्तवशर्ः आध्याशर्त्कतवद्यायाः शजज्ञासून् वराहतमतहराचाययस्य नूिनमुपहारमल्लस्त।

(ग) आचाययवराहतमतहरस्य पदलाशलयुकम्-

दल्लण्डनः पदलाशलयुकम् इति सूत्स्तु जगत्प्रशसद्धा एव परं शास्त्रान्तरेष्वतप के चन


आचायायस्सल्लन्त येषां रचना प्रायशः गुणग्राहकै ल्लस्तरोतहिा। परं िेषां काव्ये लाशलयुकं
सौष्ठवञ्च दरीदृश्यिे। कु िशचद् रचनायां लाशलयुकस्य चचाय स्वयमाचायवरैव कृ िं यथा-
कतववरेण जयदे वेनातप गीिगोतवन्दे शलशििम्-

यतद हररिरणे सरसं मनो यतद तवलासकलासु कु िूहलम्।

मर्ुरकोमलकान्तपदावलीं िुणु िदा जयदे वसरस्विीम्॥1

िथैव ज्योतिषशास्त्रेऽतप आचाययवराहतमतहरस्य सरस्विी िवणीया मननीया च


वियिे। आचाययवराहतमतहरेणातप स्वकदयरचनायाः लाशलयुकस्य चचाय स्वमेव कृ िा यथो्ं
बृहज्जािके -

स्वल्पं वृततवशचिमथयबहुलं शास्त्रंप्लवं प्रारभे।2

लशलिरचनायाम् आचाययवराहतमतहरस्य स्ानं मूशनय वियिे। अन्यशास्त्रापेक्षया


ज्योतिषशास्त्रे सरसरचना अिीव दुरुहा प्रतिभाति यिो तह िि के वलं रुक्षाणामङ्कानां

1. गीिगोतवन्दम् 1
2. बृ. जा. अ. 1, श्लो. 2

171
उपसं हार:

व्यवहारः गशणितनयमाः तवतवर्पररणामानाञ्च तववेचनं वियिे परं ििातप


वराहतमतहराचायेण यादृशी कोमलकान्तपदावली प्रदशशयिा सा नूनं तह श्लाघनीया वियि।े
यद्यतप बृहज्जािके तवषयाणां सं शक्षप्तिा स्पष्टिा पारदशशयिा च सरलत्वं प्रिीयिे परञ्च
काव्यार्त्कत्वेन समग्रत्वेनायं वराहतमतहराचाययग्रन्ः तवशशष्टिां प्राप्यिे। यथा-

कालार्त्ा तदनकृ न्मनस्तुतहनगुः सत्वं कु जो ज्ञो वचो


जीवो ज्ञानसुिे शसिश्च मदनो दुःिं तदनेशार्त्जः।
राजानौ रतवशीिगू शक्षतिसुिो नेिा कु मारो बुर्ः
सूररदायनवपूशजिश्च सशचवौ प्रे्यतः सहस्त्रांशज
ु ः॥1

ग्रहाणांवणयतनरूपणं यथा-

र्ः श्यामो भास्करो गौर-इन्दुनाययुकच्च


ु ाङ्गज्ो र्गौरश्च वक्रः।
दूवायश्यामो ज्ञोगुरुगौरगािः श्यामः शुक्रो भास्करर कृ ष्णदे हः॥2

अशभव्य्ेः सौष्ठवं यथा-

सयुकोपदे शो वरमि तकन्तु कु वयन्त्ययोग्यं बहुवगयणाशभः।


आचाययकत्वं च बहुतवघ्निायामेकं िु यद्भूरर िदे व काययम॥
् 3

अिः बृहज्जािकं सवयमान्यं सारगशभयिं होराशास्त्रस्यामार्ारभूिं परवतिय शभः दै वज्ञैः परमं


प्रशं शसिं ग्रन्ं तवद्यिे। यथा-

वराहरशचिध्याने ज्योतिषामयने र्ने


यथा यथाथय बुतद्धस्याि् िदानुज्ञापयप्रभो।4

1. बृ. जा., अ. 2, श्लो. 1


2. बृ. जा., अ. 2, श्लो. 4
3. बृ. जा., अ. 7, श्लो. 13
4. हलसं तहिायाम्

172
उपसं हार:

सारावलीग्रन् प्रणेिा आचाययकल्याणवमयणा अतप 650-725 शक समये


तवद्यमानबृहज्जािकाि् बहुज्ञानं प्राप्य सारावली नामजािकग्रन्ं शलशििम्।
ज्योतिषफलादे शतवषये सारावलीं सवे ितिदोतवदल्लन्त। आचाययवराहतमतहरतवषये
समाद्रीयिे आचाययकल्याणवमयणा यथा-

तवस्तरकृ िातन मुतनशभः पररहृयुक पुरािनातन शास्त्राशण।


होरािन्त्रं रशचिं वराहतमतहरेण सं क्षेपाि्॥1

बृहज्जािके चिुरशीयुकुतरशिियश्लोकास्सल्लन्त। िि समस्तं


जािकसम्बल्लन्धकवशणयिं तवद्यिे। अि ग्रन्े सं स्कृ िमतप सरलं सुबोर्ं तवद्यिे। श्लोकाः
सवयग्रा्ाःसं शक्षप्ताश्च तवद्यन्ते। प्रतिश्लोकं मागय बोर्कं प्रस्तरतमवोपयु्ं तवद्यिे।

एवं बहूतन स्लातन सल्लन्त यिाचाययवराहतमतहरस्य काव्यसौष्ठवं दृश्यिे।


बृहत्सं तहिायाः ग्रहगोचराध्याये आचाययवराहतमतहरः शश्यतजनवत्सलिया लाघवेन
छन्दसां लक्षणमन्तभूयिं करोति। आचाययवराहतमतहरेण ग्रन्तवस्तरभयाि् प्रशसद्धत्वाच्च
लक्षणं नो्म्। आचाययस्य छन्द तवषये इयं र्ारणा अल्लस्त-

प्रायेण सूिण
े तवनाकृ िातन प्रकाशरन्ध्राशण शचरन्तनातन।
रत्नातन शास्त्राशण च योशजिातन नवैगण
ुय भ
ै ष
ूय तयिुं क्षमाशण॥2

अथायि् बाहुल्येन मशणतवशेषाशण सूिेण वशजयिातन प्रकटल्लच्छद्राशण पुरािनातन च यातन


िातन नवैगुयणैरशभनवैः सूिैयोशजिातन प्रोिातन तवभूषतयिुमलङ्किुं योग्यातन भवल्लन्त। एवं
शास्त्राण्क्षररचनावृतबन्धेन वशजयिातन प्रकटदोषाशण शचरन्तनत्वादपशब्त्वाच्च
िथाभूिातन च िातन नवैगुयणैरशभनवैः सिस्तुशभद्रय व्यवृतबन्धैयोशजिातन वचनस्ातपिातन
भूषतयिुं योग्यातन भवल्लन्त।

1. सारावल्याम्, अ. 1, श्लो. 12
2. बृ. सं ., ग्रहगोचराध्यायः श्लो. 1

173
उपसं हार:

बृहत्सं तहिायां षतष्टवृतानां प्रयोगाणां बहुसमीचीनं कृ िम्। यः कशश्चदतप महाकवेः


ई्यताययाः तवषयः भतविुं शक्नोति। अस्यां सं तहिायां न के वलं
शशिररणीवसन्ततिलकोपजातिमन्दाक्रान्तावं शस्भुजङ्गज्प्रयािद्रुितवलल्लम्बिशादूयलतवक्रदतडि
माशलनीश्च प्रभृयुकादे रतपिु सप्तदशरगणतवशशष्टसमुद्रदण्डकनामकायुकप्लज्ञािगद्यगन्धी-
पद्यानाम् अतप आचाययवराहतमतहरेण प्रयोगं कृ िम्। िल्लिन् ग्रहगोचराध्याये
छन्दसम्बल्लन्धि सुच्छटायाः दशयनं भवति। यि गोचरफलेन सह छन्दस्य लक्षणमतप
प्रदशशयिम्। िस्य भाषासरलप्रसादगुणयु् िथा चायुकन्तप्रौढमतप प्रिीयिे। यथा-

सूयःय षतिदशल्लस्िशस्त्रदशषट्सप्ताद्यगश्चिमा
जीवः सप्तनवतिपञ्चमगिो वक्राकय जौ षतिगौ।
सौम्यः षतिचिुदयशाष्टमगिः सूयऽे प्युपान्ते शुभाः
शुक्र सप्तमषड्दशक्षयसतहिः शादूयलवि् िासकृ ि॥1

आचाययवराहतमतहरे ण सन्नन्तप्रयोगेतवभक्षतयषु, यङन्तप्रयोगे


पेपीयिेजेगीयिेबोभुज्यिे इयुकादयः िथा च यङ् लुगन्त प्रयोगे नरीनतिय प्रभृतियुकादे ः
प्रयोगमतप कृ िम्। आचाययवराहतमतहरस्योत्प्रेक्षाहृदयग्राही िथा च उपमाछटा
मनोहाररणी वियिे। सप्ततषयचाराध्याये प्रथमप्रमुिश्लोके सप्ततषयणां एकावली हारस्य
उपमा प्रदतम्। या अयुकन्तमनोहाररणी, उदाहरणमाह-

सैकावलीव राजति सशसिोत्पलमाशलनी सहासेव।


नाथविी च तदग् यैः कौबेरी सप्तशभमुतय नशभः॥2

अनेन वणयनेनेदं प्रतिभाति यि् आचाययवराहतमतहरः महान् कतवरासीि् परं


काव्यरचनायाः अवसर एव िैनय लब्धः। यिो तह िेषां समक्षं सििं ज्योतिषीयाः तवषयाः
एव सम्यक् समार्ानाथं समुपल्लस्िाः आसन्। अिः ज्योतिषीय तवषयेष्वेव स्वकदय

1. बृ. सं ., ग्रहगोचराध्यायः श्लो. 4


2. बृ. सं ., सप्ततषयचाराध्यायः, श्लो. 1

174
उपसं हार:

काव्यप्रतिभायाः प्रकाशस्तैः कृ िः, येन काव्यस्य ज्योतिषस्य चाद्भिु ं साहचयं


वराहतमतहराचाययस्य कृ तिषु दृश्यिे। नूनं तह वराहतमतहराचाययः ज्योतिषजगति अद्यातप
तमतहरायमानल्लस्तष्ठति।



175

You might also like