You are on page 1of 17

ित्रपाठी !

सृष्टःे क्रमम् -

नासदीयसूक्तेन सह िबग्बैङ्गिसद्धान्तस्य तुलनम्

सुरेन्द्रचन्द्रित्रपाठीः
ित्रपाठी !2

सुरेन्द्रचन्द्रित्रपाठीः

डॉ िशल्पी िमश्रमहोदया

श्रीश्रीिवश्विवद्यालयः, संस्कृतिवभागम्

िवद्याधरपुरम्, कटकम्

ओिडशा

सृ#ःे &मम् - नासदीयसू/ेन सह 1ब3ै56स7ा89 तुलनम्

१.० सामा?कथनम्

प्रागैितहािसकयुगात् आरभ्य अद्याविधः मनुष्यः स्वस्य जगतः च सृिष्टसम्बद्धे अहरहः उत्सुकेन

िजज्ञासित । वैज्ञािनकाः एतदथर्ं आदशर्प्रितकृितं िनमार्य िभन्नाः िभन्नाः सैद्धािन्तकप्रितकृितम् उपस्थापयिन्त

। धमार्वलिम्बनः स्वधमर्ग्रन्थम् आधृत्य तत्र उपलब्धान् मतान् पुिष्टकुवर्िन्त । दाशर्िनकाः गभीरानुध्यानेन

एतस्य कुतुहलस्य समाधानाय मननं कृत्वा सृष्टःे प्रागवस्थापयर्न्तं मनसा प्रिवष्टुं सचेष्टाः । एतेषु रुिढवािदनः

स्वमतेषु िनगर्त्य नूतनं तथ्यं अनस्वीकुवर्िन्त िकन्तु वैज्ञािनकाः दाशर्िनकाः च स्वज्ञानभण्डारं सततं पिरवद्धर्ियत्वा

िवश्वब्रह्माण्डे लुक्काियतं गभीरं तथ्यं िनरावरयिन्त । यत्र खगोलवैज्ञािनकाः पदाथर्वैज्ञािनकाः च

िवज्ञानमाधृत्य सृिष्टरहस्यम् उद्घाटियतुं प्रयत्नशीलाः तत्र, पक्षान्तरे भारतीयदाशर्िनकैः प्राग्वैिदककालात्

एतदथर्म् एव बहवः वैप्लिवकिसद्धान्ताः प्रदत्ताः । िबग्बैङ्गिसद्धान्तः शोधमूलपदाथर्िवज्ञानक्षेत्रे आलोडनम्

असृजयत् (Hawking, 1990) । नासदीयसूक्ते अन्तिनर् िहतसत्यमिप िवश्ववािसनम् आश्चयार्िभभूतम् अकरोत् ।

शिशथरुर्-महोदयस्य उिक्तः एतिद्वषये प्रिणधानयोग्यः -


ित्रपाठी !3

At the same time, as a Hindu, I appreciate the fact that Hinduism professes no false

certitudes. Its capacity to express wonder at Creation and simultaneously scepticism

about the omniscience of the Creator are unique to Hinduism. Both are captured

beautifully in this verse from the 3,500-year-old Rig Veda, the Nasadiya Sukta or

Creation Hymn:

(!"#$%%$, &'(), *(+,)

सन्दभेर् अिस्मन् नासदीयसूक्तानुसारं िबग्बैङ्गिसद्धान्तानुसारं च सृष्टःे क्रमम् आलोच्यते ।

िचत्रम् - १. (The history of the Universe, from the Big Bang to the current epoch.
phys.org/news/2015-12-big-theory.html)
ित्रपाठी !4

१.१ BथमCरीयEFावलोकनम्

िष्टफेन्-हिकङ्ग्-महोदयः िबग्बैङ्गिसद्धान्तस्य आलोचनम् ‘A Brief History of Time’नािम्न

स्वपुस्तके करोित । तस्य मतानुसारं समग्रजागितकवस्तुः किस्मन् तमसागतेर्1 समािहतः आसीत् । अमापा

आसीत् तस्य तमसागतर्स्य सान्द्रता2 । ततः आभ्यन्तरािस्थरतया तस्य िवस्फोरणम् अभवत् । तस्मात् कालात्

तत्रस्थाः वस्तवः प्रचण्डवेगैः धावमानाः सिन्त । दृश्यमान् जगत् एतादृशां धावमानां वस्तूनां समाहारः

(Hawking, 1990)3 ।

ऋग्वेदस्य दशममण्डलस्य एकोनित्रंशत्युत्तरशतसंख्यकसूक्तं ‘नासदीयसूक्तम्’नािम्न ज्ञायते । अस्य

सूक्तस्य प्रारम्भे ‘नासदासीन्नो’-इित पदं वतर्ते, ततः अस्य सूक्तस्य नामकरणं ‘नासदीयसूक्तम्’ भवित ।

िचत्रम् - २. Is it time to dethrone the Big Bang Theory? (bq-magazine.com/is-it-time-to-


dethrone-the-big-bang-theory/)
“ितरश्चीनो िवततो रिश्मरेषामधः िस्वदासी३दुपिर िस्वदासी३त्।
रेतोधा आसन्मिहमान आसन्त्स्वधा अवस्तात्प्रयितः परस्तात्॥५॥”

1 Black Hole

2 Density

3 पूवर्पृष्ठायाः िचत्रसंख्या - १ द्रष्टव्यम्


ित्रपाठी !5

सूक्ते अिस्मन् सृष्टःे प्राक्कालस्य, सृिष्टकालस्य सृिष्टपरस्य च अवस्था वण्यर्न्ते । अतीव रहस्यमयरूपेण अस्य

सूक्तस्य समापनं भवित ‘सो अङ्ग वेद यिद वा न वेद’ इित कथनेन स्वयं स्रष्टां प्रित अङ्गुिलिनदेर्शेन ।

१.२ अ8रालाKेषणम्1

Bथमं अ8रालम्

िबग्बैङ्गिसद्धान्तािधकृत्य प्रस्तािवतः प्रितकृितः आधुिनकवैज्ञािनकसमाजे समादृतः अिस्त । कालतः

अस्य िसद्धान्तस्य तृटयः पिरलक्षते । एकस्य िवश्वस्य स्थाने अधुना बहूनां िवश्वानां कल्पना िक्रयते2,

तमःशक्तेः3 िवपिरतवस्तोः 4 च आलोचनं िवज्ञानक्षेत्रे आलोडनं सजर्यित ।

OPतीयं अ8रालम्

‘सो अङ्ग वेद यिद वा न वेद’ इित कथनेन वेदाः स्वयं पुनरालोचनस्य द्वारम् उन्मोचयिन्त । एतत्

प्रयीयते यत् नासदीयसूक्ते मन्त्रद्रष्टा स्रष्टारं प्रित प्रश्नं करोित । भारतीयसंस्कृतेः मूलमन्त्रः अयमेव यत् गुरवः,

िपतरः अिपतु परब्रह्म सवेर् प्रष्टव्यः । प्रश्नोऽयं िद्वतीयं व्यवधानम् इिङ्गतयित ।

१.३ शोधBTः

उिल्लिखतं व्यवधानद्वयं स्वीकृत्य शोधप्रश्नः भवित “नासदीयसू/े उपलWानां मTाणाम्

अYयनं, तेषां 1ब3ै56स7ा8ेन सह तुलनम्” । अस्य शोधप्रश्नस्य उद्देश्याः यथा-

उद्देश्य - १: नासदीयसूक्ते उपलब्धानां मन्त्राणाम् अध्ययनं िवश्लेषणं च ।

1 Locating the gap

2 Multiverse in place of universe

3 Dark energy

4 Anti-matter
ित्रपाठी !6

उद्देश्य - २: िबग्बैङ्गिसद्धान्तस्य संिक्षप्ताध्ययनम् ।

उद्देश्य - ३: नासदीयसूक्तेन सह िबग्बैङ्गिसद्धान्तस्य तुलनम् ।

उद्देश्य - ४: नासदीयसूक्तस्य मौिलकतायाः िवज्ञानसम्मततायाः च िनधार्रणम् ।

२.१ OPतीयCरीयEFावलोकनम्

२.१.१ नासदीयसू/म्

वैिदक वाङ् मये वेदाः चतुधार्िवभज्यते ऋक्-यजुस्-सामम्-अथवर्णम्-इित भेदात् । प्रत्येकस्य पुनः

चतुधार्िवभाजनं संिहताब्राह्मणारण्यकोपिनषत् भेदात् । एते चत्वारः ब्रह्मचयर्-गाह्यर्स्थ-आरण्यक-

सन्यासािदवणार्श्रमैः संिश्लष्टाः । सवेर्षु वेदेषु ऋग्वेदः प्राचीनतमः । तत्र दशमण्डलाः,

अष्टािवंशत्यिधकसहस्रािण सूक्तािन सिन्त । दशममण्डलस्य नवत्युत्तरशतसंख्यकसूक्तं नासदीयसूक्तम् इित


ित्रपाठी !7

ज्ञायते । सूक्तेऽिस्मन् मन्त्रसंख्या सप्त एव । सृष्टःे प्राक्कालस्य तस्य अव्यविहतपरकालस्य च यज्ज्ञानं

ऋिषिभः प्रत्यक्षीकृतं तस्य अवधारणा अितगूढतया सूत्ररूपेण एषु मन्त्रेषु उपलभ्यते । अधुना ततः प्रागवस्था

िनरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा िनरूप्यते । अस्य सूक्तस्य प्रथममन्त्रः पाठकानां िचत्तं उद्वेलयित यदा

ऋिषः वदित तदा सृष्टःे प्राक् सद्वा असद्वा न आसीत्; मृत्युवार् अमृत्युवार् न आसीत्; आलोकान्धकारौ न

आसीत्; आकाशम् वा व्योमः वा न आसीत्; िदवसं वा रात्री वा न आसीत्; न आसीत् सिललम् च । एतादृिश

आलोकान्धकारात् परे केवलं स एव आसीत्, िनवार्तप्रदेशे सः िनरविच्छन्नस्वसनिक्रयारतः आसीत् । ततः

सृष्ट्यारम्भे प्लािवतान्धकारे तमोभावरूपाज्ञानं आच्छािदतम् आसीत् । ‘आत्मतत्त्वस्यावरकत्वान्मायापरसंज्ञं

भावरूपाज्ञानमत्र तम इत्युच्यते’ (Acharya, 2003) । सत्-असद-् िवलक्षणेन भावरूप-अज्ञानेन सवर्िमदम्

आवृतम् आसीत् । परन्तु सृष्टःे कामना वलवती आसीत् । तस्मात् रौद्रात् रश्मयः बीजरूपे विहगर्ताः
ित्रपाठी !8

सन्दृश्यमानस्य ब्रह्माण्डस्य सजर्नायाः कारणम् अभवत् । वस्तुतस्तु अनन्तोऽयं सृिष्टः । यित्किञ्चदिप

सूक्तेऽिस्मन् दीयते तत् प्रतीकात्मकमेव । असम्भवम् अस्य ब्रह्माण्डस्य सृष्ट्यवधारणम् ।

२.१.१ 1ब3ै56स7ा8ः

िबग्बैङ्गिसद्धान्तानुसारं सृष्टःे प्राक् अपिरसीमसान्द्रतायुक्तं एकं तमसागतर्ं1 समग्रं ब्रह्माण्डं आत्मसात्

कृत्वा आसीत् । तत्रस्थपरमाणूनां मध्ये आपेिक्षक दूरत्व शून्यं जातम् । आभ्यन्तरीणािस्थरात्2 तस्य

तमसागतर्स्य िवष्फोरणम् अभवत् । घटना इयं प्रायशः चतुदर्शमहाबुर्दवषर्पूवेर्3 घिटता ।

िवश्विवश्रुतपदाथर्वैज्ञािनकः िस्टफेन्-हिकङ्ग्-महोदयः अस्य िसद्धान्तस्य पृष्ठपोषकः । िवष्फोरणात् परं

िचत्रम् ५. qz.com/487418/stephen-hawking-explains-how-to-escape-a-black-hole/

1 Black hole
2 Due to internal instability
3 14 (13.77) billion years ago
ित्रपाठी !9

तमसागतर्स्थपदाथार्ः अिततीव्रवेगेन पलायनमानाः अभवन् । तेषु अन्तिनर् िहतगुरुत्वाकषर्णात् आकाशगङ्गाः1

नक्षत्रपुञ्जाः वा अभवन् । अद्यािप आकाशगङ्गाः नक्षत्रपुञ्जाः आदयः प्रायशः आलोकवेगेन धावमानाः । बहु

िचत्रम् - ६. क्रमविद्धर्ष्णुब्रह्माण्डः ।bq-magazine.com/is-it-time-to-dethrone-the-big-bang-theory/

वैज्ञािनकाः, दाशर्िनकाः च इमं िसद्धान्तं स्वीकुवर्िन्त । अन्ये च बहवः आधुिनिकखगोलशास्त्रज्ञाः अस्य

िवरोधमिप कुवर्िन्त ।

३. Zन[ष\म्

नासदीयसूक्तं िवहाय अन्यािन सूक्तािन िवश्वस्य सृिष्टप्रिक्रयां पुिष्टं कुवर्िन्त । वैिदकवाङ् मये ऋग्वेदीय

पुरुषसूक्तं अिप च िहरण्यगभर्सूक्तं, अथवर्वेदे चतुथर्मण्डले प्रथमानुवाक्, भागवतपुराणं, ब्रह्माण्डपुराणं,

1 galaxy
ित्रपाठी !10

वायुपुराणं च िवश्वसृष्टःे कारणम् उद्घोषयिन्त1 । ते सवेर् उक्तयः िवज्ञानसम्मताः इित वक्तुं न शक्नुमः ।

केिचत् जनाः इमं ज्ञानं “pseudo science” इित आख्यायिन्त, इदं वक्तव्यं तेषाम् अिभरुिचिवहीनमज्ञानं

पिरस्फुटयित । स्वज्ञाने अनिभरुिच, शोधकायर्स्य अभावं, बहुवषर्यावत् यवनानां दमनलीला अस्माकं

भारतीयानां चेतनायाः बाधकाः भविन्त । बैिदकवाङ् मये लुक्काियतानां ज्ञानानां िनरावरणम् अवश्यं कायर्म् ।

अधुना उपलब्धािन समस्तज्ञानािन वेदमध्ये समािवशते इित कथनं िनश्चयेन अत्युिक्तः, िकन्तु समग्रज्ञानस्य

मूलं वीजरूपेण वेदे समािहतम् इित उिक्तः अनस्वीकायर्ः ।

िबग्बैङ्गिसद्धान्ताः कठोरसमालोचनायाः वशवतीर्नः भवित अधुना । एकमेव िवश्वस्य स्थाने बहूनां

िवश्वानां पिरकल्पनां उपस्थापयिन्त वैज्ञािनकाः । नासदीयसूक्ते तस्य वीजं द्रष्टव्यम् यत्

िचत्रम् ७. नैकिवश्वम् Multiverse (zidbits.com/)

“तम आसीत्तमसा गूळहमग्रेऽप्रकेतं सिललं सवर्मा इदम् ।

तुच्छय्येनाभ्विपिहतं यदासीत्तपसस्तन्मिहनाजायतैकम् ॥३॥”

1 आम्नाियतकायेर् “The golden womb and the cosmic egg” द्रष्टव्यम् ।


ित्रपाठी 1! 1

तमसा गूढतया आवृताः आसीत् तमः इित वेदवाक्यं अनािवष्कृतस्य तमोमयमहाभूतस्य1 अिप च ‘ित्रपादुद्धर्

उदैत्पुरुषः पोदोऽस्येहाभवात् पुनः’ संख्यातीतिवश्वानां नैकिवश्वानां वा धारणां ददाित । ओिडआभागवतपुराणे

अिप उक्तम् “!ହ#ା% ମାଳମାଳ େହାଇ, ଯା େଲାମମୂ େଳ ଛ.ି ରହି ॥” (https://thecosmichorizon.in/) ।

अथार्त् अस्य भगवतः प्रत्येकलोमकूपमूले संख्यातीताः ब्रह्माण्डाः सिन्निहताः ।

शरीरसुखाय वयं प्रकृितं व्यवहरामः । ततः मनुष्यसमाजस्य कल्याणं भवतीित नात्र सन्देहः । िकन्तु

अस्माकं वैिदकवाङ् मये अनन्तज्ञानानां मूलं वीजरूपेण समावतर्ते । कथनस्य अयमाशयं यत् नासदीयसूक्तं

िबग्बैङ्गिसद्धान्तात् बह्विधकं ज्ञानं बहित । तेषां विहष्करणं कायर्ं, सवर्जनिहताय तेषां प्रयोगमिप करणीयम् ।

1 Dark energy, antimatter.


ित्रपाठी !12

शेषटीका (End Notes)

(१) मूलनासदीयसू/म्

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्।


िकमावरीवः कुह कस्य शमर्न्नम्भः िकमासीद्गहनं गभीरम्॥१॥


न मृत्युरासीदमृतं न तिहर् न रात्र्या अह्न आसीत्प्रकेतः।


आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः िकं चनास॥२॥


तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सिललं सवर्मा इदम्।


तुच्छ्येनाभ्विपिहतं यदासीत्तपसस्तन्मिहनाजायतैकम्॥३॥


कामस्तदग्रे समवतर्तािध मनसो रेतः प्रथमं यदासीत्।


सतो बन्धुमसित िनरिवन्दन् हृिद प्रतीष्या कवयो मनीषा॥४॥


ितरश्चीनो िवततो रिश्मरेषामधः िस्वदासी३दुपिर िस्वदासी३त्।


रेतोधा आसन्मिहमान आसन्त्स्वधा अवस्तात्प्रयितः परस्तात्॥५॥


को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं िवसृिष्टः।


अवार्ग्देवा अस्य िवसजर्नेनाथा को वेद यत आबभूव॥६॥


इयं िवसृिष्टयर्त आबभूव यिद वा दधे यिद वा न।


यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यिद वा न वेद॥७॥


ित्रपाठी !13

(२) नासदीयसू/9 आङ् _भाषायां aपा8रम्

Then there was neither non-existence nor existence,


Then there was neither space, nor the sky beyond.


What covered it? Where was it?


What sheltered it? Was there water, in depths unfathomed?

Then there was neither death nor immortality


Nor was there then the division between night and day. That One breathed,

breathlessly and self-sustaining. There was that One then, and there was no other.

In the beginning there was only darkness, veiled in darkness, In profound darkness, a

water without light.


All that existed then was void and formless.


That One arose at last, born of the power of heat.

In the beginning arose desire,


That primal seed, born of the mind.


The sages who searched their hearts with wisdom, Discovered the link of the existent

to the non-existent.

And they stretched their cord of vision across the void, What was above? What was

below?


Then seeds were sown and mighty power arose, Below was strength, Above was

impulse.
ित्रपाठी !14

Who really knows? And who can say?


Whence did it all come? And how did creation happen? The gods themselves are later

than creation,


So who knows truly whence this great creation sprang?

Who knows whence this creation had its origin? He, whether He fashioned it or

whether He did not, He, who surveys it all from the highest heaven,


He knows—or maybe even He does not know. (Tharoor, 2018, p17).


ित्रपाठी !15

आम्नाियतािन कायार्िण (Works Cited)

1. Acharya, Sayana. Rig Veda Samhita, 8th Ashtak. Translated by Pundit Ram Govinda

Trivedi. Chowkhamba Vidyabhavan, 2003.

2. Basham, A L., The Wonder that was India. (1967). 3rd Edition. Taplinger

Publishing Company, New York

3. Dahal, Lok Mani. Sanskritasahityetihasah. Chawkhamba Krishnadas Academy,

Varanasi. ISBN-81218-0028-5, 2016.

4. Dwivedi, Parasanath. A History of Vedic Literature. Chawkhamba Surabharati

Prakasan, 2017.

5. Hawking, Stephen W. A Brief History of Time. Bantom Books.21st Edition. June

1990. ISBN-0-553-34614-8

6. History of Sanskrit Literature, Part-I. Directorte of Distance Education, Rastriya

Sanskrit Vidyapeetha, Tirupati, 2014.

7. Is It Time To Dethrone The Big Bang Theory? 14th May 2021, 09:37 a.m.

www.forbes.com/sites/jamiecartereurope/2020/05/14/is-it-time-to-dethrone-

the-big-bang-theory-heres-how-you-overthrow-it/?sh=45cae81120d9.

8. Iyengar, B K S. Light on Yoga Sutras of Patanjali. Harper Collins Publishers, 2010.

ISBN-13:978-817223-524-0

9. “Kalyana”, Ved-kathanga, 13th annual Edition. Gita Press, Gorakhpur, 2017.

10. Pathak, Jamuna and Umesh Prasad Singh. Naveen Vaidik Sanchayam, Vol-II.

ISBN-978-81-218-0182-6, 2016.
ित्रपाठी !16

11. “Project Gutenberg Self-Publishing Press”, Nasadiya Sukta. self.gutenberg.org/

articles/eng/Nasadiya_Sukta, 12th May 2021, 12:30p.m.

12. Tharoor, Shashi. Why I am a Hindu. C. Hurst and Co. (Publishers) Ltd., London.

2018.

13. The golden womb and the cosmic egg. https://timesofindia.indiatimes.com/the-golden-

womb-and-the-cosmic-egg/articleshow/5083942.cms accessed on 26th June 2021

at 04:37Hrs.
ित्रपाठी !17

सृष्टःे क्रमम् -

नासदीयसूक्तेन सह िबग्बैङ्गिसद्धान्तस्य तुलनम्

सुरेन्द्रचन्द्रित्रपाठीः

You might also like