You are on page 1of 5

International Journal of Trend in Scientific Research and Development (IJTSRD)

Volume 7 Issue 5, September-October 2023 Available Online: www.ijtsrd.com e-ISSN: 2456 – 6470

वैदिकदवज्ञानदृष्ट्या - संज्ञानस्य सीमानां अन्वेषणम्:


डॉ. सुनील के.एस्.
सहायक प्राध्यापक एवं प्रमुख: संस्कृत ववभाग: जैन संध्या महाववद्यालय: बेङ्गलूरु

दकदित्प्रास्तादवकम्; How to cite this paper: Dr. Suneel KS


अस्माकं परितः जगतः जागरूकतां, बोधं च संज्ञानं वनवदि शवत। अस्माकं क्षमता अस्ति "वैदिकववज्ञानदृष्ट्या - संज्ञानस्य सीमानां
यत् वयं यत् सूचनां प्राप्नुमः तत् अवगन्ुं, संसावधतुं च। पिन्ु अस्माकं संज्ञानस्य अन्वेषणम ्:" Published
अवगमनं आधुवनकववज्ञानस्य चक्षुषा यत् व्याख्यातुं शक्यते तस्तस्मन् एव सीवमतम् in International
अस्ति। वैवदकववज्ञानं तु चैतन्यस्य स्वरूपस्य, मनसः कायिस्य च ववषये अवितीयं Journal of Trend in
दृविकोणं प्रददावत। एते प्राचीनभाितीयग्रन्ाः सहस्रवषेभ्यः अध्ययनं कुविस्तन्, Scientific Research
यथाथिस्य स्वरूपस्य गहनं अन्वेषणं च प्रददवत। अस्तस्मन् पत्रे वयं वैवदकववज्ञानस्य and Development
(ijtsrd), ISSN: 2456-
चक्षुषा संज्ञानस्य सीमां अन्वेषवयष्यामः । वयं चैतन्य-प्रतीवत-मनः -अवधािणासु 6470, Volume-7 | IJTSRD60079
गहनतया गत्वा अस्माकं अस्तित्वस्य गहनति-अवगमनस्य मागं कथं प्रशिं कतुं Issue-5, October
शक्नुवस्तन् इवत आववष्करिष्यामः । अस्यां यात्रायां अस्मावभः सह सस्तिवलतं भवन्ु 2023, pp.950-954, URL:
यदा वयं अस्माकं चेतनायाः गभीिताम् अन्वेषयामः , ब्रह्माण्डस्य िहस्यं च www.ijtsrd.com/papers/ijtsrd60079.pdf
उद् घाटयामः ।
Copyright © 2023 by author (s) and
1. आमुखम् - वैदिकदवज्ञानस्य ज्ञानस्य च स्वरूपम् International Journal of Trend in
Scientific Research and Development
वेदनाम्ना प्रवसद्धे भ्यः प्राचीनभाितीयशास्त्रेभ्यः उत्पन्नम् वैवदकववज्ञानम् मानवसंज्ञानस्य
Journal. This is an
स्वरूपस्य गहनं अन्वेषणं प्रददवत। ‘संज्ञानं’ मनसः चेतनं अवचेतनं च पक्षं समावविं Open Access article
जागरूकता, बोधः , अवगमनक्षमता च वनवदि शवत। सहस्रवषिपूविस्य वेदाः distributed under the
मानवचेतनायाः अन्वेषणं गभीिं गच्छस्तन्, तस्य जवटलतां अवगन्ुं च व्यापकं terms of the Creative Commons
रूपिे खां प्रददवत। Attribution License (CC BY 4.0)
(http://creativecommons.org/licenses/by/4.0)

वैवदकववज्ञानस्य केन्द्रं आत्मसाक्षात्कािस्य अवधािणा अस्ति, वैवदकववज्ञानस्य गुप्तवनवधं तेषां संज्ञानस्य स्वरूपस्य गहनं
यस्तस्मन् स्वस्य यथाथिस्वभावस्य परिचयः , साक्षात्कािः च अन्वेषणं च उद् घाटयन्ः अस्तस्मन् बोधप्रदयात्रायां अस्मावभः सह
अन्भिववत। वेदानुसािं प्रत्येकस्य व्यस्तिस्य सहजं वदव्यतत्त्वं सस्तिवलताः भवन्ु।
भववत, यत् आत्मनः इवत उच्यते। अयं आत्मनः वनत्यः ,अववकािी,
ववश्वचैतन्येन सह पिस्पिं सम्बद्धः इवत कथ्यते, प्रायः ‘ब्रह्मा’ इवत 2. वैदिकदवज्ञानेषु संज्ञानस्य अवधारणाम् अवगन्तुम्
उच्यते। वैवदकग्रन्ेषु आत्मजागरूकतायाः आत्मवनिीक्षणस्य च वैवदकववज्ञानेषु संज्ञानस्य अवधािणा महत्त्वपूणं स्थानं धाियवत।
महत्त्वं स्वस्य संज्ञानस्य अन्वेषणस्य वविािस्य च साधनरूपेण अस्माकं सामान्यप्रतीवततः पिं वविृतं जागरूकता-चेतना-स्तस्थवतं
बलं दत्तम् अस्ति। ध्यानं, वचन्नं, मनः सन्ोषं च इत्यादयः वनवदि शवत। वेदानां प्राचीनग्रन्ाः उपदे शाः च मानवस्य मनसः
अभ्यासाः मनसः गुप्तगहनानां तालान् उद् घाटवयतुं, गहनबोधं ववश्वचैतन्येन सह तस्य सम्बन्धं च प्रकाशयस्तन्।
उच्चतिचैतन्यावस्थासु टै पं कतुं च अत्यावश्यकाः मन्यन्े एतेषां वैवदकववज्ञानानुसािं संज्ञानं केवलं भौवतकेस्तन्द्रयावण वा
अभ्यासानां माध्यमेन व्यस्तिः वािववकतायाः स्वरूपस्य, सवेषां तकिशीलवचन्ने वा सीवमतं न भववत। साधािणात् पिं गच्छन्
विूनाम् पिस्पिसम्बद्धतायाः , अन्े च अस्तित्वस्य भव्यस्य चैतन्यस्य व्यापकतिं अवगमनं समावेशयवत। अस्माकं मनवस
टे पेस्ट्री-अन्गितस्य स्वस्य स्थानं च अन्वेषणं प्राप्तुं शक्नुवस्तन् अवप उच्चििीयजागरूकतायाः , गहनतिसत्यं,अन्वेषणं च प्राप्तुं क्षमता
च वैवदकववज्ञानं संज्ञानस्य बहुआयामीं ज्ञायते। ते जागिणावस्थातः वतिते इवत एतत् स्वीकुविवत। संज्ञानस्य वैवदकसंकल्पना सवेषां
स्वप्नस्तस्थवतपयिन्ं गभीिवनद्रायाः अवस्थापयिन्ं चैतन्यस्य प्रावणनां ववश्वस्य च पिस्पिसंबद्धतायाः उपरि बलं ददावत। वयं
वभन्नििस्य अस्तित्वं स्वीकुविस्तन् एतेभ्यः त्रयेभ्यः अवस्थाभ्यः पिं पृथक् सत्ताः न अवपतु चैतन्यस्य ववशालस्य ब्रह्माण्डजालस्य भागाः
वेदेषु चैतन्यस्य पािमावथिकावस्थाः अवप ववणिताः सस्तन्, यत्र स्मः इवत सूचयवत। एषा अवगमना अस्मान् स्वस्य जागरूकतायाः
व्यस्तिः ज्ञानस्य अनुभवस्य च वविारितं क्षेत्रं प्राप्तुं शक्नोवत। सीमां अन्वेषटुं , अन्ः वनवहतस्य असीमक्षमतायाः उपयोगं कतुं च
आमन्त्रयवत। ध्यान-वचन्न-आवद-वैवदक-अभ्यासानां माध्यमेन
वैवदकववज्ञानस्य चक्षुषा संज्ञानस्य सीमानां अन्वेषणेन व्यस्तिः स्वस्य संज्ञानस्य वविािं कृत्वा स्वस्य चैतन्यस्य गभीितायां
मानवमनसस्य जवटलकायिस्य तस्य असीमक्षमतायाः च गहनतया गभीिं गन्ुं शक्नोवत। मनः शान्ं कृत्वा आसस्तिं ववहाय उच्चतिं
अवगमनं प्राप्तुं शक्नुमः अस्याः ब्लोग्-श्रृङ्खलायाः उद्दे श्यं जागरूकतायाः अवस्थां अनुभववतुं शक्यते, यत्र गहनाः
वैवदक-ववज्ञानस्य ववववध-पक्षेषु गहनतां प्राप्तुं, प्राचीन-प्रज्ञायाः , अन्वेषणाः , साक्षात्कािाः च भववतुम् अहि स्तन् वैवदकववज्ञानस्य
आधुवनक-जगवत तस्य प्रासंवगकतायाः च पिीक्षणम् अस्ति। अध्ययनं संज्ञानस्य ववषये अवितीयं दृविकोणं प्रददावत,

@ IJTSRD | Unique Paper ID – IJTSRD60079 | Volume – 7 | Issue – 5 | Sep-Oct 2023 Page 950
International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470
मानवमनसस्य समग्रबोधं, तस्य अवधकववश्वबुद्ध्या सह सम्बन्धं च एकैकं िे खीयं न अवपतु बहुआयामी वणिक्रमरूपेण गृह्यते।
प्रदावत एतत् व्यस्तिं स्वस्य चेतनायाः अन्वेषणं कतुं प्रोत्साहयवत अस्माकं चेतना ववववधिियोः कायं किोवत इवत ज्ञायते, प्रत्येकं
तथा च यथाथिस्य अस्तित्वस्य च स्वरूपस्य गहनतिं अन्वेषणं स्वस्य वववशिलक्षणं सामथ्यं च भववत।
प्राप्तुं स्वस्य सहजजागरूकतायाः शस्तिं सदु पयोगं कतुं प्रेियवत
वैवदकववज्ञानेषु संज्ञानस्य अवधािणाम् आवलंग्य वयं ➢ प्रथमििः जागिणावस्था अस्ति, अस्माकं
असीमसंभावनानां जगतः कृते स्वं उद् घाटयामः , स्वस्य, वयं दै नस्तिनानुभवानाम्, बाह्यजगत् सह अन्िवक्रयाणां च क्षेत्रम्।
वनवसन्ः ब्रह्माण्डस्य च गहनतया अवगमनं कुमिः अत्रैव वयं इस्तन्द्रयाणां माध्यमेन गृह्णामः , वचन्यामः , तकं
साधािणप्रतीवतसीमाम् अवतक्रम्य अस्माकं अन्ः स्तस्थतानां कुमिः , कमिसु प्रवृत्ताः भवेम। अस्माकं कृते अयं ििः
ववशालानां चैतन्यक्षेत्राणां अन्वेषणं कतुं अस्मान् आमन्त्रयवत। सवाि वधकं परिवचतः अस्ति, यत्र अस्माकं ध्यानं मुख्यतया
भौवतकक्षेत्रे केस्तन्द्रतम् अस्ति।
3. चैतन्यस्य संज्ञानस्य च परस्परं सम्बन्धः
वैवदकववज्ञानं चैतन्यस्य संज्ञानस्य च गहनसम्बन्धे वचिकालात् ➢ वितीयः ििः स्वप्नदशा अस्ति, यत्र अस्माकं चेतना
गभीिं कृत्वा अस्माकं अस्तित्वस्य स्वरूपस्य गहनं अन्वेषणं भौवतकस्य सीमां अवतक्रम्य कल्पना, प्रतीकवादस्य,
प्रददावत संज्ञानस्य सीमानां अस्तस्मन् अन्वेषणे वयं अस्माकं अवचेतनप्रवक्रयायाः च क्षेत्रे प्रववशवत। अस्तस्मन् अवस्थायां
चेतनजागरूकतां साविवत्रकचेतनायाः ववशालजालेन सह अस्माकं मनः जवटलावन आख्यानावन बुनवत, अस्माकं
संयोजयवत इवत जवटलं वस्त्रम् ववमोचवयतुं आिभामः तस्य मूलतः इच्छानां , भयानां, असमाधानीयभावनानां च स्तखडकीं प्रदावत।
संज्ञानं अस्माकं परिवेशस्य ग्रहणं, अवगमनं, जागरूकं च
भववतुम् अस्माकं क्षमतां वनवदि शवत। अस्तस्मन् अस्माकं सूचनां ➢ एतयोः िियोः पिं गहनवनद्रावस्था अस्ति, यत्र अस्माकं
संसावधतुं, वनणियं कतुं, अस्माकं परितः जगतः अनुभवं कतुं च जागरूकता अस्थायीरूपेण ववलीयते, वयं च
क्षमता समावविा अस्ति। पिन्ु वैवदकववज्ञानम् प्रवतपादयस्तन् यत् आनिमयववश्रामस्य अवस्थां अनुभवामः । एषा अवस्था
एतत् व्यस्तिगतसंज्ञानम् ब्रह्माण्डे व्याप्तस्य चैतन्यस्य बृहत्तिस्य चैतन्यस्यैव शुद्धतत्त्वस्य आलोकं प्रदातुं वववशिववचािानाम्
प्रारूपम् वा पृथक्त्वम् वा नास्ति इवत। इस्तन्द्रयप्रतीतानां वा अभावेन लक्षणी भववत

वैवदकदशिनानुसािं चैतन्यं यथाथिस्य मौवलकं पटं यस्मात् सवं ➢ वैवदकववज्ञानं संज्ञानस्य उच्चतिस्तस्थवतषु अन्वेषणाथं अवधकं
अस्तित्वं उत्पद्यते। प्रत्येकस्य ववचािस्य, भावस्य, अनुभवस्य च गच्छवत, यथा पािलौवककध्यानं समावधः च। एताः अवस्थाः
अन्वनिवहतं आवदमशस्तिः एव। काल-अन्रिक्ष-सीमाभ्यः पिं जागरूकतायाः गहनवविािे ण वचविताः सस्तन्, यत्र
व्यस्तिगत-मनस-शिीि-सीमाम् अवतक्रम्य ववद्यते। अस्तस्मन् व्यस्तिगततायाः सीमाः ववलीनाः इव दृश्यन्े, ब्रह्माण्डे न सह
पिस्पिसम्बन्धे अस्माकं व्यस्तिगतसंज्ञानं चैतन्यस्य एकतायाः भावः च उद्भववत |
अनन्वविािस्य स्तखडकी भववत। अस्माकं जागरूकता एकस्य
वैवदकववज्ञानेषु एतेषां वभन्नानां संज्ञानििानाम् ज्ञानं
नालीरूपेण कायं किोवत यस्य माध्यमेन वयं अस्माकं
व्यस्तिगतवृद्धेः आत्मसाक्षात्कािस्य च मागिवचत्ररूपेण कायं
व्यस्तिगतदृविकोणात् पिं ववद्यमानं सामूवहकं प्रज्ञां ज्ञानं च टै पं
किोवत। एतासां अवस्थानां अवगमनेन अन्वेषणेन च वयं स्वस्य
कतुं शक्नुमः । ध्यान-आत्म-वजज्ञासा-आवद-अभ्यासानां माध्यमेन
चेतनायाः वविािं कतुं शक्नुमः , अस्माकं आन्रिकक्षमतां
वयं स्वस्य संज्ञानस्य वविािं कृत्वा चेतनायाः गहनतिििं
वनयोिुं शक्नुमः , अवगमनस्य, पिस्पिसम्बद्धतायाः च
व्याप्नुवन्ु, अवगमनस्य, अन्वेषणस्य च नूतनानां क्षेत्राणां तालान्
गहनतिििाः उद् घाटवयतुं शक्नुमः । वैवदकववज्ञानं
उद् घाटवयतुं शक्नुमः चैतन्यस्य संज्ञानस्य च पिस्पिसम्बन्धं ज्ञात्वा
मानवचेतनायाः अन्ः ववद्यमानानाम् संज्ञानस्य ववववधििानाम्
वयं ववििव्यस्तित्वेन स्वस्य सीवमतप्रतीवततः दू िं गत्वा ब्रह्माण्डे
गहनं अन्वेषणं प्रददावत। एतेषु क्षेत्रेषु गहनतया गत्वा वयं आत्म-
अस्माकं स्थानस्य अवधकवविृतदृविकोणं आवलंगयामः सवेषां
आववष्कािस्य परिवतिनकािी-यात्राम् आिभुं शक्नुमः , स्वस्य
जीवानां गहनं पिस्पिं सम्बन्धं, अस्माकं
जागरूकतायाः असीम-क्षमतां च वनयोिुं शक्नुमः |
व्यस्तिगतजागरूकतायाः , अस्मान् एकत्र बद्धस्य
साविवत्रकचेतनायाः च अन्िवक्रयायाः च प्रशंसा कतुं आिभामः | 5. संज्ञानस्य दवस्तारं , उन्नदतं च कतुुं इदत कततव्यता
वैवदकववज्ञानक्षेत्रेषु प्रवेश: ववदु षामवप न सुलभति:।
अस्तस्मन् अन्वेषणयात्रायां वैवदकववज्ञानं प्राचीनप्रज्ञायाः अभ्यासानां
प्राचीनाभ्यासाः चेतनस्वरूपस्य गहनं अन्वेषणं प्रददवत,
च समृद्धं टे पेस्ट्री प्रददावत यत् अस्मान् अस्माकं
दै नस्तिनबोधस्य सीमातः पिं अस्माकं जागरूकतायाः वविािाथं
व्यस्तिगतसंज्ञानस्य सीमां अवतक्रम्य चैतन्यस्य ववशालक्षेत्रेषु टै पं
साधनावन च प्रददवत संज्ञानम् | मौवलकवववधषु एकं ध्यानम्
कतुं आमन्त्रयवत। एतत् पिस्पिं सम्बद्धतां आवलंग्य वयं स्वस्य,
अस्ति। मनः शान्ं कृत्वा अन्ः ध्यानं दत्त्वा ध्यानं अस्माकं
जगवत अस्माकं स्थानस्य, अस्माकं प्राप्यतायां वनवहतानाम्
चैतन्यस्य गभीितां टै पं कतुं शक्नोवत। वनत्यं ववचािाणां गपशपं
असीमसंभावनानां च गहनतया अवगमनं प्राप्नुमः |
अवतक्रम्य अस्माकं यथाथितत्त्वेन सह सम्बद्धतां प्राप्तुं साहाय्यं
4. वैदिकदवज्ञानेषु संज्ञानस्य दवदिन्नस्तरानाम् अन्वेषणम् किोवत। वनयवमत-अभ्यासेन ध्यानेन अस्माकं ववचािाणां
प्राचीनभाितीयप्रज्ञायां मूलभूतम् वैवदकववज्ञानम् मानवस्य मनसः , अवलोकनस्य क्षमता वधिते, तेषु न उवित्वा, येन जागरूकतायाः
चैतन्यस्य च गहनबोधं प्रददवत। अस्य ज्ञानस्य मूलं संज्ञानस्य उन्नवतः भववत
वववभन्नििस्य अन्वेषणं वनवहतं भववत – मानवजागरूकतायाः
गभीितायां आकषिकयात्रा। वैवदकववज्ञानेषु संज्ञानं चैतन्यस्य

@ IJTSRD | Unique Paper ID – IJTSRD60079 | Volume – 7 | Issue – 5 | Sep-Oct 2023 Page 951
International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470
अन्यः शस्तिशाली अभ्यासः श्वसनकायिम् अस्ति। प्राणायामावदवभः च गहनतया अवगमनं पोषयवत। ध्यानं मनः सन्ोषं च अस्माकं
चेतन-श्वास-ववधयः अस्मान् अस्माकं अन्ः ववद्यमानस्य संज्ञानस्य वविािाय, अस्माकं मनसः गुप्तक्षमतानां अनलॉक् कतुं
महत्त्वपूणि-जीवनशस्तिं सदु पयोगं कतुं समथियस्तन्। श्वसनं वनयन्त्र्य च िािरूपेण कायं कुविस्तन्। ते अस्मान् अस्माकं
गभीिं कृत्वा वयं स्वस्य ऊजाि प्रवाहं वनयन्त्रवयतुं शक्नुमः , अभ्यासवचन्नपद्धतीनां बाधाभ्यः मुस्तिं कृत्वा नूतनदृविकोणानां
शान्तायाः , स्पितायाः च अवस्थां प्रेिवयतुं शक्नुमः । एषा अभ्यासः अन्वेषणानाञ्च कृते स्वं उद् घाटवयतुं साहाय्यं कुविस्तन्।
न केवलं अस्माकं संज्ञानस्य वविािं किोवत अवपतु शािीरिकं
मानवसकं च कल्याणं जनयवत। वैवदकववज्ञानक्षेत्रे एताः अभ्यासाः आत्मसाक्षात्कािाय, सवेषां
विूनाम् पिस्पिसम्बद्धतायाः गहनतया अवगमनाय च
नादयोग इवत नाम्ना प्रवसद्धा ध्ववनवचवकत्सा अन्यत् तन्त्रम् अस्ति अत्यावश्यकसाधनत्वेन दृश्यन्े। ध्यानिािा अस्माकं चेतनायाः
यत् अस्माकं संज्ञानं उन्नतुं शक्नोवत। मन्त्रावदषु पववत्रध्ववनषु गभीितायां गहनतां गत्वा मनः सन्ोषस्य माध्यमेन वतिमान-क्षण-
स्पिनेषु वनमग्ाः भूत्वा वयं मनः , शिीिं , आत्मानं च सामञ्जस्यं जागरूकतायाः संवधिनं कृत्वा वयं स्वस्य अस्तित्वस्य िहस्यं
कतुं शक्नुमः । एतेषां ध्ववनवभः वनवमितः अनुनादः अस्माकं चेतनायां ववमोचयन्, संज्ञानस्य असीमक्षेत्राणां अन्वेषणं च कृत्वा आत्म-
गहनः प्रभावं किोवत, येन उच्चैः जागरूकता, वदव्येन सह गहनः आववष्कािस्य परिवतिनकािी-यात्रायां प्रवृत्ताः भववतुम् अहि वत |
सम्बन्धः च भववत
7. प्राचीनप्रज्ञा आधुदनकदवज्ञानं च वैदिकदवज्ञानद्वारा
तदवतरििं संज्ञानस्य वविािे मनः सन्ोषस्य अभ्यासस्य समन्वन्वता
महत्त्वपूणाि भूवमका भववत। क्षणे पूणितया उपस्तस्थताः भूत्वा प्राचीनप्रज्ञा आधुवनकववज्ञानं च वणिक्रमस्य ववपिीतान्ाः इव
अस्माकं ववचािाणां , भावानाम्, संवेदनानां च ववषये अवववेकी भासन्े, पिन्ु वैवदकववज्ञानात् प्राप्ताः वसद्धान्ाः अन्वेषणं च
जागरूकतां संवधिवयत्वा वयं सशतिप्रवतमानानाम् बाधाभ्यः मुिाः एतयोः ववचवलतप्रतीतयोः ज्ञानमागियोः मध्ये अन्िं पूिवयतुं
भूत्वा स्वस्य ववषये, अस्माकं परितः जगतः ववषये च अस्माकं क्षमताम् अस्ति वेदनाम्ना प्रवसद्धे षु भाितस्य प्राचीनशास्त्रेषु
अवगमनस्य वविािं कतुं शक्नुमः | मूलभूताः वैवदकववज्ञानाः यथाथिस्य स्वरूपस्य, चैतन्यस्य, सवेषां
विूनाम् पिस्पिसम्बद्धतायाः च अवितीयं दृविकोणं प्रददवत।
एतेषां तकनीकानां अभ्यासानां च माध्यमेन संज्ञानस्य सीमानां सहस्रवषेभ्यः सवञ्चताः एताः अन्वेषणाः ब्रह्माण्डस्य मानवस्य
अन्वेषणं परिवतिनकािी यात्रा अस्ति या ज्ञानस्य अवगमनस्य च अनुभवस्य च समग्रबोधं प्रददवत।
नूतनावन दृश्यावन उद् घाटयवत। अस्मान् मनसः सीमां अवतक्रम्य
अस्माकं अन्ः वनवसन्ं प्रज्ञायाः ववशालं जलाशयं टै पं कतुं अस्तन्मेषु वषेषु वैवदकप्रज्ञायाः वैज्ञावनकाववष्कािस्य च खण्डानां
शक्नोवत, अन्तः अवधकं प्रबुद्धं समृद्धं च अस्तित्वं जनयवत अन्वेषणस्य रुवचः वधिमाना अस्ति। भौवतकशास्त्रं, तंवत्रकाववज्ञानं,
मनोववज्ञानं च इत्यादीनां ववववधक्षेत्राणां शोधकताि िः गुप्तसत्यं
6. संज्ञानस्य दवकासे ध्यानस्य मनः सन्तोषस्य च िूदमका उद् घाटवयतुं ववश्वस्य ववषये स्वस्य अवगमनस्य वविािाथं
ध्यानं मनः सन्ोषं च संज्ञानस्य ववकासाय, अस्माकं परितः जगतः वैवदकववज्ञानस्य समृद्धे टे पेस्ट्रीमध्ये गहनतया गतवन्ः
ववषये अस्माकं अवगमनस्य वविािाय च शस्तिशावलनः साधनावन ववशेषरुवचकिः एकः क्षेत्रः चैतन्यस्य अवधािणा अस्ति।
इवत वचिकालात् गण्यन्े। वैवदकववज्ञानक्षेत्रे एतेषां अभ्यासानां वैवदकववज्ञानं चैतन्यं मौवलकं साविवत्रकं च, भौवतकशिीिस्य
महत्त्वं अपािं भववत, आत्मनः आववष्कािस्य, बोधस्य च यात्रायाः सीमातः पिं ववद्यमानं मन्यते। एतत् उदयमानवैज्ञावनकवसद्धान्ैः
अवभन्नं मन्यते। सह सङ्गतं भववत यत् चेतना केवलं मस्तिष्कस्य उत्पादः न अवपतु
तस्मात् पिं वविृतः इवत सूचयस्तन्।
ध्यानस्य अभ्यासस्य माध्यमेन व्यस्तिः जागरूकतायाः उन्नतावस्थां
संवधिवयतुं स्वस्य सहजसंज्ञानात्मकक्षमतां च टै पं कतुं शक्नोवत। 8. संज्ञानात्मकक्षमतावधतनार्थुं वैदिकदवज्ञानानाम्
मनः शान्ं कृत्वा वतिमानक्षणे ध्यानं दत्त्वा ध्यानं अस्मान् अस्माकं अनुप्रयोगाः
दै नस्तिनवचन्नस्य सीमां अवतक्रम्य गहनतिििस्य चेतनायाः टै पं वैवदकववज्ञानस्य प्राचीनप्रज्ञा अस्माकं संज्ञानात्मकक्षमतावधिनाथं
कतुं शक्नोवत | बहुववधं अन्वेषणं प्रददावत। वेदस्य प्राचीनग्रन्ेषु मूलभूताः एताः
कालातीः वशक्षाः अस्माकं जागरूकतायाः वविािाय, अस्माकं
वैवदकपिम्पिायां ध्यानं केवलं ववश्रामवववधः न, अवपतु गहनः मनसः असीमक्षमतायाः च दोहनाथं गहनं प्रज्ञां प्रददवत
आध्यास्तत्मकः अभ्यासः यः अस्मान् स्वस्य सत्तायाः गभीिताम् वैवदकववज्ञानानाम् एकः शस्तिशाली अनुप्रयोगः ध्यानस्य अभ्यासः
अन्वेषटुं समथियवत। एतेन एव अभ्यासेन वयं उच्चतिज्ञानक्षेत्रेषु अस्ति। ध्यानं वैज्ञावनकरूपेण वसद्धं भववत यत् संज्ञानात्मककायं
प्रवेशं कतुं शक्नुमः , अस्माकं साधािणप्रतीवततः पिं गच्छन्ीः वधियवत, ध्यानं ध्यानं च सुधाियवत, तनावस्य वचन्ा च न्यूनीकिोवत
अन्वेषणाः च प्राप्तुं शक्नुमः । च। वैवदकध्यानववधयः पािलौवककध्यानावन केवलं मनसः
शान्ीकिणात् पिं गच्छस्तन्। ते अस्माकं अन्ः गभीिं गोतां कतुं,
मनः सन्ोषे तु वतिमानक्षणस्य प्रवत अवववेकीजागरूकतायाः ,
उच्चतिचेतनास्तस्थवतषु प्रवेशं कतुं, अस्माकं संज्ञानात्मकक्षमतानां
सावधानतायाः च अवस्थायाः संवधिनं भववत। मनः सन्ोषस्य
वविािं कतुं च व्यवस्तस्थतं दृविकोणं प्रददवत।
अभ्यासेन वयं मनः अवधकं केस्तन्द्रतं, अवलोकनशीलं, अस्माकं
अनुभवानां सूक्ष्मसूक्ष्मतानां अनुकूलतां च प्रवशवक्षतुं शक्नुमः । एषः अन्यः अनुप्रयोगः अस्ति पािम्परिकभाितीयवचवकत्साव्यवस्थायाः
उच्चििीयः सावधानतायाः ििः अस्मान् अस्माकं परितः जगतः आयुवेदस्य अध्ययनं अभ्यासः च। आयुवेदः मनसः शिीिस्य च
सह पूणितया संलग्तां प्राप्तुं शक्नोवत, स्वस्य, अस्माकं परिवेशस्य जवटलसम्बन्धं ज्ञात्वा संज्ञानात्मककायं वधिवयतुं ववववधाः ओषधीः ,

@ IJTSRD | Unique Paper ID – IJTSRD60079 | Volume – 7 | Issue – 5 | Sep-Oct 2023 Page 952
International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470
आहािमागिदवशिकाः , जीवनशैल्याः च प्रददावत यथा - ब्रह्मी, अस्य अन्वेषणस्य माध्यमेन वयं अवगन्ुं आिभामः यत्
अश्वगन्धा इत्यादीनां ओषधीनां उपयोगः शताब्दशः स्मृवतसुधािाथं, व्यस्तिगतवृस्तद्धः आत्मसाक्षात्कािः च बाह्यवसद्धयः न अवपतु आत्म-
मानवसकस्पितां वधिवयतुं, समग्रमस्तिष्कस्य स्वास्थ्यस्य प्रवधिनाथं आववष्कािस्य आन्रिकयात्रा एव सस्तन्। स्वस्य संज्ञानं अवगत्य
च भववत। एव वयं स्वस्य यथाथिक्षमताम् उपयुज्य, स्वस्य सृजनशीलतां मुिुं,
गहनं पूणितायाः उद्दे श्यस्य च भावः संवधिवयतुं शक्नुमः
ततश्च वैवदकववज्ञानं सन्ुवलतसौहादि पूणिजीवनशैल्याः महत्त्वं वैवदकववज्ञानस्य वशक्षां आवलंग्य स्वस्य संज्ञानस्य अन्वेषणाय स्वं
बोधयवत। अस्तस्मन् दै नस्तिनकायिक्रमानाम् अनुसिणं (वदनचि् या समप्यि वयं आत्म-आववष्कािस्य, व्यस्तिगत-वृद्धेः च
इवत नाम्ना प्रवसद्धम्) अन्भिववत यत् अस्माकं शािीरिकं मानवसकं परिवतिनकािी-मागं प्रािभामः |. यथा वयं स्वस्य जागरूकतायाः
च कल्याणं अनुकूलं किोवत। यथासमये जागिणात् आिभ्य वविािं कुमिः , स्वस्य चेतनायाः गभीितायां च गहनतां गच्छामः
वववशिव्यायामान् संस्कािान् च कतुं यावत् एते अभ्यासाः अस्माकं तथा तथा वयं स्वस्य यथाथिक्षमताम् उद् घाटवयतुं, अस्माकं
मनः शिीिं च संिेखवयतुं साहाय्यं कुविस्तन्, मानवसकस्पितायाः गहनतमानां इच्छानां साक्षात्कािस्य च कुञ्जीनां तालान्
सजगतायाश्च स्तस्थवतं पोषयस्तन् I अवप च वैवदकववज्ञानेषु उद् घाटयामः | िोचकं बोधकं च, व्यस्तिगतवृद्धौ आत्मसाक्षात्कािे
ज्योवतषस्य अथवा वैवदकज्योवतषशास्त्रस्य अध्ययनं समावेवशतम् च संज्ञानस्य प्रभावः अन्वेषणस्य एकः आकषिकः क्षेत्रः अस्ति यः
अस्ति। ज्योवतशः अस्माकं व्यस्तिगतशियः , दु बिलताः , अस्मान् स्वस्य मनसः गभीितायां गोतां कतुं, अन्ः वनवहतानाम्
सम्भावनाः च इवत ववषये बहुमूल्यं अन्वेषणं प्रदावत। अस्माकं असीमसंभावनानां तालान् उद् घाटवयतुं च आमन्त्रयवत।
संज्ञानात्मकक्षमतासु ग्रहप्रभावानाम् अवगमनेन वयं एतस्य
ज्ञानस्य उपयोगं कृत्वा अस्माकं पूणिसंज्ञानात्मकक्षमताम् उपसंहािः - वैवदकववज्ञानस्य प्रज्ञा संज्ञानस्य सीमानां ववषये गहनं
उद् घाटवयतुं शक्नुमः । बोधप्रदं च दृविकोणं प्रददावत। प्राचीनग्रन्ानां अभ्यासानां च
अन्वेषणिािा वयं चैतन्यस्य स्वरूपस्य बहुमूल्यं अन्वेषणं प्राप्तुं
उपसंहािः - संज्ञानात्मकक्षमतावधिनाथं वैवदकववज्ञानानाम् शक्नुमः , मानवमनसस्य ववषये अस्माकं अवगमनस्य वविािं कतुं
अनुप्रयोगाः ववशालाः गहनाः च सस्तन्। ध्यानं आयुवेदं च अस्माकं च शक्नुमः
जीवनशैल्याः संिेखणं ज्योवतषशास्त्रस्य प्रज्ञां च सदु पयोगं कतुं
यावत् एताः प्राचीनवशक्षाः अस्माकं चेतनायाः वविािाथं अस्माकं वैवदकववज्ञानं सवेषां विूनाम् पिस्पिसम्बद्धतायाः उपरि बलं
संज्ञानात्मककायिस्य अनुकूलनाथं च व्यावहारिकसाधनं अन्वेषणं ददावत, अस्माकं चैतन्यं अस्माकं भौवतकशिीिे षु एव सीवमतं न
च प्रददवत। एतासां संज्ञानस्य सीमानां अन्वेषणेन वयं अस्माकं भववत अवपतु ब्रह्माण्डस्य क्षेत्रे पिं वविृतं भववत इवत ज्ञात्वा एतत्
मनसः गभीिताम् आप्नुवन् अस्माकं अन्ः वनवहतं असीमक्षमताम् समग्रं दृविकोणं आवलंग्य वयं जागरूकतायाः गहनतिििस्य टै पं
उद् घाटवयतुं शक्नुमः । कृत्वा अस्माकं पूणिसंज्ञानात्मकक्षमताम् उद् घाटवयतुं शक्नुमः ।
अवप च वैवदकववज्ञानं अस्माकं संज्ञानात्मकक्षमतावधिनाथं
9. व्यन्विगतवृद्धौ आत्मसाक्षात्कारे च संज्ञानस्य प्रिावस्य व्यावहारिकसाधनं, तकनीकं च प्रददावत। ध्यानं, योगं, मन्त्रजपं च
अन्वेषणम् इत्यादीनां अभ्यासानां उपयोगः शताब्दशः मनः शान्ं कतुं, ध्यानं
व्यस्तिगतवृद्धौ आत्मसाक्षात्कािे च संज्ञानस्य प्रभावस्य अन्वेषणं वधिवयतुं, जागरूकतायाः उन्नवतं च संवधिवयतुं भववत एतान्
अस्मान् स्वस्य चेतनायाः गभीितायां गहनयात्रायां नेवत। अभ्यासान् अस्माकं दै नस्तिनजीवने समावेशवयत्वा वयं स्वस्य
प्राचीनप्रज्ञामूलावन वैवदकववज्ञानावन अस्माकं मनसः संज्ञानात्मकक्षमतां सुदृढां कतुं शक्नुमः , अवधकं स्पितायाः ,
असीमक्षमतायाः , आत्मजागरूकतायाः परिवतिनकािीशिेः च आन्रिकशास्तन्स्य च भावः अनुभववतुं शक्नुमः । वैवदकववज्ञानस्य
अमूल्यं अन्वेषणं प्रदास्यस्तन्। गहनवशक्षेषु गहनतया वयं अवगमनस्य सम्भावनायाश्च नूतनक्षेत्रं
प्रवत स्वं उद् घाटयामः । वयं आववष्किोमः यत् संज्ञानस्य सीमाः
संज्ञानं वा चैतन्यं वा न केवलं वनस्तियतायाः जागरूकतायाः अस्मावभः कस्तल्पतस्य अपेक्षया दू िं वविृताः सस्तन्। अस्याः
अवस्था। अस्माकं ववचािान्, भावानाम्, कमिणां च आकािं ददावत अन्वेषणस्य माध्यमेन एव वयं यथाथितया स्वस्य सहजक्षमतां
इवत सवक्रयबलम् अस्ति। स्वस्य संज्ञानस्य गभीितायां गहनतया वनयोिुं शक्नुमः , अस्माकं मनसः असीमशस्तिं च उद् घाटवयतुं
गत्वा वयं गुप्तक्षमतानां तालान् उद् घाटवयतुं, सीमां अवतक्रान्ुं, शक्नुमः ।
व्यस्तिगतवृद्धेः आत्मसाक्षात्कािस्य च मागे प्रवृत्तुं शक्नुमः
यस्तस्मन् जगवत प्रायः बाह्यसाधनानां भौवतकसफलतायाः च
वैवदकववज्ञानं ध्यानं, मनः सन्ोषं, आत्मवनिीक्षणम् इत्यावदवभः प्राथवमकता भववत, तस्तस्मन् जगवत वैवदकववज्ञानस्य प्रज्ञां
अभ्यासैः संज्ञानस्य उच्चििस्य संवधिनस्य महत्त्वं बोधयवत एतावन आवलंगयन् आन्रिकवृद्धेः आत्मसाक्षात्कािस्य च महत्त्वं स्मिणं
अभ्यासावन अस्मान् बाह्यजगत्स्य कोलाहलं शान्ं कतुं, स्वस्य किोवत। अस्माकं संज्ञानात्मकक्षमतानां पोषणं कृत्वा चेतनायाः
मनसः ववशालं परिदृश्यं अन्वेषटुं अन्ः गन्ुं च समथियस्तन्। यथा गहनतया अवगमनं च संवधिवयत्वा वयं अवधकं पूणितां साथिकं च
यथा वयं स्वस्य संज्ञानस्य अवगमनं गभीिं कुमिः तथा तथा जीवनं जीववतुं शक्नुमः । अतः वयं संज्ञानस्य अवगमनस्य वविािं
अस्माकं ववचािाणां भावनानां च जवटलकायिस्य अन्वेषणं प्राप्नुमः । कतुं, अस्माकं मनसः असीमक्षमतां च उद् घाटवयतुं
वयं तान् प्रवतमानानाम्, प्रत्ययानां च ववषये अवगताः भवेम ये वैवदकववज्ञानस्य प्रज्ञां आवलंगवयत्वा अन्वेषणस्य आववष्कािस्य च
अस्मान् वनिोधयस्तन् स्म, अस्माकं जीवनस्य वलप्याः पुनलेखनस्य अस्याः यात्रायाः आिम्भं कुमिः । वयं वनिन्िं अस्माकं चेतनायाः
अवसिः अवप प्राप्यते। गभीितायां गहनतया गच्छामः , अस्माकं जीवनस्य प्रत्येकं पक्षं
समृद्धयस्तन् इवत नवीनस्पिता, प्रज्ञा, गहनदृविः च उद्भवामः |.

@ IJTSRD | Unique Paper ID – IJTSRD60079 | Volume – 7 | Issue – 5 | Sep-Oct 2023 Page 953
International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470
अस्तस्मन् ववचािोत्प्रेिकलेखे मया वैवदकववज्ञानस्य आकषिकक्षेत्रे, सान्ददितकग्रन्था:
तेषां संज्ञानस्य सीमाववषये अन्वेषणं च गहनतया प्रवविम्। [1] वैवदक सावहत्य का इवतहास डॉ. जगदीशचन्द्र वमश्र,
प्राचीनप्रज्ञायाः दशिनस्य च अन्वेषणेन वयं चैतन्यस्य, चौकम्भ सुिभािती प्रकाशन
आत्मजागरूकतायाः , सवेषां विूनाम् पिस्पिसम्बद्धतायाः च
बहुमूल्यं दृविकोणं प्राप्तवन्ः यथा यथा वयं वैज्ञावनकबोधस्य [2] उपवनषद्भाष्यम् : डॉ. व्यासनाकेिे प्रभञ्जनाचायि, ऐतािे य
सीमां वनिन्िं धक्कायन्ः स्मः तथा वैवदकववज्ञानैः प्रकाशन, बेंगलुरु, 2002
प्रदत्तावदववववधदृविकोणान् आवलंगवयतुं वशवक्षतुं च महत्त्वपूणिम्
अस्ति। आशास्महे यत् एतेन अन्वेषणेन भवतः वजज्ञासा उत्पन्ना, [3] उपवनषत् प्रस्थान: पूणिप्रज्ञा संशोधन मस्तििम्, 2005,
मानवचेतनायाः गभीिताम् अवधकं अन्वेषटुं च भवतः प्रोत्साहनं बेंगलुरु
कृतम्।
[4] वैवदक सावहत्य की आवश्यक बातें, के.बी अचिक, कावेिी
पुिकें, 2012.

@ IJTSRD | Unique Paper ID – IJTSRD60079 | Volume – 7 | Issue – 5 | Sep-Oct 2023 Page 954

You might also like