You are on page 1of 32

1

॥लघुबोधिनी॥

श्रीलक्ष्मणार्ाार् नमः ॥ ॐ नमो विघ्नवनिर्ाकार्॥


नत्वा श्रीमद्धर्ग्रीिं सिाविद्याधिदैिर्म्।
कु िे बालप्रबोिार्थं न्यार्ार्थालघुबोधिनीम् ॥1॥
धिकीवषार्स्य ग्रन्थस्य वनविाघ्नसमाविप्रर्ोजनं धिष्टािरिर्ं मङ्गलं धिष्यधिक्षार्थं
ग्रन्थर्ो वनबध्नन् धिष्याििानार्थं धिकीवषार्ं प्रवर्जानीर्े – वनिार्ेवर्। विश्वेिं
जगविर्न्तािं जगद्रक्षकवमवर् र्ािर््। इदं सृवष्टसं हािर्ोिप्युपलक्षणं वनिार् ध्यात्वा
गुरुिन्दनम् विद्यागुरुिन्दनम् – र्का सं ग्रहः र्र्क्ान्ते प्रवर्पाद्यन्ते इवर् र्कााः
द्रव्यावदपदार्थााः र्ेषां सं ग्रहः सं क्षेपेण स्वरूपकर्थनं विर्र्े इत्यन्वर्ः । ननु
“प्रर्ोजनमनुविश्य न मन्दोऽवप प्रिर्ार्े” इवर् न्यार्ादेर्द् ग्रन्थविषर्कप्रिृवििसं गर्ेत्यर्
आहसुखबोिार् इवर्। सुखेनानार्ासेन बोिार्ेत्यर्थाः । अनेन स्वीर्ग्रन्थजन्यज्ञानस्य
वकिणािल्यावदबह्वार्ासाध्यप्रािीनवनबन्धाभ्यासजन्यज्ञानाद्व्यािृविरुक्ता। ननु
बुवद्धकु िलानां प्रािीनग्रन्थाभ्यासे को िा प्रर्ासः अर् आह – बालानावमवर्।
द्रव्यावदपदार्थाानधिज्ञानावमत्यर्थाः । अवर् सूक्ष्मर्ुवक्तके षु र्ेषु र्ेषां प्रिेिो न स्यावदवर्
िािः । अत्र बालिब्देन ग्रहणिािणापटि उच्यन्ते न र्ु स्तनन्धर्ाः , र्ेषामनेनावप
ग्रन्थेन बोिासम्भिार््। के धििु – सुखबोिार्ेवर् सुखार् बोिार्ेत्यर्थाः सुखिब्देन
दुः खध्वं स उच्यर्े, स ि मोक्षः षविधिर्ाधण षविषर्ाः षड्बद्ध
ु र्ः ििीिं सुखं दुः खं
िेत्येकविंिवर्दुः खध्वं सो मोक्ष इवर् वह धसद्धान्तः । एिमस्य ग्रन्थस्य
मोक्षजनकज्ञानपित्वे सम्भिवर् अन्यार्थाकल्पनमसं गर्वमत्याहः ॥
॥लघुबोधिनी॥

पदार्थाान् वििजर्े – द्रव्येवर्। ननु वििागस्य


सामान्यलक्षणकर्थनपूिाकत्ववनर्मार्् अत्र पदार्थासामान्यलक्षणानुक्तेः वििागोऽनुपि
इवर् िेि, र्का सं ग्रह इत्यत्रोक्तव्युत्पत्त्या ज्ञेर्त्वं पदार्थासामान्यलक्षणवमत्युक्तत्वार््, र्द्वा
2

वििागिार्क्स्थपदार्थािब्देन पदस्यार्थाः पदार्थाः ‘ऋगर्ाविवर्’


िार्ोवनाष्पिस्यार्थािब्दस्य गत्यर्थाकानां बुद्ध्यर्थाकत्वार् ज्ञानविषर्त्वमर्थाः ,
सम्बन्धसामान्यिािकषष्ट्ाः जन्यत्वमर्थाः , अर्ः पदजन्यप्रर्ीवर्विषर्त्वं
पदार्थासामान्यलक्षणवमत्युच्यर्े। अत्रावप पदजन्येवर् वििेषणस्य प्रर्ोजनािािार््
ज्ञानविषर्त्वं लक्षणवमत्येिोक्तम्। सिपदार्थाा इवर्। सित्वसं ख्याकाः पदार्थाा इत्यर्थाः ।
ननु सिग्रहणं व्यर्थं प्रत्येकं द्रव्यावदगर्ैकत्वमादार् न्यूनसं ख्याव्यिच्छे दार््
अनुक्तेिेिाधिकसं ख्याव्यिच्छे दाच्चेवर् िेि, पदार्थात्वं द्रव्यावदसिान्यर्मत्व व्याप्यवमवर्
झवटवर् व्याविलािार् सिग्रहणार्् उिे श्यवििेर्िािस्थले असवर् बािके वििेर्े
वििेर्सं सगे िोिे श्यर्ािच्छे दकव्यापकत्वं गृह्यर्े इवर् वनर्माद्व्याविलािः ॥
॥लघुबोधिनी॥
प्रर्थमोविष्टं द्रव्यं वििजर्े – र्त्रेवर्। गुणित्त्वं द्रव्यसामान्यलक्षणं बोध्यम्।
अत्राव्यिवहर् – पूिोपस्थस्थर्पिामधिाना र्च्छब्देन द्रव्यादर्ः पिामृश्यन्ते त्रल् प्रत्यर्स्य
घटकत्वमर्थाः , द्रव्यगुणावदघटकीिूर्ावन द्रव्याणीवर् र्ािर््॥
॥लघुबोधिनी॥
गुणान् वििजर्े – रूपेवर्। द्रव्यकमाािृविजावर्मत्त्वं गुणसामान्यलक्षणं बोध्यम्।
अत्रावप सं ख्याग्रहणं पूिािद्बोध्यम्। एिमुिित्रावप ॥
॥लघुबोधिनी॥
कमा वििजर्े – उत्क्षेपणेवर्। सं र्ोगवििागाऽसमिावर्कािणत्वं
कमासामान्यलक्षणं बोध्यं , भ्रमणिेिनस्यन्दनोध्वाज्वलनवर्र्ाग्गमनानां गमनेऽन्तिाािाि
पञ्चिा वििागोऽनुपपिः ॥
॥लघुबोधिनी॥
सामान्यं वििजर्े – पिमपिवमवर्। वनत्यत्वे सत्यनेकसमिेर्त्वं
सामान्यलक्षणम्। लक्षणस्य त्रीधण दूषणावन अव्यावििवर्व्यावििसम्भिश्च, र्त्राव्याविः
लक्ष्यैकदेिािृवित्वम्। र्र्था गोः कवपलत्वं लक्षणवमत्युक्ते लक्ष्या ग ः र्त्रैकदेिः
3

श्वेर्गिावदस्तत्र कवपलत्वस्यासत्त्वादव्याविः । अलक्ष्यिृवित्वमवर्व्याविः , र्र्था गोः


शृवङ्गत्वं लक्षणवमत्युक्ते लक्ष्या गः अलक्ष्यं मवहषावदः , र्त्र शृवङ्गत्वस्य
सत्त्वादवर्व्याविः । लक्ष्यमात्रािृवित्वमसम्भिः , र्र्था गोिेकिफत्वं लक्षणवमत्युक्ते
लक्ष्या ग ः गोमात्रस्यैकिफित्वािािादसम्भिः । एर्िूषणत्रर्िवहर्ो िमो लक्षणं , स
ि गोः सास्नावदः , र्र्था ि वनत्यत्वं सामान्यलक्षणवमत्युक्त गगनादािवर्व्यावििर्ो
वििेष्यदलं , र्ािन्मात्रोक्त सं र्ोगादािवर्व्यावििर्ो वििेषणम्,
अनेकिृवित्ववमत्युक्तेऽत्यन्तािािेऽवर्व्यावििर्ः समिेर्त्ववमवर्। समिेर्त्वं
समिार्सम्बन्धेन िृवित्वं र्च्चात्यन्तािािे नास्थस्त अिर्िािर्विनोगुाणगुधणनोः
विर्ाविर्ािर्ोजाावर्व्यक्त्योविािेषवनत्यद्रव्यर्ोश्च समिार्ार्् र्र्थैि िक्ष्यर्े इवर्
सामान्यलक्षणं सुस्थस्थर्म्। वद्ववििवमवर्। द्व वद्वत्वसं ख्याविधिष्ट वििाजकिमौ र्स्य
र्र्थोक्तम्। अत्र पिापििब्दर्ोिाािप्रिानवनिे िः र्दर्थार्ोरिवर्िब्दार्थाािेदेन
विििब्दार्थावििाजकिमेऽन्वर्ः । र्र्था ि
पित्वापित्वाधििवद्वत्वसं ख्याविधिष्टवििाजकिमाान्यर्िित्सामान्यवमवर् िार्क्ार्थाः ।
एिमुिित्रावप॥
॥लघुबोधिनी॥
वििेषं वििजर्े – वनत्यद्रव्येवर्। अवनत्यद्रव्यिृत्त्यिृविपदार्थावििाजकोपाधिमत्वं
वििेषलक्षणं बोध्यम् ॥
॥लघुबोधिनी॥
समिार्स्य िेदािािादाह – समिार्स्त्वेक एिेवर्। वनत्यसम्बन्धत्वं
समिार्लक्षणम्। अिािं वििजर्े – अिाि इवर्। िािधिित्विािलक्षणं ,
सामान्यवििागिार्क्िदत्रावप िार्क्ार्थो ज्ञेर्ः ॥
॥ लघुबोधिनी॥
पृधर्थव्यावदपदार्थााविरूपर्ित्र प्रर्थमोविष्टां पृधर्थिीं वनरूपर्वर् – र्त्रेवर्। अत्र
र्च्छब्देनाव्यिवहर्पूिोपस्थस्थर्पृधर्थव्याद्यन्योन्यािािान्ताः पिामृश्यन्ते। र्र्था ि
4

पृधर्थव्याद्यन्योन्यािािादन्तघाटकीिूर्ेत्यर्थाः । गन्धिर्ी पृधर्थिीवर्। पृधर्थिी लक्ष्या


गन्धित्वं लक्षणं पृधर्थिीत्वं लक्ष्यर्ािच्छे दकं , र्द्धमाािस्थच्छिं लक्ष्यं स िमो
लक्ष्यर्ािच्छे दक इवर् वनर्मार््। पृधर्थिीवनष्ठा लक्ष्यर्ा पृधर्थिीत्वािस्थच्छिा र्ो
र्स्यामिच्छे दका सा र्दिस्थच्छिेवर् वनर्मार्् समिार्सम्बन्धेन गन्धित्त्वं लक्षणं र्ेन
काधलकसम्बन्धेन सिाािािे काले गन्धित्त्वेऽवप नावर्व्याविः । पृधर्थिीं वििजर्े – सेवर्।
अत्रावप वनत्यत्वावनत्यत्वाधििवद्वत्वसं ख्याविधिष्टवििाजकिमाान्यर्ििर्ी पृधर्थिीत्यर्थाः ।
एिं जलावदवििागिार्क्ेऽवप बोध्यम्। वद्ववििामवप पृधर्थिीं दिार्वर् – वनत्येवर्।
पिमाणुरूपेवर्। जालसूर्ामिीधिमध्येऽवर् सूक्ष्मर्र्ा दृश्यमानं द्रव्यं त्रसिेणुः , स ि
वत्रधिद्व्याणुकैिािब्धः , र्च्च द्व्यणुकं पिमाणुद्वर्ािब्धम्। स ि पिमाणुवनात्यः
र्स्याप्यिर्िाङ्गीकािे र्दिर्िस्याप्यिर्िाङ्गीकाि इत्यनिस्थेवर् िािः । कार्ारूपेवर्।
द्व्यणुकावदमहािर्विपर्य्ान्तेत्यर्थाः । प्रकािान्तिेण पृधर्थिीं वििजर्े – पुनरिवर्।
ििीिे धिर्विषर्िेदावदवर्। ििीिं िेधिर्ं ि विषर्श्च ििीिेधिर्विषर्ाः , र्ेषां िेदः
र्स्मार््। अत्र िृवित्वं षष्ठ्यर्थाः असािािणत्वं िेदिब्दार्थाः अधिित्वं पञ्चम्यर्थाः र्स्य
वििािब्दार्थेनान्वर्ः । र्र्था ि ििीिेधिर्विषर्िृत्त्यसािािणाधििवत्रत्वसं ख्याविधिष्ट-
वििाजकिमाान्यर्मं ििर्ीत्यर्थाः । अस्मदादीनावमत्यत्र पिुपधक्षसिीसृपादर्ो गृह्यन्ते।
ििीिं वद्ववििं र्ोवनजमर्ोवनजवमवर्। अर्ोवनजं िृष्टाद्युम्नादीनां र्ोवनजं िर्ुविािं
ििार्ुजमण्डजं स्वेदजमुधिज्जं िेवर्। जिार्ुजमस्मदादीनाम्। अण्डजं पधक्षसपाादीनाम्।
स्वेदजं कृ वमदंिादीनाम्। उधिजं र्रुगुल्मादीनाम्।
रूपिसगन्धस्पिासंख्यापरिमाणपृर्थक्त्वसं र्ोगवििागपित्वापित्वगुरुत्वद्रित्वसं स्कािा एर्े
िर्ुदाि गुणाः पृधर्थव्याम्। इधिर्ं लक्षर्वर् – गन्थग्राहके वर्।
गन्धविषर्कग्रहजनकवमत्यर्थाः । पाधर्थाित्वे सवर् गन्धविषर्कग्रहजनकत्वं लक्षणं र्ेन
ज्ञानमात्रकिणे मनधस नावर्व्याविः । घ्राणवमवर् नाम नासा-ग्रििीवर् र्दधिकिणकर्थनं
र्ेन नासाग्रमेिेधिर्ं न ििर्ीत्यर्थाः ।
िार्ोनािैकादि र्ेजसो गुणा जलधक्षवर्प्राणिृर्ां िर्ुदाि।
5

वदक्कालर्ोः पञ्चषिेक िाम्बिे महेश्विे ऽष्ट मनसस्तर्थैि ि ॥


॥ लघुबोधिनी॥
जलं वनरूपर्वर् – िीर्ेवर्। अत्र िीर्स्पिाित्त्वं लक्षणं जलं लक्ष्यवमत्यावद
पूिािदूह्यं, वनत्येत्यावद पृधर्थिीिर्् ज्ञेर्म्। ििीिेवर्। िरुणलोक इवर्। िरुणलोकिवर्ानां
ििीिं जलीर्वमत्यर्थाः । र्द्यवप र्त्रावप पृधर्थव्युपष्टम्भो िर्ार्े पृधर्थव्युपष्टम्भं
विनोपिोगसािनत्वानुपपिेः र्र्थावप जलिागस्याधिकत्वाज्जलीर्त्वव्यिहािः अर्
एिास्मदावदििीिे जलिागसत्त्वेवप पाधर्थाित्वव्यिहािः । इधिर्ं लक्षर्वर् – िसेवर्।
जलीर्त्वे सवर् िसग्रहणजनकत्ववमधिर्लक्षणं रूपिसस्पिासंख्यापरिमाणपृर्थक्त्वसं र्ोग
वििागपित्वापित्वगुरुत्वद्रित्वस्नेहसं स्कािा एर्े िर्ुदाि गुणाः जले॥
॥ लघुबोधिनी॥
र्ेजो वनरूपर्वर् – उष्णेवर्। अत्रोष्णस्पिाित्त्वं लक्षणं र्ेजः लक्ष्यम्। र्ैजसत्वे
सवर् रूपग्रहजनकत्ववमधिर्लक्षणम्। विषर्े पूिाापेक्षर्ा र्ो वििेषस्तमाह – विषर्
इवर्। िूवमसम्बन्धी ि मः वदिः सम्बस्थन्ध वदव्यम् उदिसम्बस्थन्ध औदर्य्ाम्
आकिसम्बस्थन्ध आकिजवमत्यर्थाः । अविन्धनवमवर्। आप एिेन्धनं दीविसािनं र्स्य
र्र्थोक्तं दीप्त्यर्थाकेन्धिार्ोः किणे ल्युट्। िुक्तेवर्। िुक्तस्यािादेः परिणामो विपाकः ,
र्स्य हेर्ुरित्यर्थाः ।
रूपस्पिासंख्यापरिमाणपृर्थक्त्वसं र्ोगवििागपित्वापित्वद्रित्वसं स्कािा एर्े एकादि
गुणाः र्ेजधस ॥
॥लघुबोधिनी॥
िार्ुं लक्षर्वर् – रूपिवहर्ेवर्। रूपिवहर्त्वे सवर् स्पिाित्त्वं लक्षणं , िार्ुलाक्ष्यः ,
रूपिवहर्त्वं मात्रोक्तािाकािेऽवर् व्याविः र्त्रावप रूपािािार््, अर्ो वििेष्यं,
र्ािन्मात्रोक्त पृधर्थव्यादािवर्व्याविस्तत्रावप स्पिासत्त्वादर्ो वििेषणम्। िार्िीर्त्वे
सवर् स्पिाग्रहजनकत्ववमधिर्स्य लक्षणम्। िृक्षावदकम्पनहेर्ुरिवर्। ननु
प्राणिार्ोित्रान्तिाािानुक्तेः पृधर्थव्यावदष्वन्तिाािासम्भिादवर्रिक्तद्रव्यत्वापविरित्यर्
6

आह – ििीिान्तः सं िािीवर्। र्र्था ि विषर्िार्ािन्तिाािाि दोष इवर् िािः ।


र्र्थाप्यपानादीनां क्वान्तिााि इत्यर् आह – स िैकोपीवर्। एक एिेत्यर्थाः ।
उपाधििेदावदवर् हृदर्देििृविः प्राणः गुणदेििृवििपानः सिाििीििृविव्याानः
कण्ठदेििृविरुदानं नाधिदे ििृविः समानः हृवद प्राणो गुदेऽपानः समानो
नाधिसं स्थस्थर्ः । उदानः कण्ठदेिस्थो व्यानः सिाििीिगः इवर् कोिावदवर् िािः ।
स्पिासंख्यापरिमाणपृर्थक्त्वसं र्ोगवििागपित्वापित्वसं स्कािा एर्े नि गुणाः िार्
ज्ञेर्ाः ॥
॥लघुबोधिनी॥
आकािं लक्षर्वर् – िब्दगुणकवमवर्। िब्दो गुणो र्स्य र्च्छब्दगुणकम्। अत्र
र्द्यवप समिार्ेन िब्दित्वमाकािस्य लक्षणवमत्येि सम्यक् अिच्छे दकर्ासम्बन्धेन
िब्दिवर् िेर्ाादािवर्व्यािेििािार्् र्र्थावप आकािे िब्द एि वििेषगुण इवर्
द्योर्नार्थो गुणिब्दः ।
रूपिसगन्धस्पिासाधसवद्धकद्रित्वस्नेहिब्दबुवद्धसुखदुः खेच्छाद्वे षप्रर्त्निमाािमािािनाख्य
- सं स्कािा एर्े वििेषगुणाः , अन्ये सामान्यगुणाः । र्त्र
सं ख्यापरिमाणपृर्थक्त्वसं र्ोगवििागिब्दा एर्े षट् आकािे ज्ञेर्ाः । आकािस्य
िेदािािादाह – र्च्चैकवमवर्। विस्थिवर्। वििुत्वं सिामूिाद्रव्यसं र्ोवगत्वं ,
पृधर्थव्यिेजोिार्ुमनाधस मूर्ाावन पृधर्थव्यिेजोिाय्वाकािावन िूर्ावन। वनत्यम्
उत्पविविनाििवहर्म्।
॥ लघुबोधिनी॥
कालं वनरूपर्वर् – अर्ीर्ादीवर्। आवदिब्देन िर्ामानिविष्यर्ोः सं ग्रहः
र्द्व्यिहािासािािणकािणत्वं कालस्य लक्षणम्। असािािणेत्यनुक्त
कार्य्ामात्रकािणिूर्ेऽदृष्टादािवर्व्याविः स्यादर् उक्तमसािािणेवर्।
असािािणत्वमन्यत्र द्रष्टव्यम्। अत्रार्ीर्त्वं नाम िर्ामानकालिृविध्वं सप्रवर्र्ोवगत्वं ,
िर्ामानत्वं नाम एर्त्कालिृवित्वं , िविष्यत्त्वं नाम
7

िर्ामानकालिृविप्रागिािप्रवर्र्ोवगत्वम्। र्द्व्यिहािे कालः कर्थं कािणवमवर् िेवदत्थं


व्यिहािे व्यिहर्ाव्यर्ािच्छे दकस्य कािणत्वार्् अर्ीर्ो घट इवर् व्यिहािे
िर्ामानकालिृविध्वं सप्रवर्र्ोवगघटोव्यिहर्ाव्यः कालो व्यिहर्ाव्यर्ािच्छे दकः
र्वद्वधिष्टो व्यिहर्ाव्यः स व्यिहर्ाव्यर्ािच्छे दक इवर् वनर्मार््, अर्ो लक्षणं
सुस्थस्थर्म्। स िैक इवर्। िेदािािावदवर् िािः । क्षणावदिेदस्तु। पाधििेदार््।
क्षणवनर्ामकोपाधिस्तु स्वजन्यवििागप्रागिािािस्थच्छिं कमा पूिासंर्ोगािस्थच्छिवििागो
िा पूिासंर्ोगनािािस्थच्छिोििसं र्ोगप्रागिािो िा उििसं र्ोगािस्थच्छिं कमा िा
एर्वद्वधिष्टकालः क्षणवमत्युच्यर्े। विर्ा विर्ार्ो वििागः वििागात्पूिासंर्ोगनािः
उििसं र्ोगोत्पविः र्र्ः विर्ानािः , एिं क्षणावदना वदनव्यिहािः सं ख्यावदपञ्च गुणाः
काले।
वदिं वनरूपर्वर् – प्राच्यादीवर्। आवदना प्रर्ीच्य उदीच्य अिाच्य एषां परिग्रहः ।
र्द्व्यिहािहेर्ुत्वं वदिो लक्षणम् प्राच्यत्वं नाम प्रािीवदग्वृवित्वम्,
एिमुदीच्यत्वावदकमवप। र्त्र हेर्ुत्वकर्थवमवर् िेदच्य
ु र्े व्यिहािे
व्यिहर्ाव्यर्ािच्छे दकस्य कािणत्वार्् प्राच्य इवर् व्यिहािे प्रािीवदग्वृवित्वं
व्यिहिाव्यर्ािच्छे दकं र्द्घटकत्वार्् प्रािीवदगवप व्यिहर्ाव्यर्ािच्छे वदका र्स्मादुक्तमेि
लक्षणम्। अत्राप्यसािािणहेर्ुत्वं वििेषणं देर्म्, अन्यर्था कालादािवर्व्याविः , र्ेषां
कार्ामात्रं प्रवर् सािािणकािणत्वार््। एके वर्। अिान्तििेदािािावदवर् िािः ।
प्रािीत्यावदव्यिहािस्तूपाधििेदार््, र्र्थावह स्ववनष्ठोदर्वगरिसं र्ोगपिम्पिापर्ाािसं ख्या-
न्यूनसं ख्यापर्ााप्त्यधिकिणोदर्वगरि सं र्ोगपिम्पिािधत्पण्डािस्थच्छिा वदक्
स्वस्मात्प्रािीत्युच्यर्े, एिं स्ववनष्ठोदर्वगरिसं र्ोगपिम्पिापर्ाािसं ख्याधिकसं ख्या-
पर्ााप्त्यधिकिणोदर्वगरिसं र्ोगपिम्पिािधत्पण्डािस्थच्छिावदक् स्वस्मार्् प्रर्ीिी, एिमन्ये
अप्यूह्ये।
आत्मानं वनरूपर्वर् – ज्ञानाधिकिणवमवर्। ज्ञानाश्रर्त्वम् आत्मनो लक्षणं ,
र्द्यवप मुक्तात्मवनज्ञानािािदव्याविप्रसङ्गः र्र्थावप ज्ञानािािेऽवप ज्ञानाश्रर्र्ाऽस्त्येिेवर्
8

न दोषः , अर्थिा ज्ञानसमानाधिकिणद्रव्यत्वव्याप्यजावर्मत्त्वं ज्ञानसमानाधिकिणपृधर्थव्य


िृविजावर्मत्वं िा ज्ञानसमानाधिकिणद्रव्यवििाजकोपाधिमत्त्वं िा र्दर्थाः । आत्मानं
वििजर्े – स वद्वविि इवर्। पिमात्मानमहा – र्त्रेवर्। र्र्ोमाध्ये इत्यर्थाः ।
वनत्यज्ञानित्त्वं पिमात्मनो लक्षणम्। इदमेि पिमिब्देन ज्ञार्र्े। सिा इवर्
स्वरूपवनरूपणं न र्ु लक्षणं , र्ोवगष्ववर्व्यािेः अर्थिा कार्ात्वािस्थच्छिकार्ार्ावनरूवपर्-
कािणत्वे सवर् ज्ञानित्त्वमीश्वििब्दाधिप्रेर्ं िा लक्षणम्। ईश्विद्वर्ानङ्गीकािादेक
एिेत्युक्तं सं ख्यावदगुणाः पञ्च ज्ञानं कृ वर्ः इच्छा एर्ेऽष्ट ईश्विे ज्ञेर्ाः , वनत्यसुखमपीवर्
के धिर््। जीिं वनरूपर्वर्- प्रवर्ििीिवमवर्।
दुः खसमानाधिकिणवनत्यज्ञानासमानाधिकिणजावर्मत्त्वं लक्षणं द्वे षाद्याश्रर्त्वं िा
ििीिानन्त्यार्् जीिोऽप्यनन्त इत्यर्थाः । सं ख्यादर्ः पञ्च बुद्ध्यादर्ोऽष्ट सं स्काि एर्े
िर्ुदाि गुणाः जीिे ज्ञेर्ाः ।
मनो वनरूपर्वर् – सुखादीवर्। सुखादीनामुपलस्थब्धः ज्ञानं र्त्र सािनत्वे
सर्ीधिर्त्वं मनसो लक्षणं , सुखादीनावमत्यत्रावदपदेन दुः खावदपरिग्रहः । विषर्त्वं
षष्ठ्यार्थाः , र्स्य स्ववनरूवपर्विषवर्र्ासम्बन्धेन ज्ञानेऽन्वर्ः । विषर्त्वे सुखादीनां
वनष्ठर्ासम्बन्धेनान्वर्ः सिम्या, वनरूवपर्त्वमर्थाः , र्स्य सािनर्ार्ामन्वर्ः । र्र्था ि
सुखावदवनष्ठविषर्र्ावनरूवपर्विषवर्र्ािज्ज्ञानवनरूवपर्सािनत्वे सर्ीधिर्त्वं मनसो
लक्षणवमवर् फधलर्म्। इधिर्त्वमात्रोक्त िक्षुिादािवर् व्यावििर्ः सुखादीवर्
र्ािन्मात्रोक्तािात्मन्यवर्व्यावििर्ो वििेष्यम्। आत्मनो ज्ञानमात्रं
प्रवर्समिावर्कािणत्वार््। प्रत्यात्मवनर्र्त्वावदवर्। आत्मनामानत्येन
मनोऽप्यनन्तवमत्यर्थाः । सं ख्यापरिमाणपृर्थक्त्वसं र्ोगवििागपित्वापित्वसं स्कािा एर्ेऽष्ट
गुणाः मनधस ज्ञेर्ाः ॥
॥लघुबोधिनी॥
अर्थ गुणान् वनरूपर्वर् – अर्थ गुणा इवर्। र्त्र प्रर्थमोविष्टं रूपं वनरूपर्वर्,
वनरूपणं नाम लक्षणस्वरूपप्रामाण्यप्रकािकज्ञानजनकिब्दप्रर्ोगः । िक्षुमवत्रवर्।
9

िक्षुमाात्रग्राह्यत्वे सवर् गुणत्वं रूपलक्षणम्, गुणत्वमात्रोक्त िसादािवर्व्यावििर्ो


वििेषणं , र्ािन्मात्रोक्त रूपत्वजार् रूपािािे िावर्व्याविः र्ो गुणो
र्वदधिर्ग्राह्यस्तविष्ठा जावर्स्तदिािश्च र्वदधिर्ग्राह्याविवर् वनर्मार््। अर्ो वििेष्यं
िक्षुिेि िक्षुमाात्रं िक्षुमाात्रेण ग्राह्यः िक्षुमाात्रग्राह्यः , र्ृर्ीर्ार्ाश्व जन्यत्वमर्थाः । ग्राह्यत्वं
ग्रहणविषर्त्वं जन्यत्वस्य ग्रहणेऽन्वर्ः मात्रिब्दस्येर्िव्यिच्छे दकत्वमर्थाः । र्र्थाि
िक्षुरिर्िेधिर्जन्यज्ञानाऽविषर्त्वे सवर् िक्षुरिधिर्जन्यज्ञानविषर्त्वे सवर् गुणत्वं
लक्षणम्। मात्रेत्यनुपादाने सं र्ोगादािवर्व्याविः , िक्षुजान्येत्यर्ुक्त
अर्ीधिर्गुरुत्वादािवर्व्यावििर् उिर्ोरुपादानम्। निैिं ज्ञानमात्रस्य
मनोजन्यत्वादसम्भिः इवर् िाच्यं , िक्षुरिर्िेधिर्ेत्यत्र बाह्येधिर्स्य वििधक्षर्त्वार््
अर्थिा त्ववगधिर्जन्यज्ञानाविषर्त्वं मात्रिब्दार्थाः , अर्ो नासम्भिः । न ि र्र्थावप
प्रिाघटसं र्ोगेऽवर्व्याविरिवर् िाच्यम्, गुणिब्दस्य वििेषगुणपित्वार््। ननु
वििेषगुणवििक्षर्ैि सं र्ोगादािवर्व्याप्त्यिािेन मात्रिब्दो इवर् िेि,
साधसवद्धकद्रित्वेऽवर्व्यावििािणार् मात्रिब्दस्यािश्यकत्वार््। अर्थ
िक्षुिग्राह्यपिमाणुरूपादािव्याविरिवर् िेि, िक्षुमाात्रग्राह्यजावर्मत्त्वे सवर् गुणत्वस्य
वििधक्षर्त्वार््। र्दा सं र्ोगत्वादेश्चिक्षुमाात्रग्राह्यत्वािािेन
सं र्ोगावदसामान्यगुणेऽवर्व्याप्त्यिािेन न वििेषगुणवििक्षा। ननु रूपत्वजार् रूपािािे
ि र्ादृिजावर्वििहेणावर् व्याप्त्यिािाद् गुणपदं वनिर्थाकवमवर् िेि,
सुिणात्वजावर्मादार् सुिणेऽवर्व्यावििािणार् र्स्यािश्यकत्वार््। रूपं वििजर्े,
वििागो नाम अिान्तििमाप्रकािकज्ञानजनकिब्दप्रर्ोगः । र्च्चेवर्। आश्रर्माह –
पृधर्थिीवर्॥
॥लघुबोधिनी॥
िसं वनरूपर्वर् – िसनेवर्। िसनेधिजन्यज्ञानविषर्त्वे सवर् गुणत्वं िसलक्षणम्।
रूपाद िसत्वे िावर्व्यावििािणार् वििेषणवििेष्यर्ोरुिर्ोरुपादानम्। अत्रावप
पिमाणुिसेऽवर् व्यावििािणार् िसनाग्राह्यजावर्मत्त्वं लक्षणं बोध्यम्। िसं वििजर्े –
10

स िेवर्। आश्रर्माह -पृधर्थिीवर्। जले मिुि एिेवर्। आम्लावदप्रर्ीवर्ि पाधिकीवर्


िािः ॥
॥लघुबोधिनी॥
गन्धं वनरूपर्वर् – घ्राणेवर्। वििजर्े – स इवर्॥
॥लघुबोधिनी॥
स्पिा वनरूपर्वर् – त्ववगधिर्ेवर्। अत्रावप िक्षुिग्राह्यत्ववगधिर्ग्राह्यजार्मत्त्वे
सवर् गुणत्वं लक्षणम्। प्रर्ोजनं र्ु रूपलक्षणिद्बोध्यम्। गुणत्वानुपादाने िार्ोः
प्रत्यक्षत्वाङ्गीकर्ृामर्े िार्ुत्वजावर्मादार् िार्ािवर्व्यावििर्स्तदुपादानम्॥
॥लघुबोधिनी॥
रूपादीनां िर्ुर्ण्ाामेकोक्त्या पाकप्रकािमाह – रूपादीवर्। अन्यत्रेवर्।
जलादावित्यर्थाः । र्द्यवप जलाद रूपावदिर्ुष्टर्ं नास्थस्त र्र्थावप र्र्ासम्भिं ज्ञेर्म्।
अत्रेदं बोध्यं – पाको नाम विजार्ीर्र्ेजः सं र्ोगः , र्र्था र्ृणावदवपवहर्े आम्रफले
उष्णसं र्ोगेन पूिाहरिर्रूपनािपूिाकं पीर्रूपं जार्र्े। एिं मिुििसः स ििवििेषः
स्पिावििेषश्च जार्र्े। र्त्रावप रूपजनकर्ेजः सं र्ोगापेक्षर्ािसजनकर्ेजः सं र्ोगो
धििः । एिं गन्थस्पिार्ोिवप आम्राद पूिारूपसत्त्वेवप िसान्तिाद्युत्पविदिानार््, एिं
पूिािससत्त्वेवर् रूपान्तिोत्पविदिानार््। अत्र पीलुपाकिावदनः पिमाणुष्वेि
पाकमङ्गीकु िास्थन्त, र्न्मर्े एिं िमः आिापवनधक्षिघटे िेगिदग्न्यिर्िकपालसं र्ोगेन
कपाले आिम्भकसं र्ोगवििोधिवििागजनकविर्ा जार्र्े, र्र्ो वििागस्तर्
आिम्भकसं र्ोगनािः , र्र्ो घटनािः । एिं िीत्या द्व्यणुकपर्य्ान्तनािे पिमाण पाके न
पूिारूपनािरूपान्तिोत्पिी, र्र् ईश्विधिकीषार्ा पिमाण विर्ा, र्र्ः
पिमाणुद्वर्सं र्ोगः , र्र्ो द्व्यणुकोत्पविः , एिं महािर्विपर्य्ान्तमुत्पद्यर् इवर्।
वपठिपाकिावदनस्तु घटे पिमाणुपर्य्ान्तािर्िेषु िैकदैि पाकििार्् पूिारूपनािो
रूपान्तिोत्पविश्च जार्ेर्े। घटावदनािाङ्गीकािे ग ििार््, अन्यर्था सोऽर्ं घट इवर्
प्रत्यधिज्ञा न स्यावदत्याहः । एिं गोिुक्तर्ृणादीनां द्व्यणुकपर्य्ान्तनािो
11

र्ृणािम्भकपिमाणुषु दुग्धे र्ादृिरूपावदकं र्ादृिरूपावदकं जार्र्े। र्र्स्तैः


पिमाणुधिद्व्याणुकान्यािभ्यन्ते, एिं दुग्धािम्भः । ननु र्ृणपिमाणुधिः कर्थं
दुग्धद्व्यणुकािम्भ इवर् िेि, पिमाण द्रव्यत्वव्याप्यजावर्सिािे प्रमाणािािार््। एिं
दध्याद्यिम्भोऽवप ज्ञेर्ः ।
॥लघुबोधिनी॥
परिमाणं वनरूपर्वर् – मानेवर्। पूिािदर्थो बोध्यः । र्ं वििजर्े –
र्च्चर्ुविािवमत्यावदना। अण्िावदिब्दस्य परिमाणिद्द्रव्यपित्वादनुपपविः स्यादर्स्तेषां
िािप्रिानवनिे िः । अणुत्वं महत्त्वं दीघात्वं ह्रस्वत्वं िेत्यर्थाः ॥
॥लघुबोधिनी॥
पृर्थक्त्वं वनरूपर्वर् – पृर्थवगवर्। अर्मस्मात्पृर्थवगवर् व्यिहािे पृर्थक्त्वस्य
व्यिहिाव्यर्ािच्छे दकत्वार्् र्दसािािणकािणत्वमस्तीवर् लक्षणसमन्वर्ः ॥
॥लघुबोधिनी॥
सं र्ोगं वनरूपर्वर् – सं र्ोक्तेवर्। घटपट सं र्ोक्त इवर् व्यिहािे
सं र्ोगस्यासािािणकािणत्वाल्लक्षणसं गवर्ः । सं र्ोगो वद्ववििः – कमाजन्यः
सं र्ोगजन्यश्चेवर्। कमाजन्यो हस्तपुस्तकसं र्ोगः , वद्वर्ीर्ः कार्पुस्तकसं र्ोगः ।
वििुद्वर्सं र्ोगो नास्तीवर् के धिर््। के धििु वििुद्वर्स्य वनत्यसं र्ोगोऽस्तीवर् िदस्थन्त॥
॥लघुबोधिनी॥
वििागं वनरूपर्वर् – सं र्ोगनािक इवर्। सं र्ोगनािहेर्ुत्वे सवर् गुणत्वं
वििागस्य लक्षणम्। गुणत्वमात्रोक्त रूपादािवर्व्याविः । वििेषणमात्रोक्त
कमाण्यवर्व्याविः ॥
॥लघुबोधिनी॥
पित्वापित्वे एकोक्त्या वनरूपर्वर् – पिापिेवर्। पिव्यिहािासािािणकािणत्वं
पित्वस्य लक्षणम्। अपिव्यिहािासािािणकािणत्वम् अपित्वस्य लक्षणम्। र्े वििजर्े
– र्े इवर्। र्र्था ि दैधिकं पित्वं दैधिकमपित्वं , काधलकं पित्वं काधलकमपित्ववमवर्
12

वििागः । दैधिकपित्वापित्वे उदाहिवर् – दूिस्थ इत्यावदना. पाटधलपुिात्कािीमपेक्ष्य


प्रर्ागः पिः इत्यनुििार्् प्रर्ागे पाटधलपुिािधिककािीवनरूवपर्पित्वमङ्गीकार्य्ं, र्च्च
पित्वं पाटधलपुिार्् कािीमपेक्ष्य प्रर्ागो दूिस्थ
इत्यपेक्षाबुद्ध्यात्मकप्रर्ागवनष्ठदूिस्थत्वज्ञानार्् पाटधलपुिािधिककािीवनरूवपर्पित्वं
प्रर्ागे जार्र्े। एिं पाटधलपुिात्प्रर्ागमपेक्ष्य कािी समीपस्थेवर्
अपेक्षाबुद्ध्यात्मककािीवनष्ठसमीपस्थत्वज्ञानात्पाटधलपुिािधिकप्रर्ागवनरूवपर्ाऽपित्वं
काश्यां जार्र्े। काधलके उदाहिवर् – ज्येष्ठ इत्यावदना। िैत्रो मैत्रात्पि इत्यनुििार््
मैत्रािधिकपित्वं िैत्रे अङ्गीकार्य्ं, र्च्च िैत्रिृविज्येष्ठत्वज्ञानार्् िैत्रो मैत्राज्ज्येष्ठ
इत्यपेक्षाबुवद्धरूपाज्जार्र्े। एिं मैत्रश्चैत्रादपि इत्यनुििार्् मैत्रे
िैत्रािधिकाऽपित्वमङ्गीकार्य्ां, र्च्च मैत्रिृविकवनष्ठत्वज्ञानार्् मैत्रश्चैत्रात्कवनष्ठ
इत्यपेक्षाबुवद्धरूपाज्जार्र्े।
॥लघुबोधिनी ॥
गुरुत्वं वनरूपर्वर् – आद्येवर्। पर्नं नाम अिोदेिसं र्ोगानुकूल कमा।
आद्यपर्नवनरूवपर्ासमिावर्कािणत्वं गुरुत्वस्य लक्षणम्। अत्रासमिावर्कािणत्वं
कार्य्ेण सहैकार्थासमिेर्त्वे सवर् कािणत्वं पर्नं समिार्सम्बन्धेन फलाद जार्र्े,
विर्ाविर्ािर्ोः समिार्ार््। र्त्र गुरुत्वमवप समिेर्ं सत्कािणं ििर्ीवर्
लक्षणसं गवर्ः । वद्वर्ीर्ावदपर्नं प्रवर् िेगस्यासमिावर्कािणत्वार्् िेगेऽवर्व्यावििािणार्
आद्येवर्। आद्यपर्नं प्रत्यवप समिावर्कािणे फलादािवर्-
व्यावििािणार्ासमिार्ीत्युक्तम्। पृधर्थिीजलमात्रिृिीवर्। सुिणााद गुरुत्वप्रर्ीवर्स्तु
सुिणासंर्ुक्तपीवर्माश्रर्पृधर्थिीिागगर्गुरुत्वविषवर्णीवर् नानुपपविः ॥
॥लघुबोधिनी॥
द्रित्वं वनरूपर्वर् – आद्यस्यन्दनेवर्। स्यन्दनं जलावदिृविगमनविर्ावििेषः ।
अन्यत्पूिािर्् ज्ञेर्म्। र्वद्विजर्े – र्च्च वद्ववििवमवर्। र्मुदाहिवर् – साधसवद्धकवमवर्।
13

नैवमविकिब्दार्थं िदन् पृधर्थिीर्ेजोवििेषस्य र्दाश्रर्त्वमाह – पृधर्थव्यावमत्यावदना।


अविसं र्ोगजन्यवमवर्। अविसं र्ोगरूपवनवमिजन्यवमत्यर्थाः ॥
॥लघुबोधिनी॥
स्नेहं लक्षर्वर् – िूणाादीवर्। िूणाावदवपण्डीिािहेर्ुत्वे सवर् गुणत्वं स्नेहस्य
लक्षणम्। वपण्डीिािो नाम ग्रहणकषाणर्ोग्यसं र्ोगवििेषः । िूणाादािवर्व्यावििािणार्
गुणत्वमुक्तम् ॥
॥लघुबोधिनी॥
िब्दं लक्षर्वर् – श्रोत्रग्राह्येवर्। िब्दत्वेऽवर्व्यावििािणार् गुणत्वम्। र्ं वििजर्े
– स िेवर् – ध्वन्यात्मको िेर्य्ाादाविवर् िेर्य्ााद्यिच्छे देन जार्मानः िब्दो ध्वन्यात्मकः
इत्यर्थाः ॥

॥ वनरुवक्तः ॥

बुवद्धं लक्षर्वर् – सिाव्यिहािेवर्। सिे व्यिहािाः िब्दप्रर्ोगाः र्ेषां हेर्ुरित्यर्थाः ।


अर्था बुद्ध्वा िब्दििनेवर् न्यार्ेन सकलिब्दप्रर्ोगकािणत्वरूपलक्षणस्य बुद्ध
विद्यमानत्वाल्लक्षणसङ्गवर्ः । ज्ञानवमवर्। बुवद्धिेि ज्ञानवमत्युच्यर् इत्यर्थाः । अिम्भट्टस्तु
ज्ञानत्वमेि बुवद्धलक्षणं िदन् सिाव्यिहािहेर्ुरित्यस्य स्वरूपकर्थनमात्रपिर्ां मनुर्े।
र्दािर्स्तु दीवपकाव्याख्यानािसिे वनपुणर्िमुपपादवर्ष्यर्ेऽस्माधिः । सा बुवद्धः ॥

॥ लघुबोधिनी॥

स्मृवर्ं लक्षर्वर् – सं स्कािेवर्। ज्ञानत्वमात्रोक्तािनुििेऽवर्व्याविः ,


वििेषणमात्रोक्त सं स्कािध्वं सेऽवर्व्याविः , ध्वं सं प्रवर् प्रवर्र्ोवगनः किणत्वार््, अर्ः
उिर्ोरुपादानम् ॥

॥ लघुबोधिनी॥
14

अनुििं लक्षर्वर् – र्धििवमवर्। स्मृवर्धिित्वे सवर् ज्ञानत्वम् अनुििस्य


लक्षणवमत्यर्थाः । स्मृर्ािवर्व्यावििािणार् र्धिित्वे सर्ीवर्, घटादािवर्व्यावििािणार्
ज्ञानवमवर्। अनुििं वििजर्े – स वद्ववििेवर्।

॥ लघुबोधिनी॥

र्र्थार्थाानुििं लक्षर्वर् – र्द्वर्ीवर्। सिम्या वििेष्यर्ावनरूवपर्वििेस्थष्यत्वमर्थाः ।


र्स्यानुििेऽन्वर्ः । र्त्प्रकािकत्वं र्विष्ठप्रकािर्ावनरूवपर्प्रकारित्वम्। र्र्था ि
र्द्वविष्ठवििेष्यर्ावनरूवपर्वििेस्थष्यत्वे सवर् र्विष्ठाप्रकिर्ावनरूवपर्प्रकारित्वे सवर्
अनुिित्वं लक्षणम्। उिर्त्र र्च्छब्देन प्रकाििमो ग्राह्यः । िजर्े इदं िजर्म् इत्यनुििे
िजर्त्वं प्रकािः िजर्े विद्यमानत्वार्् र्द्वत्पुिोिृविः िजर्ं र्स्थस्मन् वििेष्यर्ाऽस्थस्त
र्विरूवपर्वििेस्थष्यत्वमनुििेऽस्थस्त िजर्त्वस्य प्रकाित्वार््,
र्विरूवपर्प्रकारित्वमप्यनुििेऽस्तीवर् लक्षणसमन्वर्ः ।
अनुिित्वमात्रोक्तािर्र्थार्थाानुििेऽवर्व्याविः । अर्ो वििेषणद्वर्ं
र्विष्ठप्रकािर्ावनरूवपर्प्रकारित्वे सत्यनुिित्ववमत्युक्त िङ्गे इदं िजर्वमवर् भ्रमे
िजर्र्र्थार्थाानुििलक्षणस्यावर्ऽव्याविः , िजर्त्वभ्रमेवर्
िजर्त्ववनष्ठप्रकािर्ावनरूवपर्प्रकारित्वे सत्यनुिित्वस्य सत्त्वार््, अर्स्तद्वर्ीत्युक्तम्।
िजर्त्वाऽिाििर्ो िङ्गस्य वििेष्यत्वािावर्व्याविः ।
र्द्वविष्ठवििेष्यर्ावनरूवपर्वििेस्थष्यत्वे। सत्यनुिित्वम् इत्येर्न्मात्रोक्त िजर्े इदं िङ्गम्
इवर् िङ्गत्वभ्रमे िजर्त्वानुििलक्षणस्यावर्व्याविः । र्त्र िजर्त्विर्ो िजस्य
वििेष्यत्वार््। अर्स्तत्प्रकिके त्युक्तं िजर्े इदं िङ्गम् इवर् भ्रमे िङ्गत्वस्य प्रकाित्वेन
िजर्त्ववनष्ठप्रकािर्ावनरूवपर्प्रकारित्वािािािावर्व्याविः ,
इच्छादािवर्व्यावििािणार्ानुिित्वम्। ननु िङ्गिजर्र्ोः इमे िजर्िङ्गे इवर्
भ्रमेऽवर्व्याविः , र्त्र िङ्गत्विर्ो िजर्त्विर्श्च वििेष्यत्वार्् िङ्गत्विजर्त्वर्ोः प्रकाित्वाच्च
र्द्वविष्ठेत्यावदलक्षणस्य सत्त्वावदवर् िेि, र्द्वविष्ठवििेष्यर्ावनरूवपर्र्विष्ठप्रकािर्ा-
वनरूवपर्प्रकारित्वे सत्यनुिित्वस्य वििधक्षर्त्वार््। न वह र्ादृिभ्रमे िजर्त्ववनष्ठप्रकािर्ा
15

िजर्वनष्ठवििेष्यर्ावनरूवपर्ा वकन्तु िङ्गवनष्ठवििेष्यर्ावनरूवपर्ा र्स्य र्दंिे प्रकाित्वं


र्विष्ठप्रकािर्ार्ाः र्विष्ठवििेष्यर्ावनरूवपर्त्ववनर्मार्् न वह िजर्त्वं िजर्ांिे प्रकािः
वकन्तु िङ्गांिे प्रकािः अर्ो नावर्व्याविः । ननु ग्रन्थान्तिे प्रमाऽप्रमािेदेन वििागः कृ र्ः
कर्थमत्र न र्र्था कृ र् इवर् र्त्राह – सैिेवर्॥

॥ लघुबोधिनी॥

अर्र्थार्थाानुििं लक्षर्वर् – र्दिाििर्ीवर्। अत्र सिम्यर्थो


वििेष्यर्ावनरूवपर्वििेस्थष्यत्वं , र्र्था ि र्दिाििविष्ठवििेष्यर्ा वनरूवपर्वििेस्थष्यत्वे
सवर् र्विष्ठप्रकािर्ावनरूवपर्प्रकारित्वे सत्यनुिित्वं लक्षणम्। िङ्गे इदं िजर्म् इत्यनुििे
प्रकािीिूर्िजर्त्वाऽिाििर्ो वििेष्यत्वाद्रजर्त्वस्य प्रकाित्वाल्लक्षणसङ्गवर्ः ।
िजर्त्वभ्रमलक्षणस्य िजर्त्वप्रमार्ामवर्व्यावििािणार् र्दिाििवदवर्।
िङ्गत्वप्रमार्ामवर्व्यावििािणार् र्त्प्रकािक इवर्। इच्छार्ामवर्व्यावििािणार्ानुिि
इवर्। ननु िङ्गिजर्र्ोः इमे िङ्गिजर्े इवर् प्रमार्ामवर्व्याविः , र्त्र िजर्त्वािाििर्ो
िङ्गत्वािाििर्श्च वििेष्यत्वार््। िजर्त्विङ्गत्वर्ोः प्रकाित्वाच्चेवर् िेि,
र्दिाििविष्ठवििेष्यर्ावनरूवपर्र्विष्ठप्रकािर्ावनरूवपर्प्रकारित्वे सत्यनुिित्वस्य
वििधक्षर्त्वेनावर्व्यािेििािार््॥

॥ लघुबोधिनी॥

र्र्थार्थाानुििं वििजर्े – र्र्थार्थेवर् ॥

॥ लघुबोधिनी॥

र्त्किणं वििजर्े – र्त्किणमपीवर्। किणलक्षणमाह - व्यापििवदवर्।


व्यापािित्त्वे सत्यासािािणकािणत्वं किणलक्षणम्। दण्डावदः घटं प्रवर्
असािािणकािणं ििभ्रमणरूपव्यापाििांश्च ििर्ीवर् लक्षणसमन्वर्ः । र्ज्जन्यत्वे सवर्
र्ज्जन्यजनकत्वं व्यापाित्वं ििभ्रमणं दण्डजन्यं दण्डजन्यघटजनकं ि अर्स्तस्य
व्यापाित्वं व्यापािित्त्वानुक्त ििभ्रमणेऽवर्व्याविः असािािणेत्यनुक्त कालेऽवर्व्याविः
16

र्त्र दण्डादेिवप व्यापािलक्षणािान्तत्वार््, अर्स्तर्ोरुपादानम्। कािणलक्षणमाह –


कार्ेवर्। कार्य्ाावनर्र्त्वे सवर् कार्य्ापूिािृवित्वं कािणलक्षणम्।
िासिादािवर्व्यावििािणार् वनर्र्ेवर्। कार्य्ेऽवर्व्यावििािणार् पूिािृिीवर्। कािणं
वििजर्े – कािणवमवर् ॥

॥ लघुबोधिनी॥

समिावर्कािणलक्षणमाह – र्त्समिेर्वमवर्। र्स्थस्मन्समिेर्ं र्त्समिेर्ं,


वनरूवपर्त्वं सिम्यर्थाः , समिेर्ं समिार्सम्बन्धािस्थच्छििृविर्ाकं ,
र्विरूवपर्समिार्सम्बन्धािस्थच्छििृविर्ाकं सत्कार्ामुत्पद्यर्े
र्त्समिावर्कािणवमत्यर्थाः । र्र्था ि समिार्सम्बन्धािस्थच्छिकार्ावनष्ठकार्य्ार्ा
वनरूवपर्र्ादात्म्यसम्बन्धािस्थच्छिकािणत्वं समिावर्कािणलक्षणम्। फधलर्मुदाहिवर् –
र्र्थेवर्। पटो वह समिार्सम्बन्धे र्न्तुषूत्पद्यर्े पटवनष्ठा कार्ार्ा समिार्सम्बन्धाि-
स्थच्छिा र्न्तिोऽवप पटं प्रवर् र्ादात्म्यसम्बन्धेन कािणवमवर् लक्षणसमन्वर्ः ।
गुणकार्य्ास्थलमुदा-हिवर् – पटश्चेवर्। आवदना विर्ावदसं ग्रहः ॥

॥ लघुबोधिनी॥

असमिावर्कािणलक्षणमाह – कार्ेणेवर्। स्वकार्य्ेण सहैकस्थस्मिर्थे


समिार्सम्बन्धेन िर्ामानं सर्् कािणं कािणेन स्वकार्ासमिावर्कािणेन सहैकस्थस्मिर्थे
िर्ामानं सर्् कािणं िा असमिावर्कािणवमत्यर्थाः । कार्ैकार्थाप्रत्यासत्त्या
कािणैकार्थाप्रत्यासत्त्या ि असमिावर्कािणं वद्ववििवमवर् िािः । र्र्था ि
समिार्सम्बन्धािस्थच्छिकार्य्ार्ावनरूवपर्समिार्स्वसमिावर्समिेर्त्वान्यर्ि
सम्बन्धािस्थच्छिकािणत्वम् असमिावर्कािणलक्षणं फधलर्म्।
कार्य्ैकार्थाप्रत्यासत्त्याऽसमिावर्कािणमुदाहिवर् – र्र्था र्न्तुसंर्ोग इवर्।
पटरूपकार्ेण सह र्न्तुसंर्ोगः र्न्तुरूपार्थे समिार्ेन िर्ामानः पटं प्रवर् कािणं ििवर्,
र्त्र पटिृविकार्ार्ा समिार्सम्बन्धािस्थच्छिा र्विरूवपर्र्न्तुसंर्ोगवनष्ठकािणर्ा
17

समिार्सम्बन्धािस्थच्छिेवर् लक्षणसं गवर्ः । वद्वर्ीर्मुदाहिवर् – र्न्तुरूपवमवर्। र्त्र


स्वकार्य्ापटरूपसमिावर्कािणेन पटेन सह र्न्तुरूपार्थे र्न्तुरूपं समिेर्ं सत्कािणं
ििवर् पटे रूपं समिार्सम्बन्धेन जार्र्े पटरूपवनष्ठा कार्य्ार्ा समिार्सम्बन्धािस्थच्छिा
र्न्तुरूपं स्वसमिावर्समिेर्त्वसम्बन्धेन पटवनष्ठं कािणं ििवर् कार्ाकािणर्ोः
सामानाधिकिण्यावनर्मार््, अर्स्तविष्ठकािणर्ा स्वसमिावर्समिेत्वसम्बन्धािस्थच्छिेवर्
लक्षणसं गवर्ः ॥

॥ लघुबोधिनी॥

वनवमिकािणं लक्षर्वर् – र्दुिर्धििवमवर्।


समिावर्कािणत्वासमिावर्कािणत्वधििकािणत्वं वनवमिकािणार् लक्षणम्, र्र्थाश्रुर्े
र्ुर्ाादािव्यावि र्ुर्ाादीनामवप स्वगर्रूपावदकं प्रवर् समिावर्कािणत्वार््
र्न्तुर्ुिीर्सं र्ोगादीनामवप र्ुिीपटसं र्ोगावदकं प्रवर् असमिावर्कािणत्वार््। र्दुदाहिवर्
– र्र्था र्ुिीवर्। र्दसािािणवमवर्। असािािणवमत्यस्य व्यापाििवदत्यावद।
प्रत्यक्षप्रमाणस्य लक्षणमाह – प्रत्यक्षेवर्। प्रत्यक्षप्रमावनरूवपर्किणत्वं प्रत्यक्षलक्षणम्।
दुष्टेधिर्ेऽवर्व्यािवर्िािणार् प्रमेवर्। प्रत्यक्षप्रमालक्षणमाह – इधिर्ार्थेवर्। आत्मा
मनसा सं र्ुज्यर्े मन इधिर्ेण इधिर्मर्थेन र्र्ः प्रत्यक्षम्। प्रत्यक्षं वििजर्े –
र्विवििवमवर्॥

॥ लघुबोधिनी॥

वनविाकल्पकं लक्षर्वर् – वनष्प्रकािकवमवर्। प्रकािर्ावनरूपकत्वे सवर् ज्ञानत्वं


लक्षणम्। ननु वनविाकल्पकज्ञाने वकं प्रमाणवमवर् िेि, विधिष्टज्ञानं वििेषणज्ञानजन्यं
विधिष्टज्ञानत्वार्् दण्डीवर् विधिष्टज्ञानिर्् इत्यनुमानस्यैि प्रमाणत्वार््। सविकल्पकं
लक्षर्वर् – सप्रकािकवमवर्। प्रकािर्ावदवनरूपकत्वे सवर् ज्ञानत्वं लक्षणम्। उदाहिवर्
– र्र्था वित्थोर्वमत्यावदना। वित्थोर्वमत्यवदज्ञानस्य
18

वित्थत्वावदवनरूपकत्वाल्लक्षणसं गवर्ः । इधिर्ार्थासविकषा वििजर्े – इधिर्ार्थेवर्।


सं गवर्प्रदिानार् प्रत्यक्षेत्यावद ॥

॥ लघुबोधिनी॥

र्त्र र्ेषु षििेषु घटप्रत्यक्षजनन इवर्। घटिब्दो द्रव्यमात्रोपलक्षकः ।


घटरूपेवर्। द्रव्यसमिेर्ेत्यर्थाः । रूपत्वसामान्येवर्। द्रव्यसमिेर्समिेर्प्रत्यक्ष इत्यर्थाः ॥

॥ लघुबोधिनी॥

श्रोत्रेण िब्दत्वसाक्षात्काि इवर्। इदं कत्वादीनामप्युपलक्षणम्।


वििेषणवििेष्यिािं प्रदिार्वर् – अिािप्रत्यक्ष इवर्। र्दुपपादर्वर् –
घटािाििवदत्यावदना। र्र्था ि र्ादृिस्थले िक्षुघाटािािर्ोः सं र्ुक्तवििेषणर्ासम्बन्धः
िूर्ले घटािाि इत्यत्र सं र्ुक्तवििेष्यर्ासम्बन्धः
अधिकिणिािकसिम्यन्तपदसमधिव्याहािस्थले आिेर्स्य वििेष्यत्वार््। एिं
िुक्लरूप कृ ष्णत्वािाििर्् इत्यत्र सं र्ुक्तसमिेर्वििेषणर्ासम्बन्धः िक्षुः सं र्ुक्ते घटे
िुक्लरूपं समिेर्ं र्त्र कृ ष्णत्वािािस्य वििेषणत्वार्् िुक्लत्वे कृ ष्णत्वािािप्रत्यक्षे
सं र्ुक्तसमिेर्समिेर्वििेषणर्ासम्बन्धः िक्षुः सं र्ुक्तघटसमिेर्िुक्ले िुक्लत्वं समिेर्ं
र्त्र कृ ष्णत्वािािस्य वििेषणत्वार््। ककािे खत्वािािप्रत्यक्षे
समिेर्वििेषणर्ासविकषाः कणािष्कु ल्यिस्थच्छिाकािरूपश्रोत्रसमिेर्े ककािे
खत्वािािस्य वििेषणत्वार््। कत्त्वे खत्वािािप्रत्यक्षे
समिेर्समिेर्वििेषणर्ासविकषाः घटािािे पटािािप्रत्यक्षे
सं र्ुक्तवििेषणवििेषणर्ासविकषाः िक्षुः सं र्ुक्तिूर्ले वििेषणिूर्े घटािािे
पटािािस्य वििेषणत्वार््। कत्वािािे खत्वािािप्रत्यक्षे
समिेर्वििेषणवििेषणर्ासविकषाः , एिमन्यदप्यूह्यम्। प्रत्यक्षमुपसं हिवर् – एिवमवर्।
प्रत्यक्षप्रमाणलक्षणं लक्ष्ये सं गमर्वर् – र्त्किणवमवर्। प्रत्यक्षप्रमाणमुपसं हिवर् –
र्स्मावदवर्।
19

॥इवर् लघुबोधिन्यां प्रत्यक्षखण्डः समािः ॥

॥ लघुबोधिनी॥
अर्थानुमानं वनरूप्यर्े – अनुवमवर्किणमनुमानवमवर्।
अनुवमवर्वनरूवपर्किणत्वम्। अनुमानस्य लक्षणम्। अनुवमवर्ं लक्षर्वर् – पिामिेवर्।
पिामिाजन्यत्वे सवर् ज्ञानत्वं लक्षणम्। प्रत्यक्षादािवर्व्यावििािणार् पिामिेवर्।
पिामिाध्वंसेऽवर्व्यावििािणार् ज्ञानत्वार््। ननु िविव्याप्यिूमित्पिार्ज्ञानिानहवमवर्
पिामिाप्रत्यक्षेऽवर् व्यावििािणार् पिामिात्वािस्थच्छिजनकर्ावनरूपजन्यर्ािाधलत्ववमवर्
िक्तव्यं , र्र्था सवर् पिामिास्य स्वप्रत्यक्षं प्रवर् विषर्त्वेन कािणत्वार््
र्विष्ठकार्य्ार्ावनरूवपर्पिामिावनष्ठकािणर्ार्ाः विषर्त्वािस्थच्छित्वे
पिामिात्वािस्थच्छिकािणर्ावनरूवपर्कार्य्ार्ावििहािावर्प्रसङ्गः । एिं ि ध्वं सं प्रवर्
प्रवर्र्ोवगनः प्रवर्र्ोवगत्वेनैि कािणत्वाविरुक्तकािणर्ावनरूवपर्कार्य्ार्ार्ाः
पिामिाध्वंसेऽिािेनावर्व्याविवििहार्् ज्ञानपदं व्यर्थावमवर् िेि, इष्टापिेः । न ि र्र्थावप
िविव्याप्यिूमित्पिार्िान् अर्ं देि इवर् विधिष्टिैधिष्ट्ािगावहज्ञानेऽवर् व्याविः ,
र्त्रावप िविव्याप्यिूमिान् पिार् इवर् वनश्चर्स्य पिामिारूपस्य र्ादृिवनश्चर्त्वेन
कािणर्ा वनरुक्तानुवमवर्लक्षणस्य सत्त्वार्् विधिष्टिैधिष्ट्ािगावहबुवद्धं प्रवर्
वििेषणर्ािच्छे दक प्रकािकवनणार्स्य र्ादृिवनणार्त्वेन कािणत्वावदवर् िाच्यम्,
अनुवमवर्त्वजावर्मत्त्वस्य लक्षणत्वार््। पिामिाजन्येत्यनेन अनुवमवर्त्वजार् प्रमाणं
सूधिर्ं , र्र्थावह पिामिावनष्ठजनकर्ावनरूवपर्ाऽनुवमवर्वनष्ठजन्यर्ा वकं धिद्धमाािस्थच्छिा
जन्यर्ात्वार् घटवनष्ठजन्यर्ािवदवर् ॥
॥ लघुबोधिनी॥
पिामिा लक्ष्यवर् – व्यािीवर्। व्याविविधिष्टं ि र्त्पक्षिमार्ाज्ञानं िेवर्
कमािािर्ः । व्याविविधिष्टत्वं ि व्याविप्रकािकत्वं , र्र्था ि व्याविप्रकािकत्वे सवर्
पक्षिमार्ाज्ञानत्वं लक्षणम्। िविव्याप्यिूमिानर्ं पिार्ः इवर् पिामिास्य िूमांिे व्यािेः
प्रकाित्वार्् िूमस्य पिार्िृवित्वरूपपक्षिमार्ािगावहत्वाच्च लक्षणसं गवर्ः । न ि
20

िविव्याप्यो िूमः घटिान् पिार् इवर् ज्ञानेऽवर्व्याविरिवर् िाच्यं ,


व्याविवनष्ठप्रकािर्ावनरूवपर्हेर्ुर्ािच्छे दकािस्थच्छिप्रकािर्ावनरूवपर्पक्षर्ािच्छे दकाि
स्थच्छिवििेष्यर्ािाधलवनश्चर्त्वस्य वििधक्षर्त्वार््। पिामिास्वरूपमाह – र्र्थेवर्।
अनुवमवर्स्वरूपमाह – र्ज्जन्यवमवर्॥
॥ लघुबोधिनी॥
व्याविलक्षणमाह – साहिर्य्ावनर्म इवर्। र्त्र िूमस्तत्राविरिवर्।
व्याविस्वरूपाऽधिलाषः साहिर्य्ावनर्मो वनर्र्साहिर्य्ं वनर्र्त्वं व्यापकत्वं साहिर्य्ं
सामानाधिकिण्यं व्यापकसामानाधिकिण्यं लक्षणं , र्र्था ि
हेत्वधिकिणिृत्त्यत्यन्तािािाऽप्रवर्र्ोवगसाध्यसामानाधिकिण्यं व्याविः । िविमान्
िूमार्् इत्याद िूमाधिकिणे पिार्ाद िर्ामानो घटात्यन्तािािः र्त्प्रवर्र्ोवग घटः
र्दप्रवर्र्ोवग िविरूपसाध्यं र्त्सामानाधिकिण्यं िूमेऽस्तीवर् लक्षणसं गवर्ः । िू मिान्
ििेः इत्याद िविरूपहेत्वधिकिणे अर्ोगोलके िर्ामानो िूमािािः र्त्प्रवर्र्ोवग
िूमरूपसाध्यं ििर्ीवर् नावर्व्याविः । हेर्ुर्ािच्छे दकसम्बन्धेन हेत्वधिकिणं बोध्यं र्ेन
समिार्ेन िूमाधिकिणे िूमािर्िे िह्न्यिािसत्त्वेऽवप नान्याविः ।
हेर्ुर्ािच्छे दकािस्थच्छिहेत्वधिकिणं बोध्यं , र्ेन द्रव्यं गुणकमाान्यत्वविधिष्टसिाित्वार््
इत्याद विधिष्टं िुद्धािावर्रिच्यर्े इवर् न्यार्ेन विधिष्टसिार्ाः
िुद्धसिार्ाश्चैर्क्ाच्छु द्धसिाधिकिणे गुणे द्रव्यत्वािासत्वेऽवप नाव्याविः विधिष्टस्य
िुद्धाधिित्वेऽवप गुणकमाान्यत्वविधिष्टसिात्वािस्थच्छिाधिकिणर्ार्ाः गुणेऽिािार््, र्त्र
वििेषणवििेष्योिर्ाधिकिणत्वं र्त्रैि विधिष्टाधिकिणत्ववनर्मार््।
हेत्वधिकिणिृवित्वं ि अिािस्य स्वरूपसम्बन्धेन बोध्यं , र्ेन सं र्ोगेन िूमाधिकिणे
पिार्ाद काधलकसम्बन्धेन िह्न्यिािसत्त्वेऽवप नाव्याविः ,
र्ादृिािािीर्प्रवर्र्ोवगर्ानिच्छे दकं र्त्साध्यर्ािच्छे दकं
र्दिस्थच्छिसामानाधिकिण्यमर्थाः । र्ेन िविमान् िूमार्् इत्याद िूमाधिकिणपिार्ाद
महानसीर्िह्न्यिािसत्त्वेन र्ादृिािािप्रवर्र्ोवगत्वेऽवप नाव्याविः । र्त्र
21

महानसीर्त्वविधिष्टिवित्वस्य प्रवर्र्ोवगर्ािच्छे दकत्वेन


के िलिवित्वरूपसाध्यर्ािच्छे दकस्य र्दनिच्छे दकत्वार्् र्ादृिािािीर्प्रवर्र्ोवगर्ा
साध्यर्ािच्छे दकत्वार्् र्ादृिािािीर्प्रवर्र्ोवगर्ा साध्यर्ािच्छे दकसम्बन्धािस्थच्छिा
ग्राह्या, र्ेन िविमान् िूमार्् इत्याद िूमाधिकिणपिार्ाद
समिार्सम्बन्धािस्थच्छिप्रवर्र्ोवगर्ाकिह्न्यिािसत्त्वेऽवप नाव्याविः ॥
॥ लघुबोधिनी॥
पक्षिमार्ास्वरूपमाह – व्याप्यस्येवर्। अनुमानं वििजर्े – अनुमानवमवर्॥
॥ लघुबोधिनी॥
स्वार्थािब्दार्थामाह – स्वार्थं स्वानुवमवर्हेर्ुरिवर्। स्वार्थाानुमानं दिावर्र्ुं िूवमकां
ििर्वर् – स्वर्मेिेत्यावदना। िूर्ो िूर्ो दिानेन बहष्वधिकिणेषु साहिर्ादिानेन व्याविं
गृहीत्वा िूमे िविव्याविं गृहीत्वा पिार्े िूमं पश्यन् व्याविं स्मिर्ीवर्।
एकसम्बस्थन्धज्ञानमपिसम्बस्थन्धस्मािकवमवर् वनर्मावदवर् िािः । र्दनन्तिं
व्याविज्ञानानन्तिं र्स्मात्पिामिाार्् अत्र व्याविज्ञानं किणं पिामिो व्यापािः
व्याविज्ञानस्य पिामिं प्रवर् वििेषणज्ञानवििर्ा हेर्ुत्वािज्जन्यं पिार्ो िविमावनवर्
अनुवमवर्ज्ञानं फलम् ॥
॥लघुबोधिनी॥
पिार्थाानुमानं दिार्वर् – र्स्थत्त्ववर्। पञ्चािर्ििार्क्वमत्यनेनान्वर्ः ।
िूमादविमनुमार्ेवर्। िूमधलङ्गकाविसाध्यकानुवमत्यनन्तिवमत्यर्थाः । पञ्चिर्ििार्क्ं
प्रर्ुज्यर्े। पञ्चािर्ििार्क्प्रर्ोक्ता ििवर्। र्त्पिार्थाानुमानवमवर्।
र्ादृिपञ्चािर्ििार्क्प्रर्ोज्यमानसपिामिाव्यापािकं र्ादृिमानसव्याविज्ञानं
पिार्थाानुमानवमत्यर्थाः ।
पञ्चािर्ििार्क्मुदाहिवर् – पिार्ो िविमावनत्यावदना। अनेनेवर्। अत्रेदं िब्दे न
पञ्चािर्ििार्क्ं पिामृश्यर्े। प्रर्ोज्यत्वं र्ृर्ीर्ार्थाः । प्रवर्पावदर्ावदवर्।
मानसपिामिारूपप्रवर्पविविषर्ावदत्यर्थाः । अविं प्रवर्पद्यर्े इवर्।
22

अविसाध्यकानुवमत्याश्रर्ो ििवर्। र्र्था ि एर्र््


पञ्चािर्ििार्क्प्रर्ोज्यमानसपिामिाविषर्िूमजन्याविसाध्यकानुवमत्याश्रर्ो ििर्ीवर्
िार्क्ार्थाः ॥
॥लघुबोधिनी॥
पञ्चािर्ििार्क्घटकिार्क्ानां नामवनदेिपूिाकं लक्षणमाह – प्रवर्ज्ञेत्यावदना।
पिार्ोिविमावनर्ीवर्। साध्यििर्ा पक्षज्ञानजनकिार्क्ं प्रवर्ज्ञेत्यर्थाः ।
पञ्चम्यन्तहेर्ुप्रवर्पादकं िार्क्ं हेर्ुः , व्याप्यििर्ा व्यापकिद्विनम्, उदाहिणं
व्याप्यहेर्ुमिर्ा पक्षििनम्, उपनर्ः अबाधित्वावद र्ुक्तसाध्यििर्ा पक्षििनं
वनगमनम्॥
॥लघुबोधिनी॥
स्वार्थाानुवमवर्पिार्थाानुवमत्योधलाङ्गपिामिा एि किणवमर्ीदं निीनमर्ाधिप्रार्ेण,
र्न्मर्े वह फलाऽर्ोगव्यिस्थच्छिं कािणं किणवमत्युच्यर्े। र्ेन फलाऽसम्बन्धो
व्यिस्थच्छद्यर्े र्त्किणवमत्यर्थाः । र्स्थस्मन्कािणे सवर् फलमविलम्बेन जार्र्े र्त्किणवमवर्
र्ािर््। पिामिे सत्यनुवमवर् विलम्बाऽिािार्् पिामिा एक किणम्।
अनुमानमुपसं हिवर् – र्स्मावदवर्। र्द्वा धलङ्गपिामिा एि किणवमवर्
धलङ्गवििेष्यकव्याविप्रकािकज्ञानमेिेत्यर्थाः । एिकािेण धलङ्गव्यिच्छे दः
अर्ीर्ानागर्स्थलेऽनुवमत्यानापिेः ॥
॥लघुबोधिनी॥
धलङ्गं वििजर्े – धलङ्गवमवर्। अन्वर्व्यवर्िेवकणमाह – अन्वर्ेनेवर्।
अन्वर्वनरूवपर्व्याविमत्त्वे सवर् व्यवर्िेकवनरूवपर्व्याविमत्त्वं लक्षणम् अन्वर्व्याविः
पूिामुक्ता व्यवर्िेकव्याविस्तु साध्यािािव्यापकीिूर्ािािप्रवर्र्ोवगत्वम्। र्मुदाहिवर् –
र्र्था िि साध्ये िूमित्ववमवर्। र्त्र िूमस्तत्राविरिवर्।
िूमव्यापकिविसामानाधिकिण्यवमत्यर्थाः । र्त्र िविनाास्तीवर्।
िह्न्यिािव्यापकीिूर्ािािप्रवर्र्ोवगत्ववमत्यर्थाः ॥
23

॥लघुबोधिनी॥
के िलान्ववर्नमाह – अन्वर्मात्रव्याविकवमवर्। व्यवर्िेकव्यावििून्यत्वे
सत्यन्वर्व्याविमत्त्वं लक्षणम्। र्मुदाहिवर् – र्र्थेवर्। लक्षणं गमर्वर् – अत्रेत्यावदना॥
॥लघुबोधिनी॥
के िलव्यवर्िेवकणमाह – व्यवर्िेकमात्रेवर्। उदाहिवर् – र्र्था पृधर्थिीवर्।
र्दुपपादर्वर् – अत्रेवर्। पृधर्थव्यां साध्यस्य सन्देहार्् साहिर्ाज्ञानं न सम्भिर्ीवर्
िािः ॥
॥लघुबोधिनी॥
पक्षलक्षणमाह – सं वदग्धेवर्। साध्यप्रकािकसं िर्विषर्त्वं पक्षलक्षणम्।
नव्यास्तु धसषािवर्षावििहविधिष्टधसध्यिािः पक्षर्ा, धसषािवर्षा अनुवमनोमीर्ीच्छा,
धसवद्धः पक्षे साध्यवनश्चर्ः , पिार्ो िविमान् इत्यनुवमवर्ं प्रवर् र्ादृिवनश्चर्ः प्रवर्बन्धकः ,
धसवद्धसत्त्वे धसषािवर्षासत्त्वे ि अनुवमवर्जाार्र्े इवर् धसषािवर्षावििहविधिष्टेत्युक्तम्।
र्र्थाि र्त्र धसवद्धः धसषािवर्षा ि र्त्र धसषािवर्षावििहविधिष्टधसद्ध्यिािसत्त्वार््
अनुवमवर्रित्याहः ॥
॥लघुबोधिनी॥
सपक्षलक्षणमाह – वनधश्चर्ेवर्। साध्यप्रकािकवनश्चर्वििेष्यत्वं लक्षणम्।
विपक्षलक्षणमाह – वनधश्चर्साध्यािाििावनवर्॥
॥लघुबोधिनी॥
हत्वािासान् वििजर्े – सव्यधििािेवर्। हेत्वािासा इवर्। हेर्ुिदािासन्ते इवर्
व्युत्पत्त्या दुष्टहेर्ि इत्यर्थाः । र्र्था ि व्यधििािावददोषान्यर्मित्वं सामान्यलक्षणम्।
सव्यधििािोऽनैकास्थन्तक इवर्। सव्यधििाि एिाऽनैकास्थन्तकिब्दिाच्य इत्यर्थाः ।
सािािणा – द्यन्यर्मत्वं सव्यधििाि लक्षणम्। र्ं वििजर्े – स वत्रविि इवर्।
सािािणलक्षणमाह – र्त्रेवर्। साध्यािाििद्वृवित्वं लक्षणं , िूमिान्विेः इत्यत्र
िूमािािित्यर्ोगोलके ििेः सत्त्वाल्लक्षणसमन्वर्ः ।
24

साध्यर्ािच्छे दकसम्बन्धािस्थच्छिसाध्यर्ािच्छे दकािस्थच्छिप्रवर्र्ोवगर्ाकाऽिािो


बोध्यः , र्ेन िविमान िूमावदत्याद समिार्ेन िह्न्यिािस्य महानसीर्िह्न्यिािस्य ि
पिार्ाद सत्त्वेऽवप नावर्व्याविः । स्वरूपसम्बन्धेन बोध्यं , र्ेन पिार्ाद काधलकसम्बन्धेन
िह्न्यिािसत्त्वेऽवप नावर्व्याविः । साध्यािाििद्वृवित्वं ि हेर्ोहेर्ुर्ािच्छे दकसम्बन्धेन
बोध्यं , र्ेन िविमान् िूमावदत्याद िह्न्यिाििवर् काधलकसम्बन्धेन िूमसत्त्वेऽवप
नावर्व्याविः । सािािणाऽनैकास्थन्तकमुदाहिवर् – पिार्ो िविमावनवर्।
िविरूपसाध्यािाििवर् ह्रदाद प्रमेर्त्वस्य सत्त्वाद्व्यधििािीत्यर्थाः ॥
॥लघुबोधिनी॥
असािािणलक्षणमाह – सिेवर्। सद्धे र्ािवर्व्यावििािणार् सपक्षेवर्।
विरुद्धेऽवर्व्यावििािणार् विपक्षेवर्। सािनाप्रधसद्ध्यादािवर्व्यावििािणार् पक्षेवर्।
असािािणमुदाहिवर् – र्र्थेवर्। लक्षणमुपपादर्वर् – िब्दत्ववमवर्। अनुपसं हारिणं
लक्षर्वर् – अन्वर्व्यवर्िेकेवर्। अन्वर्दृष्टान्तिवहर्त्वे सवर् व्यवर्िे कदृष्टान्तिवहर्त्वं
लक्षणं , के िलव्यवर्िेवकधण के िलान्ववर्वन ि सद्धेर्ािवर्व्यावििािणार्
वििेष्यवििेषणोश्रर्ोपादानम्। र्मुदाहिवर् – र्र्थेवर्। लक्षणमुपपादर्वर् – अत्रेवर्॥
॥लघुबोधिनी॥
विरुद्धलक्षणमाह – साध्यािािव्याि इवर्। स्वसमानाधिकिणात्यन्ता-
िािप्रवर्र्ोवगर्ानिच्छे दकसाध्यािािित्वकत्वं लक्षणम्। विरुद्धमुदाहिवर् – र्र्थेवर्।
लक्षणमुपपादर्वर् – कृ र्कत्वं हीवर्। सत्प्रवर्पक्षं वनरूपर्वर् – र्स्येवर्।
स्वसाध्यािािव्याप्यस्वधििहेर्ुमत्पक्षकत्वं सत्प्रवर्पक्षलक्षणं , र्र्था िब्दो वनत्यः
श्रािणत्वावदत्यत्र िब्दोऽवनत्यः कार्य्ात्वावदत्युक्ते श्रिणत्वरूपहेर्ो
स्वसाध्यवनत्यत्वािािव्याप्यकार्य्ात्विान् िब्दो ििर्ीवर् लक्षणसङ्गवर्ः । र्मुदाहिवर्।
र्र्थेवर्।
॥लघुबोधिनी॥
25

अधसद्धं वििजर्े – अधसवद्धधिविि इवर्। आश्रर्ाधसद्धाद्यन्यर्मत्वं


सामान्यलक्षणं बोध्यम्। आश्रर्ाधसद्धमुदाहिवर् – आश्रर्ाधसद्धो र्र्थेवर्।
पक्षर्ािच्छे दकािािित्पक्षकत्वमाश्रर्ाधसद्धलक्षणम्। अत्र गगनािविन्दरूपपक्षे
गगनीर्त्वरूपपक्षर्ािच्छे दकं नास्तीवर् लक्षणसं गवर्ः । लक्षणमुपपादर्वर् – अत्रेवर्॥
॥लघुबोधिनी॥
स्वरूपाधसद्धं लक्षर्वर् – स्वरूपाधसद्धो र्र्थेवर्। हेत्विािित्पक्षकत्वं
स्वरूपाधसद्धलक्षणम्। िब्दे वह िाक्षुषत्वरूपहेर्ुिेि नास्थस्त, र्स्य श्रािणत्वार््।
एर्दुपपादर्वर् – अत्रेवर्। साध्यर्ािच्छे दकािािविधिष्टं साध्यं , साध्याऽप्रधसवद्धः र्र्था
पिार्ः काञ्चनमर्िविमावनत्याद िि काञ्चनकत्वरूपं साध्यर्ािच्छे दकं नास्थस्त । एिं
हेर्ुर्ािच्छे दकािािविधिष्टहेर्ुः सािनाऽप्रधसवद्धः , र्र्था पिार्ो िविमान्
काञ्चनािूमावदत्याद िूमे काञ्चनमर्त्वं नास्थस्त॥
॥लघुबोधिनी॥
व्याप्यत्वाधसद्धं लक्षर्वर् – सोपाधिक इवर्।
प्रकृ र्साध्यव्याप्यर्ाऽनिच्छे दकहेर्ुर्ािच्छे दकं व्याप्यत्वाधसवद्धः , र्द्वत्त्वं
व्याप्यत्वाधसद्धस्य लक्षणवमवर् फधलर्म्। उपाधिज्ञानेन वह व्यधििारित्वमनुमीर्र्े।
र्र्था पिार्ो िूमिान् ििेरित्यत्र िवििूामव्यधििािी िूमव्यापकाऽऽद्रेन्धनव्यधििारित्वार््
र्त्र र्द्व्यापकव्यधििारित्वं र्त्र र्द्व्यधििारित्वं र्र्था घटत्वं घटत्वे
रूपत्वव्यापकगुणत्वव्यधििारित्वार्् रूपत्वव्यधििारित्वम्। एि हेर् व्यधििारित्वे ज्ञार्े
हेर्ुर्ािच्छे दकं व्याप्यर्ानिच्छे दकवमवर् ज्ञार्र्े। उपाधिं लक्षर्वर् – साध्यव्यापकत्वे
सर्ीवर्। वििेषणाऽनुपादाने िूमिान् ििेरित्याद घटादािवर्व्याविः , र्ािन्मात्रोक्त
िविसं र्ोगादािवर्व्याविः , अदो वििेषणवििेष्यर्ोरुिर्ोरुपादानम्।
साध्यव्यापकत्वस्वरूपमाह – साध्यसमानाधिकिणेवर्. सािनाऽव्यापकत्वस्वरूपमाह –
सािनिविष्ठेत्यावदना। र्र्था ि साध्यसमानाधिकिणात्यन्तािािप्रवर्र्ोवगर्ानिच्छे दकं
सािनिविष्ठात्यन्ताऽिािप्रवर्र्ोवगर्ािच्छे दकं र्दुपाधिर्ािच्छे दकं र्द्वत्त्ववमत्यर्थाः ।
26

र्र्थाश्रुर्े िूमाधिकिणपिार्ावदिृत्त्याद्रेन्धनघटोिर्ािािप्रवर्र्ोवगत्वार्् आद्रेन्धनस्य


िविमविष्टसं र्ोगघटोिर्ािािप्रवर्र्ोवगत्वार्् के िलसं र्ोगस्य दोषोऽर् एिमुक्तम्।
उपाधिमुदाहिवर् – पिार्ो िूमिावनत्यावदना। आद्रेन्धनसं र्ोग इवर्।
सं र्ोगसम्बन्धेनाद्रेन्धनवमत्यर्थाः । एिमग्रेऽवप, आद्रेन्धनसं र्ोगस्योपाधित्वे ग ििार््।
साध्यव्यापकत्वावदकमुपपादर्वर् – र्त्र िूम इत्यावदना। उपसं हिवर् – एिवमवर्।
इदमुपलक्षणं , पिार्ो िविमान् नीलिूमावदत्याद
नीलत्वरूपव्यर्थावििेषणघवटर्िूमहेर्ुिवप व्याप्यत्वाधसद्ध इवर् बोध्यम् ॥
॥लघुबोधिनी॥
बाधिर्ं लक्षर्वर् – र्स्येवर्। साध्यािािविधिष्टपक्षो बािः , र्द्वत्त्वं
बाधिर्लक्षणम्। र्मुदाहिवर् – र्र्थेवर्। लक्षणमुपपादर्वर् – अत्रेवर्॥
॥इवर् लघुबोधिन्यामनुमानखण्डम् समािम् ॥
॥लघुबोधिनी॥
अर्थोपमानं वनरूपर्वर् – उपवमर्ीवर्। उपवमवर्वनरूवपर्किणत्वम् उपमानस्य
लक्षणम्। उपवमवर्माह – सं ज्ञेवर्। उपवमवर्त्वजावर्मत्त्वम् उपवमर्ेलाक्षणम्। सं ज्ञापदं
सं ज्ञ्यर्थाः , र्र्ोर्ाः सं बन्धो िाच्यिािकिािरूपः र्ज्ज्ञानमुपवमवर्स्वरूपवमत्यर्थाः । अस्य
लक्षणत्वे कोिावदजन्ये र्ादृिज्ञानेऽवर्व्याविः । र्त्किणं सादृश्यज्ञानवमवर्। अर्ं
गोसदृि इवर्। गिर्े गोसादृश्यज्ञानं किणं गोसदृिे गिर्पदिाच्य
इत्यवर्देििार्क्ार्थास्मिणं व्यापािः , र्ादृिज्ञानं प्रवर् सादृश्यज्ञानस्य
सं स्कािोद्वोिकवििर्ा कािणत्वेन र्स्य सादृश्यज्ञानजन्यत्वार््। उपवमवर्जनकत्वाच्च
व्यापािलक्षणं स्थस्थर्ं र्ज्जन्यम् अर्ं गिर्पदिाच्य इवर् ज्ञानमुपवमवर्ः । एर्दुपपादर्वर्
– र्र्थाहीवर्। गोसदृिो गिर् इवर् श्रुत्वेवर्।
र्ादृििार्क्ज्ञानजन्यगोसादृश्यविधिष्टगिर्पदिाच्यत्वज्ञानिान् िूत्वेत्यर्थाः । इदं ि
िार्क्ार्थास्मिणरूपव्यापािोपपादनार्थं स्मिणं प्रत्यनुििस्य सं स्कािद्वािा हेर्ुत्वार््।
िार्क्ार्थं स्मिविवर्। स्मरिष्यवित्यर्थाः । र्र्था श्रुर्े िर्ृप्रत्यर्स्य िर्ामानकालार्थाकर्र्ा
27

सादृश्यवपण्डदिानिार्क्ार्थास्मिणर्ोः समानकाधलकत्त्वं ज्ञार्र्े र्ि सम्भिवर्,


अवर्देििार्क्ार्थास्मिणस्य सादृश्यज्ञानजन्यत्वेन सादृश्यज्ञानस्य पूिािृवित्ववनर्मार््
र्दनन्तिवमवर्। िार्क्र्थास्मिणविधिष्टसादृश्यज्ञानोििक्षणे इत्यर्थाः । इत्युपवमवर्रुत्पद्यर्
इवर्। गिर्वििेष्यकगिर्पदिाच्यत्वप्रकािकज्ञानरूपोपवमवर्रुत्पद्यर् इत्यर्थाः । के धिर््
अवर्देििार्क्ार्थाविषर्ं र्ादृििार्क्जन्यं ज्ञानमुपवमवर्किणं र्त्स्मिणं व्यापिः
स्मिणस्यानुििजन्यत्वेन व्यापािलक्षणसत्त्वावदत्याहः ॥
॥इवर् लघुबोधिन्यामुपमानखण्डं समािम् ॥
॥लघुबोधिनी॥
अर्थ िब्दं वनरूपर्वर् – आििार्क्वमवर्। िब्द इवर्। िब्दप्रमाणवमत्यर्थाः ।
इदमािार्ामर्ाधिप्रार्ेण, िस्तुर्स्तु र्ादृििार्क्ज्ञानमेि किणम्, अन्यर्था
म वनश्लोकाद िार्क्ािािेन िाब्दबोिानापिेः । आिलक्षणमाह – आिस्थस्त्ववर्।
र्र्थार्थािक्तेवर्। प्रकृ र्िार्क्ार्थागोििर्र्थार्थाज्ञानं िावनत्यर्थाः । र्ादृिज्ञानित्त्वं लक्षणं ,
र्दुच्चरिर्िार्क्त्वं िब्दप्रमाणलक्षणं , लाघिािादृिर्र्थार्थाज्ञानजन्यिार्क्त्वं लक्षणं
बोध्यम्। िार्क्लक्षणमाह – पदसमूह इवर्। पदसमूहलक्षणमुदाहिवर् – र्र्थेवर्।
गोपदाम्पद आङ्पूिाकनीपदलोट् पदरूपसमुदार्रूपत्वाद्वार्क्वमत्यर्थाः । पदलक्षणमाह –
िक्तवमवर्। िवक्तवनरूपकत्वं लक्षणवमत्यर्थाः । िवक्तं प्रदिार्वर् – अस्मावदवर्।
पञ्चम्यर्थो जन्यत्वं , र्स्य बोद्धव्यिब्दार्थाबोिेऽन्वर्ः । ईश्विसं के र् ईश्विेच्छा। र्र्था
िार्मर्थाः एर्त्पदजन्यबोिविषर्ो िूर्ावदर्ीश्विेच्छा िवक्तरित्यर्थाः ।
अर्थास्मृत्यनुकूलव्यापाित्वं र्ल्लक्षणं , स्मृवर्पदं ि स्मृवर्वििेषपिं, स ि
िाब्दबोिानुकूलो ग्राह्यः । िाब्दबोिं प्रवर् वह पदज्ञानं किणं
िृविज्ञानसहकृ र्पदज्ञानजन्यपदार्थास्मृवर्व्याापािः , र्ादृिस्मृत्यनुकूलत्वाच्छवक्त-
लक्षणान्यर्िरूपिृिेलाक्षणसं गवर्ः । लक्षणार्ामवर्व्यावििािणार् लक्षणान्यत्वे सर्ीवर्
वििेषणीर्म्। िर्क्सम्बन्धो लक्षणा, सा िान्वर्ाऽनुपपविर्ः कल्प्यर्े, र्र्था गङ्गार्ां
घोष इत्यत्र घोषस्य गङ्गािब्दार्थाप्रिाहे िृवित्वाऽसम्भिार्् र्ीिे लक्षणा गङ्गार्ीििृविघोष
28

इवर् िार्क्ार्थाः । सा ि वद्ववििा जहल्लक्षणाऽजहल्लक्षणा िेवर्। र्त्र


िर्क्ार्थापरित्यागेन लक्ष्यार्थाबोिस्तत्र जहल्लक्षणा, र्र्था ‘मञ्चाः िोिन्ती’त्यत्र मञ्चानां
िोिनकर्ृात्वाऽसम्भिार्् मञ्चिब्दस्य पुरुषे लक्षणा, पुरुषाः िोिन्तीत्यर्थाः । अत्र
मञ्चिर्क्ार्थािूर्मञ्चानां परित्यागाज्जहल्लक्षणा। वद्वर्ीर्ा र्र्था काके भ्यो
दधििक्ष्यर्ावमत्याद माजाािावदभ्योऽवप दधििक्षणे र्ात्पर्ाार्् काकपदस्य दध्युपघार्के
लक्षणा, दध्युपघार्के भ्यो दधि िक्ष्यर्ावमत्यर्थाः । अत्र दध्युपघार्के षु काकाना-
मप्यन्वर्ादजहल्लक्षणा। ननु काकानामन्वर्ानुपपत्त्यिािात्कर्थं लक्षणस्वीकाि इवर्
िेि, र्ात्पर्ाानुपपिेिवप लक्षणाबीजत्वार््। मञ्चाः िोिस्थन्तत्याद र्दा मञ्चस्थपुरुषाः
िोिन्तीवर् बोिस्तदा र्त्रावप अजहल्लक्षणैि॥
॥लघुबोधिनी॥
ननु र्वद पदज्ञानं िृविज्ञानसहकृ र्पदज्ञानजन्यपदार्थोपस्थस्थवर्द्वािा
िाब्दबोिजनकं र्दा घटः कमात्वमानर्नं कृ वर्रित्याद िाब्दबोिापविः , र्त्र
घटावदपदज्ञानस्य िृविज्ञानसहकृ र्घटावदपदज्ञानजन्यपदार्थोपस्थस्थवर्रूपव्यापाि-
सवहर्स्य सत्त्वावदत्यर् आह – आकाङ्क्षेवर्। आकाङ्क्षावदज्ञानं िार्क्ार्थाज्ञानहेर्ुरित्यर्थाः ।
र्र्थाश्रुर्े घटः कमात्ववमत्यादािाकाङ्क्षावदभ्रमार्् िाब्दबोिानुपपविः । आकाङ्क्षामाह –
पदस्येवर्। पदस्य र्त्पदस्य। पदान्तिव्यवर्िेकप्रर्ुक्तेवर्। र्त्पदव्यवर्िेकप्रर्ुक्तेत्यर्थाः ।
अन्वर्ाऽननुिािकत्ववमवर्। र्ादृिान्वर्बोिकजनकत्वािािः इत्यर्थाः । आकाङ्क्षेवर्।
र्त्पदस्य र्त्पदित्त्वं र्ादृिान्वर्बोिे आकाङ्क्षेत्यर्थाः । घटमानर्ेत्यत्र अम्पदार्थाः कमात्वं,
र्त्र घटपदार्थाघटस्य वनष्ठर्ासम्बन्धेनान्वर्ः , आङ्पूिाकनीिार्ोिानर्नमर्थाः , र्त्र
कमात्वस्य वनरूवपर्त्वसम्बन्धे नान्वर्ः । आख्यार्स्य कृ वर्िर्थाः ।
अत्रानर्नस्यानुकूलर्ासम्बन्धेनान्वर्ः , र्स्याः आश्रर्र्ासम्बन्धेन पुरुषेऽन्वर्ः । र्र्था ि
घटवनष्ठकमार्ावनरूवपर्ानर्नानुकूलकृ वर्मान् पुरुष इवर् िाब्दबोिः । अत्र घटपदस्य
अम् पदव्यवर्िेके वनरुक्तिाब्दबोिजनकत्वािािः , अर्ो घटपदस्याम्पदित्त्वं
वनरुक्तिाब्दबोिे आकाङ्क्षा, एिं ि घटः कमात्ववमत्याद घटपदस्य न वह
29

कमात्वपदव्यवर्िेकप्रर्ुक्तः िाब्दबोिजनकत्वािाि इवर् न र्र्ोिाकाङ्क्षेवर्


र्त्राकाङ्क्षािािाि िाब्दबोि इवर् िािः । र्ोग्यर्ामाह – अर्थााबाि इवर्।
अर्थास्याऽबािः असम्बन्धािाि इत्यर्थाः । र्ोग्यर्ेवर्।
िार्क्ार्थाज्ञानहेर्ुज्ञानविषर्र्ोग्यर्ेत्यर्थाः । िविना धसञ्चेवदत्याद सेिने
िविकिणकत्वसम्बन्धरूपर्ोग्यर्ावििहाि र्त्र िाब्दबोिः । सविधिमाह –
पदानावमवर्। अविलम्बेनोच्चािणवमवर्। अव्यिवहर्ोच्चोिणवमत्यर्थाः । र्र्था ि प्रहिे
प्रहिे उच्चरिर्े गामानर्ेत्यावदिार्क्े साविध्यािािार्् िाब्दबोिािािः । एर्दुपपादर्वर्
– आकाङ्क्षादीवर्। ग िश्व इवर्। अत्र िाब्दबोिजनकत्वािािो न ह्येकपदस्य
पदान्तिव्यवर्िेकप्रर्ुक्त इवर् आकाङ्क्षा नास्तीवर् िािः ॥
॥लघुबोधिनी॥
िार्क्ं वििजर्े – िार्क्ं वद्ववििवमवर्। ईश्विोक्तत्वात्सिामेि प्रमाणवमवर्।
ईश्विस्य सिाज्ञत्वेन भ्रमाद्यसम्भिेनाित्वावदवर् िािः । अन्यर्् अनािोक्तम्।
उक्तमुपसं हिवर् – िार्क्ार्थाज्ञानवमवर्॥
॥लघुबोधिनी॥
अर्र्थार्थाानुििं वििजर्े – अर्र्थार्थाानुिि इवर्।
सं िर्स्य लक्षणमाह – एकस्थस्मविवर्। िवमाणीवर् सिम्यर्थो वििेष्यत्वम्।
विरुद्धनानािमािैधिष्ट्ािगावहज्ञानवमवर्। विरुद्धनानािमाकािकज्ञानवमत्यर्थाः । सं िर्
इवर्। लक्ष्यवनदेिः एकिवमावििेष्यकत्वे सवर् विरुद्धनानािमाप्रकािकज्ञानत्वं सं िर्स्य
लक्षणम्। पिार्ो िविमान् हृदो िह्न्यिाििावनवर् ज्ञानेऽवर् व्यावििािणार्ैकेवर्। पिार्ो
िह्न्यिािविरुद्धिविमावनवर् ज्ञानेऽवर्व्यावििािणार् नानेवर्। पिार्ो िविमान् – द्रव्यं
िेवर् ज्ञानेऽवर्व्यावििािणार् विरुद्धेवर्। न िैिमवप पिार्ो िविमान् – ह्रदो
िह्न्यिाििावनवर् ज्ञानेऽवर्व्याविर्ादिस्थ्यं र्त्रैकस्य िवमाणः पिार्ादेविािेष्यत्वावदवर्
िाच्यम्, एकिवमावििेष्यकत्वािस्थच्छिविरुद्धनानािमाप्रकािकत्वस्य वििधक्षर्त्वार््। न
वह र्ादृिज्ञानवनष्ठं िविर्दिािरूपनानािमाप्रकािकत्वं
30

पिार्ावदरूपैकिवमावििेष्यकत्वािस्थच्छिं
र्र्ोविाषर्र्र्ोवनारूप्यवनरूपकिािस्तविरूवपर्विषवर्र्र्ोििच्छे द्यािच्छे दकिाि इवर्
वनर्मेन पिार्वनष्ठवििेष्यर्ार्ाः िह्न्यिािवनष्ठप्रकािकर्ार्ाश्च
वनरूप्यवनरूपकिािाऽिािार्् िह्न्यिािप्रकािकत्वस्य
पिार्वििेष्यकत्वािस्थच्छित्वािािार््, एिं िविप्रकािकत्वस्य
ह्रदवििेष्यकत्वािस्थच्छित्वािािाच्चावर्व्याप्त्यप्रसक्तेः । सं िर्मुदाहिवर् – र्र्थेवर्। अत्र
पुिोिविावन स्थाणुत्वस्थाणुत्वािािपुरुषत्वर्दिािानां सं िर्ः ॥
॥लघुबोधिनी॥
विपर्य्ामाह – वमथ्याज्ञानवमवर्। र्दिाििवर् र्त्प्रकािकवनणार् इत्यर्थाः ।
र्मुदाहिवर् – र्र्थेवर्। र्का माह – व्याप्यािोपेणेवर्। व्याप्यािोपः आहार्ाज्ञानम्।
बािकाधलके च्छाजन्यज्ञानम्। र्दपाद्याव्यापकािोपस्तका ः । र्र्था िवह्रना स्यावदवर्। अत्र
िह्न्यिािव्याप्यस्यािोपेण व्यापको िूमािाि आिोप्यर्े, अर्ं वििेषिोिकस्तका ः ।
व्यधििािस्तु सं िर्वनिर्ाकः । र्वद िूमो िविव्यधििािी स्यािवहा िविजन्यो न
स्यावदवर्। अत्रावप िविव्यधििारित्वं िविजन्यत्वािािव्याप्यवमवर्॥
॥लघुबोधिनी॥
स्मृवर्ं वििजर्े – स्मृवर्िपीवर्। र्र्थार्थामाह – प्रमाजन्येवर्।
प्रमाजन्यसं स्कािजन्येत्यर्थाः । एिमग्रेऽवप। अर्र्थार्थामाह – अप्रमाजन्येवर्।
सुखस्वरूपमाह – सिेषावमवर्। अनुकूलर्र्ेवर्। र्ृर्ीर्ार्था प्रकािकत्वं ,
अनुकूलत्वप्रकािकिेदनविषर्वमत्यर्थाः । लक्षणन्तु अहं सुखीत्यावद
प्रत्यक्षधसद्धदुः खत्वजावर्मत्त्वम्। एिमुिित्रावप लक्षणं बोध्यम् ॥
॥लघुबोधिनी॥
विवहर्ेवर्। र्जेर्ेत्यावदना विवहर्र्ागावदकमाजन्य इत्यर्थाः । वनवषद्धेवर्। मा
वहंस्यावदवर् वनवषद्धवहंसावदकमाजन्य इत्यर्थाः । इदमेिादृष्टवमत्युच्यर्े। र्च्च
क्षणिङ्गुिर्ागवहंसावदकमाणां कालान्तिदेिान्तििाविस्वगानिकावदरूपसुखदुः ख
31

सािनत्वासम्भिार्् कमाव्यापािर्र्ा कल्प्यर्े। र्वद्विािस्त्वन्यत्र द्रष्टव्यः ।


बुद्ध्यादीनामाश्रर्माह – बुद्ध्यादर् इवर् र्त्र बुद्धीच्छाप्रर्त्नानां द्वैविध्यमाह – बुद्धीवर्

॥लघुबोधिनी॥
सं स्कािं वििजर्े – सं स्कािवमवर्। िेगाद्यन्यर्मत्वं सं स्कािसामान्यस्य लक्षणम्।
िेगस्याश्रर्माह – िेग इवर्। िािनां लक्षर्वर् – अनुििजन्येवर्। अनुििध्वं सेऽनुििे
िावर्व्यावििािणार् दलद्वर्म्। स्थस्थवर्स्थापकमाह – अन्यर्था कृ र्स्येवर्।
पूिािस्थाविजार्ीर्ािस्थाविधिष्टस्य पूिाािस्थासं पादक इत्यर्थाः ॥
॥लघुबोधिनी॥
कमास्वरूपमाह – िलनात्मकवमवर्। उत्क्षेपणादीनां स्वरूपमाह –
ऊध्वादेिेत्यावदना। अन्यत्सिाम्। श्रमणेििनावद। सामान्यलक्षणमाह – वनत्यवमवर्।
एर्िु पूिोक्तम्। र्स्याश्रर्माह – द्रव्येवर्। र्स्य द्वैविध्यमाह – पिवमवर्।
अधिकदेििृवित्वं पित्वम् अल्पदेििृवित्वम् अपित्वम्। सिार्ाः द्रव्यावदवत्रकिृवित्वेन
सिाजात्यपेक्षर्ा पित्वं घटत्वादीनां सिापेक्षर्ा अल्पदेििृवित्वादपित्वम्। द्रव्यत्वादीनां
घटत्वाद्यपेक्षर्ा पित्वम् सिापेक्षर्ा अपित्वम् ॥
॥लघुबोधिनी॥
वििेषानाह – वनत्यद्रव्यिृिर् इवर्। व्यािर्ाका इवर्। स्वर्ः इर्ििेदानुमापका
इत्यर्थाः । समिार्माह – वनत्यसम्बन्ध इवर्। आश्रर्माह – अर्ुर्धसद्धिृविरिवर्।
अर्ुर्धसद्धस्वरूपमाह – र्र्ोद्वा र्ोरिवर्। कपालािर्िविर्ा र्र्ो वििागः अनन्तिं
कपालािम्भकसं र्ोगनािे कपालनाि इवर् र्दानीं कपालद्वर्सं र्ोगस्य
विद्यमानत्वािोषिािणार् अविनश्यिदिस्थवमवर्। अर्ुर्धसद्ध दिार्वर् –
अिर्िाऽिर्विनाविवर्॥
॥लघुबोधिनी॥
32

प्रागिािं लक्षर्वर् – अनावदरिवर्। अत्यन्तािािेवर्व्यावििािणार् सान्तेवर्


पटादािवर्व्यावििािणार् अनावदरिवर्। र्मुदाहिवर् – उत्पिेरिवर्। इह घटो िविष्यवर्
इवर् प्रर्ीवर्विषर्ः प्रागिाि इत्यर्थाः । प्रध्वं सािािं लक्षर्वर् – सावदरिवर्। उदाहिवर्
– उत्पत्त्यनन्तिवमवर्॥
॥लघुबोधिनी॥
अत्यन्तािािं लक्षर्वर् – त्रैकाधलके वर्। त्रैकाधलकत्वे सवर्
र्ादात्म्यावर्रिक्तसम्बन्धािस्थच्छिप्रवर्र्ोवगर्ाकािािित्त्वं लक्षणम्। र्मुदाहिवर् –
र्र्थेवर्। सं र्ोगेन िूर्ले घटो नास्तीत्यत्र सं र्ोगसम्बन्धािस्थच्छिप्रवर्र्ोवगर्ाकािािः
प्रर्ीर्र्े। अन्योन्यािािं लक्षर्वर् – र्ादात्म्येवर्। र्मुदाहिवर् – र्र्था घटः पटो न
ििर्ीवर्। सं र्ोगसम्बन्धाव्याित्याा प्रवर्र्ोवगर्ा॥
॥लघुबोधिनी॥
अत्र षोििपदार्थाानामुक्तत्वात्कर्थं सिैि पदार्थाा इत्यत्राह – सिेषावमवर्।
अन्तिाािप्रकािस्त्वन्यत्राऽनुसन्धेर्ः । ग्रन्थकिणप्रर्ोजनं , ख्यात्यर्थाम् स्वनाम िाह –
कािणादेवर्श्लोके न। न्यार्मर्े न्यार्ेन ग र्ममर्ं वििधक्षर्म्। बालाः र्दनधिज्ञा इवर्
अस्य बालव्युत्पवििेि प्रर्ोजनवमवर् धसद्धम्।
इवर् पदिार्क्प्रमाणगोििानपीठाधिकृ र्श्रीिृन्दािनवनिाधस श्रीिङ्गदेधिकप्रणीर्ा
लघुबोधिनी समाविमगमर््॥
---

You might also like