You are on page 1of 86

Hi all,

I have recently edited one book on sanskrit grammar from manuscript.


It deals with upasargas in sanskrit grammar with examples
Hope you will find it useful for sanskrit teaching and learning

उपसर्गवत्ति
ृ ः

प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति ।
निर्न्युदधिदरु भ्याड्‌उपसर्गाश्च विंशतिः ॥ १ ॥

इति विंशति उपसर्गाः । एषां वत्ति


ृ सूत्रमभिधास्यामः ।

प्र ।
आदिकर्मोदीर्णभश
ृ ार्थैश्वर्यसंभववियोगनियोगतप्ति
ृ शुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु
प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

आदिकर्मणि प्रगतः प्रबलो राजा ।


उदीर्णे प्रबला मषि
ू का ।
भश
ृ ार्थे प्रवदन्ति दायादाः ।
ऐश्वर्ये प्रभुर्दे वदत्तः ।
संभवे हिमवतो गंगा प्रभवति ।
वियोगे प्रेषितः।
नियोगे प्रयुक्तः ।
तप्त
ृ ौ प्रभुक्तं अन्नम ्‌।
शुद्धौ प्रसन्नमद
ु कम ्‌।
इच्छायां प्रार्थयते कन्याम ्‌।
शक्तौ प्रशक्तो विद्यायाम ्‌।
शांतौ प्रशांतोऽग्निः ।
पूजायां प्रांजलि स्थितः ।
अग्रे प्रवालो वक्ष
ृ स्य ।
दर्शने प्रलोकयति कन्याम ्‌।
इत्ययं प्रोपसर्गः ॥ १ ॥

परा । वधमर्षणगतिविक्रमाभिमुख्यभश
ृ ार्थाप्राधान्यविमोक्षप्रातिलोम्येषु ।
परा इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।
वधे पराघातः ।
मर्षणे परामष
ृ ू ।
गतौ परागतः ।
विक्रमे पराक्रान्तः ।
अभिमख्
ु ये परावत्त
ृ ः ।
भश
ृ ार्थे पराजितः ।
अप्रधाने पराधीनः ।
विमोक्षे पराक्षतः ।
प्रातिलोम्ये पराङ्मुखः ॥ २ ॥

अप । वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु । अयमपोपसर्ग
एतेष्वर्थेषु वर्तते ।

वर्जने अपसांकाश्यादृष्टो दे वः ।
वियोगे अपयाति ।
चौर्ये अपहरति ।
निर्द्देशे अपदिशति ।
विकृतौऽपकृतम ्‌।
वारण अपसरति ।
विपर्यये अपशब्दः ॥ ३ ॥

सम ्‌।
योगऐक्यप्रभ्वसत्यसमंततोभावविभष
ू णाभिमख्
ु यश्लेषसिद्धिक्रोधस्वीकरणेषु ।
समयं उपसर्ग एतेष्वर्थेषु वर्तते ।

योगे संगतः पुत्रण


े ।
वियोगे संवियुक्तः प्रियेण ।
ऐक्ये संप्रवदन्ति मुख्याः |
प्रभवे संभवति अग्निः काष्ठैः ।
सत्य संवादः ।
समक्षे संकथा वर्तते ।
समंतताभावे संकीर्णः ।
भूषणे संस्कृता कन्या ।
अभिमुख्ये संमुखं वर्तते ।
श्लेषे संधते कार्यम।्‌
सिद्धौ संसिद्धिः ।
क्रोधे संकृद्धः ।
स्वीकरणे संगह्ण
ृ ाति ॥ ४॥

अनु ।
पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु

इत्यनूपसर्ग एतेष्वर्थेषु वर्तते ।


पश्चाद्भावे अनुरथं पदातयः ।
अधिष्ठाने अनुष्ठानं पाटलिपुत्रम ्‌।
सामीप्ये अमुमेघं गगनम ्‌।
स्वाध्याये व्याकरणमनुवदति ।
अनुबंधे अनुशयः ।
विसर्गे अनुज्ञातो गच्छति ।
सादृश्ये अनुकृतिः ।
आभिमुख्ये अनुवत्सो मातरं धावति ।
लक्षणे अनुवनमसौ निर्गतः ।
हीने अन्वर्जनं योद्धारः ॥ ५ ॥

अव । विज्ञानावलंबने शुद्धीषदर्थव्याप्तिपरिभववियोगेषु अवेत्ययमुपसर्ग


एतेष्वर्थेषु वर्तते ।

विज्ञाने अवगतोऽर्थः ।

अवलंबने अवष्टभ्य यष्टिं गच्छति ।

शुद्धौ अवदात्तं मुखम ् ।

ईषदर्थे अवभुक्तम ् ।

व्याप्तौ अवकीर्णं पांशुभिः ।

परिभवे अवहसति ।

वियोगे अवमुक्ता कान्ता ॥ ६ ॥


निर् । वियोगभश
ृ ार्थपापात्ययावधारणादे शातिक्रमलाभेषु निरित्युपसर्ग
अयमेतेषु अर्थेषु वर्तते ।

वियोगे निःशल्यम ् ।

भश
ृ ार्थे निर्नीतः ।

पापे निर्मर्यादः ।

अत्यये निर्दाधं गमनम ् ।

अवधारणे निश्चितः ।

आदे शे निर्दिष्टः ।

अतिक्रमे निःक्रांतः ।

लाभे निर्विशेषः ॥ ७ ॥

दरु ् । ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु दरि


ु त्ययमुपसर्ग एतेष्वर्थेषु
वर्तते ।

ईषदर्थे दर्गृ
ु हीतः ।

कुत्सने दर्ब
ु लः ।
वैवर्ण्ये दर्व
ु र्णः ।

असंपत्तौ दर्ग
ु तः ।

अलाभे दःु प्राप्यः ॥ ८ ॥

वि ।
नानार्थवियोगातिशयभयदरू ार्थभथ
ृ ार्थकलहै श्वर्यमोहपौशन्
ू योत्कर्षकुत्सनेषदर्थानाभिमख्
ु यानवस्थानाप्रा
धान्यदर्शनशौर्येषु
। वि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

नानार्थे विचित्रा कृतिः पाणिनेः ।


वियोगे वियुक्तः ।

अतिशये विकीर्णः ।

भये विभीषणः ।

ईषदर्थे विप्रकृष्टमध्वानम ् ।

भश
ृ ार्थे विसद्ध
ु ा नदी ।

कलहे विभज्य धनम ् ।

ऐश्वर्ये विभुर्दे वदत्तस्य ।

मोहे विमनस्कः ।

पैशन्
ू ये विकरः ।

उत्कर्षे विस्मितो दे वदत्तः ।

कुत्सने विरुपः ।

ईषदर्थे विलोपितः ।

अनाभिमुख्ये विमुखः ।

अनवस्थाने विभ्रांतः ।

अप्रधान्ये विनिष्टः ।

दर्शने विलोकनीया कन्या ।

शौर्ये विक्रांतः ॥ ९ ॥

आड् ।
प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवत्ृ या
शीरादानांतर्भावस्पर्धाभिमख्
ु योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु

आड् इत्युपसर्ग एतेष्वर्थेषु वर्तते । तद्यथा ।

प्राप्तौ आसादितमनेन ।

इच्छायां आकांक्षति ।

बंधने आमञ्
ु चति कवचम ् ।

भये आकंपितः ।

वाक्ये आज्ञापयति ।

अभिविधौ आकृमारं यश पाणिनेः ।

श्लेषे आलिंगयति ।

साध्ये आचरति कपटे न ।

कृच्छ्रे आपद्गतः ।

आदिकर्मणि आरभते कर्तुम ् ।

ग्रहणे आलंबते ।

निलये आवसथम ् ।

सामीप्ये आसन्नं कल्याणम ् ।

विक्रियायां आस्वादयति ।

निमंत्रणे आमंत्रणम ् ।

निवत्त
ृ ौ आरमते ।

आशिषि आशास्ते ।

आदाने रसायनम ् ।

अंतर्भावे आपीतमद
ु कम ् सिकताभिः ।
स्पर्धायां मल्लो मल्लमाह्वयति ।

आभिमुख्ये आगच्छति दे वदत्तः ।

उर्ध्वकर्मणि आरोहति हस्तिपकः ।

विस्मये आनंदिताः ।

प्रतिष्ठायां आस्पदम ् ।

निर्देशे आदिशति ।

शक्तौ आक्रमते गगनं चंद्रमाः ।

मर्यादायां आइलावर्धनात्संपन्नः शालयः ॥ १० ॥

नि ।
निवेशराशिभश
ृ ार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु
निरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

निवेशे निवेशितम ् ।

राशौ निकरो धान्यस्य ।

भश
ृ ार्थे निगहृ ीतः ।

अधोभावे निपतितः ।

निवासे निवसितो नरम ् ।

दारकर्मणि निविष्टो दे वदत्तः ।

दर्शने निशामयति रुपम ् ।

उपरमे निवत
ृ ः ।

बंधने नियमितः ।

कौशल्ये निपुणः ।
अंतर्भावे निपीतमुदकम ् सिकताभिः ।

सामीप्ये निकृष्टकालः ।

मोक्षे निसष्ट
ृ ः ।

आश्रये निलयः ॥ ११ ॥

अधि । वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु अधि इत्ययं उपसर्ग


एतेष्वर्थेषु वर्तते ।

वशीकरणे अधिकरोति अर्थी ।

अधिष्ठाने  अधिगुणः ।

अध्ययने अधीते व्याकरणम ् ।

ऐश्वर्ये अधिपतिः ।

स्मरणे क्षेत्रमधिस्मरति ।

आधिक्ये अधिक्षेत्रे राज्ञः ॥ १२ ॥

अपि । संभावनानिवत्ति
ृ अपेक्षासमुच्चयसंभवगर्हाशीरमर्षणप्रश्नेषु ।
अपीत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

संभावने अपि सिंचेन्मूलसहस्रम ् ।

निवत्त
ृ ौ मांसमपि जुह्यात ्  ।

अपेक्षायां अथायमपि विद्वान ् ।

समच्
ु चये त्वहमपि अयमपि ।

संभवे अपि संभवति ।

(अहिः स्तहि
ु ष)ु  गर्हायां अपि वष
ृ लं याचयेत ् ।
आशिषि अपि वर्षं शतं जीयाः ।

अमर्षणे अपि भजन्न नमेत ् ।

भष
ू णे अपि नह्वति  हारम ् ।

प्रश्ने अपि गच्छति ॥ १३ ॥

अति । अतिशयभश
ृ ार्थातिक्रांतिअतिक्रमणवद्धि
ृ षु । अति इत्ययमुपसर्ग
एतेष्वर्थेषु वर्तते ।

अतिशयो अतिमानष
ु ं यस्य विज्ञानम ् ।

भश
ृ ार्थे अतितप्ता आयः ।

अतिक्रान्तौ अतिरथिम ् ।

अतिक्रमणे हस्तिनातिक्रमति  ।

वद्ध
ृ ौ अतिमेघं गगनम ् ॥ १४ ॥

सु । पूजाभश
ृ ार्थानुमतिसमद्धि
ृ प्रशंसाकृच्छ्रे षु । सु इति अयमुपसर्ग
एतेष्वर्थेषु वर्तते ।

पूजायाम ् सुसाधुः ।

भश
ृ ार्थे सुतप्ता आयः ।

अनुमतौ सुकृतम ् ।

समद्ध
ृ ौ सम
ु द्र
ु म् ।

प्रशंसायां सुकृषिम ् ।

कृच्छ्रे सद
ु ःु करः ॥ १५ ॥

उत ् ।
प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु ।
उत ् इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।
प्राबल्ये उद्विलसत्सर्पः ।

वियोगे उत्पथेन गच्छति ।

उर्ध्वकर्मणि उत्तिष्ठति शयनात ् ।

लाभे उत्पन्नं द्रव्यम ् ।

प्रकाशे उच्चरन्ति नभसि मेघाः ।

अस्वस्थे उत्सक
ु ः  ।

मोक्षे उद्वासः ।

अभावे उत्पथः ।

बंधने उद्बद्धा कन्या ।

प्राधान्ये उत्कृष्टः ।

शक्तौ उत्साहः ॥ १६ ॥

अभि ।
पूजाआभिमुख्यभश
ृ ार्थसादृश्यप्रयोगव्याप्तिनत्त
ृ सारुप्यवचनादानाम्नायेषु ।
अभि इति अयमुपसर्ग एतेषु अर्थेषु वर्तते ।

पूजायां अभिवादयति ।

आभिमुख्ये अभिमुखं स्थितः ।

भश
ृ ार्थे अभिरतः ।

सादृश्ये अभिज्ञातः ।

प्रयोगे अभिजानाति ।

इच्छायां अभिलषति ।

व्याप्तौ अभिस्यन्दः ।
नत्त
ृ े अभिनयः ।

सारुप्ये अभिरुपः ।

वचने अभिवचनम ् ।

आदानेऽभ्यवहरति ।

आम्नाये अभ्यस्यति ॥ १७ ॥

प्रति ।
सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवत्ति
ृ व्याध्याभिमुख्यव्याप्तिवारणेषु
। प्रत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

सादृश्ये प्रतिकृतं दे वदत्तेन ।

आदाने प्रतिगह्ण
ृ ाति ।

हिंसायां प्रतिहरति ।

तद्योगे प्रतिपन्नमनेन ।

विनिमयो तोलनघत
ृ ं प्रतिददाति ।

प्रतिनिधौ प्रतिच्छं दः ।

निवत्त
ृ ौ प्रतिक्रांतः ।
व्याधौ प्रतिश्यायः ।

अभिमख्
ु ये प्रतिसर्ये
ू गच्छति ।

व्याप्तौ प्रतिकीर्णं पांशभि


ु ः ।

वारणे प्रतिनिवत्त
ृ ः ॥ १८ ॥

परि । समंततोभावव्याप्ति
दोषाख्यानोपरभूषणपूजावर्जनालिंगननिवसनव्याधिशोकवीप्सासु ।
परीति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।
समंततोभावे परिक्रमति  ।

व्याप्तौ परिगतोऽग्निना ग्रामः ।

दोषाख्याने परिभ्रमति ।

उपरमे परिपूर्णः कंु भः ।

भष
ू णे परिष्करोति कन्याम ् ।

पूजायां परिचर्या ।

वर्जने परित्रिगर्तेभ्यावष्ट
ृ ो दे वदे वः ।

आलिंगने परिष्वजते कन्याम ् ।

निवसनो परिधानम ् ।

व्याधौ परिगता स्फोटकाः ।

शोके परिदे वना ।

वीप्सायां वक्ष
ृ ं वक्ष
ृ ं परिसिंचति ॥ १९ ॥

उप ।
सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारं भपूजातद्योगओरत्ययमरणेषु

उप इति उपसर्ग एतेष्वर्थेषु वर्तते ।

सामीप्ये उपकंु तम ् ।

सामर्थ्ये उपकरोति दे वदत्तः ।

व्याप्तौ उपकीर्णं पांशभि


ु ः ।

आचार्यकरणे उपदिशति शिष्येभ्यः ।

दोषाख्याने उपघातः ।
दाने उपहरत्यर्थं दे वदत्तायाः ।

दाक्षिण्ये उपचारः ।

वीप्सायां उपयाचते ।

आरं भे उपक्रमते भोक्तुम ् ।

पज
ू ायां उपासितः ।

तद्योगे उपपन्नं ध्यानमाह ।

प्रत्यये उपपन्नं धनम ् ।

शरणे उपगतो दे वदत्तः ।

प्रत्यये उपसर्गधर्मः ॥ २० ॥
इति उपसर्गवत्ति
ृ ः समाप्ता ॥

narayanan er

8/18/11

Dear Dr. Patel,

I have heard a verse regarding the Upasargas, in Totakam metre, is as follows:

प्रपरापसमन्ववनिर्दुरभि-
व्यधिसूदतिनिप्रतिपर्यपयः।
उप चाङिति विंशतिरे व सखे!
उपसर्गगणः कथितः कविना।।
Although the Ganapatha gives 22 upasargas, this sloka gives only 20.
I hope you will definitely make an e-version of the Upasargarthachandrika of
Charudevasastri as well.
 
Regards,
Narayanan
From: dhaval <drdhav...@gmail.com>
To: भारतीयविद्वत्परिषत ् <bvpar...@googlegroups.com>
Sent: Thursday, 18 August 2011 9:12 AM
Subject: {भारतीयविद्वत्परिषत ्} उपसर्गाः (upasargas)
- hide quoted text -

Hi all,
I have recently edited one book on sanskrit grammar from manuscript.
It deals with upasargas in sanskrit grammar with examples
Hope you will find it useful for sanskrit teaching and learning

उपसर्गवत्ति
ृ ः

प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति ।
निर्न्युदधिदरु भ्याड्‌उपसर्गाश्च विंशतिः ॥ १ ॥

इति विंशति उपसर्गाः । एषां वत्ति


ृ सूत्रमभिधास्यामः ।

प्र ।
आदिकर्मोदीर्णभश
ृ ार्थैश्वर्यसंभववियोगनियोगतप्ति
ृ शुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु
प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

आदिकर्मणि प्रगतः प्रबलो राजा ।


उदीर्णे प्रबला मषि
ू का ।
भश
ृ ार्थे प्रवदन्ति दायादाः ।
ऐश्वर्ये प्रभुर्दे वदत्तः ।
संभवे हिमवतो गंगा प्रभवति ।
वियोगे प्रेषितः।
नियोगे प्रयुक्तः ।
तप्त
ृ ौ प्रभुक्तं अन्नम ्‌।
शुद्धौ प्रसन्नमद
ु कम ्‌।
इच्छायां प्रार्थयते कन्याम ्‌।
शक्तौ प्रशक्तो विद्यायाम ्‌।
शांतौ प्रशांतोऽग्निः ।
पूजायां प्रांजलि स्थितः ।
अग्रे प्रवालो वक्ष
ृ स्य ।
दर्शने प्रलोकयति कन्याम ्‌।
इत्ययं प्रोपसर्गः ॥ १ ॥

परा । वधमर्षणगतिविक्रमाभिमुख्यभश
ृ ार्थाप्राधान्यविमोक्षप्रातिलोम्येषु ।
परा इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

वधे पराघातः ।
मर्षणे परामष
ृ ू ।
गतौ परागतः ।
विक्रमे पराक्रान्तः ।
अभिमख्
ु ये परावत्त
ृ ः ।
भश
ृ ार्थे पराजितः ।
अप्रधाने पराधीनः ।
विमोक्षे पराक्षतः ।
प्रातिलोम्ये पराङ्मुखः ॥ २ ॥

अप । वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु । अयमपोपसर्ग
एतेष्वर्थेषु वर्तते ।

वर्जने अपसांकाश्यादृष्टो दे वः ।
वियोगे अपयाति ।
चौर्ये अपहरति ।
निर्द्देशे अपदिशति ।
विकृतौऽपकृतम ्‌।
वारण अपसरति ।
विपर्यये अपशब्दः ॥ ३ ॥

सम ्‌।
योगऐक्यप्रभ्वसत्यसमंततोभावविभष
ू णाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु ।
समयं उपसर्ग एतेष्वर्थेषु वर्तते ।

योगे संगतः पुत्रण


े ।
वियोगे संवियुक्तः प्रियेण ।
ऐक्ये संप्रवदन्ति मख्
ु याः |
प्रभवे संभवति अग्निः काष्ठैः ।
सत्य संवादः ।
समक्षे संकथा वर्तते ।
समंतताभावे संकीर्णः ।
भष
ू णे संस्कृता कन्या ।
अभिमुख्ये संमुखं वर्तते ।
श्लेषे संधते कार्यम।्‌
सिद्धौ संसिद्धिः ।
क्रोधे संकृद्धः ।
स्वीकरणे संगह्ण
ृ ाति ॥ ४॥

अनु ।
पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु

इत्यनूपसर्ग एतेष्वर्थेषु वर्तते ।


पश्चाद्भावे अनुरथं पदातयः ।
अधिष्ठाने अनुष्ठानं पाटलिपुत्रम ्‌।
सामीप्ये अमुमेघं गगनम ्‌।
स्वाध्याये व्याकरणमनुवदति ।
अनुबंधे अनुशयः ।
विसर्गे अनुज्ञातो गच्छति ।
सादृश्ये अनुकृतिः ।
आभिमुख्ये अनुवत्सो मातरं धावति ।
लक्षणे अनुवनमसौ निर्गतः ।
हीने अन्वर्जनं योद्धारः ॥ ५ ॥

अव । विज्ञानावलंबने शुद्धीषदर्थव्याप्तिपरिभववियोगेषु अवेत्ययमुपसर्ग


एतेष्वर्थेषु वर्तते ।

विज्ञाने अवगतोऽर्थः ।

अवलंबने अवष्टभ्य यष्टिं गच्छति ।


शुद्धौ अवदात्तं मुखम ् ।

ईषदर्थे अवभुक्तम ् ।

व्याप्तौ अवकीर्णं पांशुभिः ।

परिभवे अवहसति ।

वियोगे अवमुक्ता कान्ता ॥ ६ ॥

निर् । वियोगभश
ृ ार्थपापात्ययावधारणादे शातिक्रमलाभेषु निरित्युपसर्ग
अयमेतेषु अर्थेषु वर्तते ।

वियोगे निःशल्यम ् ।

भश
ृ ार्थे निर्नीतः ।

पापे निर्मर्यादः ।

अत्यये निर्दाधं गमनम ् ।

अवधारणे निश्चितः ।

आदे शे निर्दिष्टः ।

अतिक्रमे निःक्रांतः ।

लाभे निर्विशेषः ॥ ७ ॥

दरु ् । ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु दरि


ु त्ययमप
ु सर्ग एतेष्वर्थेषु
वर्तते ।

ईषदर्थे दर्गृ
ु हीतः ।

कुत्सने दर्ब
ु लः ।
वैवर्ण्ये दर्व
ु र्णः ।
असंपत्तौ दर्ग
ु तः ।

अलाभे दःु प्राप्यः ॥ ८ ॥

वि ।
नानार्थवियोगातिशयभयदरू ार्थभथ
ृ ार्थकलहै श्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्रा
धान्यदर्शनशौर्येषु
। वि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

नानार्थे विचित्रा कृतिः पाणिनेः ।

वियोगे वियुक्तः ।

अतिशये विकीर्णः ।

भये विभीषणः ।

ईषदर्थे विप्रकृष्टमध्वानम ् ।

भश
ृ ार्थे विसुद्धा नदी ।

कलहे विभज्य धनम ् ।

ऐश्वर्ये विभुर्दे वदत्तस्य ।

मोहे विमनस्कः ।

पैशन्
ू ये विकरः ।

उत्कर्षे विस्मितो दे वदत्तः ।

कुत्सने विरुपः ।

ईषदर्थे विलोपितः ।

अनाभिमुख्ये विमुखः ।

अनवस्थाने विभ्रांतः ।
अप्रधान्ये विनिष्टः ।

दर्शने विलोकनीया कन्या ।

शौर्ये विक्रांतः ॥ ९ ॥

आड् ।
प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवत्ृ या
शीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु

आड् इत्युपसर्ग एतेष्वर्थेषु वर्तते । तद्यथा ।

प्राप्तौ आसादितमनेन ।

इच्छायां आकांक्षति ।

बंधने आमञ्
ु चति कवचम ् ।

भये आकंपितः ।

वाक्ये आज्ञापयति ।

अभिविधौ आकृमारं यश पाणिनेः ।

श्लेषे आलिंगयति ।

साध्ये आचरति कपटे न ।

कृच्छ्रे आपद्गतः ।

आदिकर्मणि आरभते कर्तुम ् ।

ग्रहणे आलंबते ।

निलये आवसथम ् ।

सामीप्ये आसन्नं कल्याणम ् ।


विक्रियायां आस्वादयति ।

निमंत्रणे आमंत्रणम ् ।

निवत्त
ृ ौ आरमते ।

आशिषि आशास्ते ।

आदाने रसायनम ् ।

अंतर्भावे आपीतमुदकम ् सिकताभिः ।

स्पर्धायां मल्लो मल्लमाह्वयति ।

आभिमुख्ये आगच्छति दे वदत्तः ।

उर्ध्वकर्मणि आरोहति हस्तिपकः ।

विस्मये आनंदिताः ।

प्रतिष्ठायां आस्पदम ् ।

निर्देशे आदिशति ।

शक्तौ आक्रमते गगनं चंद्रमाः ।

मर्यादायां आइलावर्धनात्संपन्नः शालयः ॥ १० ॥

नि ।
निवेशराशिभश
ृ ार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु
निरित्ययमप
ु सर्ग एतेष्वर्थेषु वर्तते ।

निवेशे निवेशितम ् ।

राशौ निकरो धान्यस्य ।

भश
ृ ार्थे निगहृ ीतः ।
अधोभावे निपतितः ।

निवासे निवसितो नरम ् ।

दारकर्मणि निविष्टो दे वदत्तः ।

दर्शने निशामयति रुपम ् ।

उपरमे निवत
ृ ः ।

बंधने नियमितः ।

कौशल्ये निपुणः ।

अंतर्भावे निपीतमुदकम ् सिकताभिः ।

सामीप्ये निकृष्टकालः ।

मोक्षे निसष्ट
ृ ः ।

आश्रये निलयः ॥ ११ ॥

अधि । वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु अधि इत्ययं उपसर्ग


एतेष्वर्थेषु वर्तते ।

वशीकरणे अधिकरोति अर्थी ।

अधिष्ठाने  अधिगुणः ।

अध्ययने अधीते व्याकरणम ् ।

ऐश्वर्ये अधिपतिः ।

स्मरणे क्षेत्रमधिस्मरति ।

आधिक्ये अधिक्षेत्रे राज्ञः ॥ १२ ॥

अपि । संभावनानिवत्ति
ृ अपेक्षासमुच्चयसंभवगर्हाशीरमर्षणप्रश्नेषु ।
अपीत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

संभावने अपि सिंचेन्मूलसहस्रम ् ।

निवत्त
ृ ौ मांसमपि जुह्यात ्  ।

अपेक्षायां अथायमपि विद्वान ् ।

समच्
ु चये त्वहमपि अयमपि ।

संभवे अपि संभवति ।

(अहिः स्तहि
ु षु)  गर्हायां अपि वष
ृ लं याचयेत ् ।

आशिषि अपि वर्षं शतं जीयाः ।

अमर्षणे अपि भजन्न नमेत ् ।

भूषणे अपि नह्वति  हारम ् ।

प्रश्ने अपि गच्छति ॥ १३ ॥

अति । अतिशयभश
ृ ार्थातिक्रांतिअतिक्रमणवद्धि
ृ षु । अति इत्ययमुपसर्ग
एतेष्वर्थेषु वर्तते ।

अतिशयो अतिमानुषं यस्य विज्ञानम ् ।

भश
ृ ार्थे अतितप्ता आयः ।

अतिक्रान्तौ अतिरथिम ् ।

अतिक्रमणे हस्तिनातिक्रमति  ।

वद्ध
ृ ौ अतिमेघं गगनम ् ॥ १४ ॥

सु । पूजाभश
ृ ार्थानुमतिसमद्धि
ृ प्रशंसाकृच्छ्रे षु । सु इति अयमुपसर्ग
एतेष्वर्थेषु वर्तते ।
पूजायाम ् सुसाधुः ।

भश
ृ ार्थे सुतप्ता आयः ।

अनुमतौ सुकृतम ् ।

समद्ध
ृ ौ सुमद्र
ु म् ।

प्रशंसायां सुकृषिम ् ।

कृच्छ्रे सुदःु करः ॥ १५ ॥

उत ् ।
प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु ।
उत ् इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

प्राबल्ये उद्विलसत्सर्पः ।

वियोगे उत्पथेन गच्छति ।

उर्ध्वकर्मणि उत्तिष्ठति शयनात ् ।

लाभे उत्पन्नं द्रव्यम ् ।

प्रकाशे उच्चरन्ति नभसि मेघाः ।

अस्वस्थे उत्सक
ु ः  ।

मोक्षे उद्वासः ।

अभावे उत्पथः ।

बंधने उद्बद्धा कन्या ।

प्राधान्ये उत्कृष्टः ।

शक्तौ उत्साहः ॥ १६ ॥
अभि ।
पूजाआभिमुख्यभश
ृ ार्थसादृश्यप्रयोगव्याप्तिनत्त
ृ सारुप्यवचनादानाम्नायेषु ।
अभि इति अयमुपसर्ग एतेषु अर्थेषु वर्तते ।

पूजायां अभिवादयति ।

आभिमुख्ये अभिमुखं स्थितः ।

भश
ृ ार्थे अभिरतः ।

सादृश्ये अभिज्ञातः ।

प्रयोगे अभिजानाति ।

इच्छायां अभिलषति ।

व्याप्तौ अभिस्यन्दः ।

नत्त
ृ े अभिनयः ।

सारुप्ये अभिरुपः ।

वचने अभिवचनम ् ।

आदानेऽभ्यवहरति ।

आम्नाये अभ्यस्यति ॥ १७ ॥

प्रति ।
सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवत्ति
ृ व्याध्याभिमख्
ु यव्याप्तिवारणेषु
। प्रत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

सादृश्ये प्रतिकृतं दे वदत्तेन ।

आदाने प्रतिगह्ण
ृ ाति ।
हिंसायां प्रतिहरति ।

तद्योगे प्रतिपन्नमनेन ।

विनिमयो तोलनघत
ृ ं प्रतिददाति ।

प्रतिनिधौ प्रतिच्छं दः ।

निवत्त
ृ ौ प्रतिक्रांतः ।
व्याधौ प्रतिश्यायः ।

अभिमुख्ये प्रतिसूर्ये गच्छति ।

व्याप्तौ प्रतिकीर्णं पांशभि


ु ः ।

वारणे प्रतिनिवत्त
ृ ः ॥ १८ ॥

परि । समंततोभावव्याप्ति
दोषाख्यानोपरभूषणपूजावर्जनालिंगननिवसनव्याधिशोकवीप्सासु ।
परीति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।

समंततोभावे परिक्रमति  ।

व्याप्तौ परिगतोऽग्निना ग्रामः ।

दोषाख्याने परिभ्रमति ।

उपरमे परिपूर्णः कंु भः ।

भूषणे परिष्करोति कन्याम ् ।

पूजायां परिचर्या ।

वर्जने परित्रिगर्तेभ्यावष्ट
ृ ो दे वदे वः ।

आलिंगने परिष्वजते कन्याम ् ।

निवसनो परिधानम ् ।
व्याधौ परिगता स्फोटकाः ।

शोके परिदे वना ।

वीप्सायां वक्ष
ृ ं वक्ष
ृ ं परिसिंचति ॥ १९ ॥

उप ।
सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारं भपूजातद्योगओरत्ययमरणेषु

उप इति उपसर्ग एतेष्वर्थेषु वर्तते ।

सामीप्ये उपकंु तम ् ।

सामर्थ्ये उपकरोति दे वदत्तः ।

व्याप्तौ उपकीर्णं पांशभि


ु ः ।

आचार्यकरणे उपदिशति शिष्येभ्यः ।

दोषाख्याने उपघातः ।

दाने उपहरत्यर्थं दे वदत्तायाः ।

दाक्षिण्ये उपचारः ।

वीप्सायां उपयाचते ।

आरं भे उपक्रमते भोक्तुम ् ।

पज
ू ायां उपासितः ।

तद्योगे उपपन्नं ध्यानमाह ।

प्रत्यये उपपन्नं धनम ् ।

शरणे उपगतो दे वदत्तः ।


प्रत्यये उपसर्गधर्मः ॥ २० ॥
इति उपसर्गवत्ति
ृ ः समाप्ता ॥

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादत्ति
ु ष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

Usha Rani

8/18/11

नमांसि-
उपसर्गाणां विषये चर्चा प्रचलिता। अत्र पस्
ु तकमेकं प्रस्तौतमि
ु च्छामि। तत ् अत्यन्तमप
ु योगि इति मे मतिः।
तन्नाम- उपसर्गरहस्यम ् इति। पं. कृष्णकुमार शर्म महाभागेन रचितम ्। यूनिवर्सिटी पब्लिकेशन्स,् नवदिल्ली
110015 इत्यस्य पुस्तकस्य प्रकाशकाः। 1998 संवत्सरे प्रकाशितम ्। अस्मिन ् ग्रन्थे प्रत्येकस्य उपसर्गस्य
एकैकमध्यायं वर्तते यत्र विविधान ् धातून ् स्वीकृत्य उपसर्गयोजनेन अर्थे परिवर्तनं सम्यक् चर्चितम ्।
धन्यवादः
-विनीता
उषा
 

SP
Narang
8/18/11

To what extent it is different from Upasargaarthacandrikaa of Late Prof. Charudev Shastri?


Best wishes, spnarang

--- On Thu, 8/18/11, dhaval <drdhav...@gmail.com> wrote:

> From: dhaval <drdhav...@gmail.com>

> Subject: {भारतीयविद्वत्परिषत ्} उपसर्गाः (upasargas)


> To: "भारतीयविद्वत्परिषत ्" <bvpar...@googlegroups.com>
> Date: Thursday, August 18, 2011, 9:12 AM
- hide quoted text -

> Hi all,
> I have recently edited one book on sanskrit grammar from
> manuscript.
> It deals with upasargas in sanskrit grammar with examples
> Hope you will find it useful for sanskrit teaching and
> learning
>
>
> उपसर्गवत्तिृ ः
>
> प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति
>।
> निर्न्युदधिदरु भ्याड्‌
> उपसर्गाश्च विंशतिः ॥ १
>॥
>
> इति विंशति उपसर्गाः ।
> एषां
> वत्ति
ृ सत्र
ू मभिधास्यामः
>।
>
>
> प्र ।
> आदिकर्मोदीर्णभश
ृ ार्थैश्वर्यसंभववियोगनियोगतप्ति
ृ शद्ध
ु ीच्छाशक्तिशांतिपज
ू ाग्रदर्शनेषु
> प्रेत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> आदिकर्मणि प्रगतः
> प्रबलो राजा ।
> उदीर्णे प्रबला मूषिका
>।
> भश
ृ ार्थे प्रवदन्ति
> दायादाः ।
> ऐश्वर्ये
> प्रभर्दे
ु वदत्तः ।
> संभवे हिमवतो गंगा
> प्रभवति ।
> वियोगे प्रेषितः।
> नियोगे प्रयक्त
ु ः ।
> तप्त
ृ ौ प्रभक्त
ु ं
> अन्नम ्‌।
> शद्ध
ु ौ
> प्रसन्नमुदकम ्‌।
> इच्छायां प्रार्थयते
> कन्याम ्‌।
> शक्तौ प्रशक्तो
> विद्यायाम ्‌।
> शांतौ प्रशांतोऽग्निः
>।
> पूजायां प्रांजलि
> स्थितः ।
> अग्रे प्रवालो
> वक्ष
ृ स्य ।
> दर्शने प्रलोकयति
> कन्याम ्‌।
> इत्ययं प्रोपसर्गः ॥ १
>॥
>
>
>
> परा ।
> वधमर्षणगतिविक्रमाभिमख्
ु यभश
ृ ार्थाप्राधान्यविमोक्षप्रातिलोम्येषु
>।
> परा इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> वधे पराघातः ।
> मर्षणे परामष
ृ ू ।
> गतौ परागतः ।
> विक्रमे पराक्रान्तः
>।
> अभिमख्
ु ये परावत्त
ृ ः
>।
> भश
ृ ार्थे पराजितः ।
> अप्रधाने पराधीनः ।
> विमोक्षे पराक्षतः ।
> प्रातिलोम्ये
> पराङ्मुखः ॥ २ ॥
>
>
> अप ।
> वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु
> । अयमपोपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वर्जने
> अपसांकाश्यादृष्टो
> दे वः ।
> वियोगे अपयाति ।
> चौर्ये अपहरति ।
> निर्द्देशे अपदिशति ।
> विकृतौऽपकृतम ्‌।
> वारण अपसरति ।
> विपर्यये अपशब्दः ॥ ३ ॥
>
>
> सम ्‌।
> योगऐक्यप्रभ्वसत्यसमंततोभावविभष
ू णाभिमख्
ु यश्लेषसिद्धिक्रोधस्वीकरणेषु
>।
> समयं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> योगे संगतः पत्र ु ण
े ।
> वियोगे संवियुक्तः
> प्रियेण ।
> ऐक्ये संप्रवदन्ति
> मख्
ु याः |
> प्रभवे संभवति अग्निः
> काष्ठैः ।
> सत्य संवादः ।
> समक्षे संकथा वर्तते ।
> समंतताभावे संकीर्णः
>।
> भूषणे संस्कृता कन्या
>।
> अभिमुख्ये संमुखं
> वर्तते ।
> श्लेषे संधते
> कार्यम।्‌
> सिद्धौ संसिद्धिः ।
> क्रोधे संकृद्धः ।
> स्वीकरणे संगह्ण
ृ ाति ॥
> ४॥
>
> अनु ।
> पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानब
ु ंधविसर्गसादृश्याभिमख्
ु यलक्षणहीनेषु
>।
>
> इत्यनप
ू सर्ग
> एतेष्वर्थेषु वर्तते ।
> पश्चाद्भावे अनुरथं
> पदातयः ।
> अधिष्ठाने अनुष्ठानं
> पाटलिपुत्रम ्‌।
> सामीप्ये अमम
ु ेघं
> गगनम ्‌।
> स्वाध्याये
> व्याकरणमनव
ु दति ।
> अनब
ु ंधे अनश
ु यः ।
> विसर्गे अनज्ञ
ु ातो
> गच्छति ।
> सादृश्ये अनक
ु ृ तिः ।
> आभिमख्
ु ये अनव
ु त्सो
> मातरं धावति ।
> लक्षणे अनव
ु नमसौ
> निर्गतः ।
> हीने अन्वर्जनं
> योद्धारः ॥ ५ ॥
>
>
> अव । विज्ञानावलंबने
> शद्ध
ु ीषदर्थव्याप्तिपरिभववियोगेषु
> अवेत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> विज्ञाने अवगतोऽर्थः
>।
>
> अवलंबने अवष्टभ्य
> यष्टिं गच्छति ।
>
> शुद्धौ अवदात्तं मुखम ्
>।
>
> ईषदर्थे अवभुक्तम ् ।
>
> व्याप्तौ अवकीर्णं
> पांशुभिः ।
>
> परिभवे अवहसति ।
>
> वियोगे अवमुक्ता
> कान्ता ॥ ६ ॥
>
>
> निर् ।
> वियोगभश
ृ ार्थपापात्ययावधारणादे शातिक्रमलाभेषु
> निरित्युपसर्ग
> अयमेतेषु अर्थेषु
> वर्तते ।
>
> वियोगे निःशल्यम ् ।
>
> भशृ ार्थे निर्नीतः ।
>
> पापे निर्मर्यादः ।
>
> अत्यये निर्दाधं गमनम ्
>।
>
> अवधारणे निश्चितः ।
>
> आदे शे निर्दिष्टः ।
>
> अतिक्रमे निःक्रांतः
>।
>
> लाभे निर्विशेषः ॥ ७ ॥
>
>
> दरु ् ।
> ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु
> दरि
ु त्ययमप
ु सर्ग
> एतेष्वर्थेषु
> वर्तते ।
>
> ईषदर्थे दर्गृ
ु हीतः ।
>
> कुत्सने दर्ब
ु लः ।
> वैवर्ण्ये दर्व
ु र्णः
>।
>
> असंपत्तौ दर्ग
ु तः ।
>
> अलाभे दःु प्राप्यः ॥ ८
>॥
>
>
> वि ।
>
नानार्थवियोगातिशयभयदरू ार्थभथ
ृ ार्थकलहै श्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्रा
धान्यदर्शनशौर्येषु
> । वि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> नानार्थे विचित्रा
> कृतिः पाणिनेः ।
>
> वियोगे वियुक्तः ।
>
> अतिशये विकीर्णः ।
>
> भये विभीषणः ।
>
> ईषदर्थे
> विप्रकृष्टमध्वानम ् ।
>
> भशृ ार्थे विसुद्धा नदी
>।
>
>
> कलहे विभज्य धनम ् ।
>
> ऐश्वर्ये
> विभुर्दे वदत्तस्य ।
>
> मोहे विमनस्कः ।
>
> पैशून्ये विकरः ।
>
> उत्कर्षे विस्मितो
> दे वदत्तः ।
>
> कुत्सने विरुपः ।
>
> ईषदर्थे विलोपितः ।
>
> अनाभिमुख्ये विमुखः ।
>
> अनवस्थाने विभ्रांतः
>।
>
> अप्रधान्ये विनिष्टः
>।
>
> दर्शने विलोकनीया
> कन्या ।
>
> शौर्ये विक्रांतः ॥ ९ ॥
>
>
> आड् ।
>
प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवत्ृ या
शीरादानांतर्भावस्पर्धाभिमख्
ु योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु
>।
>
> आड् इत्युपसर्ग
> एतेष्वर्थेषु वर्तते ।
> तद्यथा ।
>
> प्राप्तौ आसादितमनेन
>।
>
> इच्छायां आकांक्षति ।
>
> बंधने आमञ्ु चति कवचम ्
>।
>
> भये आकंपितः ।
>
> वाक्ये आज्ञापयति ।
>
> अभिविधौ आकृमारं यश
> पाणिनेः ।
>
> श्लेषे आलिंगयति ।
>
> साध्ये आचरति कपटे न ।
>
> कृच्छ्रे आपद्गतः ।
>
> आदिकर्मणि आरभते
> कर्तुम ् ।
>
> ग्रहणे आलंबते ।
>
> निलये आवसथम ् ।
>
> सामीप्ये आसन्नं
> कल्याणम ् ।
>
> विक्रियायां
> आस्वादयति ।
>
> निमंत्रणे आमंत्रणम ्
>।
>
> निवत्त
ृ ौ आरमते ।
>
> आशिषि आशास्ते ।
>
> आदाने रसायनम ् ।
>
> अंतर्भावे आपीतमुदकम ्
> सिकताभिः ।
>
> स्पर्धायां मल्लो
> मल्लमाह्वयति ।
>
> आभिमुख्ये आगच्छति
> दे वदत्तः ।
>
> उर्ध्वकर्मणि आरोहति
> हस्तिपकः ।
>
> विस्मये आनंदिताः ।
>
> प्रतिष्ठायां आस्पदम ्
>।
>
> निर्देशे आदिशति ।
>
> शक्तौ आक्रमते गगनं
> चंद्रमाः ।
>
> मर्यादायां
> आइलावर्धनात्संपन्नः
> शालयः ॥ १० ॥
>
>
>
> नि ।
> निवेशराशिभश
ृ ार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु
> निरित्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> निवेशे निवेशितम ् ।
>
> राशौ निकरो धान्यस्य ।
>
> भशृ ार्थे निगहृ ीतः ।
>
> अधोभावे निपतितः ।
>
> निवासे निवसितो नरम ् ।
>
> दारकर्मणि निविष्टो
> दे वदत्तः ।
>
> दर्शने निशामयति रुपम ्
>।
>
> उपरमे निवतृ ः ।
>
> बंधने नियमितः ।
>
> कौशल्ये निपुणः ।
>
> अंतर्भावे
> निपीतमुदकम ् सिकताभिः
>।
>
> सामीप्ये निकृष्टकालः
>।
>
> मोक्षे निसष्ट
ृ ः ।
>
> आश्रये निलयः ॥ ११ ॥
>
>
> अधि ।
> वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु
> अधि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वशीकरणे अधिकरोति
> अर्थी ।
>
> अधिष्ठाने  अधिगुणः
>।
>
> अध्ययने अधीते
> व्याकरणम ् ।
>
> ऐश्वर्ये अधिपतिः ।
>
> स्मरणे
> क्षेत्रमधिस्मरति ।
>
> आधिक्ये अधिक्षेत्रे
> राज्ञः ॥ १२ ॥
>
>
> अपि ।
> संभावनानिवत्ति
ृ अपेक्षासमच्
ु चयसंभवगर्हाशीरमर्षणप्रश्नेषु
>।
> अपीत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> संभावने अपि
> सिंचेन्मल
ू सहस्रम ् ।
>
> निवत्त
ृ ौ मांसमपि
> जह्य
ु ात ्  ।
>
> अपेक्षायां अथायमपि
> विद्वान ् ।
>
> समच् ु चये त्वहमपि
> अयमपि ।
>
> संभवे अपि संभवति ।
>
> (अहिः स्तहि
ु ष)ु  
> गर्हायां अपि वष
ृ लं
> याचयेत ् ।
>
> आशिषि अपि वर्षं शतं
> जीयाः ।
>
> अमर्षणे अपि भजन्न
> नमेत ् ।
>
> भूषणे अपि नह्वति 
> हारम ् ।
>
> प्रश्ने अपि गच्छति ॥
> १३ ॥
>
>
> अति ।
> अतिशयभश
ृ ार्थातिक्रांतिअतिक्रमणवद्धि
ृ षु
> । अति इत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> अतिशयो अतिमानुषं यस्य
> विज्ञानम ् ।
>
> भशृ ार्थे अतितप्ता आयः
>।
>
> अतिक्रान्तौ अतिरथिम ्
>।
>
> अतिक्रमणे
> हस्तिनातिक्रमति  ।
>
> वद्ध
ृ ौ अतिमेघं गगनम ्
> ॥ १४ ॥
>
>
>
> सु ।
> पज
ू ाभश
ृ ार्थानम
ु तिसमद्धि
ृ प्रशंसाकृच्छ्रे षु
> । सु इति अयमप
ु सर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> पूजायाम ् सस ु ाधुः ।
>
> भशृ ार्थे सत
ु प्ता आयः
>।
>
> अनुमतौ सुकृतम ् ।
>
> समद्धृ ौ सुमुद्रम ् ।
>
> प्रशंसायां सुकृषिम ्
>।
>
> कृच्छ्रे सद
ु ःु करः ॥
> १५ ॥
>
>
>
> उत ् ।
> प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु
>।
> उत ् इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> प्राबल्ये
> उद्विलसत्सर्पः ।
>
> वियोगे उत्पथेन गच्छति
>।
>
> उर्ध्वकर्मणि
> उत्तिष्ठति शयनात ् ।
>
> लाभे उत्पन्नं
> द्रव्यम ् ।
>
> प्रकाशे उच्चरन्ति
> नभसि मेघाः ।
>
> अस्वस्थे उत्सुकः  ।
>
> मोक्षे उद्वासः ।
>
>
> अभावे उत्पथः ।
>
> बंधने उद्बद्धा कन्या
>।
>
> प्राधान्ये उत्कृष्टः
>।
>
> शक्तौ उत्साहः ॥ १६ ॥
>
>
>
> अभि ।
> पूजाआभिमुख्यभश
ृ ार्थसादृश्यप्रयोगव्याप्तिनत्त
ृ सारुप्यवचनादानाम्नायेषु
>।
> अभि इति अयमुपसर्ग
> एतेषु अर्थेषु वर्तते
>।
>
> पज
ू ायां अभिवादयति ।
>
> आभिमुख्ये अभिमुखं
> स्थितः ।
>
> भश ृ ार्थे अभिरतः ।
>
> सादृश्ये अभिज्ञातः ।
>
> प्रयोगे अभिजानाति ।
>
> इच्छायां अभिलषति ।
>
> व्याप्तौ अभिस्यन्दः
>।
>
> नत्त
ृ े अभिनयः ।
>
> सारुप्ये अभिरुपः ।
>
> वचने अभिवचनम ् ।
>
> आदानेऽभ्यवहरति ।
>
> आम्नाये अभ्यस्यति ॥
> १७ ॥
>
>
>
> प्रति ।
> सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवत्ति
ृ व्याध्याभिमुख्यव्याप्तिवारणेषु
> । प्रत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सादृश्ये प्रतिकृतं
> दे वदत्तेन ।
>
> आदाने प्रतिगह्ण
ृ ाति
>।
>
> हिंसायां प्रतिहरति ।
>
> तद्योगे
> प्रतिपन्नमनेन ।
>
> विनिमयो तोलनघत ृ ं
> प्रतिददाति ।
>
> प्रतिनिधौ
> प्रतिच्छं दः ।
>
> निवत्त
ृ ौ
> प्रतिक्रांतः ।
> व्याधौ प्रतिश्यायः ।
>
> अभिमख्ु ये
> प्रतिसर्ये
ू गच्छति ।
>
> व्याप्तौ प्रतिकीर्णं
> पांशुभिः ।
>
> वारणे प्रतिनिवत्त
ृ ः ॥
> १८ ॥
>
>
>
> परि ।
> समंततोभावव्याप्ति
> दोषाख्यानोपरभूषणपूजावर्जनालिंगननिवसनव्याधिशोकवीप्सासु
>।
> परीति अयमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> समंततोभावे
> परिक्रमति  ।
>
> व्याप्तौ
> परिगतोऽग्निना ग्रामः
>।
>
> दोषाख्याने परिभ्रमति
>।
>
> उपरमे परिपूर्णः कंु भः
>।
>
> भष
ू णे परिष्करोति
> कन्याम ् ।
>
> पूजायां परिचर्या ।
>
> वर्जने
> परित्रिगर्तेभ्यावष्ट
ृ ो
> दे वदे वः ।
>
> आलिंगने परिष्वजते
> कन्याम ् ।
>
> निवसनो परिधानम ् ।
>
> व्याधौ परिगता
> स्फोटकाः ।
>
> शोके परिदे वना ।
>
> वीप्सायां वक्ष
ृ ं
> वक्ष
ृ ं परिसिंचति ॥ १९
>॥
>
>
>
> उप ।
> सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारं भपूजातद्योगओरत्ययमरणेषु
>।
>
> उप इति उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सामीप्ये उपकंु तम ् ।
>
> सामर्थ्ये उपकरोति
> दे वदत्तः ।
>
> व्याप्तौ उपकीर्णं
> पांशुभिः ।
>
> आचार्यकरणे उपदिशति
> शिष्येभ्यः ।
>
> दोषाख्याने उपघातः ।
>
> दाने उपहरत्यर्थं
> दे वदत्तायाः ।
>
> दाक्षिण्ये उपचारः ।
>
> वीप्सायां उपयाचते ।
>
> आरं भे उपक्रमते
> भोक्तुम ् ।
>
> पूजायां उपासितः ।
>
> तद्योगे उपपन्नं
> ध्यानमाह ।
>
> प्रत्यये उपपन्नं धनम ्
>।
>
> शरणे उपगतो दे वदत्तः ।
>
> प्रत्यये उपसर्गधर्मः
> ॥ २० ॥
> इति उपसर्गवत्ति
ृ ः
> समाप्ता ॥
>
> --
> अथ चेत्त्वमिमं
> धर्म्यं संग्रामं न
> करिष्यसि।
> ततः स्वधर्मं कीर्तिं
> च हित्वा
> पापमवाप्स्यसि।।
> तस्मादत्ति
ु ष्ठ
> कौन्तेय युद्धाय

> कृतनिश्चयः।
> निराशीर्निर्ममो
> भूत्वा युध्यस्व
> विगतज्वरः।। (भ.गी.)
>

dhaval

8/18/11
any e version available of Upasargaarthacandrikaa ?
So that they can be compared

2011/8/18 S P Narang <spna...@yahoo.com>


- hide quoted text -

To what extent it is different from Upasargaarthacandrikaa of Late Prof. Charudev Shastri?


Best wishes, spnarang

--- On Thu, 8/18/11, dhaval <drdhav...@gmail.com> wrote:

> From: dhaval <drdhav...@gmail.com>


> Subject: {भारतीयविद्वत्परिषत ्} उपसर्गाः (upasargas)
> To: "भारतीयविद्वत्परिषत ्" <bvpar...@googlegroups.com>
> Date: Thursday, August 18, 2011, 9:12 AM
> Hi all,
> I have recently edited one book on sanskrit grammar from
> manuscript.
> It deals with upasargas in sanskrit grammar with examples
> Hope you will find it useful for sanskrit teaching and
> learning
>
>
> उपसर्गवत्तिृ ः
>
> प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति
>।
> निर्न्युदधिदरु भ्याड्‌
> उपसर्गाश्च विंशतिः ॥ १
>॥
>
> इति विंशति उपसर्गाः ।
> एषां
> वत्ति
ृ सूत्रमभिधास्यामः
>।
>
>
> प्र ।
> आदिकर्मोदीर्णभश
ृ ार्थैश्वर्यसंभववियोगनियोगतप्ति
ृ शुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु
> प्रेत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> आदिकर्मणि प्रगतः
> प्रबलो राजा ।
> उदीर्णे प्रबला मषि
ू का
>।
> भश
ृ ार्थे प्रवदन्ति
> दायादाः ।
> ऐश्वर्ये
> प्रभुर्दे वदत्तः ।
> संभवे हिमवतो गंगा
> प्रभवति ।
> वियोगे प्रेषितः।
> नियोगे प्रयुक्तः ।
> तप्त
ृ ौ प्रभुक्तं
> अन्नम ्‌।
> शुद्धौ
> प्रसन्नमुदकम ्‌।
> इच्छायां प्रार्थयते
> कन्याम ्‌।
> शक्तौ प्रशक्तो
> विद्यायाम ्‌।
> शांतौ प्रशांतोऽग्निः
>।
> पूजायां प्रांजलि
> स्थितः ।
> अग्रे प्रवालो
> वक्ष
ृ स्य ।
> दर्शने प्रलोकयति
> कन्याम ्‌।
> इत्ययं प्रोपसर्गः ॥ १
>॥
>
>
>
> परा ।
> वधमर्षणगतिविक्रमाभिमुख्यभश
ृ ार्थाप्राधान्यविमोक्षप्रातिलोम्येषु
>।
> परा इत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> वधे पराघातः ।
> मर्षणे परामष
ृ ू ।
> गतौ परागतः ।
> विक्रमे पराक्रान्तः
>।
> अभिमुख्ये परावत्त
ृ ः
>।
> भश
ृ ार्थे पराजितः ।
> अप्रधाने पराधीनः ।
> विमोक्षे पराक्षतः ।
> प्रातिलोम्ये
> पराङ्मुखः ॥ २ ॥
>
>
> अप ।
> वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु
> । अयमपोपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वर्जने
> अपसांकाश्यादृष्टो
> दे वः ।
> वियोगे अपयाति ।
> चौर्ये अपहरति ।
> निर्द्देशे अपदिशति ।
> विकृतौऽपकृतम ्‌।
> वारण अपसरति ।
> विपर्यये अपशब्दः ॥ ३ ॥
>
>
> सम ्‌।
> योगऐक्यप्रभ्वसत्यसमंततोभावविभूषणाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु
>।
> समयं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> योगे संगतः पत्र ु ण
े ।
> वियोगे संवियुक्तः
> प्रियेण ।
> ऐक्ये संप्रवदन्ति
> मुख्याः |
> प्रभवे संभवति अग्निः
> काष्ठैः ।
> सत्य संवादः ।
> समक्षे संकथा वर्तते ।
> समंतताभावे संकीर्णः
>।
> भष
ू णे संस्कृता कन्या
>।
> अभिमख्
ु ये संमख
ु ं
> वर्तते ।
> श्लेषे संधते
> कार्यम।्‌
> सिद्धौ संसिद्धिः ।
> क्रोधे संकृद्धः ।
> स्वीकरणे संगह्ण
ृ ाति ॥
> ४॥
>
> अनु ।
> पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु
>।
>
> इत्यनप
ू सर्ग
> एतेष्वर्थेषु वर्तते ।
> पश्चाद्भावे अनुरथं
> पदातयः ।
> अधिष्ठाने अनुष्ठानं
> पाटलिपत्र
ु म ्‌।
> सामीप्ये अमम
ु ेघं
> गगनम ्‌।
> स्वाध्याये
> व्याकरणमनव
ु दति ।
> अनब
ु ंधे अनश
ु यः ।
> विसर्गे अनुज्ञातो
> गच्छति ।
> सादृश्ये अनुकृतिः ।
> आभिमुख्ये अनुवत्सो
> मातरं धावति ।
> लक्षणे अनुवनमसौ
> निर्गतः ।
> हीने अन्वर्जनं
> योद्धारः ॥ ५ ॥
>
>
> अव । विज्ञानावलंबने
> शुद्धीषदर्थव्याप्तिपरिभववियोगेषु
> अवेत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> विज्ञाने अवगतोऽर्थः
>।
>
> अवलंबने अवष्टभ्य
> यष्टिं गच्छति ।
>
> शद्ध
ु ौ अवदात्तं मखु म्
>।
>
> ईषदर्थे अवभुक्तम ् ।
>
> व्याप्तौ अवकीर्णं
> पांशुभिः ।
>
> परिभवे अवहसति ।
>
> वियोगे अवमुक्ता
> कान्ता ॥ ६ ॥
>
>
> निर् ।
> वियोगभश
ृ ार्थपापात्ययावधारणादे शातिक्रमलाभेषु
> निरित्यप
ु सर्ग
> अयमेतेषु अर्थेषु
> वर्तते ।
>
> वियोगे निःशल्यम ् ।
>
> भशृ ार्थे निर्नीतः ।
>
> पापे निर्मर्यादः ।
>
> अत्यये निर्दाधं गमनम ्
>।
>
> अवधारणे निश्चितः ।
>
> आदे शे निर्दिष्टः ।
>
> अतिक्रमे निःक्रांतः
>।
>
> लाभे निर्विशेषः ॥ ७ ॥
>
>
> दरु ् ।
> ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु
> दरि
ु त्ययमप
ु सर्ग
> एतेष्वर्थेषु
> वर्तते ।
>
> ईषदर्थे दर्गृ
ु हीतः ।
>
> कुत्सने दर्ब
ु लः ।
> वैवर्ण्ये दर्व
ु र्णः
>।
>
> असंपत्तौ दर्ग
ु तः ।
>
> अलाभे दःु प्राप्यः ॥ ८
>॥
>
>
> वि ।
>
नानार्थवियोगातिशयभयदरू ार्थभथ
ृ ार्थकलहै श्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्रा
धान्यदर्शनशौर्येषु
> । वि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> नानार्थे विचित्रा
> कृतिः पाणिनेः ।
>
> वियोगे वियक्त
ु ः ।
>
> अतिशये विकीर्णः ।
>
> भये विभीषणः ।
>
> ईषदर्थे
> विप्रकृष्टमध्वानम ् ।
>
> भशृ ार्थे विसद्ध
ु ा नदी
>।
>
>
> कलहे विभज्य धनम ् ।
>
> ऐश्वर्ये
> विभुर्दे वदत्तस्य ।
>
> मोहे विमनस्कः ।
>
> पैशून्ये विकरः ।
>
> उत्कर्षे विस्मितो
> दे वदत्तः ।
>
> कुत्सने विरुपः ।
>
> ईषदर्थे विलोपितः ।
>
> अनाभिमुख्ये विमुखः ।
>
> अनवस्थाने विभ्रांतः
>।
>
> अप्रधान्ये विनिष्टः
>।
>
> दर्शने विलोकनीया
> कन्या ।
>
> शौर्ये विक्रांतः ॥ ९ ॥
>
>
> आड् ।
>
प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवत्ृ या
शीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु
>।
>
> आड् इत्युपसर्ग
> एतेष्वर्थेषु वर्तते ।
> तद्यथा ।
>
> प्राप्तौ आसादितमनेन
>।
>
> इच्छायां आकांक्षति ।
>
> बंधने आमुञ्चति कवचम ्
>।
>
> भये आकंपितः ।
>
> वाक्ये आज्ञापयति ।
>
> अभिविधौ आकृमारं यश
> पाणिनेः ।
>
> श्लेषे आलिंगयति ।
>
> साध्ये आचरति कपटे न ।
>
> कृच्छ्रे आपद्गतः ।
>
> आदिकर्मणि आरभते
> कर्तुम ् ।
>
> ग्रहणे आलंबते ।
>
> निलये आवसथम ् ।
>
> सामीप्ये आसन्नं
> कल्याणम ् ।
>
> विक्रियायां
> आस्वादयति ।
>
> निमंत्रणे आमंत्रणम ्
>।
>
> निवत्त
ृ ौ आरमते ।
>
> आशिषि आशास्ते ।
>
> आदाने रसायनम ् ।
>
> अंतर्भावे आपीतमुदकम ्
> सिकताभिः ।
>
> स्पर्धायां मल्लो
> मल्लमाह्वयति ।
>
> आभिमुख्ये आगच्छति
> दे वदत्तः ।
>
> उर्ध्वकर्मणि आरोहति
> हस्तिपकः ।
>
> विस्मये आनंदिताः ।
>
> प्रतिष्ठायां आस्पदम ्
>।
>
> निर्देशे आदिशति ।
>
> शक्तौ आक्रमते गगनं
> चंद्रमाः ।
>
> मर्यादायां
> आइलावर्धनात्संपन्नः
> शालयः ॥ १० ॥
>
>
>
> नि ।
> निवेशराशिभश
ृ ार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु
> निरित्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> निवेशे निवेशितम ् ।
>
> राशौ निकरो धान्यस्य ।
>
> भशृ ार्थे निगहृ ीतः ।
>
> अधोभावे निपतितः ।
>
> निवासे निवसितो नरम ् ।
>
> दारकर्मणि निविष्टो
> दे वदत्तः ।
>
> दर्शने निशामयति रुपम ्
>।
>
> उपरमे निवतृ ः ।
>
> बंधने नियमितः ।
>
> कौशल्ये निपुणः ।
>
> अंतर्भावे
> निपीतमुदकम ् सिकताभिः
>।
>
> सामीप्ये निकृष्टकालः
>।
>
> मोक्षे निसष्ट
ृ ः ।
>
> आश्रये निलयः ॥ ११ ॥
>
>
> अधि ।
> वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु
> अधि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वशीकरणे अधिकरोति
> अर्थी ।
>
> अधिष्ठाने  अधिगुणः
>।
>
> अध्ययने अधीते
> व्याकरणम ् ।
>
> ऐश्वर्ये अधिपतिः ।
>
> स्मरणे
> क्षेत्रमधिस्मरति ।
>
> आधिक्ये अधिक्षेत्रे
> राज्ञः ॥ १२ ॥
>
>
> अपि ।
> संभावनानिवत्ति
ृ अपेक्षासमच्
ु चयसंभवगर्हाशीरमर्षणप्रश्नेषु
>।
> अपीत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> संभावने अपि
> सिंचेन्मल
ू सहस्रम ् ।
>
> निवत्त
ृ ौ मांसमपि
> जह्य
ु ात ्  ।
>
> अपेक्षायां अथायमपि
> विद्वान ् ।
>
> समच् ु चये त्वहमपि
> अयमपि ।
>
> संभवे अपि संभवति ।
>
> (अहिः स्तहि
ु ष)ु  
> गर्हायां अपि वष
ृ लं
> याचयेत ् ।
>
> आशिषि अपि वर्षं शतं
> जीयाः ।
>
> अमर्षणे अपि भजन्न
> नमेत ् ।
>
> भष
ू णे अपि नह्वति 
> हारम ् ।
>
> प्रश्ने अपि गच्छति ॥
> १३ ॥
>
>
> अति ।
> अतिशयभश
ृ ार्थातिक्रांतिअतिक्रमणवद्धि
ृ षु
> । अति इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> अतिशयो अतिमानष
ु ं यस्य
> विज्ञानम ् ।
>
> भशृ ार्थे अतितप्ता आयः
>।
>
> अतिक्रान्तौ अतिरथिम ्
>।
>
> अतिक्रमणे
> हस्तिनातिक्रमति  ।
>
> वद्ध
ृ ौ अतिमेघं गगनम ्
> ॥ १४ ॥
>
>
>
> सु ।
> पूजाभश
ृ ार्थानुमतिसमद्धि
ृ प्रशंसाकृच्छ्रे षु
> । सु इति अयमुपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> पूजायाम ् सस ु ाधुः ।
>
> भशृ ार्थे सत
ु प्ता आयः
>।
>
> अनुमतौ सुकृतम ् ।
>
> समद्धृ ौ समु द्र
ु म् ।
>
> प्रशंसायां सुकृषिम ्
>।
>
> कृच्छ्रे सद
ु ःु करः ॥
> १५ ॥
>
>
>
> उत ् ।
> प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु
>।
> उत ् इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> प्राबल्ये
> उद्विलसत्सर्पः ।
>
> वियोगे उत्पथेन गच्छति
>।
>
> उर्ध्वकर्मणि
> उत्तिष्ठति शयनात ् ।
>
> लाभे उत्पन्नं
> द्रव्यम ् ।
>
> प्रकाशे उच्चरन्ति
> नभसि मेघाः ।
>
> अस्वस्थे उत्सुकः  ।
>
> मोक्षे उद्वासः ।
>
>
> अभावे उत्पथः ।
>
> बंधने उद्बद्धा कन्या
>।
>
> प्राधान्ये उत्कृष्टः
>।
>
> शक्तौ उत्साहः ॥ १६ ॥
>
>
>
> अभि ।
> पूजाआभिमुख्यभश
ृ ार्थसादृश्यप्रयोगव्याप्तिनत्त
ृ सारुप्यवचनादानाम्नायेषु
>।
> अभि इति अयमुपसर्ग
> एतेषु अर्थेषु वर्तते
>।
>
> पूजायां अभिवादयति ।
>
> आभिमख् ु ये अभिमख
ु ं
> स्थितः ।
>
> भश ृ ार्थे अभिरतः ।
>
> सादृश्ये अभिज्ञातः ।
>
> प्रयोगे अभिजानाति ।
>
> इच्छायां अभिलषति ।
>
> व्याप्तौ अभिस्यन्दः
>।
>
> नत्त
ृ े अभिनयः ।
>
> सारुप्ये अभिरुपः ।
>
> वचने अभिवचनम ् ।
>
> आदानेऽभ्यवहरति ।
>
> आम्नाये अभ्यस्यति ॥
> १७ ॥
>
>
>
> प्रति ।
> सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवत्ति
ृ व्याध्याभिमुख्यव्याप्तिवारणेषु
> । प्रत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सादृश्ये प्रतिकृतं
> दे वदत्तेन ।
>
> आदाने प्रतिगह्ण
ृ ाति
>।
>
> हिंसायां प्रतिहरति ।
>
> तद्योगे
> प्रतिपन्नमनेन ।
>
> विनिमयो तोलनघत ृ ं
> प्रतिददाति ।
>
> प्रतिनिधौ
> प्रतिच्छं दः ।
>
> निवत्त
ृ ौ
> प्रतिक्रांतः ।
> व्याधौ प्रतिश्यायः ।
>
> अभिमुख्ये
> प्रतिसूर्ये गच्छति ।
>
> व्याप्तौ प्रतिकीर्णं
> पांशभि
ु ः ।
>
> वारणे प्रतिनिवत्त
ृ ः ॥
> १८ ॥
>
>
>
> परि ।
> समंततोभावव्याप्ति
> दोषाख्यानोपरभष
ू णपज
ू ावर्जनालिंगननिवसनव्याधिशोकवीप्सासु
>।
> परीति अयमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> समंततोभावे
> परिक्रमति  ।
>
> व्याप्तौ
> परिगतोऽग्निना ग्रामः
>।
>
> दोषाख्याने परिभ्रमति
>।
>
> उपरमे परिपूर्णः कंु भः
>।
>
> भष
ू णे परिष्करोति
> कन्याम ् ।
>
> पूजायां परिचर्या ।
>
> वर्जने
> परित्रिगर्तेभ्यावष्ट
ृ ो
> दे वदे वः ।
>
> आलिंगने परिष्वजते
> कन्याम ् ।
>
> निवसनो परिधानम ् ।
>
> व्याधौ परिगता
> स्फोटकाः ।
>
> शोके परिदे वना ।
>
> वीप्सायां वक्ष
ृ ं
> वक्ष
ृ ं परिसिंचति ॥ १९
>॥
>
>
>
> उप ।
> सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारं भपूजातद्योगओरत्ययमरणेषु
>।
>
> उप इति उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सामीप्ये उपकंु तम ् ।
>
> सामर्थ्ये उपकरोति
> दे वदत्तः ।
>
> व्याप्तौ उपकीर्णं
> पांशुभिः ।
>
> आचार्यकरणे उपदिशति
> शिष्येभ्यः ।
>
> दोषाख्याने उपघातः ।
>
> दाने उपहरत्यर्थं
> दे वदत्तायाः ।
>
> दाक्षिण्ये उपचारः ।
>
> वीप्सायां उपयाचते ।
>
> आरं भे उपक्रमते
> भोक्तुम ् ।
>
> पूजायां उपासितः ।
>
> तद्योगे उपपन्नं
> ध्यानमाह ।
>
> प्रत्यये उपपन्नं धनम ्
>।
>
> शरणे उपगतो दे वदत्तः ।
>
> प्रत्यये उपसर्गधर्मः
> ॥ २० ॥
> इति उपसर्गवत्ति
ृ ः
> समाप्ता ॥
>
> --
> अथ चेत्त्वमिमं
> धर्म्यं संग्रामं न
> करिष्यसि।
> ततः स्वधर्मं कीर्तिं
> च हित्वा
> पापमवाप्स्यसि।।
> तस्मादत्ति
ु ष्ठ
> कौन्तेय युद्धाय
> कृतनिश्चयः।
> निराशीर्निर्ममो
> भत्ू वा यध्
ु यस्व
> विगतज्वरः।। (भ.गी.)
>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादत्ति
ु ष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

SP
Narang
8/18/11

No e-version is available. It is an excellent compilation in a number of volumes. compare


manually. Best wishes, spnarang

--- On Thu, 8/18/11, dhaval patel <drdhav...@gmail.com> wrote:

From: dhaval patel <drdhav...@gmail.com>


Subject: Re: {भारतीयविद्वत्परिषत ्} उपसर्गाः (upasargas)
To: bvpar...@googlegroups.com
Date: Thursday, August 18, 2011, 7:15 PM

any e version available of Upasargaarthacandrikaa ?


So that they can be compared

2011/8/18 S P Narang <spnarang@yahoo.com>


To what extent it is different from Upasargaarthacandrikaa of Late Prof. Charudev Shastri?
Best wishes, spnarang

--- On Thu, 8/18/11, dhaval <drdhaval2785@gmail.com> wrote:

> From: dhaval <drdhaval2785@gmail.com>


> Subject: {भारतीयविद्वत्परिषत ्} उपसर्गाः (upasargas)
> To: "भारतीयविद्वत्परिषत ्" <bvparishat@googlegroups.com>
- hide quoted text -
> Date: Thursday, August 18, 2011, 9:12 AM
> Hi all,
> I have recently edited one book on sanskrit grammar from
> manuscript.
> It deals with upasargas in sanskrit grammar with examples
> Hope you will find it useful for sanskrit teaching and
> learning
>
>
> उपसर्गवत्तिृ ः
>
> प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति
>।
> निर्न्युदधिदरु भ्याड्‌
> उपसर्गाश्च विंशतिः ॥ १
>॥
>
> इति विंशति उपसर्गाः ।
> एषां
> वत्ति
ृ सूत्रमभिधास्यामः
>।
>
>
> प्र ।
> आदिकर्मोदीर्णभश
ृ ार्थैश्वर्यसंभववियोगनियोगतप्ति
ृ शुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु
> प्रेत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> आदिकर्मणि प्रगतः
> प्रबलो राजा ।
> उदीर्णे प्रबला मूषिका
>।
> भश
ृ ार्थे प्रवदन्ति
> दायादाः ।
> ऐश्वर्ये
> प्रभुर्दे वदत्तः ।
> संभवे हिमवतो गंगा
> प्रभवति ।
> वियोगे प्रेषितः।
> नियोगे प्रयुक्तः ।
> तप्त
ृ ौ प्रभुक्तं
> अन्नम ्‌।
> शद्ध
ु ौ
> प्रसन्नमद
ु कम ्‌।
> इच्छायां प्रार्थयते
> कन्याम ्‌।
> शक्तौ प्रशक्तो
> विद्यायाम ्‌।
> शांतौ प्रशांतोऽग्निः
>।
> पूजायां प्रांजलि
> स्थितः ।
> अग्रे प्रवालो
> वक्ष
ृ स्य ।
> दर्शने प्रलोकयति
> कन्याम ्‌।
> इत्ययं प्रोपसर्गः ॥ १
>॥
>
>
>
> परा ।
> वधमर्षणगतिविक्रमाभिमख्
ु यभश
ृ ार्थाप्राधान्यविमोक्षप्रातिलोम्येषु
>।
> परा इत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> वधे पराघातः ।
> मर्षणे परामष
ृ ू ।
> गतौ परागतः ।
> विक्रमे पराक्रान्तः
>।
> अभिमुख्ये परावत्त
ृ ः
>।
> भश
ृ ार्थे पराजितः ।
> अप्रधाने पराधीनः ।
> विमोक्षे पराक्षतः ।
> प्रातिलोम्ये
> पराङ्मख
ु ः ॥ २ ॥
>
>
> अप ।
> वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु
> । अयमपोपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वर्जने
> अपसांकाश्यादृष्टो
> दे वः ।
> वियोगे अपयाति ।
> चौर्ये अपहरति ।
> निर्द्देशे अपदिशति ।
> विकृतौऽपकृतम ्‌।
> वारण अपसरति ।
> विपर्यये अपशब्दः ॥ ३ ॥
>
>
> सम ्‌।
> योगऐक्यप्रभ्वसत्यसमंततोभावविभूषणाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु
>।
> समयं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> योगे संगतः पत्र ु ण
े ।
> वियोगे संवियुक्तः
> प्रियेण ।
> ऐक्ये संप्रवदन्ति
> मुख्याः |
> प्रभवे संभवति अग्निः
> काष्ठैः ।
> सत्य संवादः ।
> समक्षे संकथा वर्तते ।
> समंतताभावे संकीर्णः
>।
> भष
ू णे संस्कृता कन्या
>।
> अभिमख्
ु ये संमख
ु ं
> वर्तते ।
> श्लेषे संधते
> कार्यम।्‌
> सिद्धौ संसिद्धिः ।
> क्रोधे संकृद्धः ।
> स्वीकरणे संगह्ण
ृ ाति ॥
> ४॥
>
> अनु ।
> पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु
>।
>
> इत्यनप
ू सर्ग
> एतेष्वर्थेषु वर्तते ।
> पश्चाद्भावे अनुरथं
> पदातयः ।
> अधिष्ठाने अनुष्ठानं
> पाटलिपुत्रम ्‌।
> सामीप्ये अमम
ु ेघं
> गगनम ्‌।
> स्वाध्याये
> व्याकरणमनुवदति ।
> अनुबंधे अनुशयः ।
> विसर्गे अनुज्ञातो
> गच्छति ।
> सादृश्ये अनुकृतिः ।
> आभिमख्
ु ये अनव
ु त्सो
> मातरं धावति ।
> लक्षणे अनव
ु नमसौ
> निर्गतः ।
> हीने अन्वर्जनं
> योद्धारः ॥ ५ ॥
>
>
> अव । विज्ञानावलंबने
> शद्ध
ु ीषदर्थव्याप्तिपरिभववियोगेषु
> अवेत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> विज्ञाने अवगतोऽर्थः
>।
>
> अवलंबने अवष्टभ्य
> यष्टिं गच्छति ।
>
> शुद्धौ अवदात्तं मुखम ्
>।
>
> ईषदर्थे अवभक्त
ु म् ।
>
> व्याप्तौ अवकीर्णं
> पांशुभिः ।
>
> परिभवे अवहसति ।
>
> वियोगे अवमुक्ता
> कान्ता ॥ ६ ॥
>
>
> निर् ।
> वियोगभश
ृ ार्थपापात्ययावधारणादे शातिक्रमलाभेषु
> निरित्युपसर्ग
> अयमेतेषु अर्थेषु
> वर्तते ।
>
> वियोगे निःशल्यम ् ।
>
> भशृ ार्थे निर्नीतः ।
>
> पापे निर्मर्यादः ।
>
> अत्यये निर्दाधं गमनम ्
>।
>
> अवधारणे निश्चितः ।
>
> आदे शे निर्दिष्टः ।
>
> अतिक्रमे निःक्रांतः
>।
>
> लाभे निर्विशेषः ॥ ७ ॥
>
>
> दरु ् ।
> ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु
> दरि
ु त्ययमुपसर्ग
> एतेष्वर्थेषु
> वर्तते ।
>
> ईषदर्थे दर्गृ
ु हीतः ।
>
> कुत्सने दर्ब
ु लः ।
> वैवर्ण्ये दर्व
ु र्णः
>।
>
> असंपत्तौ दर्ग
ु तः ।
>
> अलाभे दःु प्राप्यः ॥ ८
>॥
>
>
> वि ।
>
नानार्थवियोगातिशयभयदरू ार्थभथ
ृ ार्थकलहै श्वर्यमोहपौशन्
ू योत्कर्षकुत्सनेषदर्थानाभिमख्
ु यानवस्थानाप्रा
धान्यदर्शनशौर्येषु
> । वि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> नानार्थे विचित्रा
> कृतिः पाणिनेः ।
>
> वियोगे वियक्त
ु ः ।
>
> अतिशये विकीर्णः ।
>
> भये विभीषणः ।
>
> ईषदर्थे
> विप्रकृष्टमध्वानम ् ।
>
> भशृ ार्थे विसद्ध
ु ा नदी
>।
>
>
> कलहे विभज्य धनम ् ।
>
> ऐश्वर्ये
> विभुर्दे वदत्तस्य ।
>
> मोहे विमनस्कः ।
>
> पैशून्ये विकरः ।
>
> उत्कर्षे विस्मितो
> दे वदत्तः ।
>
> कुत्सने विरुपः ।
>
> ईषदर्थे विलोपितः ।
>
> अनाभिमुख्ये विमुखः ।
>
> अनवस्थाने विभ्रांतः
>।
>
> अप्रधान्ये विनिष्टः
>।
>
> दर्शने विलोकनीया
> कन्या ।
>
> शौर्ये विक्रांतः ॥ ९ ॥
>
>
> आड् ।
>
प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवत्ृ या
शीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु
>।
>
> आड् इत्युपसर्ग
> एतेष्वर्थेषु वर्तते ।
> तद्यथा ।
>
> प्राप्तौ आसादितमनेन
>।
>
> इच्छायां आकांक्षति ।
>
> बंधने आमञ्ु चति कवचम ्
>।
>
> भये आकंपितः ।
>
> वाक्ये आज्ञापयति ।
>
> अभिविधौ आकृमारं यश
> पाणिनेः ।
>
> श्लेषे आलिंगयति ।
>
> साध्ये आचरति कपटे न ।
>
> कृच्छ्रे आपद्गतः ।
>
> आदिकर्मणि आरभते
> कर्तुम ् ।
>
> ग्रहणे आलंबते ।
>
> निलये आवसथम ् ।
>
> सामीप्ये आसन्नं
> कल्याणम ् ।
>
> विक्रियायां
> आस्वादयति ।
>
> निमंत्रणे आमंत्रणम ्
>।
>
> निवत्त
ृ ौ आरमते ।
>
> आशिषि आशास्ते ।
>
> आदाने रसायनम ् ।
>
> अंतर्भावे आपीतमुदकम ्
> सिकताभिः ।
>
> स्पर्धायां मल्लो
> मल्लमाह्वयति ।
>
> आभिमुख्ये आगच्छति
> दे वदत्तः ।
>
> उर्ध्वकर्मणि आरोहति
> हस्तिपकः ।
>
> विस्मये आनंदिताः ।
>
> प्रतिष्ठायां आस्पदम ्
>।
>
> निर्देशे आदिशति ।
>
> शक्तौ आक्रमते गगनं
> चंद्रमाः ।
>
> मर्यादायां
> आइलावर्धनात्संपन्नः
> शालयः ॥ १० ॥
>
>
>
> नि ।
> निवेशराशिभश
ृ ार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु
> निरित्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> निवेशे निवेशितम ् ।
>
> राशौ निकरो धान्यस्य ।
>
> भशृ ार्थे निगहृ ीतः ।
>
> अधोभावे निपतितः ।
>
> निवासे निवसितो नरम ् ।
>
> दारकर्मणि निविष्टो
> दे वदत्तः ।
>
> दर्शने निशामयति रुपम ्
>।
>
> उपरमे निवतृ ः ।
>
> बंधने नियमितः ।
>
> कौशल्ये निपुणः ।
>
> अंतर्भावे
> निपीतमुदकम ् सिकताभिः
>।
>
> सामीप्ये निकृष्टकालः
>।
>
> मोक्षे निसष्ट
ृ ः ।
>
> आश्रये निलयः ॥ ११ ॥
>
>
> अधि ।
> वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु
> अधि इत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> वशीकरणे अधिकरोति
> अर्थी ।
>
> अधिष्ठाने  अधिगण
ु ः
>।
>
> अध्ययने अधीते
> व्याकरणम ् ।
>
> ऐश्वर्ये अधिपतिः ।
>
> स्मरणे
> क्षेत्रमधिस्मरति ।
>
> आधिक्ये अधिक्षेत्रे
> राज्ञः ॥ १२ ॥
>
>
> अपि ।
> संभावनानिवत्ति
ृ अपेक्षासमच्
ु चयसंभवगर्हाशीरमर्षणप्रश्नेषु
>।
> अपीत्ययं उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> संभावने अपि
> सिंचेन्मल
ू सहस्रम ् ।
>
> निवत्त
ृ ौ मांसमपि
> जह्य
ु ात ्  ।
>
> अपेक्षायां अथायमपि
> विद्वान ् ।
>
> समच् ु चये त्वहमपि
> अयमपि ।
>
> संभवे अपि संभवति ।
>
> (अहिः स्तहि
ु ष)ु  
> गर्हायां अपि वष
ृ लं
> याचयेत ् ।
>
> आशिषि अपि वर्षं शतं
> जीयाः ।
>
> अमर्षणे अपि भजन्न
> नमेत ् ।
>
> भूषणे अपि नह्वति 
> हारम ् ।
>
> प्रश्ने अपि गच्छति ॥
> १३ ॥
>
>
> अति ।
> अतिशयभश
ृ ार्थातिक्रांतिअतिक्रमणवद्धि
ृ षु
> । अति इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> अतिशयो अतिमानुषं यस्य
> विज्ञानम ् ।
>
> भशृ ार्थे अतितप्ता आयः
>।
>
> अतिक्रान्तौ अतिरथिम ्
>।
>
> अतिक्रमणे
> हस्तिनातिक्रमति  ।
>
> वद्ध
ृ ौ अतिमेघं गगनम ्
> ॥ १४ ॥
>
>
>
> सु ।
> पज
ू ाभश
ृ ार्थानम
ु तिसमद्धि
ृ प्रशंसाकृच्छ्रे षु
> । सु इति अयमप
ु सर्ग
> एतेष्वर्थेषु वर्तते
>।
>
> पूजायाम ् सस ु ाधुः ।
>
> भशृ ार्थे सत
ु प्ता आयः
>।
>
> अनुमतौ सुकृतम ् ।
>
> समद्धृ ौ समु द्र
ु म् ।
>
> प्रशंसायां सुकृषिम ्
>।
>
> कृच्छ्रे सुदःु करः ॥
> १५ ॥
>
>
>
> उत ् ।
> प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु
>।
> उत ् इत्ययमुपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> प्राबल्ये
> उद्विलसत्सर्पः ।
>
> वियोगे उत्पथेन गच्छति
>।
>
> उर्ध्वकर्मणि
> उत्तिष्ठति शयनात ् ।
>
> लाभे उत्पन्नं
> द्रव्यम ् ।
>
> प्रकाशे उच्चरन्ति
> नभसि मेघाः ।
>
> अस्वस्थे उत्सुकः  ।
>
> मोक्षे उद्वासः ।
>
>
> अभावे उत्पथः ।
>
> बंधने उद्बद्धा कन्या
>।
>
> प्राधान्ये उत्कृष्टः
>।
>
> शक्तौ उत्साहः ॥ १६ ॥
>
>
>
> अभि ।
> पूजाआभिमुख्यभश
ृ ार्थसादृश्यप्रयोगव्याप्तिनत्त
ृ सारुप्यवचनादानाम्नायेषु
>।
> अभि इति अयमुपसर्ग
> एतेषु अर्थेषु वर्तते
>।
>
> पज
ू ायां अभिवादयति ।
>
> आभिमुख्ये अभिमुखं
> स्थितः ।
>
> भश ृ ार्थे अभिरतः ।
>
> सादृश्ये अभिज्ञातः ।
>
> प्रयोगे अभिजानाति ।
>
> इच्छायां अभिलषति ।
>
> व्याप्तौ अभिस्यन्दः
>।
>
> नत्त
ृ े अभिनयः ।
>
> सारुप्ये अभिरुपः ।
>
> वचने अभिवचनम ् ।
>
> आदानेऽभ्यवहरति ।
>
> आम्नाये अभ्यस्यति ॥
> १७ ॥
>
>
>
> प्रति ।
> सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवत्ति
ृ व्याध्याभिमख्
ु यव्याप्तिवारणेषु
> । प्रत्ययमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सादृश्ये प्रतिकृतं
> दे वदत्तेन ।
>
> आदाने प्रतिगह्ण
ृ ाति
>।
>
> हिंसायां प्रतिहरति ।
>
> तद्योगे
> प्रतिपन्नमनेन ।
>
> विनिमयो तोलनघत ृ ं
> प्रतिददाति ।
>
> प्रतिनिधौ
> प्रतिच्छं दः ।
>
> निवत्त
ृ ौ
> प्रतिक्रांतः ।
> व्याधौ प्रतिश्यायः ।
>
> अभिमुख्ये
> प्रतिसूर्ये गच्छति ।
>
> व्याप्तौ प्रतिकीर्णं
> पांशुभिः ।
>
> वारणे प्रतिनिवत्त
ृ ः ॥
> १८ ॥
>
>
>
> परि ।
> समंततोभावव्याप्ति
> दोषाख्यानोपरभष
ू णपज
ू ावर्जनालिंगननिवसनव्याधिशोकवीप्सासु
>।
> परीति अयमप
ु सर्ग
> एतेष्वर्थेषु वर्तते ।
>
> समंततोभावे
> परिक्रमति  ।
>
> व्याप्तौ
> परिगतोऽग्निना ग्रामः
>।
>
> दोषाख्याने परिभ्रमति
>।
>
> उपरमे परिपर्ण
ू ः कंु भः
>।
>
> भष
ू णे परिष्करोति
> कन्याम ् ।
>
> पूजायां परिचर्या ।
>
> वर्जने
> परित्रिगर्तेभ्यावष्ट
ृ ो
> दे वदे वः ।
>
> आलिंगने परिष्वजते
> कन्याम ् ।
>
> निवसनो परिधानम ् ।
>
> व्याधौ परिगता
> स्फोटकाः ।
>
> शोके परिदे वना ।
>
> वीप्सायां वक्ष
ृ ं
> वक्ष
ृ ं परिसिंचति ॥ १९
>॥
>
>
>
> उप ।
> सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारं भपूजातद्योगओरत्ययमरणेषु
>।
>
> उप इति उपसर्ग
> एतेष्वर्थेषु वर्तते ।
>
> सामीप्ये उपकंु तम ् ।
>
> सामर्थ्ये उपकरोति
> दे वदत्तः ।
>
> व्याप्तौ उपकीर्णं
> पांशुभिः ।
>
> आचार्यकरणे उपदिशति
> शिष्येभ्यः ।
>
> दोषाख्याने उपघातः ।
>
> दाने उपहरत्यर्थं
> दे वदत्तायाः ।
>
> दाक्षिण्ये उपचारः ।
>
> वीप्सायां उपयाचते ।
>
> आरं भे उपक्रमते
> भोक्तुम ् ।
>
> पज
ू ायां उपासितः ।
>
> तद्योगे उपपन्नं
> ध्यानमाह ।
>
> प्रत्यये उपपन्नं धनम ्
>।
>
> शरणे उपगतो दे वदत्तः ।
>
> प्रत्यये उपसर्गधर्मः
> ॥ २० ॥
> इति उपसर्गवत्ति
ृ ः
> समाप्ता ॥
>
> --
> अथ चेत्त्वमिमं
> धर्म्यं संग्रामं न
> करिष्यसि।
> ततः स्वधर्मं कीर्तिं
> च हित्वा
> पापमवाप्स्यसि।।
> तस्मादत्ति
ु ष्ठ
> कौन्तेय युद्धाय
> कृतनिश्चयः।
> निराशीर्निर्ममो
> भूत्वा युध्यस्व
> विगतज्वरः।। (भ.गी.)
>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादत्ति
ु ष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

- hide quoted text -


--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादत्ति
ु ष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

You might also like