You are on page 1of 540

१,१ समाम्नायः.

समाम्नातः स व्याख्यातव्यः
१,१ तम् इमम् समाम्नायं निघण्टव इत्याचक्षते
१,१ निघण्टवः कस्माि् निगमा इमे भवन्ति
१,१ छन्दोभ्यः समाहृत्य समाहृत्य (समाहत्य ऋ)
समाम्नाताः
१,१ ते निगिव एव
सिो.निगमिाि्.निघण्टव.उच्यि.इत्य्.औपमन्यवः
१,१ अनप.वा.हििाद् .एव.स्यः.समाहता.भवन्ति
१,१ यद् .वा.समाहृता.भवन्ति
१,१ तद् .यान्येतानि चत्वारि पदजातानि िामाख्याते
च उपसगगनिपाताश्च तािीमानि भवन्ति
१,१ तत्रै तन्नामाख्यातयोर्गक्षणम् प्रनदशन्ति
१,१ भावप्रधािमाख्यातम् सत्त्वप्रधािानि िामानि
१,१ तद् .यत्र.उभे.भाव.प्रधािे.भवतः
१,१ पूवग.अपिी.भू तम्.भावम् .आख्यातेि
आचष्टे.व्रजनत.पचनत.इनत
उपक्रमप्रभृत्यपवगगपयगिम्
१, १ मूतगम् सत्त्वभूतम् सत्त्विामनभव्रग ज्यापन्तिरिनत
१,१
अद.इनत.सत्त्वािाम्.उपदे शो.गौि् .अश्वः.पयरुषो.हस्ती.इनत
१,१
भवनत.इनत.भावस्.आस्ते.शे ते.व्रजनत.नतष्ठनत.इनत
१,१ इन्तिय.नित्यम्.वचिम्.औदय म्बिायणः

१,२ तत्र.चतयष्ट्वम्.ि.उपपद्यते
१,२
अययगपद् .(यय गपद् .Bह्).उत्पन्नािाम् .वा.शब्दािाम्.इतिे त
ि.उपदे शः.शास्त्र.कृतो.योगश् .च
१,२
व्यान्तिमत्त्वात्.तय.शब्दस्.अणीयस्त्वाच् .च.शब्दे ि.सञ्ज्ञा.
किणम्.व्यवहाि.अर्गम्.र्ोके
१,२ तेषाम्.मिय ष्यवद् .दे वता.अनभधािम्
१,२
पयरुष.नवद्या.अनित्यत्वात्.कमग.सम्पनिि् .मन्त्रो.वे दे
१,२ षड् .भाव.नवकािा.भवन्ति.इनत.वाष्याग यनणि्
१,२
जायते.अन्तस्त.नवपरिणमते.वधग ते.अपक्षीयते.नविश्यनत.इ
नत
१,२
जायत.इनत.पूवग.भावस्.आनदम्.आचष्टे.ि.अपि.भावम्.
आचष्टे.ि.प्रनतषेधनत
१,२ अन्तस्त.इत्य्.उत्पन्नस्.सत्त्वस्.अवधािणम्
१,२
नवपरिणमत.इत्य्.अप्रच्यवमािस्.तत्त्वाद् .नवकािम्
१,२
वधगत.इनत.स्व.अङ्ग.अभ्ययच्चयम् .साम्यौनगकािाम् .वा.अर्ाग
िाम्
१,२ वधगते.नवजयेि.इनत.वा.वधगते.शिीिे ण.इनत.वा
१,२
अपक्षीयत.इत्य् .एतेि.एव.व्याख्यातः.प्रनतर्ोमम्
१,२
नविश्यनत.इत्य्.अपि.भावस्.आनदम्.आचष्टे.ि.पूवग.भाव
म्.आचष्टे.ि.प्रनतषेधनत
१,३
अतो.अन्ये.भाव.नवकािा.एतेषाम्.एव.नवकािा.भवन्ति.इनत
.ह.स्म.आह.ते.यर्ा.वचिम्.अभ्यूनहतव्याः
१,३
ि.निर्गद्धा.उपसगाग .अर्ाग ि्.नििाहुि् .इनत.शाकटायिः
१,३
िाम.आख्यातयोस् .तय.कमग.उपसम्योग.द्योतका.भवन्त्य्
१,३ उच्च.अवचाः.पद.अर्ाग .भवन्ति.इनत.गार्ग्गस्
१,३
तद् .य.एषय.पद.अर्गः.प्राहुि् .इमे .तम्.िाम.आख्यातयोि् .अ
र्ग.नवकिणम्
१,३
आ.इत्य्.अवाग ग्.अर्े.प्र.पिा.इत्य्.एतस्.प्रानतर्ोम्यम्
१,३
अनभ.इत्य्.आनभमय ख्यम् .प्रनत.इत्य्.एतस्.प्रानतर्ोम्यम्
१,३
अनत.सय.इत्य्.अनभपूनजत.अर्े.निि् .दय ि्.इत्य्.एतयोः.प्रानत
र्ोम्यम्
१,३
न्य्.अव.इनत.नवनिग्रह.अर्ीया.उद् .इत्य्.एतयोः.प्रानतर्ोम्य
म्
१,३
सम्.इत्य्.एकी.भावम्.व्य्.अप.इत्य्.एतस्.प्रानतर्ोम्यम्
१,३ अन्व्.इनत.सादृश्य.अपि.भावम्
१,३ अनप.इनत.संसगगम्
१,३ उप.इत्य्.उपजिम्
१,३ परि.इनत.सवग तो.भावम्
१,३ अनध.इत्य्.उपरि.भावम्.ऐश्वयगम्.वा
१,३
एवम्.उच्च.अवचाि् .अर्ाग ि्.प्राहुस्.त.उपेनक्षतव्याः

१,४ अर्.निपाता.उच्च.अवचेष्व्.अर्ेषय.निपतन्ति
१,४
अप्य्.उपमा.अर्े.अनप.कमग.उपसंग्रह.अर्े.अनप.पद.पूि
णाः
१,४ तेषाम्.एते.चत्वाि.उपमा.अर्े.भवन्ति
१,४ इव.इनत.भाषायां श्.च.अन्वध्यायंश्.च
१,४
’’.अनिि् .इव.ऽऽ.(ऋग्वेद.X,८४,२॑.१०६,३).’’.इि.इव.ऽ
ऽ.(ऋग्वेद.X,८४,५॑.१६६,२॑.१७३,२).इनत
१,४
ि.इनत.प्रनतषेध.अर्ीयो.भाषायाम्.उभयम्.अन्वध्यायम्
१,४
’’.ि.इिम्.दे वम्.अमंसत.ऽऽ.(ऋग्वेद.X,८६,१).इनत.प्रनत
षेध.अर्ीयः
१,४ पयिस्ताद् .उपाचािस्.तस्.यत्.प्रनतषेधनत
१,४
’’.दय मगदासो.ि.सयिायाम्.ऽऽ.(ऋग्वेद.V२१,२,१२).इत्य्.उप
मा.अर्ीय
१,४ उपरिष्टाद् .उपाचािस्.तस्.येि.उपनममीते
१,४
नचद् .इत्य्.एषो.अिेक.कमाग .आचायगश्.नचद् .इदम्.ब्रूयाद् .
इनत.पूजायाम्
१,४
आचायगः.कस्माद् .आचायग.आचािम्.ग्राहयत्य्.आनचिोत्य् .
अर्ाग ि्.आनचिोनत.र्यन्तद्धम्.इनत.वा
१,४ दनध.नचद् .इत्य्.उपमा.अर्े
१,४ कयल्माषां श्.नचद् .आहि.इत्य्.अवकयन्तिते
१,४ कयल्माषाः.कयर्ेषय.सीदन्ति
१,४
िय.इत्य्.एषो.अिेक.कमाग .इदम्.िय.करिष्यनत.इनत.हे त्व्.अ
पदे शः
१,४
कर्म्.िय.करिष्यनत.इत्य्.अिय पृष्टे.िन्व्.एतद् .अकाषीद् .इ
नत.च.अर्.अप्य्.उपमा.अर्े.भवनत
१,४
’’.वृ क्षस्.िय.ते.पयरु.हूत.वयाः.ऽऽ.(ऋग्वेद.V१,२४,३)
१,४ वृ क्षस्.इव.ते.पयरु.हूत.शाखा
१,४ वयाः.शाखा.वे तेि्.वात.अयिा.भवन्ति
१,४ शाखाः.खशयाः.शक्नोतेि्.वा
१,४
अर्.यस्.आगमाद् .अर्ग.पृर्क्त्वम् .अह.नवञायते .ि.त्व्.
औद्दे नशकम्.इव.नवग्रहे ण.पृर्क्त्वात् .स.कमग.उपसंग्रहः
१,४ च.इनत.समयच्चय.अर्ग.उभाभ्याम्.सम्प्रययज्यते
१,४
’’.अहं श्.च.त्वं श्.च.वृ त्रहि्.ऽऽ.(ऋग्वेद.V२१,६२,११).इ
त्य्.एतन्तस्मन्न्.एव.अर्े
१,४
’’.दे वेभ्यश्.च.नपतृभ्य.आ.ऽऽ.(ऋग्वेद.X,१६,११).इनत.आ.
कािस्
१,४ वा.इनत.नवचािण.अर्े
१,४
’’.हि.अहम्.पृ नर्वीम् .इमाम्.नि.दधानि.इह.वा.इह.वा.ऽ
ऽ.(ऋग्वेद.X,११९,९).इनत
१,४ अर्.अनप.समयच्चय.अर्े.भवनत

१,५
’’.वाययि्.वा.त्वा.मियि्.वा.त्वा.ऽऽ.(ट् ष्.१,७,७,२॑.Kष्.१३,
१४).इनत
१,५
अह.इनत.च.ह.इनत.च.नवनिग्रह.अर्ीयौ.पूवेि.सम्प्रययज्येते
१,५
अयम्.अह.इदम्.किोत्व्.अयम्.इदम्.इदम्.ह.करिष्यनत.
इदम्.ि.करिष्यनत.इनत
१,५ अर्.अप्य्.उ.काि.एतन्तस्मन्न्.एव.अर्ग.उििे ण
१,५ मृषा.इमे.वदन्ति.सत्यम्.उ.ते.वदन्ति.इनत
१,५ अर्.अनप.पद.पू िण
१,५
’’.इदम्.उ.ऽऽ.(ऋग्वेद.१V,५१,१).’’.तद् .उ.ऽऽ.(ऋग्वेद.१
,६२,६)
१,५ नह.इत्य्.एषो.अिे क.कमाग
१,५ इदम्.नह.करिष्यनत.इनत.हे तय.अपदे शे
१,५ कर्म्.नह.करिष्यनत.इत्य्.अियपृष्टे
१,५ कर्म्.नह.व्याकरिष्यनत.इत्य्.असूयायाम्
१,५ नकर्.इनत.नवद्या.प्रकषग.एवम्.नकर्.इनत
१,५
अर्.अनप.ि.ििय.इत्य्.एताभ्याम्.सम्प्रयय ज्यते.अियपृष्टे
१,५ ि.नकर्.एवम्.ििय.नकर्.एवम्
१,५ मा.इनत.प्रनतषेधे.मा.काषीि् .मा.हाषीि् .इनत.च
१,५ खल्व्.इनत.च.खर्य.कृत्वा.खर्य.कृतम्
१,५
अर्.अनप.पद.पूिण.एवम्.खर्य.तद् .र्भूव.इनत
१,५ शश्वद् .इनत.नवनचनकिा.अर्ीयो.भाषायाम्
१,५ शश्वद् .एवम्.इत्य्.अियपृष्टे
१,५ एवम्.शश्वद् .इत्य्.अस्वयम्.पृष्टे
१,५ िूिम् .इनत.नवनचनकिा.अर्ीयो.भाषायाम्
१,५
उभयम्.अन्वध्यायम्.नवनचनकिा.अर्ीयश् .च.पद.पूिणश्
.च
१,५
अगस्त्य.इिाय.हनवि् .निरूप्य.(निरुप्य.Bह्).मरुद्भ्यः.स
म्प्रनदिाम्.चकाि
१,५ स.इि.एत्य.परिदे वयाम् .चक्रे

१,६
’’.ि.िूिम्.अन्तस्त.िो.श्वः.कस्.तद् .वे द.यद् .अद् भयतम् .ऽऽ.(
ऋग्वेद.१,१७०,१)
१,६
’’.अन्यस्.नचिम्.अनभसञ्चिे ण्यम् .उत.अधीतम्.नव.िश्य
नत.ऽऽ.(ऋग्वेद.१,१७०,१)
१,६ ि.िूिम् .अस्त्य् .अद्यतिम्.िो.एव.श्वस्तिम्
१,६ अद्य.अन्तस्मि्.द्यनव
१,६ द् ययि्.इत्य्.अह्नो.िामधेयम् .द्योतत.इनत.सतः
१,६ श्व.उपाशंसिीयः.कार्ः.ह्यो.हीिः.कार्ः
१,६
’’.कस्.तद् .वे द.यद् .अद् भयतम् ऽऽ.कस्.तद् .वे द.यद् .अभू
तम्
१,६ इदम्.अनप.इतिद् .अद् भयतम् .अभू तम्.इव
१,६
’’.अन्यस्.नचिम्.अनभसञ्चिे ण्यम्ऽऽ.अनभसञ्चाय्ग .अन्यो.
ि.आिेयस्
१,६ नचिंश्.चेतते ः
१,६
’’.उत.अधीतम् .नविश्यनतऽऽ.इत्य्.अप्य्.अध्यातम् .नविश्य
त्य्.अध्यातम्.अनभप्रेतम्
१,६ अर्.अनप.पद.पू िणः

१,७
’’.िूिम्.सा.ते.प्रनत.विम्.जरित्रे.दय हीयद् .इि.दनक्षणा.मघो
िी.ऽऽ.(ऋग्वेद.२,११,२१)
१,७
’’.नशक्षा.स्तोतृभ्यो.मानत.धग्भगो.िो.र्ृहद् .वदे म.नवदर्े.सय
वीिाः.ऽऽ.(ऋग्वेद.२,११,२१)
१,७ सा.ते.प्रनत.दय ग्धाम्.विम्.जनित्रे
१,७ विो.विनयतव्यो.भवनत
१,७ जरिता.गरिता
१,७ दनक्षणा.मघोिी.मघवती
१,७ मघम्.इनत.धि.िामधेयम्.मंहते ि्.दाि.कमगणः
१,७
दनक्षणा.दक्षतेः.समधगयनत.कमग णः.व्यृद्धम्.समधगयनत.इनत
१,७ अनप.वा.प्रदनक्षण.आगमिात्
१,७
नदशम्.अनभप्रे त्य.नदग्.हस्त.प्रकृनति् .दानक्षिो.हस्तः
१,७ दक्षतेि्.उिाह.कमगणो.दाशतेि्.वा.स्ात्
१,७ हस्तो.हिे ि्.प्राशय ि्.हििे
१,७ दे नह.स्तोतृभ्यः.कामाि्
१,७ मा.अस्माि्.अनतदं हीः
१,७ मा.अस्माि्.अनतहाय.दाः
१,७ भगो.िो.अस्तय
१,७ र्ृहद् .वदे म.स्वे.वे दिे
१,७ भगो.भजतेि्
१,७
र्ृहद् .इत्य्.महतो.िामधेयम्.परिवृ ळ्हम्.(परिवृ ढम् .Bह्).
भवनत
१,७ वीिविः.कल्याण.वीिा.वा
१,७
वीिो.वीियत्य्.अनमत्राि् .वे तेि्.वा.स्ाद् .गनत.कमगणो.वीिय
तेि्.वा
१,७ सीम्.इनत.परिग्रह.अर्ीयो.वा.पद.पूिणो.वा
१,७
’’.प्र.सीम्.आनदत्यो.असृजत्.ऽऽ.(ऋग्वेद.२,२८,४)
१,७ प्रासृजद् .इनत.वा.प्रासृजत् .सवग त.इनत.वा
१,७
’’.नव.सीम्.अतः.सयरुचो.वे ि.आवः.ऽऽ.(आV.४,१,१॑.५,६
,१॑.ष्V.१,३२१॑.Vष्.१३,३).इनत.च
१,७ व्यवृ णोत् .सवग त.आनदत्यः
१,७ सयरुच.आनदत्य.िश्मयः.सय िोचिात्
१,७
अनप.वा.सीमा.इत्य्.एतद् .अिर्गकम् .उपर्न्धम्.आददीत.
पञ्चमी.कमाग णम्
१,७ सीम्नः.सीमतः.सीमातो.मयाग दातः
१,७ सीमा.मयाग दा.नवषीव्यनत.दे शाव् .इनत
१,७
त्व.इनत.नवनिग्रह.अर्ीयम्.सवग िाम.अियदािम् ,.अधगिाम.
इत्य्.एके

१,८
’’.ऋचाम्.त्वः.पोषम्.आस्ते.पयपयष्वाि् .गायत्रम्.त्वो.गायनत.
शक्विीषय.ऽऽ.(ऋग्वेद.X,७१,११)
१,८
’’.ब्रह्मा.त्वो.वदनत.जात.नवद्याम्.यञस्.मात्राम्.नव.नममीत.
उ.त्वः.ऽऽ.(ऋग्वेद.X,७१,११)
१,८ इत्य्.ऋन्तत्वक्.कमग णाम् .नवनियोगम् .आचष्टे
१,८
ऋचाम्.एकः.पोषम्.आस्ते.पयपयष्वाि् .होता.ऋग्.अचगिी
१,८ गायत्रम्.एको.गायनत.शक्विीषय.उद्गाता
१,८ गायत्रम्.गायतेः.स्तयनत.कमगणः
१,८ शक्वयग.ऋचः.शक्नोतेः
१,८
’’.तद् .यद् .आनभि् .वृ त्रम्.अशकद् .हिय म्.तच् .शक्विीणाम्.
शक्विीत्वम्.ऽऽ.(KB.२३,२॑.आB.५,७,३).इनत.नवञायते
१,८ ब्रह्मा.एको.जाते.जाते.नवद्याम्.वदनत
१,८ ब्रह्मा.सवग नवद्यः.सवग म्.वे नदतयम्.अहग नत
१,८
ब्रह्मा.परिवृ ळ्हः.(परिवृ ढः.Bह्).श्रयततो.ब्रह्म.परिवृ ळ्हम्.(प
रिवृ ढम्.Bह्).सवग तः
१,८ यञस्.मात्राम्.नवनममीत.एकः
१,८
अध्वययगि्.अध्वययग ि्.अध्वियय ि्.अध्विम्.यय िक्त्य्.अध्विस्.िे
ता.अध्विम्.कामयत.इनत.वा
१,८ अनप.वा.अधीयािे.ययि्.उपर्न्धस्
१,८
अध्वि.इनत.यञ.िाम.ध्विनति् .नहं सा.कमाग .तत्.प्रनतषेधः
१,८
निपात.इत्य्.एके.तत्.कर्म्.अियदाि.प्रकृनत.िाम.स्ाद् .दृ
ष्ट.व्ययम्.तय.भवनत
१,८
’’.उत.त्वम्.सख्ये.न्तथर्ि.पीतम्.आहुः.ऽऽ.(ऋग्वेद.X,७१,
५).इनत.नितीयायाम्
१,८
’’.उतो.त्व्.अस्मै.तन्वम्.नव.सस्रे .ऽऽ.(ऋग्वे द.X,७१,४).इ
नत.चतयर्थ्ाग म्
१,८ अर्.अनप.प्रर्मा.र्हुवचिे

१,९
’’.अक्षण्विः.कणगविः.सखायो.मिोजवे ष्व्.असमा.र्भूवयः
.ऽऽ.(ऋग्वेद.X,७१,७)
१,९
’’.आदघ्नास.उपकक्षास.उ.त्वे.ह्रदा.इव.स्नात्वा.उ.त्वे.ददृश्रे
.ऽऽ.(ऋग्वेद.X,७१,७)
१,९ अनक्षमिः.कणगविः.सखायः
१,९ अनक्ष.चस्तेि्.अििेि्.इत्य्.आग्रायणः
१,९
’’.तस्माद् .एते.व्यितिे .इव.भवतः.ऽऽ.(उन्त्रचेद्).इनत.ह.
नवञायते
१,९
कणगः.कृण्तते ि्.निकृि.िािो.भवत्य्.ऋच्छतेि्.इत्य्.आग्राय
णः
१,९
’’.ऋच्छन्ति.इव.खे.उदगिाम् ऽऽ.इनत.ह.नवञायते
१,९
मिसाम्.प्रजवे ष्व्.असमा.र्भू वयि्.आस्.दघ्ना.अपि.उपक
क्ष.दघ्ना.अपिे
१,९
आस्म्.अस्ते ि्.आस्न्दत.एिद् .अन्नम्.इनत.वा
१,९
दघ्नम्.दघ्यते ः.स्रवनत.कमगणो.दस्तेि्.वा.स्ाद् .नवदस्तति
म्.भवनत
१,९
प्रस्नेया.ह्रदा.इव.एके.ददृनशिे .प्रस्नेया.(प्रस्नेया.ददृनशिे .Bह्
).स्नाि.अहाग
१,९
ह्रदो.ह्रादतेः.शब्द.कमगणो.ह्लादतेि्.वा.स्ाच्.शीती.भाव.
कमगणः
१,९ अर्.अनप.समयच्चय.अर्े.भवनत
१,९ ’’.पयाग या.इव.त्वद् .आनश्विम्.ऽऽ.(॑ंB.१७,४)
१,९ आनश्विंश्.च.पयाग याश् .च.इनत
१,९
अर्.ये.प्रवृ िे.अर्े.अनमत.अक्षिे षय .ग्रन्थेषय.वाक्य.पूिणा.आ
गच्छन्ति.पद.पू िणास्.ते.नमत.अक्षिे ष्व् .अिर्ग काः.कम्.ई
म्.इद् .व् .इनत

१,१०
’’.निष्ट्वक्त्रासश्.नचद् .इि्.ििो.भूरि.तोका.वृ काद् .इव.ऽऽ.(
उन्त्रचेद्)
१,१०
’’.नर्भ्यस्िो.ववानशिे .नशनशिम्.जीविाय.कम्.ऽऽ.(उन्त्र
चेद्)
१,१०
नशनशिम्.जीविाय.नशनशिम्.शृणातेः.शम्नातेि्.वा
१,१०
’’.आ.ईम्.एिम् .सृजता.सयते.ऽऽ.(ऋग्वेद.१,९,२)
१,१० आसृजत.एिम्.सय ते
१,१०
’’.तम्.इद् .वधगिय.िो.नगिः.ऽऽ.(ऋग्वेद.V२१,९२,२१॑.१X,
६१,१४)
१,१० तम् .वधगयिय .िो.नगिः.स्तय तयः.नगिो.गृणातेः
१,१० ’’.अयम्.उ.ते.समतनस.ऽऽ.(ऋग्वेद.१,३०,४)
१,१० अयम्.ते.समतनस
१,१०
इवो.अनप.दृश्यते.सय.नवदय ि्.इव.सय.नवञायेते.इव
१,१०
अर्.अनप.ि.इत्य्.एष.इद् .इत्य् .एतेि.सम्प्रयय ज्यते .परिभये

१,११
’’.हनवनभगि्.एके.स्वरितः.सचिे .सयन्वि.एके.सविेषय.सोमा
ि्.ऽऽ.(ऋग्वेदK॑ः.१०,१०६,१)
१,११
’’.शचीि् .मदि.उत.दनक्षणानभि् .ि.इज्.नजह्मायन्त्यो.ििक
म्.पताम.ऽऽ.(ऋग्वेदK॑ः.१०,१०६,१)
१,११
ििकम्.न्यिकम् .िीचैि्.गमिम् .ि.अन्तस्मि्.िमणम्.थर्ाि
म्.अल्पम्.अप्य् .अन्तस्त.इनत.वा
१,११
अर्.अनप.ि.च.इत्य्.एष.इद् .इत्य्.एतेि.सम्प्रयय ज्यते .अिय पृ
ष्टे.ि.च.इत्.सयिाम् .नपर्न्ति.इनत
१,११ सय िा.सयिोतेः
१,११
एवम्.उच्च.अवचेष्व्.अर्ेष्व्.निपतन्ति.त.उपेनक्षतव्याः

१,१२
इनत.इमानि.चत्वारि.पद.जातान्य्.अिय क्रािानि.िाम.आ
ख्याते.च.उपसगग.निपाताश्.च
१,१२
तत्र.िामान्य्.आख्यातजानि.इनत.शाकटायिो.िैरुि.सम
यश्.च
१,१२ ि.सवाग नण.इनत.गार्ग्ो.वै याकिणािां श्.च.एके
१,१२
तद् .यत्र.स्वि.सं स्कािौ.समर्ौ.प्रादे नशकेि.नवकािे ण.(गयिे
ि.Bह्).अन्तन्वतौ.स्ाताम्
१,१२
संनवञातानि.तानि.यर्ा.गौि् .अश्वः.पयरुषो.हस्ती.इनत
१,१२ अर्.चेत्.सवाग ण्य्.आख्यातजानि.िामानि.स्यः
१,१२
यः.कश्.च.तत्.कमग.कययाग त्.सवग म्.तत्.सत्त्वम् .तर्ा.आच
क्षीिि्
१,१२
यः.कश्.च.अध्वािम्.अश्नयवीत.अश्वः.स.वचिीयः.स्ात्
१,१२ यत् .नकंनचत्.तृन्द्द्यात्.तृणम्.तद्
१,१२
अर्.अनप.चेत्.सवाग ण्य्.आख्यातजानि.िामानि.स्यः
१,१२
यावन्तिि् .भावै ः.सम्प्रययज्येत.तावद्भ्यो.िामधेय.प्रनतर्म्भः.
स्ात्
१,१२ तत्र.एवम्.थर्ूणा.दि.शया.वा.सञ्जिी.च.स्ात्
१,१३
अर्.अनप.य.एषाम्.न्यायवाि्.कामगिानमकः.संस्कािः
१,१३
यर्ा.च.अनप.प्रतीत.अर्ाग नि.स्यस्.तर्ा.एिान्य्.आचक्षीिि्
१,१३
पयरुषम्.पयरिशय.इत्य्.आचक्षीिि्.अष्टा.इत्य्.अश्वम्.तदग िम्
.इनत.तृणम्
१,१३
अर्.अनप.निष्पन्ने.अनभव्याहािे .अनभनवचाियन्ति
१,१३
प्रर्िात्.पृनर्वी.इत्य्.आहुः.क.एिाम्.अप्रर्नयष्यत् .नकम्.
आधािश्.च.इनत
१,१३
अर्.अिन्तन्वते.अर्े.अप्रादे नशके.नवकािे .पदे भ्यः.पद.इति.
अधाग ि्.सञ्चस्काि.शाकटायिः
१,१३
एतेः.कारितंश्.च.य.काि.आनदम्.च.अि.किणम्.अस्तेः.
शयद्धंश्.च.स.काि.आनदम्.च
१,१३ अर्.अनप.सत्त्व.पू वो.भाव.इत्य्.आहुः
१,१३
अपिस्माद् .भावात्.पूवगस्.प्रदे शो.ि.उपपद्यत.इनत
१,१३ तद् .एति्.ि.उपपद्यते

१,१४ यर्ो.नह.िय.वा.एतत्
१,१४
तद् .यत्र.स्वि.सं स्कािौ.समर्ौ.प्रादे नशकेि.नवकािे ण.(गयणे
ि.Bह्).अन्तन्वतौ.स्ाताम्
१,१४
सवग म्.प्रादे नशकम्.इत्य्.एवम् .सत्य्.अियपार्म्भ.एष.भवनत
१,१४
यर्ो.एतद् .यः.कश्.च.तत्.कमग.कययाग त्.सवग म्.तत्.सत्त्वम्.
तर्ा.आचक्षीिन्न्.इनत
१,१४
पश्यामः.समाि.कमगणाम् .िामधेय.प्रनतर्म्भम् .एकेसाम्.ि
.एकेसाम्
१,१४
यर्ा.तक्षा.परिव्राजको.जीविो.भूनमज.इत्य्.एतेि.एव.उि
िः.प्रत्यय िः
१,१४
यर्ो.एतद् .यर्ा.च.अनप.प्रतीत.अर्ाग नि.स्यस्.तर्ा.एिान्य्.
आचक्षीिन्न्.इनत.१,१४
अन्त्य् .अल्प.प्रयोगाः.कृतो.अप्य्.ऐकपनदका.यर्ा.व्रतनति् .
दमूिा.जाट्य.आट् णािो.जागरूको.दनवग होमी.इनत
१,१४
यर्ो.एतत्.निष्पन्ने.अनभव्याहािे .अनभनवचाियन्ति.इनत
१,१४ भवनत.नह.निष्पन्ने.अभ्य्व्व्याहािे .योग.पिीनष्टः
१,१४
प्रर्िात्.पृनर्वी.इत्य्.आहुः.क.एिाम्.अप्रर्नयष्यत् .नकम्.
आधािश्.च.इनत
१,१४
अर्.वै .दशगिेि.पृर्यि्.अप्रनर्ता.चेद्.अप्य्.अन्यै ः
१,१४
अर्.अप्य्.एवम्.सवग .एव.दृष्ट.प्रवादा.उपार्भ्यिे
१,१४
यर्ो.एतत्.पदे भ्यः.पद.इति.अधाग ि्.सञ्चस्काि.इनत
१,१४
यो.अिन्तन्वते.अर्े.सञ्चस्काि.स.तेि.गह्यग ः.सा.एषा.पयरुष.ग
हाग .ि.शास्त्र.गहाग .इनत
१,१४
यर्ो.एतद् .अपिस्माद् .भावात्.पूवगस्.प्रदे शो.ि.उपपद्यत.
इनत
१,१४
पश्यामः.पूवग.उत्पन्नािाम् .सत्त्वािाम्.अपिस्माद् .भावाि्.िा
मधेय.प्रनतर्म्भम् .एकेषाम्.ि.एकेषाम्.यर्ा.नर्ल्व.अदो.र्
म्ब.चूडक.इनत
१,१४ नर्ल्वम्.भिणाद् .वा.भेदिाद् .वा

१,१५
अर्.अनप.इदम् .अििे ण.मन्त्रे ष्व्.अर्ग.प्रत्ययो.ि.नवद्यते
१,१५
अर्गम्.अप्रनतयतो.ि.अत्यिम् .स्वि.सं स्काि.उद्दे शः
१,१५
तद् .इदम्.नवद्या.थर्ािम्.व्याकिणस्.कार्त्स्नन्यग म्.स्व.अर्ग.
साधकंश्.च
१,१५
यनद.मन्त्र.अर्ग.प्रत्ययाय.अिर्ग कम्.भवनत.इनत.कौिो.अ
िर्गका.नह.मन्त्राः
१,१५
तद् .एतेि.उपेनक्षतव्यम् .नियत.वाचो.ययियो.नियत.आियपू
व्याग .भवन्ति
१,१५ अर्.अनप.ब्राह्मणेि.रूप.सम्पन्न.नवधीयिे
१,१५
’’.उरु.प्रथर्स्व.ऽऽ.(Vष्.१,२२॑.ट् ष्.इ१,८,१॑.नव२,७,३॑.
Kष्.१,८॑.३१,७॑.॑ंस्.इ१,९).इनत.प्रर्यनत
१,१५ ’’.प्रोहानण.ऽऽ.(उन्त्रचेद्).इनत.प्रोहनत
१,१५ अर्.अप्य्.अियपपन्न.अर्ाग .भवन्ति
१,१५
’’.ओषधे.त्रायस्व.एिम्.ऽऽ.(ट् ष्.इ२,१,१॑.३,५,१॑.नव३,३,
२॑.Kष्.२,१॑.॑ंस् .इ१,९)
१,१५
’’.स्वनधते.मा.एिम्.नहं सीः.ऽऽ.(Vष्.४,१॑.५,४२॑.६,१५॑.
ट् ष्.इ२,१,१॑.३,५,१॑.नव३,३,२॑.Kष्.२,१॑.॑ंस्.इ२,१॑.ई
इ९,३).इत्य्.आह.नहं सि्
१,१५ अर्.अनप.नवप्रनतनषद्ध.अर्ाग .भवन्ति
१,१५
’’.एक.एव.रुद्रो.अवतथर्े.ि.नितीयः.ऽऽ.(उन्त्रचेद्)
१,१५
’’.असङ्ख्ख्याता.सहस्रानण.ये.रुद्रा.अनध.भूम्याम्.ऽऽ.(Vष्.
१६,५४॑.॑ंस्.ई९,९)
१,१५
’’.अशत्रयि्.इि.जनञषे.ऽऽ.(ऋग्वेद.X,१३३,२॑.ष्V.२,११५
२)
१,१५
’’.शतम्.सेिा.अजयत्.साकम्.इिः.ऽऽ.(ऋग्वेद.X,१०३,१
॑.ष्V.२,११९९॑.Vष्.१७,३३).इनत
१,१५ अर्.अनप.जाििम्.सम्प्रे ष्यनत
१,१५
’’.अिये.सनमध्यम्.आिाय.अिय.ब्रूनह.ऽऽ.(ट् ष्.नव३,७,१॑.
॑ंस्.१,४,११॑.ट् B.२१,३,७,१॑.ण्B.ई५,२,९).इनत
१,१५ अर्.अप्य्.आह.अनदनतः.सवग म्.इनत
१,१५
’’.अनदनति् .द्यौि् .अनदनति् .अिरिक्षम्.ऽऽ.(ऋग्वेद.१,८९,१
०).इनत
१,१५ तद् .उपरिष्टाद् .व्याख्यास्मामः
१,१५ अर्.अप्य्.अनवस्पष्ट.अर्ाग .भवन्त्य्
१,१५
’’.अम्यक्.ऽऽ.(ऋग्वेद.१,१६९,३).’’.यादृन्तश्मि्.ऽऽ.(ऋग्वे
द.V,४४,८).’’.जाियानय.ऽऽ.(ऋग्वेद.V१,१२,४).’’.काणय
का.ऽऽ.(ऋग्वे द.V२१,७७,४).इनत

१,१६ अर्गविः.शब्द.सामान्यात्
१,१६
’’.एतद् .वै .यञस्.स्मृद्धम्.यद् .रूप.समृद्धम्.यत्.कमग.नक्र
यमाणम्.ऋग्.यजयि्.वा.अनभवदनत.ऽऽ.(ङ्ख्B.२,२,६).इनत
.च.ब्राह्मणम्
१,१६
’’.क्रीळिौ.पयत्रैि्.ििृनभः.ऽऽ.(ऋग्वेद.X,८५,४२).इनत
१,१६
यर्ो.एति्.नियत.वाचो.ययियो.नियत.आियपूव्याग .भवन्ति.
इनत.र्ौनककेष्व् .अप्य्.एतद्
१,१६ यर्ा.इिािी.नपतापयत्राव् .इनत
१,१६
यर्ो.एतद् .ब्राह्मणेि.रूप.सम्पन्ना.नवधीयि.इत्य्.उनदत.अ
ियवादः.स.भवनत
१,१६
यर्ो.एतद् .अिय पपन्न.अर्ाग .भवन्ति.इत्य्.आम्नाय.वचिाद् .
अनहं सा.प्रतीयेत
१,१६
यर्ो.एतद् .नवप्रनतनषद्ध.अर्ाग .भवन्ति.इनत.र्ौनककेष्व्.अ
प्य्.एतद्
१,१६
यर्ा.असपत्नो.अयम्.ब्राह्मणो.अिनमत्रस्.िाजा.इनत
१,१६
यर्ो.एतत्.जाििम्.सम्प्रे ष्यनत.इनत.जाििम्.अनभवादय
ते.जािते.मधय.पकगम्.प्राह.इनत
१,१६
यर्ो.एतद् .अनदनतः.सवग म्.इनत.र्ौनककेष्व्.अप्य्.एतद्
१,१६ यर्ा.सवग .िसा.अियप्रािाः.पािीयम्.इनत
१,१६
यर्ो.एतद् .अनवस्पष्ट.अर्ाग .भवन्ति.इनत.ि.एष.थर्ािोि् .अ
पिाधो.यद् .एिम्.अन्धो.ि.पश्यनत.पयरुष.अपिाधः.स.भव
नत
१,१६
यर्ा.जािपदीषय.नवद्यातः.पयरुष.नवशेषो.भवनत.पािोवयगनव
िय.तय.खर्य.वे नदतृषय.भूयोनवद्यः.प्रशस्ो.भवनत

१,१७
अर्.अनप.इदम् .अििे ण.पद.नवभागो.ि.नवद्यते
१,१७
’’वसाय.पिते.रुद्र.मृळे.ऽऽ.(ऋग्वेद.X,१६९,१).इनत
१,१७
पिद् .अवसम्.गावः.पर्थ्दिम् .अवतेि्.गनत.अर्गस्.असो.
िाम.किणस्.तस्माि् .ि.अवगृ ह्णन्ति
१,१७ ’’व.साय.अश्वाि्ऽऽ.इनत
१,१७ स्नति् .उपसृष्टो.नवमोचिे .तस्माद् .अवगृह्णन्ति
१,१७
’’दू तो.नििृत्या.इदम्.आ.जगाम.ऽऽ.(ऋग्वेद.X,१६५,१).इ
नत
१,१७
पञ्चमी.अर्ग.प्रे क्षा.वा.षष्ट्र्ी.अर्ग.प्रेक्षा.वा.आः.काि.अिम्
१,१७
’’पिो.नििृत्या.आ.चक्ष्व.ऽऽ.(ऋग्वेद.X,१६४,१).इनत.चतय
र्ी.अर्ग.प्रेक्षा.ऐ.काि.अिम्
१,१७ पिः.सनन्नकषग ः.संनहता
१,१७ पद.प्रकृनतः.संनहता
१,१७ पद.प्रकृतीनि.सवग .चिणािाम्.पाषग दानि
१,१७
अर्.अनप.याञे.दै वतेि.र्हवः.प्रदे शा.भवन्ति.तद् .एतेि.उ
पेनक्षतव्यम्
१,१७ ते.चेद्.ब्रूययि्.नर्ङ्गञा.अत्र.स्म.इनत
१,१७
’’.इिम्.ि.त्वा.शवसा.दे वता.वाययम्.पृणन्ति.ऽऽ.(ऋग्वेद.
V१,४,७॑.Vष्.३३,१३).इनत
१,१७ वायय.नर्ङ्गंश्.च.इि.नर्ङ्गंश्.च.आिेये.मन्त्रे
१,१७
’’.अनिि् .इव.मन्यो.न्तत्वनषतः.सहस्व.ऽऽ.(ऋग्वे द.X,८४,२)
.इनत
१,१७ तर्ा.अनिि् .मान्यवे .मन्त्रे
१,१७
न्तत्वनषतो.ज्वनर्तस्.न्तत्वनषि् .इत्य्.अप्य्.अस्.दीन्ति.िाम.भ
वनत
१,१७
अर्.अनप.ञाि.प्रशंसा.भवत्य्.अञाि.निन्दा.च

१,१८
’’.थर्ाणयि्.अयम्.भाि.हािः.नकर्.अभूद्.अधीत्य.वे दम्.ि.
नवजािानत.यो.अर्गम्.ऽऽ.(उन्त्रचेद्)
१,१८
’’.यो.अर्गञ.इत्.सकर्म्.भद्रम् .अश्नयते.िाकम्.एनत.ञाि.
नवधूत.पाप्मा.ऽऽ.(उन्त्रचेद्)
१,१८
’’.यद् .गृहीतम्.अनवञातम्.निगदे ि.एव.शब्द्द्यते.ऽऽ.(उन्त्र
चेद्)
१,१८
’’.अििाव् .इव.शयष्क.एधो.ि.तज् .ज्वर्नत.कनहग नचत् .ऽऽ.(
उन्त्रचेद्)
१,१८ थर्ाणयस्.नतष्ठतेि्.अर्ो.अतेि्.अिणथर्ो.वा
१,१९
’’.उत.त्वः.पश्यि्.ि.ददशग.वाचम्.उत.त्वः.शृण्वि्.ि.शृणो
त्य्.एिाम्.ऽऽ.(ऋग्वेद.X,७१,४)
१,१९
’’.उतो.त्व्.अस्मै.तन्वम्.नव.सस्रे .जाया.इव.पत्य.उशती.सय
वासाः.ऽऽ.(ऋग्वेद.X,७१,४)
१,१९
अप्य्.एकः.पश्यि्.ि.पश्यनत.वाचम् .अनप.च.शृण्वि्.ि.शृ
णोत्य्.एिाम्.इत्य्.अनविां सम्.आह.अधगम्
१,१९
अप्य्.एकस्मै.तन्वम् .नववस्र.इनत.स्वम्.आत्मािम्.नववृ णयते
१,१९
ञािम्.प्रकाशिम् .अर्गस्.आह.अिया.वाचा,.उपमा.उि
मया.वाचा
१,१९
जाया.इव.पत्ये.कामयमािा.सयवासा.ऋतय.कार्ेषय.सयवासाः.
कल्याण.वासाः.कामयमािाः
१,१९
ऋतय.कार्ेषय.यर्ा.स.एिाम्.पश्यनत.स.शृणोनत.इत्य्.अर्गञ
.प्रशंसा
१,१९ तस्.उििा.भूयसे.निवग चिाय
१,१९
’’॑यत.त्वम्.सख्ये.न्तथर्ि.पीतम्.आहुि् .ि.एिम्.नहन्वन्त्य् .अ
नप.वानजिेषय.ऽऽ.(ऋग्वेद.X,७१,५)
१,१९
’’.अधेन्वा.चिनत.मायया.एष.वाचम् .शयश्रयवाम् .अफर्ाम्.अ
पयष्पाम्.ऽऽ.(ऋग्वेद.X,७१,५)

१,२०
अप्य्.एकम्.वाच् .सख्ये.न्तथर्ि.पीतम्.आहू.िममाणम् .नवपी
त.अर्गम्,.दे व.सख्ये.िमणीये.थर्ाि.इनत.वा
१,२०
नवञात.अर्गम्.यम्.ि.आप्नयवन्ति.वाच्.ञेयेषय.र्र्वत्स्व् .अप्य्
१,२० अधेन्वा.ह्य्.एष.चिनत.मायया.वाच्.प्रनतरूपया
१,२०
ि.अस्मै.कामाि्.दय ग्धे.वाच्.दोह्याि्.दे व.मिय ष्य.थर्ािेषय.यो.
वाचम्.श्रयतवाि् .भवत्य्.अफर्ाम्.अपयष्पाम्.इत्य्
१,२० अफर्ा.अस्मा.अपयस्पा.वाग्.भवनत.इनत.वा
१,२० नकंनचत्.पयष्प.फर्ा.इनत.वा
१,२० अर्गम्.वाचः.पयष्प.फर्म्.आह
१,२० याञ.दै वते.पयष्प.फर्े.दे वता.अध्यात्मे.वा
१,२० साक्षात्.कृत.धमाग ण.ऋषयो.र्भूवयः
१,२०
ते.अविे भ्यो.असाक्षात् .कृत.धमगभ्य.उपदे शेि.मन्त्राि् .स
म्प्रादय ः
१,२०
उपदे शाय.ग्लायिो.अविे .नर्ल्म.ग्रहिाय.इमम्.ग्रन्थम्.स
माम्नानसषयि्.वे दंश्.च.वे द.अङ्गानि.च
१,२० नर्ल्मम्.नभल्मम्.भासिम्.इनत.वा
१,२०
एताविः.समाि.कमाग णो.धातवो.धातयि्.दधातेः
१,२० एतावन्त्य् .अस्.सत्त्वस्.िामधेयानि
१,२० एतावताम् .अर्ाग िाम्.इदम्.अनभधािम्
१,२०
िैघण्टय कम्.इदम्.दे वता.िाम.प्राधान्येि.इदम् .इनत
१,२०
तद् .यद् .अन्य.दे वते.मन्त्रे.निपतनत.िैघण्टय कम् .तत्
१,२०
’’.अश्वम्.ि.त्वा.वािविम्.ऽऽ.(ऋग्वेद,१,२७,१॑.ष्V.१,१
७॑.२,९८४)
१,२० अश्वम्.इव.त्वा.वार्विम्
१,२० वार्ा.दं श.वािण.अर्ाग .भवन्ति.दं शो.दशतेः
१,२०
’’.मृगो.ि.भीमः.कयचिो.नगरिष्ठाः.ऽऽ.(ऋग्वेद.१,१५४,२॑.X
,१८०,२)
१,२० मृ ग.इव.भीमः.कयचिो.नगरिष्ठाः
१,२० मृ गो.माष्टेि्.गनत.कमगणः
१,२०
भीमो.नर्भ्यत्य्.अस्माद् .भीष्मो.अप्य्.एतस्माद् .एव
१,२० कयचि.इनत.चिनत.कमग.कयन्तितम्
१,२०
अर्.चेद्.दे वता.अनभधािम्.क्व.अयम्.ि.चिनत.इनत
१,२० नगरिष्ठा.नगरि.थर्ायी
१,२० नगरिः.पवग तः.समय द्गीणो.भवनत
१,२० पवग वाि् .पवग तः.पवग .पयिः.पृणातेः.प्रीणातेि्.वा
१,२० अधग.मास.पवग .दे वाि् .अन्तस्मि्.प्रीणन्ति.इनत
१,२० तत्.प्रकृनत.इतित्.सन्तन्ध.सामान्यात्
१,२० मे घ.थर्ायी.मेघो.अनप.नगरिि् .एतस्माद् .एव
१,२०
तद् .यानि.िामानि.प्राधान्य.स्तय तीिाम् .दे वतािाम् .तद् .दै वत
म्.इत्य्.आचक्षते
१,२० तद् .उपरिष्टाद् .व्याख्यास्ामः
१,२० िैघण्टय कानि.िैगमानि.इह.इह

२,१ अर्.निवग चिम्


२,१
तद् .येषय.पदे षय.स्वि.सं स्कािौ.समर्ौ.प्रादे नशकेि.नवकािे ण.
(गयणेि.Bह्).अन्तन्वतौ.स्ाताम्.तर्ा.तानि.निब्रूगयाद्
२,१
अर्.अिन्तन्वते.अर्े.अप्रादे नशके.नवकािे .अर्ग.नित्यः.पिीक्षे
त.केिनचद् .वृ नि.सामान्येि
२,१
अनवद्यमािे.सामान्ये.अप्य्.अक्षि.वणग.सामान्याि्.निब्रूगयाि् .
ि.त्व्.एव.ि.निब्रूगयात्
२,१
ि.संस्कािम्.आनद्रयेत.नवशयवत्यो.(नह.Bह्).वृ ियो.भव
न्ति
२,१ यर्ा.अर्गम्.नवभिीः.सन्नमयेत्
२,१ प्रिम्.अविम्.इनत.धातय.आदी.एव.नशस्ेते
२,१
अर्.अप्य्.अस्तेि्.निवृ नि.थर्ािेष्व्.आनद.र्ोपो.भवनत.स्तः
.सन्ति.इत्य्
२,१ अर्.अप्य्.अि.र्ोपो.भवनत.गत्वा.गतम्.इनत
२,१
अर्.अप्य्.उपधा.र्ोपो.भवनत.जग्मतयि्.जग्मयि्.इनत
२,१
अर्.अप्य्.उपधा.नवकािो.भवनत.िाजा.दण्डी.इनत
२,१ अर्.अप्य्.वणग.र्ोपो.भवनत.तत्त्वा.यानम.इनत
२,१ अर्.अप्य्.नि.वणग.र्ोपस्.तृच.इनत
२,१
अर्.अप्य्.आनद.नवपयगयो.भवनत.ज्योनति् .घिो.नर्न्द्दयि्.वा
ट्य.इनत
२,१
अर्.अप्य्.आनद.अि.नवपयगयो.भवनत.स्तोका.िज्यः.नसक
तास्.तकयग.इनत
२,१ अर्.अप्य्.अि.व्यापनिि् .भवनत

२,२ ओघो.मेघो.िाधो.गाधो.वधूि्.मधय .इनत


२,२
अर्.अप्य्.वणग.उपजि.आथर्द् .िािो.भरूज.इनत
२,२
तद् .यत्र.स्विाद् .अििि.अिथर्.अिि् .धातयि्.भवनत.तद्
.निप्रकृतीिाम्.थर्ािम्.इनत.प्रनदशन्ति
२,२
तत्र.नसद्धायाम् .अियपपद्यमािायाम् .इतिया.उपनपपादनयषे
त्
२,२
तत्र.अप्य्.एके.अल्प.निष्पियो.भवन्ति.तद् .यर्ा.एतद् .ऊ
नति् .मृदयः.पृर्यः.पृषतः.कयणारुम् .इनत
२,२
अर्.अप्य्.भानषकेभ्यो.धातयभ्यो.िैगमाः.कृतो.भाष्यिे .दमू
िाः.क्षेत्रसाधा.इनत
२,२
अर्.अप्य्.िैगमेभ्यो.भानषका.उष्णम्.घृ तम्.इनत
२,२
अर्.अनप.प्रकृतय.एव.एकेषय.भाष्यिे .नवकृतय.एकेषय
२,२ शवनति् .गनत.कमाग .कम्बोजेष्व्.एव.भाष्यते
२,२ कम्बोजाः.कम्बर्.भोजाः.कमिीय.भोजा.वा
२,२ कम्बर्ः.कमिीयो.भवनत
२,२ नवकािम्.अस्.आयेषय.भाषिे .शव.इनत
२,२ दानति् .र्वि.अर्े.प्राच्येषय.दात्रम्.उदीच्येषय
२,२ एवम्.एक.पदानि.निब्रूगयात्
२,२
अर्.तन्तद्धत.समासेष्व्.एक.पवग सय.वा.(च.Bह्).अिेक.पवग
सय.च.पूवगम्.पूवगम्.अपिम्.अपिम्.प्रनवभज्य.निब्रूगयात्
२,२
दण्यः.पयरुषो.दण्ड.पयरुषो.दण्डम्.अहग नत.इनत.वा.दण्डे ि
.सम्पद्यत.इनत.वा
२,२
दण्डो.ददतेि्.धाियनत.कमगणो.अकूिो.ददते.मनणम्.इत्य्.
अनभभाषिे
२,२
दमिाद् .इत्य्.औपमन्यवो.दण्डम्.अस्.आकषगनत.(आक
षगत.Bह्).इनत.गहाग याम्
२,२ कक्ष्या.िज्यि्.अश्वस्.कक्षम्.सेवते
२,२
कक्षो.गाहतेः.क्स.इनत.िाम.किणः.ख्यातेि्.वा.अिर्गको.
अभ्यासः.नकम्.अन्तस्मि्.ख्यािम्.इनत.कषतेि्.वा
२,२
तत्.सामान्याि्.मियष्य.कक्षो.र्ाहु.मूर्.सामान्याद् .अश्वस्

२,३ िाञः.पयरुषो.िाज.पय रुषः


२,३ िाजा.िाजतेः
२,३ पयरुषः.पयरि.षादः.पय रि.शयः.पूियते ि्.वा
२,३ पूियत्य् .अिि् .इत्य्.अिि.पय रुषम्.अनभप्रेत्य
२,३
’’यस्मात्.पिम्.ि.अपिम्.अन्तस्त.नकंनचद् .यस्माि्.ि.अणी
यो.ि.ज्यायो.अन्तस्त.कनश्चत्.ऽऽ.(टा.१०,१०,३॑.॑ं॑य.१०,४)
२,३
’’वृ क्ष.इव.स्तब्धो.नदनव.नतष्ठत्य्.एकस्.तेि.इदम्.पूणगम्.पय रु
षेण.सवग म्.ऽऽ.(टा.१०,१०,३॑.॑ं॑य.१०,४॑.णू.२१९).इत्य्.
अनप.निगमो.भवनत
२,३
नवश्चकद्राकषो.नव.इनत.चकद्र.इनत.श्व.गतौ.भाष्यते
२,३ द्रानत.इनत.गनत.कयििा
२,३ कद्रानत.इनत.द्रानत.कयििा
२,३
चकद्रानत.कद्रानत.इनत.सतो.अिर्गको.अभ्यासस्.तद् .अ
न्तस्मन्न्.अन्तस्त.इनत.नवश्चकद्रः
२,३
कल्याण.वणग.रूपः.कल्याण.वणगस्.इव.अस्.रूपम्
२,३ कल्याणम्.कमिीयम्.भवनत
२,३ वणो.वृ णोतेः
२,३ रूपम्.िोचते ः
२,३ एवम्.तन्तद्धत.समासाि्.निब्रूगयात्
२,३
ि.एक.पदानि.निब्रूगयात् .ि.अवै याकिणाय.ि.अियपसन्नाय.
अनिदं नवदे .वा
२,३ नित्यम्.ह्य्.अनवञातयि्.नवञािे.असू या
२,३
उपसन्नाय.तय.निब्रूगयाद् .यो.वा.अर्म्.नवञातयम्.स्ाि्.मेधा
नििे.तपन्तस्विे.वा

२,४
’’नवद्या.ह.वै .ब्राह्मणम्.आजगाम.गोपाय.मा.शेवनध.शेवनध
स्.ते.अहम्.अन्तस्म।
२,४
’’सूयकाय.अिृज.वे यताय.ि.माम्.ब्रूया.वीयगवती.तर्ा.स्ा
म्।
२,४
’’य.आतृणत्त्य्.अनवतर्ेि.कणाग व्.अदय ह्खम्.कयवग न्न्.अमृत
म्.सम्प्रयच्छि्।
२,४
’’तम्.मन्येत.नपतािम् .मातािं श् .च.तस्मै.ि.द्रयहेत्.कतमत्.
चि.अहम्।
२,४
’’ध्यानपता.ये.गयरुम् .ि.आनद्रयिे .नवप्रा.वाचा.मिसा.कमग
णा.वा।
२,४
’’यर्ा.एवा.ते.ि.गयिोि् .भोजिीयास् .तर्ा.एव.ताि्.ि.भयि
न्ति.श्रयतम्.तत् ।
२,४
’’यम्.एव.नवद्याः.शयनचम्.अप्रमिम् .मेधानविम् .ब्रह्मचयग.उप
पन्नम्।
२,४
’’यस्.ते.ि.द्रयह्हेत्.कतमत्.चि.अहम्.तस्मै.मा.ब्रूया.निनध
पाय.ब्रह्मि्.इनत।
२,४ निनधः.शेवनधि् .इनत।

२,५ अर्.अतो.अियक्रनमष्यामह् ।
२,५
गौि् .इनत.पृनर्व्या.िामधेयम्,.यद् .दू िम्.गता.भवनत।(२,५)
२,५ यच्.च.अस्ाम्.भू तानि.गच्छन्ति।(२,५)
२,५ गातेि्.वा.औ.कािो.िाम.किणह् ।(२,५)
२,५
अर्.अनप.पशय.िाम.इह.भवत्य् .एतस्माद् .एव् (२,५)[१७७]
२,५
अर्.अप्य्.अस्ाम् .तान्तद्धतेि.कृत्स्नवत्.निगमा.भवन्ति।(२,
५).[उसेद्.इि्.अ.दे रिवनतवे .सेन्से]
२,५ ’’गोनभः.श्रीिीत.मििम्।ऽऽ.इनत.पयसह्
।(२,५)[१७७]
२,५ मििः.सोमो.मन्दतेस्.तृन्ति.कमगणह् ।(२,५)
२,५
मिि.इनत.र्ोभ.िाम.अनभमि.एिेि.धिम्.भवनत।(२,५)
[१७७]
२,५ पयस्.नपर्तेि्.वा.प्यायतेि्.वा।(२,५)
२,५
क्षीिम्.क्षिते ि्.घसेि्.वा.ईिो.िाम.किणह्,.उशीिम्.इनत.य
र्ा।(२,५)[१७७]
२,५
’’॑ंशयम्.दय हिो.अध्यासते.गनवऽऽ.इत्य्.अनधसवि.चणगमह्
।(२,५)
२,५
अंशयः.शम्.अष्ट.मात्रो.भवत्य्,.अििाय.शम्.भवनत.इनत.च्(
२,५)
२,५ चमग.चितेि्.वा.उच्चृ िम् .भवनत.इनत.वा।
२,५ अर्.अनप.चमग.च.श्लेस्मा.च्
२,५
’’गोनभः.सन्नद्धो.अनस.वीर्यस्वऽऽ.इनत.िर्.स्तयनत७।(२,५
)[१७७]
२,५
अर्.अनप.स्नाव.च.श्लेस्मा.च्ऽऽ.गोनभः.सन्नद्धा.पतनत.प्रसू
ताऽऽ.इनत.इषय.स्तयनत७।(२,५)
२,५ ज्या.अनप.गौि् .उच्यत्(२,५)
२,५
गव्या.चेत्.तानधतम्,.अर्.चेत्.ि.गव्या.गमयनत.इसूि्.इनत
।२,५।
२,६
’’वृ क्षेवृक्षे.नियता.अमीमयद् .गौस्.ततो.वयस्.प्रपताि्.पयरु
षादह् ।ऽऽ.(२,६)
२,६ वृ क्षे.वृ क्षे.धियनस.धियनस।(२,६)
२,६
वृ क्षो.व्रश्चिाद् .वृत्वा.क्षाम्.नतष्ठनत.इनत.वा।(२,६)
२,६ क्षा.नक्षयतेि्.निवास.कमगणह् ।(२,६).[१८२]
२,६ नियता.अमीमयद् .गौः.शब्दम्.किोनत।(२,६)
२,६ मीमयनतः.शब्द.कमाग ।(२,६)
२,६ ततो.वयस्.प्रपतन्ति.पयरुषाि्.अदिाय् (२,६)
२,६ नवि् .इनत.शकयनि.िाम.वे तेि्.गनत.कमगणह्
।(२,६)
२,६
अर्.अनप.इसय.िाम.इह.भवत्य् .एतस्माद् .एव् (२,६).[१८२]
२,६ आनदत्यो.अनप.गौि् .उच्यत्(२,६)
२,६ ’’॑यत.अदः.परुसे.गो७।ऽऽ.(२,६)
२,६ पवग वनत.भाष्वनत.इत्य्.औपमन्यवह्
।(२,६).[१८२]
२,६
अर्.अप्य्.अस्.एकस्.िन्तश्मश्.चिमसम्.प्रनत.दीप्यत्(२
,६)
२,६
तद् .एतेि.उपेनक्षतव्यम् ,.आनदत्यतो.अस्.दीन्तिि् .भवनत.
इनत।(२,६).[१८२]
२,६
’’सयसयम्नः.सूयग.िन्तश्मश्.चिमा.गन्धवग ऽऽ.इत्य्.अनप.निगमो.
भवनत।(२,६)
२,६ स.अनप.गौि् .उच्यत्(२,६)
२,६
अत्र.आह.गोि् .अमन्वत.इनत.तद् .उपरिष्टाद् .व्याख्यास्ाम
ह् ।(२,६)
२,६ सवे .अनप.िश्मयो.गाव.उच्यि् २,६।[१८२]

२,७
’’ता.वाम्.वास्तून्य्.उश्मनस.गमध्यै.यत्र.गावस्.भूरि.शृण्गा.
अयासह् ।
२,७
अत्र.आह.तद् .उरु.गायस्.वृ स्नः.पिमम्.पदम्.अवभानत.
भूरि।ऽऽ.तानि.वाम्.वास्तूनि.कामयामहे .गमिाय.यत्र.गाव
स्.भूरि.शृण्गा.र्हु.शृण्गाह् ।(२,७).[१८६].
२,७
भूरि.इनत.र्हुिो.िामधेयम्.प्रभवनत.इनत.सतह्
।(२,७).[१८६]
२,७
शृण्गम्.श्रयतेि्.वा.शृणातेि्.वा.शम्नातेि्.वा.शििाय.उद्गतम्
.इनव.वा.नशिसो.निगगतम्.इनत.वा।(२,७).[१८६]
२,७ अयासो.अयिाह् ।
२,७
तत्र.तद् .उरु.गायस्.नवस्नोि् .महा.गतेः.पिमम् .पदम्.पिा
ध्यगथर्म्.अवभानत.भूरि।(२,७).[१८६]
२,७ पादः.पद्यतेस्.तत् .निधािात्.पदम्।
२,७ पशय.पाद.प्रकृनतः.प्रभाग.पादह् ।
२,७ प्रभाग.पाद.सामान्याद् .इतिानि.पदानि।
२,७
एवम्.अन्येसाम् .अनप.सत्त्वािाम्.संदेहा.नवद्यि्
२,७
तानि.चेत्.समाि.कमाग नण.समाि.निवग चिानि,.िािा.कमाग
नण.चेत्.िािा.निवग चिानि.यर्ा.अर्गम्.निवग िव्यानि।(२,७)
.[१८६]
२,७
इनत.इमान्य्.एकनवं शनतः.पृनर्वी.िामधेयान्य्.अियक्रािानि

२,७
तत्र.नििृनति् .नििमिाद् .ऋच्छते ः.कृच्छर.आपनिि् .इतिा।
२,७
सा.पृनर्व्या.संनदह्यते,.तयोि् .नवभागस् .तस्ाः.एषा.भवनत।
२,७।[१८६]

२,८
’’य.ईम्.चकाि.ि.सो.अस्.वे द.य.ईम्.ददशग.नहरुनगन्नय.त
स्मात् ।
२,८
स.मातयि्.योिा.परिवीतो.अिर्गहुप्रजा.नििृनतम्.आनववे श्
ऽऽ.र्हु.प्रजाः.कृच्छरम्.आपद्यत.इनत.परिव्राजका.वषग.क
माग .इनत.िैरुिाह् ।(२,८)[१८८]
२,८
य.ईम्.चकाि.इनत.किोनत.नकिती.संनदग्धौ.वषग.कमगणा।
२,८ ि.सो.अस्.वे द.मध्यमह् ।
२,८
स.एव.अस्.वे द.मध्यमो.यो.ददशग.आनदत्य.उपनहतम् .स.
मातृ६.योनि७.मातृ.अिरिक्षम्.निमीयिे .अन्तस्मि् .भूतानि.
योनिि् .अिरिक्षम् .महाि्.अवयवः.परिवीतो.वाययिा.अयम्
.अनप.इतिो.योनिि् .एतस्माद् .एव.परिययतो.भवनत।
२,८
र्हु.प्रजा.भूनमम् .आपद्यते.वषग .कमगणा।(२,८)[१८८१८९].(
)
२,८
शाकपूनिः.सं कल्पयां श्.चक्रे.सवाग .दे वता.जािानम.इनत।
२,८ तस्मै.दे वता.उभय.नर्ङ्गा.प्रादय र्गभूव्
२,८ ताम्.ि.जञ्
२,८ ताम्.पप्रछ.नवनवनदसानि.त्वा.इनत।
२,८
सा.अस्मा.एताम्.ऋचम्.आनददे श.एषा.मद्दे वता.इनत।२,८
।[१८९]

२,९
’’यम्.स.नशङ्ख्िे.येि.गौि् .अभीवृ ता.नममानत.माययम्.ध्वंस
ि.अवनध.नश्रता।
२,९
सा.नचनिनभि् .ि.नह.चकाि.मत्त्यगम्.नवद् ययत्.भविी.प्रनत.व
नव्रम्.औहत्ऽऽ.(२,९)[१९२]
२,९
अयम्.स.शब्दायते.येि.गौि् .अनभप्रवृ िा.नममानत.माययम्.
शब्दम्.किोनत.माययम्.इव.आनदत्यनमनत.वा।
२,९ वाच्.एषा.माध्यनमका.ध्वंसिे.मेघे.अनधनश्रता।
२,९
सा.नचनिनभः.कमगनभि् .िीचै ि्.निकिोनत.मर्त्त्तत्यगम्.नवद् ययत्.भ
विी.प्रत्यूहते.वनव्रम्।
२,९ वनव्रि् .इनत.रूप.िाम.वृ णोनत.इनत.सतह् ।
२,९
वषेि.प्रच्छाद्य.पृनर्वीम् .तत्.पयिि् .आदि्२,९।[१९२]

२,१० नहिन्य.िामान्य्.उििानि.पञ्च.दश्
२,१०
नहिन्यम्.कस्माद् ,.नह्रयत.आयम्यमािम्.इनत.वा.नह्रयते.ज
िात्.जिम्.इनत.वा.नहतिमिम् .भवनत.इनत.वा.हृदय.िमि
म्.भवनत.इनत.वा.हयगतेि्.वा.स्त्.प्रेप्सा.कमगणह्
।(२,१०)[१९४]
२,१० अिरिक्ष.िामान्य् .उििानि.सोदश्
२,१०
अिरिक्षम्.कस्माद् ,.अििा.क्ष.अिम्.भवत्य्.अिि् .इमे.
इनत.वा.शिीिे ष्व्.अिि् .अक्षयम् .इनत.वा।(२,१०)[१९४]
२,१०
तत्र.समयद्र.इत्य्.एतत्.पानर्गवेि.समयद्रेि.संनदह्यत् (२,१०)[१९
४]
२,१०
समयद्रः.कस्मात् ,.समयद्द्रवन्त्य् .अस्माद् .आपह्,.समनभद्रव
न्त्य् .एिम्.आपह्,.सम्मोदिे .अन्तस्मि्.भूतानि,.समयदको.भ
वनत,.समयिनि.इनत.वा।(२,१०)[१९५]
२,१० तयोि् .नवभागह् ।
२,१०
तत्र.इनतहासम्.आचक्षते.दे वानपश् .च.आन्तष्ट्तगसेिः.शाििय
श्.च.कौिव्यौ.भ्रातरु.र्भयवतय ह्,.स.शिियः.किीयाि्.अनह
सेचयाम्.चक्रे.दे वानपस् .तपस्.प्रनतपेद्
२,१०
ततः.शाििस्.िाज्ये.िादश.वषाग नि.दे वो.ि.ववशग,.तम्.ऊ
चयि्.ब्राह्मणा.अधमगस्.त्वया.चरितो.ज्येथर्म्.भ्रातिम् .अि
रित्य.अनभसेनचतम् .तस्मात्.ते.दे वो.ि.वषगनत.इनत।
२,१०
स.शिियि्.दे वानपम् .नशनशक्ष.िाज्येि.तम्.उवाच.दे वानपः.
पयिोनहतस्.ते.असानि.याजयानि.च.त्वा.इनत।
२,१० तस्.एतद् .वषग.काम.सूिम्।
२,१० तस्.एषा.भवनत।
२,११
’’॑ान्तष्ट्तगसेिो.होत्रम्.ऋनषि् .निसीदि् .दे वानपि् .दे व.सयमनतम्.
नचनकत्वाि्।
२,११
स.उििस्माद् .अधिम्.समयद्रम्.अपो.नदव्या.असृजद् .वष्याग
.अनभ।ऽऽ
२,११
आन्तष्ट्तगसेि.ऋनष्टसेिस्.पयत्र.इनसत.सेिस्.इनत.वा।
२,११ सेिा.स.ईश्विा।
२,११
समाि.गनति् .वा,.पयत्रः.पयरु.त्रायते.निपििाद् .वा.ियत्.ििक
म्.ततस्.त्रायत.इनत.वा,.ऽऽ.होत्रम्.ऋनषि् .निसीदि्ऽऽ.ऋ
नषि् .दशगिात्.स्तोमाि्.ददशग.इत्य्.औपमन्यवस्,.तद् .यद् .
एिां स्.तपस्मािाि् .ब्रह्म.स्वयम्भय .अभ्यािषगत्.त.ऋषयो.
अभवं स्.तद् .ऋसीिाम्.ऋनषत्वम्.इनत.नवञायत्
२,११
दे वानपि् .दे वािाम् .आन्ति.आ.स्तयनत.आ.च.प्रदािेि.दे व.सय
मनतम्.दे वािाम् .कल्याणीम्.मनतम्.नचनकत्वां स्.चेतिावाि्

२,११
स.उििस्माद् .अधिम्.समयद्रम्.उिि.उद्धततिो.भवत्य्,.अ
धिो.अधिह् ।
२,११ अधो.ि.धावनत.इत्य्.ऊध्वग.गनतः.प्रनतनसद्धा।
२,११ तस्.उििा.भूयसे.निवग चिाय्

२,१२
’’यद् .दे वानपः.शििय४.पयिोनहतो.होत्राय.वृ तः.कृपयन्न्.अदी
धेत् ।
२,१२
दे व.श्रयतम्.वृ नष्ट.वनिम्.ििािो.र्ृ हस्पनति् .वाचम् .अस्मा.अय
च्छत् ।ऽऽ
२,१२
शिियः.शम्.तिो.अस्तय.इनत.वा.शम्.अस्मै.तिय.आ.अस्तय.
इनत.वा।
२,१२ पय िोनहतः.पयि.एिम् .दधनत।
२,१२
होत्राय.वृ तः.कृपायमािो.अन्वध्यायद् ,.दे व.श्रयतम्.दे वा.एि
म्.शृण्वन्ति,.ऋनष्ट.वनिम्.वृ नष्ट.यानचिम् .ििािस्.िानति् .अ
भ्यस्तस्,.र्ृहस्पनति् .ब्रह्म.आसीत्.सो.अस्मै.वाचम् .अयच्छ
द् ,.र्ृहत्.उपव्याख्यातम्।

२,१३
साधाििान्य्.उििानि.सो.नदवश्.च.आनदत्यस्.च्
२,१३
यानि.त्व्.अस्.प्राधान्येि.उपरिस्तात्.तानि.व्याख्यास्ामह्

२,१३
आनदत्यः.कस्माद् ,.आदिे.िसाि्,.आदिे.भाषम्.ज्योनतषा
म्,.आदीिो.भाषा.इनत.वा.अनदतेः.पयत्र.इनत.वा।
२,१३
अल्प.प्रयोगम्.त्व्.अस्.एतद् .आचग.अभ्याम्नाये.सूि.भाक्
.ऽऽ.सूयगम्.आनदतेयम्ऽऽ.अनदतेः.पयत्रम्।
२,१३
एवम्.अन्यासाम् .अनप.दे वतािाम् .आनदत्य.प्रवादाः.स्तयतयो
.भवन्ति.तद् .यर्ा.एतत्.नमत्रस्.वरुणस्.अयगमि्६.दक्ष
स्.भगस्.अंशस्.इनत।
२,१३ अर्.अनप.नमत्रा.वरुणयोह्
।ऽऽ.आनदत्या.दाियिस्पतीऽऽ.दािपती।
२,१३
अर्.अनप.नमत्रस्.एकस््ऽऽ.प्र.सनमत्र.मतो.अस्तय.प्रयस्वा
ि्.यस्.त.आनदत्य.नशक्षनत.व्रतेिऽऽ.इत्य्.अनप.निगमो.भव
नत।
२,१३
अर्.अनप.वरुणस्.एकस्.ऽऽ.अर्ा.वयम्.आनदत्य.व्रते.
तव्
२,१३
व्रतम्.इनत.कमग .िाम.निवृ नि.कमग.वाियनत.इनत.सतह्,.इद
म्.अनप.इतिद् .व्रतम्.एतस्माद् .एव.वृ णोनत.इनत.सतस्,.अ
न्नम्.अनप.व्रतम् .उच्यते.यद् .आवृ णोनत.शिीिम् ।

२,१४
स्वि् .आनदत्यो.भवनत,.सय.अििह्,.सय.ईििह्,.सय.ऋतस्.ि
साि्,.सय.ऋतो.भाषम्.ज्योनतषाम् ,.सय.ऋतस्..भाषा.इनत.
वा.एतेि.द्यौि् .व्याख्याता।
२,१४
पृनश्नि् .आनदत्यो.भवनत,.प्राश्नयत.एिम्.वणग.इनत.िैरुिाह्,.
संस्प्रस्ता.िसाि् ,.संस्प्रस्ता.भाषम्.ज्योनतषाम्,.संस्पृष्टो.भा
षा.इनत.वा।
२,१४ द्यौह्,.संस्पृष्टा.ज्योनतष्.नभः.पय न्य.कृन्तिश् .च्
२,१४
िाक.आनदत्यो.भवनत,.िेता.िसािाम् .िेता.भाषाम्.ज्योनत
षाम्.प्रियह् ।
२,१४
अर्.द्यौह्,.कम् .इनत.सयख.िाम.तत्.प्रनतनसद्धम्.प्रनतनसध्ये
त्ऽऽ.ि.वा.अमय म्.र्ोकम्.जग्मय से.नकंच.िाकम् ।ऽऽ
२,१४
ि.वा.अमयम्.र्ोकम्.गतवते.िाकम्,.पय न्य.कृतो.ह्य्.एव.तत्र
.गच्छन्ति।
२,१४
गौि् .आनदत्यो.भवनत,.गमयनत.िसाि्,.गच्छन्त्य् .अिरिक्ष्
२,१४
अर्.द्यौि् .यत्.पृनर्वी.आ.अनध.दू िम्.गता.भवनत.यच्.च.
अस्ाम्.ज्योतींनस.गच्छन्ति।
२,१४
नवस्तप्.आनदत्यो.भवत्य्,.आनवस्तस्.िसाि्,.आनवस्तो.भा
षम्.ज्योनतषाम् ,.आनवस्तो.भाषा.इनत.वा।
२,१४
अर्.द्यौि् ,.आनवस्ता.ज्योनतष्.नभः.पय न्य.कृत्.नभश्.च्
२,१४
िभस्.आनदत्यस् .भवनत,.िेता.िसािाम्,.िेता.भाषाम्.ज्यो
नतषाम्.प्रियो.अनप.वा,.भि.एव.स्ाद् .नवपिीतस् ,.ि.ि.भा
नत.इनत.वा.एतेि.द्यौि् .व्याख्याता।

२,१५
िन्तश्म.िामान्य्.उििानि.पञ्च.दश,.िन्तश्मि् .यमिात्,.तेषाम्
.आनदतः.साधाििानि.पञ्च.अश्व.िन्तश्मनभह् ।
२,१५ नदश्.िामान्य्.उििान्य्.अस्तौ।
२,१५
नदशः.कस्माद् ,.नदशतेि्.आसदिाद् .अनप.वा.अभ्यशिात्

२,१५
तत्र.काथर्ाः.इत्य्.एतद् .अिेकस्.अनप.सत्त्वस्.िाम.भव
नत।
२,१५
काथर्ा.नदशो.भवन्ति,.क्रान्द्त्वा.न्तथर्ता.भवन्ति।
२,१५
काथर्ा.उपनदशो.भवन्ति,.इतिे तिम्.क्रान्द्त्वा.न्तथर्ता.भव
न्त्य् ।
२,१५
आनदत्यो.अनप.काथर्ा.उच्यते,.क्रान्द्त्वा.न्तथर्तो.भवनत।
२,१५
आनज.अिो.अनप.काथर्ा.उच्यते,.क्रान्द्त्वा.न्तथर्तस्.भवनत

२,१५
आपो.अनप.काथर्ा.उच्यिे ,.क्रान्द्त्वा.न्तथर्ता.भवन्ति.इनत.
थर्ाविािाम्।

२,१६
’’नतष्ठिीिाम्.अनिवे शिािाम् .काथर्ािाम्.मध्ये.निनहतम्.
शिीिम्।
२,१६
वृ त्रस्.निन्यम्.नवचिन्त्य् .आपो.दीघग म्.तमस्.आशयद् .इ
ि.शत्रयह् ।ऽऽ
२,१६
’’नतष्ठिीिाम्ऽऽ.अनिनवशमािािाम् .इत्य्.अथर्ाविािाम् .
काथर्ािाम्.मध्ये.ऽऽ.निनहतम्.शिीिम्ऽऽ.मेघह् ।
२,१६ शिीिम्.शिीिम्().शृणातेः.शम्नातेि्.वा।
२,१६
वृ त्रस्.निन्यम्.निणाग मम्.नवचिन्ति.नवजािन्त्य् .आप.इनत।
२,१६ दीघग म्.द्राघतेस्.तमस्.तिोतेह् ।
२,१६ आशयत् .आशेतेह् ।
२,१६
इि.शत्रयि्.इिो.अस.शमनयता.वा.शातैता.वा.तस्माद् .इ
ि.शत्रयह् ।
२,१६
तत्.को.वृ त्रस्,.मेघ.इनत.िैरुिास्,.त्वास्त्रो.असयि.इत्य्.ऐ
नतहानसका।
२,१६
अपाम्म्.च.ज्योनतषश्.च.नमश्री.भाव.कमगणो.वषग.कमग.जाय
ते,.तत्र.उपमा.अर्ेि.ययद्ध.वणाग .भवन्ति।
२,१६ अनहवत्.तय.खर्य.मन्त्र.वणाग .ब्राह्मण.वादाश्.च्
२,१६
नववृ न्तद्ध.आ.शिीिस्.स्रोतां नस.निवाियाम्.चकाि,.तन्तस्मि्.
हते.प्रसस्न्तन्दि.आपस्,.तद् .अनभवानदिी.एषा.ऋच्.भव
नत।

२,१७
’’दास.पत्नीि् .अनह.गोपा.अनतष्ठि्.निरुद्धा.आपः.पनििा.इ
व.गावह् ।
२,१७
अपाम्.नर्र्म्.अनपनहतम्.यद् .आसीद् .वृ त्रम्.जघन्वाम्.अ
प.तद् .ववाि् ऽऽ
२,१७
दास.पत्नीि् .दास.अनधपत्नी.ओ,.दासो.दस्तेि्.उपदासय
नत.कमाग ण्य्.अनह.गोपा.अनतष्ठि्.अनहिा.गयिाह् ।
२,१७
अनहि् ,.अयिाद् ,.एत्य्.अिरिक्षे.अयम्.अनप.इतिो.अनहि् .
एतस्माद् .एव(),.निह्रग नसत.उपसगग.आहन्तिनत।
२,१७ ’’निरुद्धा.आपः.अनहिा.इव.गावह्
।ऽऽ.पनिि् .वनिज् .भवनत,.पनिः.पििाद् ,.वनिज् .पन्यम्.िे
िेन्ति।
२,१७ ’’पाम्.नर्र्म्.अनपनहतम्.यद् .आसीत्
।ऽऽ.नर्र्म्.भिम् .भवनत,.नर्भतेह् ।
२,१७
’’वृ त्रम्.जनघ्नवाि्.अप.ववाि.(तद् )।ऽऽ.वृ त्रो.वृ णोतेि्.वा.व
तगतेि्.वा.वधगनत.वा।
२,१७
यद् .अवृ णोत्.तद् .वृ त्रस्.वृ त्रत्वम्.इनत.नवञायत्
२,१७
यद् .अवतगत.तद् .वृ त्रस्.वृ त्रत्वम्.इनत.नवञायत्
२,१७
यद् .अवधगत.तद् .वृ त्रस्.वृ त्रत्वम्.इनत.नवञायत्

२,१८ िानत्र.िामान्य्.उििानि.त्रयोनवं शनतह् ।


२,१८
िानत्रः.कस्मात्,.प्रिमयनत.भूतानि.ििम्.चािीन्य् ,.उपिम
यनत.इतिानि.ध्रयवीकिोनत,.िातेि्.वा.स्ाद् .दाि.कमगणह्,.
प्रदीयिे .अस्ाम्.अवश्यायाह् ।
२,१८ उसस् .िामान्य्.उििानि.सोदश्
२,१८ उसस् १.कस्माद् ,.उच्छनत.इनत.सत्या।
२,१८ िात्रेि्.अपिः.कार्स्,.तस्ा.एषा.भवनत।

२,१९
’’न॑दम्.श्रेथर्म् .ज्योनतषाम्.ज्योनतष्.आगात्.नचत्रः.प्रकेतो.
अजनिस्त.नवभ्वा।
२,१९
यर्ा.प्रसूता.सनवतृ६.सवाय.एवा.िानत्र.उससे.योनिम्.आिै
क् ।ऽऽ
२,१९
’’न॑दम्.श्रेथर्म् .ज्योनतषाम्.ज्योनतष्ऽऽ.आगमत्.नचत्रम्.प्र
केतिम्.प्रञा.ततम् .अजनिस्त.नवभूत.तमम्.ऽऽ.यर्ा.प्रसू
ता.सनवतृ६ऽऽ.प्रसवाय.िानत्रि् .आनदत्यस्.एवम्.िानत्र.उस
से.योनिम्.अरिचत्.थर्ािम्।
२,१९ स्त्री.योनिि् ,.अनभययत.एिाम्.गभग ह् ।
२,१९ तस्ा.एषा.अपिा.भवनत।

२,२०
’’रुशििा.रुशती.श्वेत्या.आगाद् .आिै क्.उ.कृस्ना.सदिा
न्य्.अस्ाह् ।
२,२०
समाि.र्न्धू.अमृते.अिूची.द्यावा.वणंश्.चित.आनमिाि्ऽ

२,२०
रुशत्.विा.सू यग.विा,.रुशद् .इनत.वणग.िाम,.िोचतेि्.ज्व
र्नत.कमगणह् ।
२,२०
सूयगम्.अस्ा.विम्.आह,.साहचयाग द्.िस.हििाद् .वा।
२,२० ’’रुशती.श्वेत्यागात्
।ऽऽ.श्वेत्या.श्वेततेि्.अरिचत्.कृस्ना.सदिाय्.अस्ाः.कृस्न.व
णाग .िानत्रह् ।
२,२० कृस्नम्.कृस्ते ि्.निकृष्टो.वणगह् ।
२,२० अर्.एिे.संस्तौनत.समाि.र्न्धू.समाि.र्न्धि१
.अमृत१
.अमिि.धमाग िाव् ,.अिूची.अिूच्याव् .इनत.इतिे तिम् .अनभ
प्रेत्य,.ऽऽ.द्यावा.वणंश्.चितस् ऽऽ.ते.एव.द्यावौ,.द्योतिा
२,२०
अनप.वा.द्यावा.चितस्.तया.सह.चितस्.इनत.स्ा
२,२०
आनमिािे.आनमन्वािे.अन्योन्यस्.अध्यात्मम्.कयवाग ि्
२,२० अहि् .िामान्य्.उििानि.िादश्
२,२० अहि् .कस्माद् .उपाहिन्त्य् .अन्तस्मि्.कमाग नण।
२,२०
तस्.एष.निपातस् .भवनत.वै श्वाििीयायाम् .ऋनच।

२,२१
’’हि् .च.कृस्नम्.अहि् .अजयगिंश्.च.नववतेते.िजसी.वे द्यानभह्

२,२१
वै श्वाििो.जायमािो.ि.िाजा.अवानतित्.ज्योनतषा.अनिस्.त
मां नस।ऽऽ
२,२१
अहि् .च.कृस्नम् .िानत्रः.शय क्लंश्.च.अहि् .अजयगिम् .नववतेते.
िजसी.वे द्यानभि् .वे नदतव्यानभः.प्रवृ निनभि् ,.वै श्वाििो.जाय
माि.इव.उद्यन्न्.आनदत्यः.सवे षाम्.ज्योनतषाम्.िाजा.अवाह
न्न्.अनिि् .ज्योनतषा.तमां नस।
२,२१ मे घ.िामान्य्.उििानि.नत्रंशत् ।
२,२१ मे घः.कस्मात्,.मे हनत.इनत.सतह् ।
२,२१
आ.उपि.उपर्.इत्य्.एतेभ्याम्.साधाििानि.पवग त.िामनभह्

२,२१
उपि.उपर्ो.मे घस्.भवत्य्,.उपिमिे .अन्तस्मन्न्.अभ्रान्य्,.उ
पिता.अनप.इनत.वा,.तेषाम्.एषा.भवनत।

२,२२
’’दे वािाम्.मािा७.प्रर्मा.अनतष्ठि्.कृण्तत्राद् .एषाम्.उपिा
.उदायि्।
२,२२
त्रयस्.तपन्ति.पृ नर्वीम् .अिूपा.िा.र्ृर्ूकम्.वहतः.पय िीसम्।
ऽऽ
२,२२
दे वािाम्.निमाग िे.प्रर्मा.अनतष्ठि्.माध्यमका.दे व.गिाह् ।
२,२२ प्रर्म.इनत.मयख्य.िाम,.प्रतमस्.भवनत।
२,२२ कृण्तत्रम् .अिरिक्षम्.नवकतगिम् .मेघािाम्।
२,२२ नवकतगिेि.मेघािाम्.उदकम्.जायत्
२,२२ त्रयस्.तपन्ति.पृनर्वीम् .अिूपाह् ।
२,२२
पजगन्यो.वाययि्.आनदत्यः.शीत.उस्न.वषैि्.ओषथहीः.पाचय
न्ति,.अिूपा.अियवपन्ति.र्ोकाि् .स्वेि.स्वेि.कमगणा।
२,२२
अयम्.अनप.इतिो.अिूप.एतस्माद् .एव.अिूप्यत.उदकेि,.
अनप.वा.[आप्नोतेह्].अन्वाप्.इनत.स्ाद् .यर्ा.प्राक्.इनत।
२,२२ तस्.अिू प.इनत.स्ाद् .यर्ा.प्राचीिम् .इनत।
२,२२ िा.र्ृर्ूकम्.र्हतः.पयिीसम्।
२,२२ वायय.आनदत्या.उदकम्।
२,२२
र्ृर्ूकम्.इत्य्.उदक.िाम,.ब्रवीतेि्.वा.शब्द.कमगणो.भ्रंशते
ि् .वा।
२,२२ पयिीसम्.पृणातेः.पू ियतेि्.वा।

२,२३ वाच् .िामान्य्.उििानि.सि.पञ्चाशत् ।


२,२३ वाच् .कस्माद् ,.वचेह् ।
२,२३
तत्र.सिस्वती.इत्य्.एतस्.िदीवद् .दे वतावत्.च.निगमा.भ
वन्ति.तद् .यद् .दे वतावद् .उपरिस्तात्.तद् .व्याख्यास्ामह् ।
२,२३ अर्.एतत्.िदीवत् ।

२,२४
’’न॑यम्.शयस्मेनभि् .नर्सखा.इव.अरुजत्.सािय.नगिीिाम्.त
नवसेनभि् .ऊनमगनभह् ।
२,२४
पािावतघ्नीम्.अवसे.सयवृन्तिनभः.सिस्वतीम्.इव.असेम.धी
नतनभह् ।ऽऽ
२,२४
इयम्.शयस्मैः.शोसिैः.शयस्मम्.इनत.र्र्.िाम,.शोसयनत.इ
नत.सतो।
२,२४
नर्सम्.नर्ष्यतेि्.भेदि.कमगणो.वृ न्तद्ध.कमगणो.वा।
२,२४ सािय.समयनछरतम्.भवनत.समयन्नयन्नम् .इनत.वा।
२,२४ महत्.नभि् .ऊनमगनभह् ।
२,२४
पािावतघ्नीम्.पािावािघानतिीम् ,.पािम्.पिम्.भवत्य्.अवाि
म्.अविम्.अविाय.सयप्रवृ न्तिनभः.शोभिानभः.स्तयनतनभः.स
िस्वतीम्.िदीम् .कमगनभः.परिचिे म्
२,२४ उदक.िामान्य्.उििान्य्.एकशतम्।
२,२४ उदकम्.कस्मात्,.उिनि.इनत.सतह् ।
२,२४ िदी.िामान्य्.उििानि.सि.नत्रंशत् ।
२,२४
िदी.अः.कस्मात्,.िदिा.इमा.भवन्ति.शब्दवत्यह् ।
२,२४
र्हुर्म्.आसाम् .िैघण्टय कम् .वृ िम्.आश्चयगम्.इव.प्राधान्येि्
२,२४
तत्र.इनतहासम्.आचक्षते,.नवश्वानमत्र.ऋनषः.सयदासः.पैजवि
स्.पयिोनहतो.र्भूर््
२,२४
नवश्वानमत्रः.सवग .नमत्रः.सवग म्.सं सृतम् ,..सयदास्.कल्याण.दा
िह्,.पैजविः.नपजविस्.पयत्रह्,.नपजविः.पय िः.स्पधगिीय.
जवो.वा.अनमश्रीभाव.गनति् .वा।
२,२४
स.वोि,.गृहीत्वा.नवपाट् .शयतयद्री.ओः.सम्भेदम्.आययाव् .अ
िययययि्.इति्
२,२४
स.नवश्वानमत्रो.िदीस्.तयस्ताव,.गाधा.भवत.इत्य्.अनप.निवत्
.अनप.र्हुवत्.तद् .यद् .निवत्.उपरिस्तात्.तद् .व्याख्यास्ा
मो.अर्.एतद् .र्हुवत् ।
२,२५
’’िमध्वम्.मे.वचसे.सोम्याय.ऋताविीि् .उप.मयहुतगम्.एवै ह्

२,२५
प्र.नसन्धयम्.अच्छा.र्ृहती.मिीसा.अवस्यि्.अह्वे .कयनसकस्.
सूियह् ।ऽऽ
२,२५
उपिमध्वम्.मे.वचसे.सोम्याय.सोम.सम्पानदिे ,.ऋताविीि्
.ऋतवत्य्
२,२५ ऋतम्.इत्य्.उदक.िाम.प्रत्य्.ऋतम्.भवनत।
२,२५ मयहूतगम्.एवै ि्.अयिैि्.अविै ि्.वा।
२,२५
मयहूतो.मयहुि् .ऋतयि्,.ऋतयि्.अते ि्.गनत.कमगणो,.मयहुि् .मूध.
इव.कार्स्.यावद् .अभीक्ष्िम्.च.इनत।
२,२५
अभीक्ष्िम्.अनभक्षिम्.भवनत,.क्षिः.क्षिोते ः.प्रक्ष्ियतः.कार्ह्

२,२५ कार्ः.कार्यतेि्.गनत.कमगणह् ।
२,२५
प्रानभह्वयानम.नसन्धयम्.र्ृहत्या.महत्या.मिीसया,.मिस.ईस
या.स्तयनत.आ.प्रञया.वा,.अविाय.कयनशकस्.सूियह् ।
२,२५
कयनशकस्.िाजा.र्भूव,.क्रोशतेः.शब्द.कमगणह्,.क्रंशतेि्.
वा.स्ात्.प्रकाशयनत.कमगणः.साधय.नवक्रोशनयता.अर्ाग िाम्
.इनत.वा।
२,२५ िदी.अः.प्रत्यूचयह् ।

२,२६
’’न॑िो.अस्माि्.अिदद् .वज्र.र्ाहुि् .अपाहि्.वृ त्रम्.परिनध
म्.िदीिाम्।
२,२६
दे वो.अियत्.सनवता.सयपानिस्.तस्.वयम्.प्रसवे .याम.ऊ
वीह् ।ऽऽ
२,२६
इिो.अस्माि्.अिदद् .वज्र.र्ाहुि् ,.िदनतः.खिनत.कमाग ।
२,२६
अपाहि्.वृ त्रम्.परिनधम्.िदीिाम्.इनत.व्याख्यातम्।
२,२६ दे वो.अियत्.सनवता.सयपानिः.कल्याण.पानिह्

२,२६
पानिः.पिायते ः.पूजा.कमगणह्,.प्रगृह्य.पािी.दे वाि् .पूजय
न्ति।
२,२६ तस्.वयम्.प्रसवे .याम.उवीह् ।
२,२६ उवी.अः.ऊणोतेि्.वृ णोतेि्.इत्य्.औणगवाभह् ।
२,२६ प्रत्याख्याय.अित.आशयश्रयवयह् ।

२,२७
’’॑ा.ते.कािस्.शृणवामा.वचां नस.ययार्.दू िाद् .अिसा.िर्ेि्
२,२७
नि.ते.िंसै.पीप्यािा.इव.योषा.मयाग या.इव.कन्या.शश्वचै.त्ऽ

२,२७
आशृणवाम.ते.कािो.वचिानि,.यानह.दू िाद् .अिसा.च.िर्े
ि.च,.नििमाम.ते.पाययमािा.इव.योषा.पयत्रम्,.मयाग या.इव
.कन्या.परिस्वजिाय.नििमा.इनत.वा।
२,२७ अश्व.िामान्य्.उििानि.सनिं शनतह् ।
२,२७ ते षाम्.अस्ता.उििानि.र्हुवत् ।
२,२७
अश्वः.कस्माद् ,.अश्नयते.अध्वािम्,.महा.अशिो.भवनत.इनत.
वा।
२,२७
तत्र.दनधक्रा.इत्य्.एतद् .दधत्क्रामनत.इनत.वा.दधत्.क्रन्दनत
.इनत.वा.दधद् .आकािी.भवनत().इनत.वा।
२,२७ तस्.अश्ववद् .दे वतावत् .च.निगमा.भवन्ति।
२,२७
तद् .यद् .दे वतावद् .उपरिस्तात् .तद् .व्याख्यास्ामो.अर्.ए
तद् .अश्ववत् ।

२,२८
’’॑यत.स्.वाजी.नक्षपनिम्.तय िन्यनत.ग्रीवायाम् .र्द्धो.अनपक
क्ष.आसनि।
२,२८
क्रतयम्.दनधक्रा.अिय.संतवीत्वत् .पर्ाम्.अङ्ां स््.अन्वापिी
फित् ।ऽऽ
२,२८
अनप.स,.वाजी.वे जिवाि्,.क्षेपिम् .अिय,.तूणगम्.अश्नयते.अ
ध्वािम्,.ग्रीवायाम् .र्द्धस्,.ग्रीवा.नगितेि्.वा.गृ णातेि्.वा.गृ
ह्णातेि्.वा,.अनपकक्ष.आसनि.इनत.व्याख्यातम् ।
२,२८
क्रतयम्.दनधक्राः.कमग.वा.प्रञाम् .वा.अियसंतवीत्वत् ।
२,२८ तिोतेः.पूवगया.प्रकृनत.आ.निगमह् ।
२,२८
पर्ाम्.अङ्ां नस.पर्ाम्.कयनतर्ानि,.पन्थाः.पतते ि्.वा.पद्यते
ि् .वा.पन्थते ि्.वा।
२,२८
अङ्ो.अञ्चते ि्.आपिीफित्.इनत.फितेश्.चकगिीत.वृ िम्

२,२८
दश.उििान्य्.आनदस्त.उपयोजिानि.इत्य्.आचक्षते.साह
चयग.ञािाय्
२,२८ ज्वर्नत.कमाग ण.उििे .धातय १ .एकादश्
२,२८
तावन्त्य् .एव.उििानि.ज्वर्तो.िामधेयानि.िामधेयानि।
३,१ कमग .िामान्य्.उििानि.सनिं शनतह् ।
३,१ कमग .कस्मात्,.नक्रयत.इनत.सतह् ।
३,१ अपत्य.िामान्य्.उििानि.पञ्चदश्
३,१
अपत्यम्.कस्माद् ,.अपततम्.भवनत.ि.अिेि.पतनत.इनत.
वा।
३,१
तद् .यर्ा.जिनयतृ६.प्रजा.एवम्.अर्ीये.ऋचा.उदाहरिष्या
मह् ।

३,२
’’परिसद्यम्.ह्य्.अििस्.िे क्नो.नित्यस्.िायः.पतयः.स्ाम्
३,२
ि.शेसो.अनि८.अन्य.जातम्.अस्त्य् .अचेतािस्.मा.पर्ो.
नव.दय क्षह् ।ऽऽ
३,२
परिहतग व्यम्.नह.ि.उपसतग व्यम् .अििस्.िे क्न्न्नस् ,.अििो.
अपाणगस्.भवनत।
३,२ िे क्न.इनत.धि.िाम,.रिच्यते.प्रयतह् ।
३,२
नित्यस्.िायः.पतयः.स्ाम.नपत्र्यस्.इव.धिस््
३,२ ि.शेसस् .अनि८.अन्य.जातम्.अन्तस्त।
३,२
शेस.इत्य्.अपत्य.िाम,.नशष्यते.प्रयतस्,.अचे तयमािस्.त
त्.प्रमिस्.भवनत.मा.िः.पर्ो.नवदू दय स.इनत.तस्.उििा.
भूयसे.निवग चिाय्

३,३
’’ि.नह.ग्रभाय.अििः.सयशेवो.अन्य.उदयो.मिसा.मिवा.उ

३,३
अधा.नचद् .ओकः.पय िरित्.स.एत्य्.आ.िो.वाजी.अभीसार््.
एतय.िव्यह् ।ऽऽ.[२४९]
३,३
ि.नह.ग्रहीतव्यो.अििह्,.सयसयखतमो.अप्य्.अन्य.उदयगस्,.
मिसा.अनप.ि.मिव्यो.मम.अयम्.पयत्र.इत्य् ।[२४९]
३,३
अर्.स.ओकः.पयिि् .एव.तद् .एनत.यत.आगतो.भवत्य्
।[२४९]
३,३ ओकस्.इनत.निवास.िाम.उच्यत्[२४९]
३,३
एतय.िो.वाजी.वे जिवाि् ,.अनभसहमािः.सपत्नाि् .िव.जातः
.स.एव.पयत्र.इनत।[२४९]
३,३
अर्.एताम्.दय नहतृ .दायाद्य(र्ोच्.).उदाहिन्ति।[२४९]

३,४
’’शासद् .वनह्नि् .दय नहतयि्.िप्त्यम् .गाद् .नविाि्.ऋतस्.दीनध
नतम्.सपयगि्।
३,४
नपता.यत्र.दय नहतयः.सेकम्.ऋण्जि् .सम्.शग्म्म्येि.मिसा.दध
न्व्ऽऽ.[२५०]
३,४
प्रशान्तस्त.वोधा.संताि.कमगिे.दय नहतृ६.पयत्र.भावम्।[२५०]
३,४ दय नहता.दय नहग ता.दू िे .नहता.दोग्धेि्.वा।[२५०]
३,४
ििािम्.उपागमद् .दौनहत्रम्.पौत्रम्.इनत।[२५०]
३,४
नविाि्.प्रजिि.यञस्.िे तसो.वा.अङ्गात्.अङ्गात्.सम्भूतस्
.हृदयाद् .अनधजातस्.मातृ७.प्रत्य्.ऋतस्.नवधािम्.पूजय
ि्।[२५०२५१]
३,४ अनवशेसेि.नमर्यिाः.पयत्रा.दायादा.इनत।[२५१]
३,४
तद् .एतद् .ऋच्.श्लोकाभ्याम्.अभ्ययिम्।[२५१]
३,४
अङ्गाद् .अङ्गात्.सम्.भवनस.हृदयाद् .अनधजायस्
३,४
आत्मा.वै .पयत्र.िामा.अनस.स.जीव.शिदः.शतम् ।
३,४ इनत।[२५१]
३,४ अनवशेसेि..पयत्रािाम् .दायो.भवनत.धमगतह् ।
३,४
नमर्यिािाम्.नवसगग .आनद७.मियः.स्वायम्भयवो.अब्रवीत्
।[२५१]
३,४ ि.दय नहताप् .इनत.एक्
३,४
तस्मात्.पयमाि्.दायादो.अदायादा.स्त्री.इनत.नवञायत्[२५१]
३,४
तस्मात्.न्तस्त्रयम् .जाताम्.पिास्न्ति.ि.पयमां सम्.इनत.च्[२५
१]
३,४
स्त्रीिाम्.दाि.नवक्रय.अनतसगाग .नवद्यिे .ि.पयंसह् ।[२५१]
३,४ पयंसो.अप्य्.एके,.शौिह्शेपे.दशगिात् ।[२५१]
३,४ अभ्रातृमती.वाद.इत्य्.अपिम्।[२५१]
३,४ अमूयाग .यन्ति.जामयः.सवाग .र्ोनहत.वाससह् ।
३,४ अभ्राति.इव.योषास्.नतष्ठन्ति.हत.वत्मगिह्
।[२५१]
३,४
अभ्रातृका.इव.योषास्.नतष्ठन्ति.संताि.कमगिे.नपन्द.दािाय
.हत.वत्माग ि.इत्य्.अभ्रातृकाया.अनिवाग ह.औपनमकह्
।[२५२]
३,४ तस्.उििा.भूयसे.निवग चिाय् [२५२]
३,५
’’भ्राता.इव.पयंस.एनत.प्रतीची.गताग रुग्.इव.सिये.धिािाम्।
३,५
जाया.इव.पत्य.उशती.सयवासा.उसा.हस्रा.इव.निरििीते.अ
प्सह् ।ऽऽ.[२५७]
३,५
अभ्रातृका.इव.पयंसः.नपतॄण्.एत्य्.अनभमयखी.संताि.कमगिे.
नपन्द.दािाय.ि.पनतम्.गतग.आिोनहिी.इव.धि.र्ाभाय.दा
नक्षिाजी।[१२५७]
३,५
गतगः.सभा.थर्ाियि्,.गृणातेः.सत्य.संगिो.भवनत,.तम्.तत्र.या
.अपयत्रा.सा.आिोहनत.ताम्.तत्र.अक्षैि्.आघ्नन्ति.सा.रिक्थम्
.र्भत्[२५७२५८]
३,५
श्मशाि.सञ्चयो.अनप.गतग.उच्यते.पयरुते ि्.अपगूणो.भवनत।
[२५८]
३,५
श्मशािम्.श्मशमिम्.श्म.शिीिम्.शिीिम्.शृणातेः.शम्नाते
ि् .वा।[२५८]
३,५ श्मश्रय.र्ोम.श्मनि.नश्रतम्.भवनत।
३,५ र्ोम.र्यिातेि्.वा.र्ीयतेि्.वा।[२५८]
३,५
’’ि.उपिस्.आनवस्कययाग द्.यद् .उपिस्.आनवस्कययाग द्.गते
थर्ाः.स्ात्.प्रमाययको.यजमािऽऽ.इत्य्.अनप.निगमो.भव
नत।[२५८]
३,५ िर्ो.अनप.गतग.उच्यते.गृणातेः.स्तयनत.कमगणह्
।[२५८]
३,५
स्तयततमम्.यािम्।ऽऽ.आ.िोहर्ो.वरुण.नमत्र.गतगम्ऽऽ.इ
त्य्.अनप.निगमो.भवनत।[२५८]
३,५
जाया.इव.पनत.ए.कामयमािा.सयवासा.ऋतय.कार्ेसय.उसा.
हसिा.इव.दिाि् .नववृ णयते.रूपािी.इनत.चतस्र.उपमाह्
।[२५८]
३,५
’’ि.अभ्रात्रीम्.उपयच्छे त.तोकम्.ह्य्.अस्.तद् .भवनतऽऽ.इ
त्य्.अभ्रातृकाया.उपयमि.प्रनतषेधः.प्रत्यक्षह् ।[२५८]
३,५ नपतृ६.च.पयत्रभावम्।[२५८]
३,५
नपता.यत्र.दय नहतृ६.अप्रिाया.िे तस् .सेकम्.प्राजग यनत.संदधा
त्य्.आत्मािम्.संगमेि.मिसा.इनत।[२५८]
३,५
अर्.एताम्.जाम्या.रिक्थ.प्रनतषेध.उदाहिन्ति.ज्येथर्म् .पय
नत्रकाया.इत्य्.एक्[२५८]

३,६
’’ि.जामये.तान्वो.रिक्थम्.आिै क्.चकाि.गभग म्.सनितयि्.नि
धािम्।
३,६
यदी.मातिो.जियि.वनह्नम्.अन्यः.कताग .सय कृतोि् .अन्य.ऋ
ण्धि्।ऽऽ..[२६५]
३,६
ि.जानम४.भनगनि.ऐ.जानमि् .अन्ये.अस्ाम्.जियन्ति.जाम्.
अपत्यम्,.जमते ि्.वा.स्ाद् .गनत.कमगणो.निगग मि.प्राया.भ
वनत।.[२६५]
३,६
तान्व.आत्मजः.पयत्रस्.रिक्थम्.प्रारिचत्.प्रादात्,.चकाि.एिा
म्.गभग.निधािीम् .सनितयि्.हस्त.ग्राहस््.[२६५]
३,६
यनद.ह.माताप्.अजियि.वनह्नम् .पयत्रम्.अवनह्नम् .च.न्तस्त्रय
म्,.अन्यतिः.सं ताि.कताग .भवनत.पयमाि्,.दायादो.अन्यति
स्,.अधगनयत्वा.जानमः.प्रदीयते.पिस्मै।[२६५]

३,७ मिय ष्य.िामान्य्.उििानि.पञ्चनवं शनति् ।[२६६]


३,७
मियष्याः.कस्मात्,.मत्वा.कमाग नण.सीव्यन्ति,.मिस्मािे ि.
सृष्टा,.मिस्नतः.पयिि् .मिस्वी.भावे ,.मिोि् .अपत्यम्.मिय
सो.वा।[२६६]
३,७
तत्र.पञ्च.जिा.इत्य्.एतस्.निगमा.भवन्ति।[२६६]
३,८
’’तद् .अद्य.वाचः.प्रर्मम्.मसीय.येि.असयिाि्.अनभ.दे वा.
असाम्
३,८
ऊजाग द.उत.यनञयासः.पञ्च.जिा.मम.होत्रम्.जयसध्वम्।ऽऽ
.[२६७]
३,८
तद् .अद्य.वाचः.पिमम्.मन्सीय.येि.असयिाि्.अनभभवे म.दे
वाह् ।[२६७]
३,८ असयिा.असयिता.थर्ािेस्व्,.अस्ता.थर्ाि५
ह्य.इनत.वा।[२६७]
३,८
अनप.वा.असयि्.इनत.प्राि.िाम,.अस्तः.शिीिे .भवनत.तेि.त
ििः.[असयिाः.ट् ]।[२६७]
३,८
सोि् [अब्ल्..ओf.सय.प्रशस्त.िामि्].दे वाि्.असृ जत.तत्.सय
िािाम्.सयित्वम् ,.असोि् .असय िाि्.असृजत.तद् .असयिािाम्.
असयित्वम्.इनत.नवञायत्[२६७]
३,८ .ऊजाग द.उत.यनञयासह् ।
३,८ अन्न.अदाश्.च.यनञयाश्.च्[२६७]
३,८
ऊज्ग.इत्य्.अन्न.िाम,.ऊजगयनत.इनत.सतह्,.पक्वम्.सयप्रवृ
क्नम्.इनत.वा।[२६७]
३,८ पञ्चजिा.मम.होत्रम्.जयसध्वम् ।
३,८
गन्धवाग ः.नपता.दे वा.असयिा.िक्षाअंनस.इत्य्.एक्[२६७]
३,८ चत्वािो.वणाग .निसादः.पञ्चम.इत्य्.औपमन्यवह्
।[२६७]
३,८
निसादः.कस्मात्,.निसदिो.भवनत,.निसन्नम्.अन्तस्मि्.पाप
कम्.इनत.िैरुिाह् ।[२६७]
३,८ ’’यत्.पाञ्चजन्यया.नवशा।
३,८ पञ्चजिीिया.नवशा।[२६८]
३,८
पञ्च.पृ िा.सङ्ख्ख्या.स्त्री.पयंस्.िपयंसकेष्व् .अनवनशस्ता।[२६
८]
३,८ र्ाहु.िामान्य्.उििानि.िादश्[२६८]
३,८
र्ाहू.कस्मात्,.प्रर्ाधत.आभ्याम्.कमाग नण।[२६८]
३,८ अङ्ख्गयनर्.िामान्य्.उििानि.िानवं शनतह्
।[२६८]
३,८
अङ्ख्गयर्यः.कस्माद् ,.अग्र.गानमन्यो.भवन्ति.इनत.वा.अग्र.
गानर्न्यो.भवन्ति.इनत.वा.अग्र.कारिन्यो.भवन्ति.इनत.वा.अ
ग्र.सारिन्यो.भवन्ति.इनत.वा.अङ्िा.भवन्ति.इनत.वा.अञ्च
िा.भवन्ति.इनत.वा.अनप.वा.अभ्यञ्चिाद् .एव.स्यह् ।[२६८]
३,८ तासाम्.एषा.भवनत।[२६८]

३,९ ’’दश.अवनिभ्यो.दश.कक्ष्य५
ह्य्०.दश.योक्त्र.भ्यो.दश.योजि५ ह्यह् ।
३,९ दश.अभीशयभ्यो.अचगत.अजि५
ह्यो.दश.धय िो.दश.ययिा.वहद्भ्यह् ।ऽऽ.[२७२]
३,९
अवियो.अियर्यो.भवन्त्य् .अवन्ति.कमाग नण।[२७३]
३,९ कक्ष्याः.प्रकाशयन्ति.कमाग नण।[२७३]
३,९ योक्त्रानि.योजिानि.इनत.व्याख्यातम्।[२७३]
३,९ अभीशय१ .अभ्यश्नय वते.कमाग नण।[२७३]
३,९ ’’दश.धयिो.दश.ययिा.वहद्भ्यह् ।ऽऽ.[२७३]
३,९
धूि्.धूवगतेि्.वध.कमगणह्,.इयम्.अनप.इतिा.धूि्.एतस्माद् .
एव,.नवहन्ति.वहम्[थहोउल्दे ि्],.धाियतेि्.वा।[२७३]
३,९ कान्ति.कमाग ण.उििे .धातय१ .अस्तादश्[२७३]
३,९ अन्न.िामान्य्.उििान्य्.अस्तानवं शनतह् ।[२७३]
३,९ अन्नम्.कस्माद् ,.आितम्.भू त५
ह्यस्,.अिेि्.वा।[२७३]
३,९ अनि.कमाग ण.उििे .धातय१ .दश्[२७३]
३,९ र्र्.िामान्य्.उििान्य्.अस्तानवं शनतह् ।[२७३]
३,९ र्र्म्.कस्माद् ,.र्र्म्.भिम्.भवनत,.नर्भतेह्
।[२७३]
३,९
धि.िामान्य्.उििान्य् .अस्तानवं शनति् .एव् [२७३]
३,९ धिम्.कस्मात्,.नहिोनत.इनत.सतह् ।[२७३]
३,९ गो.िामान्य्.उििानि.िव् [२७३]
३,९ क्रयध्यनत.कमाग ण.उििे .धातय१ .दश्[२७३]
३,९ क्रोध.िामान्य्.उििान्य्.एकादश्[२७३]
३,९ गनत.कमाग ण.उििे .धातय१
.िानवं शशतम्।[२७३]
३,९ नक्षप्र.िामान्य्.उििानि.सनिं शनतह् ।[२७३]
३,९ नक्षप्रम्.कस्मात्,.सनििो.नवकषगह् ।[२७३]
३,९ अन्तिक.िामान्य्.उििान्य्.एकादश्[२७३]
३,९ अन्तिकम्.कस्माद् ,.आिीतम्.भवनत।[२७३]
३,९ संग्राम.िामान्य्.उििानि.सत्चत्वारिं शत्
।[२७३]
३,९
संग्रामः.कस्मात्,.संगमिाद् .वा.संगििाद् .वा.संगतौ.ग्रामा
व् .इनत.वा।[२७३]
३,९ तत्र.खर्.इत्य्.एतस्.निगमा.भवन्ति।[२७३]

३,१०
’’नभ.इदम्.एकम्.एको.अन्तस्म.निस्साद् .अभी.िा.नकम्.उ.
त्रयः.किन्तण्त।
३,१०
खर्े.ि.पषाग ि्.प्रनत.हन्ति.भूरि.नकम्.मा.निन्दन्ति.शत्रवो.अ
नििाह् ।ऽऽ.[२७८]
३,१०
अनभभवानम.इदम्.एकम्.एको.अन्तस्म,.निह्सहमािः.सप
त्नाि्.अनभभवानम,.िौ.नकम्.मा.त्रयः.कयवग न्ति।[२७८]
३,१०
एक.इता.सङ्ख्ख्या.िौ.द्रयततिा.सङ्ख्ख्या.त्रयस् .तीणगतमा.स
ङ्ख्ख्या.चत्वािश् .चनर्ततमा.सङ्ख्ख्या.अस्ताव् .अश्नोतेि्.ि
व.ि.वििीया.ि.अवािा.वा.दश.दस्ता.दृष्ट.अर्ाग .वा।[२७
८]
३,१०
नवं शनति् .निि् .दशतः.शतम्.दशदशतः.सहस्रम्.सहस्वद् .
अययतम्.निययतम् .प्रययतम्.तत्.तद् .अभ्यस्तम् ।[२७८]
३,१०
अम्बयदस्.मेघो.भवत्य्.अििम्.अम्बय.तद्दो.अम्बयदो.अम्बय म
त्.भानत.इनत.वा.अम्बयमद् .भवनत.इनत.वा,.स.यर्ा.महाि्.
र्हुि् .भवनत.वषंस्.तद् .इव.अर्यगदम्।[२७९]
३,१० ’’खर्े.ि.पषाग ि्.प्रनत.हन्ति.भूरि।ऽऽ.[२७९]
३,१०
खर्.इव.पषाग ि्.प्रनतहन्ति.भूरि,.खर्.इनत.संग्राम.िाम.ख
र्तेि्.वा.स्खर्तेि्.वा।[२७९]
३,१०
अयम्.अनप.इतिः.खर्.एतस्माद् .एव,.समास्कन्नो.भवनत।[
२७९]
३,१० ’’नकम्.मा.निन्दन्ति.शत्रवो.अनििाह्
।ऽऽ.य.इिम्.ि.नवनवदय ि्,.इिस्.ह्य्.अहम्.अस्म्य्.अनि
िा.इति.इनत.वा।[२७९]
३,१० व्यान्ति.कमाग ण.उििे .धातय १ .दश् [२७९]
३,१०
तत्र.िे .िामिी.आक्षाि.आश्नयवाि.आपाि.आप्नय वािह्
।[२७९]
३,१० वध.कमाग ण.उििे .धातय१ .त्रयन्तस्त्रंशत् ।[२७९]
३,१०
तत्र.नवयात.इत्य्.एतद् .नवयातयत.इनत.वा.नवयातय.इनत.वा
।[२७९]
३,१० ’’॑ाखन्दर्.प्रहूयसे ऽऽ.आखन्दनयतृ ८।
३,१० खन्दम्.खन्दयतेह् ।[२७९]
३,१०
तनळत्.इत्य्.अन्तिक.वधयोः.संसृष्ट.कमग.ताडयनत.इनत.स
तह् ।[२७९]

३,११
’’त्वया.वयम्.सयवृधा.ब्रह्मिस्पनत८.स्पाहाग .वसयम्.मिय ष्या.द
दीमनह।
३,११
या.िो.दू िे .तनळतो.या.अिातयो.अनभ.सन्ति.जम्भया.ता.अ
िप्नसह् ।[२८३]
३,११
त्वया.वयम्.सयवधगनयत्रा.ब्रह्मिस्पनत८.स्पृ हिीयानि.वसूनि.
मियष्य४
ह्य.आददीमनह,.याश्.च.िो.दू िे .तनळतो.याश्.च.अन्तिके.
अिातयः.अदाि.कमगणो.वा.अदाि.प्रञा.वा।[२८४]
३,११
जम्भय.ताअ.अिप्नसो.अप्र.इनत.रूप.िाम.आप्नोनत.इनत.
सतह् ।[२८४]
३,११
नवद् ययत्.तनळद् .भवनत.इनत.शाकपूनिः.सा.ह्य्.अवताडय
नत.दू िाच्.च.दृश्यते.अनप.त्व्.इदम्.अन्तिक.िाम.एव.अनभ
प्रेतम्.स्ात् ।[२८४]
३,११
’’दू िे .नचत्.सि्.तनळत्.इव.अनत.िोचसे.ऽऽ..दू िे .अनप.सन्न्.
अन्तिक.इव.संदृश्यस.इनत।[२८४]
३,११ वज्र.िामान्य्.उििान्य्.अस्तादश्[२८४]
३,११ वज्रः.कस्मात्,.वजगयनत.इनत.सतस्।[२८४]
३,११
तत्र.कयि्.इत्य्.एतत्.कृण्तते ि्.ऋनषः.कयिो.भवनत.कताग .
स्तोमािाम्.इत्य्.औपमन्यवस् ।[२८४]
३,११
अत्र.अप्य्.अस्.वध.कमग.एव.भवनत.तत्.सख.इिः.शयस्न
म्.जघाि.इनत।[२८४]
३,११ ऐश्वयग.कमाग ण.उििे .धातय१ .चत्वािह् ।[२८४]
३,११ ईश्वि.िामान्य्.उििानि.चत्वारि।[२८४]
३,११
तत्र.इि.इत्य्.एतत्.सनित.ऐश्वयेि.इनत.वा.सनितम्.अिेि.
ऐश्वयगम्.इनत.वा।[२८४]
३,१२
’’यत्रा.सयपणाग .अमृतस्.भागम्.अनिमेसम् .नवदर्ा.अनभस्व
िन्ति।
३,१२
इिो.नवश्वस्.भयविस्.गोपाः.स.मा.धीिः.पाकम्.अत्र.आ.
नववे श्ऽऽ.[२८७]
३,१२
यत्र.सयपणाग ः.सय पतिा.आनदत्य.िश्मयः.अमृतस्.भागम्.उ
दकस्.अनिनमसिस् .वे दिेि.अनभस्विन्ति.इनत.वा.अनभ
प्रयन्ति.इनत.वा।[२८७]
३,१२
ईश्विः.सवे साम्.भूतािाम्.गोपानयता.आनदत्यः.स.मा.धीिः.
पाकम्.अत्र.आनववे श.इनत.धीिो.धीमाि्.पाकः.पिव्यो.
भवनत.नवपक्व.प्रञ.आनदत्य.इत्य्.उपनिसद् .वणो.भवनत.इ
त्य्.अनधदै वतम् ।[२८७]
३,१२
अर्.अध्यात्मम् .यत्र.सयपणाग ः.सय पतिानि.इन्तियान्य् .अमृत
स्.भागम्.ञािस्.अनिनमसिो.वे दिेि.अनभस्विन्ति.इनत
.वा.अनभप्रयन्ति.इनत.वा।[२८७]
३,१२ ईश्विः.सवे साम्.इन्तियािाम्.गोपानयता।[२८७]
३,१२
आत्मा.स.मा.धीिः.पाकम्.अत्र.आनववे श.इनत.धीिो.धीमा
ि्.पाकः.पिव्यस्.भवनत.नवपक्वप्रञ.आत्मा.इत्य्.आत्म.ग
नतम्.आचष्ट्[२८७]

३,१३ र्हु.िामान्य्.उििानि.िादश्
३,१३ र्हु.कस्मात्.प्रभवनत.इनत.सतह् ।[२९०]
३,१३ ह्रस्व.िामान्य्.उििान्य्.एकादश्
३,१३ ह्रस्वो.ह्रसतेह् ।[२९०]
३,१३ महत्.िामान्य्.उििानि.पञ्च.नवं शनतह् ।[२९०]
३,१३
महाि्.कस्मात्,.मािेि.अन्याि् .जहानत.इनत.शाकपूनिि् .म
हिीयस्.भवनत.इनत.वा।[२९०]
३,१३
तत्र.ववनक्षर्.नववक्षस.इत्य्.एते.विेि्.वा.वहते ि्.वा.साभ्या
सात् ।[२९०]
३,१३ गृह.िामान्य्.उििानि.िानवं शनतह् ।[२९०]
३,१३ गृहाः.कस्माद् .गृह्णन्ति.इनत.सताम्।[२९०]
३,१३ परिचिि.कमाग ण.उििे .धातय१ .दश् [२९०]
३,१३ सयख.िामान्य्.उििानि.नवं शनतह् ।[२९०]
३,१३ सयखम्.कस्मात्,.सयनहतम्.ख४
ह्यः.खम्.पयिः.खितेह् ।[२९०]
३,१३ रूप.िामान्य्.उििानि.सोदश्
३,१३ रुपम्.िोचतेह् ।[२९०]
३,१३ प्रशस्.िामान्य्.उििानि.दश्[२९०]
३,१३ प्रञा.िामान्य्.उििान्य्.एकादश्[२९०]
३,१३ सत्य.िामान्य्.उििानि.सस्१।
३,१३
सत्यम्.कस्मात् ,.सिय.तायते.तत्.प्रभवम्.भवनत.इनत.वा।[
२९०]
३,१३ अस्ता.उििानि.पदानि.पश्यनत.कमाग णह्
।[२९०]
३,१३ उििे .धातय१
.चायनत.प्रभृतीनि.च.िामान्य्.आनमश्रानि।[२९०].(().Cf..
नणि् .११,५,.)
३,१३
िव.उििानि.पदानि.सवग .पद.समाम्नायाय् [२९०]
३,१३ अर्.अत.उपमाह् ।
३,१३
यद् .अतत्.तत्.सदृशम्.इनत.गार्ग्ग ,.तद् .आसाम् .कमग.[स.
आसाम्.उपमािाम्.अर्गः.ड् .२९५]।[२९०]
३,१३
ज्यायसा.वा.गयिेि.प्रख्याततमे ि.वा.किीयां सम्.वा.अप्र
ख्यातम्.वा.उपनममीत्[२९०]
३,१३ अर्.अनप.किीयसा.ज्यायां सम्।[२९१]

३,१४
’’तिूत्यजा.इव.तस्किा.विगूग.िशिानभि् .दशनभि् .अभ्यधी
ताम्।ऽऽ.[२९६]
३,१४
तिूत्यज्.तिू.त्यिा.विगूग.विगानमिाव् .अनि.मन्थिौ.र्ाहू
.तस्किाभ्याम्.उपनममीत्[२९६]
३,१४
तस्किस्.तत्.किो.भवनत.यत् .पापकम्.इनत.िैरुिास् ,.त
िोतेि्.वा.स्ात्.संतत.कमाग .भवत्य्.अहोिात्र.कमाग .वा।[२९
६]
३,१४ िशिानभि् .दशनभि् .अभ्यधीताम्।[२९६]
३,१४ अभ्यधीताम्.इत्य्.अभ्यधाताम्।
३,१४ ज्यायां स्.तत्र.गयिो.अनभप्रेतह् ।[२९६]

३,१५
’’कयह.न्तस्वद् .दोसा.कयह.वस्तोि् .अनश्विा.कयह.अनभनपत्वम्.
कितः.कयह.ऊसतयह् ।
३,१५
को.वाम्.शययत्रा.नवधवा.इव.दे विम्.मयगम्.ि.योषा.कृणयते.
सधथर्.आ।ऽऽ.[२९७]
३,१५
क्व.न्तस्वद् .िानत्र७.भवर्ह्,.क्व.नदवा,.क्व.अनभप्रान्तिम् .कयरुर्
ह्,.क्व.वसर्ह्,.को.वाम्.शयिे.नवधवा.इव.दे विम्।[२९७]
३,१५ दे विः.कस्माद् ,.नितीयो.वि.उच्यत्[२९७]
३,१५
नवधवा.नवधातृका.भवनत,.नवधविाद् .वा.नवधाविाद् .वा.इ
नत.चमगनशिस्१,.अनप.वा.धव.इनत.मियष्य.िाम.दद् .नवयो
गाद् .नवधवा।[२९७२९८]
३,१५ दे विो.दीप्यनत.कमाग ।[२९८]
३,१५ मयो.मियष्यो.मिि.धमाग ।[२९८]
३,१५ योषा.यौतेि्.आकयरुते.सह.थर्ाि् [२९८]
३,१५ अर्.निपाताः.पयिस्ताद् .एव.व्याख्याताह्
।[२९८]
३,१५ यर्ा.इनत.कमग.उपमा।[२९८]
३,१५
’’यर्ा.वातो.यर्ा.विम्.यर्ा.समयद्र.एजनत।ऽऽ[२९८]
३,१५ ’’भ्राजिो.अनिि् .यो.यर्ा।ऽऽ.[२९८]
३,१५
’’॑ात्मा.यक्ष्मस्.िश्यनत.पयिा.जीव.गृभो.यर्ा।ऽऽ.[२९८]
३,१५
आत्मा.अततेि्.वा.आिेि्.वा.अनप.वा.आि.इव.स्ाद् .या
वद् .व्यान्ति.भूत.इनत।[२९८]
३,१५
अनिि् .इव.ये.मरुतो.भाजमािा.िोनचस्नय.उिस्का.भ्राजस्व
िस्.रुक्म.वक्षसह् ।[२९८]

३,१६
’’चतयिनश्चद् .ददमािाद् .नर्भीयाद् .आ.निधातोह् ।
३,१६ ि.दय िाग य.स्पृ हये त् ।ऽऽ[३०२]
३,१६
चतयिो.अक्षाि्.धाियत.इनत.तद् .यर्ा.नकतवाद् .नर्भीयाद् .
एवम्.एव.दय िाग द्.नर्भीयात्.ि.दय रुिाय.स्पृ हयेत्.कदानच
त् ।[३०३]
३,१६
आ.इत्य्.आकाि.उपसगग ः.पय िस्ताद् .एव.व्याख्यातस्।[३०३
]
३,१६ अर्.अप्य्.उपमा.अर्े.दृश्यत्[३०३]
३,१६
’’जाि.आ.भगम्।ऽऽ.जाि.इव.भगम्.आनदत्यो.अत्र.जाि.
उच्यते.िात्रे ि्.जिनयता.स.एव.भाषाम्।[३०३]
३,१६
तर्ा.अनप.निगमो.भवनत.ऽऽ.स्वसृ६.जािः.शृणोतय .िह्
।ऽऽ.इनत।[३०३]
३,१६
उससम्.अस्.स्वसािम्.आह.साहचयाग द्.िस.िहिाद् .वा।
[३०३]
३,१६
अनप.त्व्.अयम्.मियष्य.जाि.एव.अनभप्रेतः.स्ात्.स्त्री.भग
स्.तर्ा.स्ाद् .भजतेह् ।[३०३]
३,१६
मेस.इनत.भूत.उपमा।ऽऽ.मेसो.भूतो.अनभ.यि्.ियह्
।ऽऽ.[३०३]
३,१६ मे सो.नमसतेस्.तर्ा.पशयः.पश्यते ह् ।[३०३]
३,१६ अनिि् .इनत.रूप.उपमा।[३०३]
३,१६
’’नहिन्य.रूपः.स.नहिन्य.सं दृक्.अपाम्.िपात्.सेदय.नहिन्य.
वणगह् ।ऽऽ..[३०३]
३,१६ नहिन्य.वणगस्.इव.अस्.रूपम्।[३०३]
३,१६
र्ा.इनत.च्ऽऽ.तम्.प्रत्नर्ा.पूवगर्ा.नवश्वर्ा.इमर्ा।ऽऽ.[३०३]
३,१६ प्रत्न.इव.पूवग.इव.नवश्व.इव.इम.इव.इनत।[३०४]
३,१६
अयम्.एततिस् .अमयस्माद् ,.असाव् .अस्ततिो.अस्माद् ,.अ
मयर्ा.यर्ा.असाव् .इनत.व्याख्यातम्।[३०४]
३,१६
वद् .इनत.नसद्धा.उपमा.ब्राह्मणवद् .वृ सर्वत्,.ब्राह्मणा.इव.
वृ सर्ा.इव.इनत।[३०४]
३,१६
वृ सर्ो.वृ स.शीर्ो.भवनत.वृ सा.शीर्ो.वा।[३०४]

३,१७ ’’नप्रयमेधवद् .अनत्रवत्.जातवे दो.नवरूपवत् ।


३,१७
अनङ्गिस्वत्.मनहव्रत.प्रस्कन्वस्.श्रयधी.हवम्।ऽऽ.[३१४]
३,१७
नप्रयमेधः.नप्रया.अस्.मेधा.यर्ा.एतेषाम्.ऋसीिाम्.एवम्.
प्रस्कन्वस्.शृणय .ह्वािम्।[३१४]
३,१७
प्रस्कन्वः.कन्वस्.पयत्रः.कन्व.प्रभवो.यर्ा.प्राग्रम्।[३१४]
३,१७ अनचगनस.भृगयः.सम्बभूव्[३१४].
३,१७ भृ गयि्.भृ ज्यमािो.ि.दे ह्[३१४]
३,१७ अङ्गािे ष्व् .अनङ्गिस्१।[३१४]
३,१७ अङ्गािा.अङ्िा.अञ्चिाह् ।[३१४]
३,१७
अत्र.एव.तृतीयम् .ऋच्छते.इत्य्.ऊचयस्.तस्माद् .अनत्रि् .ि.त्र
य.इनत।[३१४]
३,१७
नवखििाद् .वै खािसस् ,.भििाद् .भाििाजस्,.नवरूपो.िािा
.रूपस्,.मनहव्रतो.महा.व्रत.इनत।[३१४]

३,१८
अर्.र्यि.उपमान्य् .अर्ग.उपमानि.इत्य्.आचक्षत्[३१५]
३,१८
नसंहो.व्याघ्र.इनत.पूजायाम्,.श्वा.कार्.इनत.कयिायाम्।
३,१८
काक.इनत.शब्द.अियकृनतस्.तद् .इदम्.शकयनिसय.र्हुर्म् ।
[३१५३१६]
३,१८
ि.शब्द.अियकृनति् .नवद्यत.इत्य्.औपमन्यवह्,.काक.उप
कार्नयतव्यस्.भवनत।[३१६]
३,१८
नतनिरिस्.तििात्.नतर्.मात्र.नचत्र.इनत.वा।[३१६]
३,१८
कनपि् .इव.जीणगः.कनपि् .इव.जवत.ईसत्.नपङ्गर्ो.वा.कम
िीयम्.शब्दम्.नपञ्जयनत.इनत.वा।[३१६]
३,१८
श्वा.आशय.यायी,.शवतेि्.वा.गनत.कमगणह्,.श्वनसतेि्.वा।[३१
६]
३,१८
नसंहः.सहिाद्द्.नहं सेि्.वा.स्ात्.नवपिीतस्,.सम्.पूवगस्.वा
.हिे ः.संहाय.हन्ति.इनत.वा।[३१६]
३,१८
व्याघ्रो.व्ह्ह्याघ्रािाद् .व्यादाय.हन्ति.इनत.वा।[३१६]

३,१९ अचगनत.कमाग ण.उििे .धातय १ .चतय श्चत्वारिं शत्


।[३१८]
३,१९ मेधानव.िामान्य्.उििानि.चतयनवं शनतह्
।[३१८]
३,१९
मेधावी.कस्मात्,.मेधया.तद् .वाि्.भवनत,.मेधा.मनत७.धीय
त्[३१८]
३,१९ स्तोतृ.िामान्य्.उििानि.त्रयोदश्[३१८]
३,१९ स्तोता.स्तविात् ।[३१८]
३,१९ यञ.िामान्य्.उििानि.पञ्चदश्[३१८३१९]
३,१९
यञः.कस्मात्,.प्रख्यातम्.यजनति् .कमग.इनत.िै रुिा.याच्नो.
भवनत.इनत.वा.यज्र्.उन्नस्.भवनत.इनत.वा.र्हु.कृस्न.अनजि
.इत्य्.औपमन्यवो.यजूंस््.एिम्.ियनत.इनत.वा।[३१९]
३,१९ ऋन्तत्वज्.िामान्य्.उििान्य्.अस्तौ।[३१९]
३,१९
न्तत्वगज्.कस्मात्,.ईििह्,.ऋच्.यस्ता.भवनत.इनत.शाकपूनिि्
,.ऋतय.याजी.भवनत.इनत.वा।[३१९]
३,१९ याच्ना.कमाग ण.उििे .धातय१ .सिदश्[३१९]
३,१९ दाि.कमाग ण.उििे .धातय१ .दश्[३१९]
३,१९ अध्येसिा.कमाग ण.उििे .धातय१ .चत्वािह्
।[३१९]
३,१९
स्वनपनतस्.अन्तस्त.इनत.िौ.स्वनपनत.कमाग णौ।[३१९]
३,१९ कूप.िामान्य्.उििानि.चतयदगश्[३१९]
३,१९
कूपः.कस्मात्,.कयपािम्.भवनत.कयप्यतेि्.वा।[३१९]
३,१९ स्तेि.िामान्य्.उििानि.चतयदगश.एव् [३१९]
३,१९
स्तेिः.कस्मात्,.संस्त्यािम् .अन्तस्मि्.पापकम्.इनत.िैरुिा
ह् ।[३१९]
३,१९
निणीत.अिनहग त.िामधेयान्य्.उििानि.सस् १।[३१९]
३,१९ निणीतम्.कस्मात्,.निनणगिम् .भवनत।[३१९]
३,१९ दू ि.िामान्य्.उििानि.पञ्च्[३१९]
३,१९ दू िम् .कस्माद् .द्रयतम्.भवनत.दय ियम्.वा।[३१९]
३,१९ पयिाि.िामान्य्.उििानि.सस्१।[३१९]
३,१९ पयिािम् .कस्मात्,.पयिा.िवम्.भवनत।[३१९]
३,१९ िव.िामान्य्.उििानि.सस्१.एव् [३१९]
३,१९ िवम्.कस्माद् .आिीतम्.भवनत।[३१९]

३,२० निश.[इि्.पैष्ग].उििानि.िामानि।[३२४]
३,२०
प्रनवत्वे.अभीक.इत्य्.आसन्नस्,.प्रनपत्वे.प्रिे,.अभीके.अ
भ्यि्[३२४]
३,२०
’’॑ानपत्वे.िः.प्रनपत्वे.तूयमा.गनह।ऽऽ.’’.अभीके.नचद् .उ.र्ो
क.कृत् ।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३२४]
३,२० दभ्रम्.अभगकम्.इत्य्.अल्पस््[३२४]
३,२०
दभ्रम्.दभ्रोतेः.सयदम्भम्.भवत्य् ,.अभगकम्.अवहृतम्.भवनत
।[३२४]
३,२० ’’॑यप.उप.मे.पिा.मृश.मा.मे.दभ्रानि.मन्यर्ाह्
।ऽऽ.’’.िमो.महद्भ्यो.िमो.अभगक४ ह्यह्
।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३२५३२५]
३,२० नतिस्.सतः.इनत.प्रािस््[३२५]
३,२०
नतिस्.तीणगम्.भवनत,.सतस्.संसृतम् .भवनत।[३२५]
३,२०
’’नतिनश्चद् .अयगया.परि.वनतगि्.यातम्.अदाभ्या।ऽऽ.’’.पात्रा.
इव.नभन्दि् .सत.एनत.िक्षसह्
।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३२५]
३,२० त्वो.िेम.इत्य्.अधग स््[३२५]
३,२० त्वो.अपततस्,.िे मो.अपिीतस्।[३२५]
३,२०
अधगम्.हिते ि्.नवपिीताद् .धाियतेि्.वा.स्ाद् .उद् धृतम् .भव
त्य्.ऋघ्नोतेि्.वा.स्ाद् .ऋद्धतमस्.नवभागह् ।[३२५]
३,२०
’’पीयनत.त्वो.अिय.त्वो.गृणानत।ऽऽ.’’.िेमे.दे वा.िेमे.असय िाह्
।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३२५]
३,२० ऋक्षाः.स्तृनभि् .इनत.िक्षत्रािाम् ।[३२५]
३,२०
िक्षत्रानि.िक्षते ि्.गनत.कमगणस् ,.ि.इमानि.क्षत्रानि.इनत.च.
ब्राह्मणम्,.ऋक्षा.उदीणाग नि.इव.ख्यायि् [३२५]
३,२०
’’मी.य.ऋक्षा.निनहताअस.उच्चा।ऽऽ.’’.पश्यिो.द्याम्.इव.
स्तृनभह् ।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३२५३२६]
३,२०
वं िीनभि् .उपनजनह्वका.इनत.सीनमकािाम्,.वं िी.ओ.वमिात्
,.सीनमका.स्मिाद् .उपनजनह्वका.उपनजनघ्र.अह् ।[३२६]
३,२०
’’वं िीनभः.पयत्रम्.अग्रयवस्.अदािम्।ऽऽ.’’.यद् .अत्त्य्.उपनज
नह्वका.यद् .वं िो.अनतसपगनत।ऽऽ.इत्य्.अनप.निगमौ.भवतह्

३,२०
ऊदग िम्.कृदिम्.इत्य्.आवपिस्.ऊदग िम्.उदीणगम्.भवत्य्
.ऊजे.दीणगम्.वा।[३२६]
३,२०
’’तम्.ऊदग िम्.ि.पृणता.यिेि्ऽऽ.इत्य्.अनप.निगमो.भवनत
।[३२६]
३,२० तम्.ऊदग िम्.इव.पूियनत.यिे ि्
३,२० कृदिम्.कृतदिम्.भवनत।[३२६]
३,२०
’’सनमद्धो.अञ्जि्.कृदिम्.मतीिाम्।ऽऽ.इत्य्.अनप.निगमो.
भवनत।[३२७]

३,२१ िम्भः.नपिाकम्.इनत.दन्दस््
३,२१ िम्भ.आिभि.एिम्।[३३५]
३,२१
’’॑ा.त्वा.िम्भम्.ि.नजव्रयो.ििम्भ्ऽऽ.इत्य्.अनप.निगमो.भव
नत।[३३५]
३,२१ आिभामहे .त्वा.जीणाग .इव.दन्दम्।[३३५]
३,२१ नपिाकम् .प्रनतनपिस्त्य् ,.एिे ि् [३३५]
३,२१
’’कृनिवासस्१.नपिाक.हस्तो.अवतत.धन्वा।ऽऽ.इत्य्.अनप
.निगमो.भवनत।[३३६]
३,२१
मेिा.िा.इनत.स्त्रीिाम्,.न्तस्त्रयस्.त्यायतेि्.अपत्रपि.कमगण
स्।[३३६]
३,२१ मेिा.माियन्त्य् .एिाह्,.िा.गच्छन्त्य् .एिाह्
।[३३६]
३,२१
’’मेिां नश्चत् .जनिवतश्.चकर््गऽऽ.’’.िास्.त्व्.आकृण्तन्न्.अप
सो.अतन्वत्ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३३६]
३,२१ शे पो.वै तस.इनत.पयंस्.प्रजििस््
३,२१
शेपस्.शपतेः.स्पृ शनत.कमगणस् ,.वै तसो.नवतस्तम्().भवनत
।[३३६]
३,२१
’’यस्ाम्.उशिः.प्रहिाम.शे पम्।ऽऽ.’’.नत्रः.स्म.मा.अह्नः.श्न
र्यस्.वै तसेि्ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३३६]
३,२१
अया.एिा.इत्य्.उपदे शस््ऽऽ.अया.ते.अनि८.सनमधा.नवधे
म्ऽऽ.इनत.न्तस्त्रयाह् ।[३३६]
३,२१ ’’॑ेिा.वो.अनिम्।ऽऽ.इनत.िपयंसकस्् [३३६]
३,२१
’’॑ेिा.पनत.आ.तन्वम्.सम्.मृजस्व्ऽऽ.इनत.पयंसह् ।[३३७]
३,२१ नससिय.सचत.इनत.सेवमािस््[३३७]
३,२१ ’’स.िः.नससिय.यस्.तयिह्
।ऽऽ.स.िः.सेवताम् .यस्.तयिह् ।[३३७]
३,२१
’’सचस्वा.िः.स्वन्तस्त४।ऽऽ.सेवस्व.िः.स्वन्तस्त४।[३३७]
३,२१
स्वन्तस्त.इत्य्.अनविानश.िाम.अन्तस्ति् .अनभपूनजतः.सय.अ
न्तस्त.इनत।[३३७]
३,२१ भ्यसते.िे जत.इनत.भय.वे पियोह् ।[३३७]
३,२१
’’यस्.शयस्माद् .िोदसी.अभ्यसेताम्।ऽऽ.’’.िे जते.अनि७.पृ
नर्वी.मख४ ह्यह् ।ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।[३३७]
३,२१
द्यावा.पृनर्वी.िामधेयान्य् .उििानि.चतयनवं शनतस् .तयोि् .ए
षा.भवनत।[३२०]

३,२२
’’कतिा.पूवाग .कतिा.अपिा.अयोह्().कर्ा.जाते.कनव८
.को.नववे द्
३,२२
नवश्वम्.त्मिा.नर्भृतो.यद्द्.ह.िाम.नव.वतेते.अहिी.चनक्रया.
इव् ऽऽ.[३४५]
३,२२
कतिा.पूवाग .कतिा.अपिा.अियोह्,.कर्म्.जाते.कनव८
,.क.एिे.व्ह्जािानत।[३४५]
३,२२
सवग म्.आत्मिा.नर्भृतो.यद्द्.ह.एियोः.कमग.नववतेते.च.एि
योि् .अहिी.अहोिात्र२ .चक्र.ययि२
.इव.इनत.द्यावा.पृनर्वी.ओि् .मनहमािम्.आचष्ट.आचष्ट्[३४
५]

४,१
एक.अर्गम्.अिे क.शब्दम्.इत्य् .एतद् .उिम्।[३४७]
४,१
अर्.यान्य्.अिे क.अर्ाग न्य्.एक.शब्दानि.तान्य्.अतो.अिय
क्रनमष्यामो.अिवगत.संस्कािां श्.च.निगमाि् ।[३४७].(च्f.
.नणि् .१,२०).[प्रकृनत.प्रत्यय.आनद.संस्काि.ड् .३४९]
४,१ तद् .अओर्॰दोर्,.ओतय.आचल्सत् [३४७]
४,१ जहा.जघाि.इत्य्.अर्गह् ।[३४७]

४,२
’’को.िय.मयाग .अनमनर्तः.सखा.सखायम्.अब्रवीत्.[च्f.३,१५
]।
४,२ जहा.को.अस्मद् .ईसत्ऽऽ.[३५०]
४,२
मयाग .इनत.मियष्य.िाम.मयाग द.अनभधािम्.वा.स्ात्
।[३५०]
४,२
मयाग दा.मयैि्.आदीयते.मयाग दा.मयग.आनदिोि् .नवभागह्
।[३५०]
४,२ मेर्नति् .आक्रोश.कमाग ।[३५०]
४,२
अपापकम्.जघाि.कम्.अहम्.जातय.को.अस्मद् .भीतः.प
र्ायत्[३५०]
४,२ निधा.पाश्या.भवनत.यत्.निधीयत्[३५०]
४,२ पाश्या.पाश.समूहह् ।[३५०]
४,२ पाशः.पाशयतेि्.नवपाशिात् ।[३५०]

४,३
’’वयः.सयपणाग .उप.सेदयि्.इिम्.नप्रयमेधा.ऋषयो.िाधमािा
ह् ।
४,३
अप.ध्वािम्.ऊणयगनह.पूनधग.चक्षयस्.मयमयग्ध्य्.अस्माि् .निधया.
इव.र्द्धाि्।[३५२]
४,३
वयो.वे ि्.र्हुवचिम्.सयपणाग ः.सयपतिा.आनदत्य.िन्तश्म१.उप
सेदयि्.इिम्.याचमािाह् ।[३५३]
४,३ अप.ऊणयगह्य्.आध्वस्तंश्.चक्षयस्२।[३५३]
४,३ चक्षयस्१.ख्याते ि्.वा.चस्तेि्.वा।[३५३]
४,३
पूनधग.पूिय.दे नह.इनत.वा.मयञ्च.अस्माि्.पाशैि्.इव.र्द्धाि्।[
३५३]
४,३
[विम्.अनवद्यमािस्.अध्याहािाद् .नवद्यमािस्.शब्दस्.
आकानित.अर्ग.अनभधायकत्व.कल्पिा...तस्माद् .एवम्.स
वग त्र.अिवगत.संस्कािािाम् .अप्रनसद्ध.अर्ाग िाम्.पदािाम्.
सामर्थ्ाग द्.आकानित.रुप.एव.अर्े.अवथर्ािम्.भवनत..ड्
.३५४]
४,३ ’’पाश्वगतः.श्रोनितः.नशतामतह् ।ऽऽ.[३५३]
४,३ पाश्वगम्.पशयग मयम्.अङ्गम्.भवनत।[३५३]
४,३ पशयग.स्पृ शतेः.संस्पृष्टा.पृष्ठ.दे शम्।[३५३]
४,३ पृष्ठम्.स्पृ शतेः.सं स्पृष्टम् .अङ्गैह् ।[३५३]
४,३ अङ्गम्.अङ्गिाद् .अञ्चिाद् .वा।[३५३]
४,३
श्रोनिः.श्रोितेि्.गनत.चर्ा.कमगणह्,.श्रोनिश्.चर्नत.इव.ग
च्छतह् ।[३५३]
४,३ दोस्.नशताम.भवनत.दोस्.द्रवतेह् ।
४,३ ’
४,३
योनिः.नशताम.इनत.शाकपूनिि् ,.नवनषतस्[स्लच्केिेद्].भव
नत।[३५३]
४,३ श्यामतो.यकृि.इनत.तैटीनकह् ।[३५३]
४,३ श्यामम्.श्यायतेह् ।
४,३ ’
४,३ यकृत्.यर्ा.कर्ा.च.कृत्यत्[३५३]
४,३ नशनत.मां सतो.मेदस्तस् .इनत.गार्वह् ।[३५३]
४,३
नशनतः.श्यतेि्.मां सम् .माििम् .वा.मािसम्.वा.मिो.अनस
म्न्ि्.सीदनत.इनत.वा,.मेदस्.मेद्यतेह् ।[३५३]

४,४
’’यद् .इि.नचत्र.मेहिा.अन्तस्त.त्वा.दातम्.अनद्रवह् ।
४,४
िाधस्.ति्.िो..नवदद् .वस.उभया.हस्त्या.भि् ऽऽ.[३५९]
४,४
यद् .इि.नचत्रंश्.चायिीयम्.मन्हिीयम्.धिम्.अन्तस्त।[३५
९]
४,४
यि्.म.इह.ि.अन्तस्त.इनत.वा.त्रीनि.मध्यमानि.पदानि।[३५९
]
४,४ त्वया.िस्.तद् .दातव्यम्.अनद्रवि्।[३५९]
४,४
अनद्रि् .आदृणात्य् .एिेि.अनप.वा.अिेः.स्ात्,.ते.सोमाद.इ
नत.ह.नवञायत्[३५९]
४,४ िाधस्.इनत.धि.िाम.िध्ियवन्त्य् .एिेि् [३५९]
४,४
तत्.िस्.त्वम्.नवि.धिस्.उभाभ्याम् .हस्ताभ्याम्.आहि् [३
५९]
४,४ उभौ.समयब्धौ(चोि्fइिेद्).भवतह् ।[३५९]
४,४
दमूिा.दममिा.वा.दािमिा.वा.दािमिा.वा.अनप.वा.दम
.इनत.गृह.िाम,.ति्.मिाः.स्ात्,.मिो.मिोते ह् ।[३५९]

४,५
’’जयिो.दमूिा.अनतनर्ि् .दय िोि.इमम्.िो.यञम् .उप.यानह.
नविाि्।
४,५
नवश्वा.अनि८.अनभययजो.नवहत्य.शत्रूयताम्.आभिा.भोजिा
नि।[३६२]
४,५
अनतनर्ि् .अभ्यनततो.गृहाि्.भवत्य्,.अभ्येनत.नतनर्सय.पि.कय
र्ानि.इनत.वा.पिगृहीतानि.इनत.वा।[३६२]
४,५ दय िोि.इनत.गृह.िाम,.दय िवा.भवन्ति.दय स्तपाग ह्
।[३६२]
४,५
इमम्.िो.यञम्.उपयानह.नविाि् .सवाग .अनि८.अनभययजस् .
.नवहत्य.शत्रूयताम् .आभि.भोजिानि।[३६२]
४,५
निहत्य.अन्येसाम् .र्र्ानि.शत्रू िाम्.भविाद् .आिह.भोजिा
नि.इनत.वा.धिानि.इनत.वा।[३६२]
४,५ मूस.मूनसका.इत्य्.अर्गह् ।[३६२]
४,५
मूनसकाः.पयिि् .मयस्नातेि्.मूसो.अप्य्.एतस्माद् .एव् [३६२]

४,६ ’’सम्.मा.तपन्त्य् .अनभतः.सपत्नीि् .इव.प्र्शवह्



४,६
मूसो.ि.नशश्ना.व्यदन्ति.मा.अध्यः.स्तोतािम्.ते.शत.क्रतय८.
नविम्.मे.अस्.िोदसी।ऽऽ.[३६४]
४,६ संतपन्ति.माम्.अनभतः.सपत्न्य.इव.इमाः.पशयग१
.कूप.पशयग १
.मूनसका.इव.अस्नातानि.सूत्रानि.व्यदन्ति।[३६२]
४,६
स्व.अङ्ग.अनभधािम्.वा.स्ात्.नशश्नानि.व्यदन्ति.इनत।[३६
२]
४,६
संतपन्ति.मा.आनध.अः.कामाः.स्तोतािम्.ते.शत.क्रतय८।[३
६२]
४,६
नविम्.मे.अस्.िोदसी.जािीतम्.मे.अस्.द्यावा.पृनर्वी.
आव् .इनत।[३६२]
४,६
नत्रतम्.कूपे.अवनहतम् .एतत्.सू िम्.प्रनतर्भौ।[३६२]
४,६
तत्र.ब्रह्म.इनतहास.नमश्रम्.ऋच्.नमश्रम्.गार्ा.नमश्रम्.भवनत
।[३६२]
४,६
नत्रतस्.तीणगतमो.मेधा३.र्भूव,.अनप.वा.सङ्ख्ख्यािाम्.एव.
अनभप्रेतम्.स्ाद् .एकतो.नितस्.नत्रत.इनत.त्रयस्.र्भूवयह्
।[३६२]

४,७
’’न॑नसिे ि.ते.मिसा.सयतस्.भक्षीमनह.नपत्र्यस्.इव.िायह् ।
४,७
सोम.िाजि्.प्र.ि.आयूंनस.तािीि् .अहानि.इव.सूयो.वासिा
नि।ऽऽ.[३६७]
४,७
ईसिेि.वै सिेि.वाषगिेि.वा.ते.मिसा.सयतस्.भक्षीमनह.नप
त्र्यस्.इव.धिस्.प्रवधगय.च.ि.आयूंनस.सोम.िाजि्।[३६७
]
४,७ अहानि.इव.सूयो.वासिानि।
४,७
वासिानि.वे सिानि.नववासिानि.गमिानि.इनत.वा।[३६७]
४,७
कयरुतिा.इत्य्.अिर्गका.उपजिा.भवन्ति.कतगि.हिि.या
त्ना.इनत।[३६७]
४,७
जर्िम्.उदिम् .भवनत.जग्धम्.अन्तस्मि्.नध्रयते.धीयते.वा।[
३६७]

४,८
’’मरुत्वाम्.इि.वृ सभस्.ििाय.नपर्ा.सोमम्.अियस्वधम् .म
दाय्
४,८
आ.नसंचस्व.जर्िे .मध्व.ऊनमग म्.त्वम्.िाजा.अनस.प्रनदवः.सय
तािाम्।ऽऽ.[३७०]
४,८
मरुत्वाि्.इि.मरुन्तिस्.तिाि्,.वृ सभो.वनषगता.अपाम्,.ि
िाय.िमिीयाय.संग्रामाय,.नपर्.सोमम्,.अिय स्वधम् .अन्वन्न
म्,.मदाय.मदिीयाय.जैत्राय,.आनसञ्चस्व.जर्िे .मधय ि.ऊ
नमगम्।[३७०]
४,८ मधय.सोमम्.इत्य्.औपनमकम्.माद्यतेह् ।
४,८ इदम्.अनप.इतिि्.मधय.एतस्माद् .एव् [३७०]
४,८
त्व,.िाका.अनस.पूवेष्व्.अप्य्.अहस्सय.सयतािाम्।[३७०]

४,९
नततौ.परिपविम्.भवनत.ततवद् .वा.तयन्नवद् .वा.नतर्.मात्र.
तयन्नम्.इनत.वा।[३७१]

४,१०
’’सियम्.इव.नततौिा.पयििो.यत्र.धीिा.मिसा.वाचम् .अक्र
त्
४,१०
अत्रा.सखायः.सख्यानि.जािते.भद्र.एषाम्.र्क्ष्मीि् .निनहता
.अनध.वानच।ऽऽ[३७१]
४,१० सियम्.इव.परिपविेि.पयििह् ।[३७१]
४,१०
सियः.सचतेि्.दय धाग वो.भवनत.कसतेि्.वा.स्ाद् .नवपिीतस्
.नवकनसतो.भवनत।[३७१]
४,१०
यत्र.धीिा.मिसा.वाचम्.अक्र्षत,.प्रञािम्.धीिाः.प्रञािव
िो.ध्यािविस्,.तत्र.सखायः.सख्यानि.संजािते ,.भद्रा.ए
षाम्.र्क्ष्मीि् .निनहत.अनध.वानच.इनत।[३७१]
४,१०
भद्रम्.भगेि.व्याख्यातम् .भजनत.इयम्.भूतािाम्.अनभद्रव
िीयम्.भवद् .िमयनत.इनत.वा.भाजिवद् .वा।[३७१]
४,१०
र्क्ष्मीि् .र्ाभाद् .वा.र्क्षणाद् .वा.र्प्स्स्िाद् .वा.र्ाञ्छिाद् .
वा.र्सतेि्.वा.स्ात्.प्रेप्सा.कमगणो.र्र्ग्तेि्.वा.स्ाद् .आ
श्लेस.कमगणो.र्ितेि्.वा.स्ाद् .अश्लाघा.कमगणह् ।[३७१]
४,१० नशप्र.इत्य्.उपरिष्टाद् .व्याख्यास्ामह् ।[३७१]

४,११
’’तत्.सूयगस्.दे वत्वम्.ति्.मनहत्वम्.मध्या.कतोि् .नवततम्.
संजभाि्
४,११
यदे व.ययि.हरितः.सधथर्ादाअद् .िात्री.वासस्.तियते.नसम्.
अस्मै।ऽऽ.[३७३]
४,११
तत्.सूयगस्.दे वत्म.तत्.मनहत्वम्.मध्ये.यत्.कमगणाम् .नक्रय
मािािाम्.नवततम् .संनह्रयते.यदा.असाव् .अययङ्ख्ि.हििाि्
.आनदत्य.िश्मीि्.हरितो.अश्वाि्.इनत.वा.अर्.िात्री.वासस्.
तियते.नसमस्मै.वे सिम् .अहि् .अवययवती.सवग स्मात् ।[३७३]
४,११
तर्ा.अनप.निगमो.भवनत।ऽऽ.पयिः.समव्यद् .नवततम्.वय
िी।समिािीत् ।ऽऽ.[३७३]

४,१२
’’न॑िे ि.सम्.नह.दृक्षसे.संजग्मािो.अनर्भ्ययसा।
४,१२ मन्द्दू.समाि.वचगसा।ऽऽ.[३७६]
४,१२ उब्द्द्र३
अ.गय.सन्द्दृश्तसे .सङ्गच्गिार्ो.अनर्भ्ययसा.गिे ि.मन्द्दू.मनद
स्नू.ययवाम्.थर्ो.अनप.वा.मन्द्दयिा.तेि.इनत.स्ात्.समाि.वचग
सा.इत्य्.एतेि.व्याख्यातम्।[३७६]
४,१३
’’॑ीमग.अिासः.नसनर्क.मध्यमासः.सम्.शू ििासो.नदव्या
सो.अत्याह् ।
४,१३
हं सा.इव.श्रेनिशो.यतिे .यदा.आनक्षसयि्.नदव्यम्.अज्मम्.अ
श्वाह् ।ऽऽ[३७६]
४,१३
ईमग.अिाः.समीरित.अिाः.सयसमीरित.अिाः.पृर्य.अिा.
वा।[३७७]
४,१३
नसनर्क.मध्यमाः.संसृत.मध्यमाः.शीषग.मध्यमा.वा,.अनप.
वा.नशिस्.आनदत्यो.भवनत.यद् .अियशेते.सवाग नण.भूतानि.म
ध्ये.च.एषाम्.नतष्ठनत.इदम्.अनप.इतित्.नशिस्.एतस्माद् .ए
व.समानश्रतान्य्.एतद् .इन्तियानि.भवन्ति।[३७७]
४,१३ संशूििासो.नदव्यासो.अत्याह् ।[३७७]
४,१३
शूिः.शवते ि्.गनत.कमगणस्,.नदव्या.नदनवजा,.अत्या.अतिा
ह् ।[३७७]
४,१३ हन्सा.इव.श्रेनिशस्.यिि्
४,१३
हं सा.हिे ि्.घ्नन्त्य् .अध्वािम्.श्रेनिश.इनत.श्रेनिः.श्रयते ः.समा
नश्रता.भवन्ति।[३७७]
४,१३
यदा.आनक्षसयि्.यद् .आपि्.नदव्यम्.अज्मम्.अजनिमानजम्
.अश्वाह् ।[३७७]
४,१३
अस्त्य् .आनदत्य.स्तयनति् .अश्वस्.आनदत्याद् .अश्वो.निस्तस्त.
इनत।[३७७]
४,१३
’’शूिाद् .अश्वम्.वसवो.नििर्त्स्नत्ऽऽ.इत्य्.अनप.निगमो.भवनत
।[३७७]

४,१४
’’कायमािो.विा.त्वम्.यि्.मातॄि्.अजगन्न्.अपह् ।
४,१४
ि.तत्.ते.अनि८.प्रमृसे.निवतगिम् .यद् .दू िे .सन्न्.इह.अभवह्
।[३७९]
४,१४
कायमािश्.चायमािः.कामयमाि.इनत.वा.विानि.त्वम्.य
ि्.मातॄि्.अपो.अगमः.उपशाम्यि्.ि.तत्.ते.अनि८.प्रमृ स्
ते..निवतगिम्.दू िे .यत्.सन्न्.इह.भवनस.जायमािह् ।[३७९]
४,१४
’’र्ोधम्.ियन्ति.पशय.मन्यमािाह्ऽऽ.र्यब्धम्.ऋनषम्.िय
न्ति.पशयम्.मन्यमािाह् ।[३८०]
४,१४
’’शीिम्.पावक.शोनचसम्।ऽऽ.पावक.दीिम्।[३८०]
४,१४
अियशानयिम्.इनत.वा.आनशिम्.इनत.वा।[३८०]

४,१५ ’’किीिका.इव.नवद्रधे.िवे .द्रयपदे .अभगक्


४,१५ र्भ्रू.यामेषय.शोभे त्ऽऽ.[३८१]
४,१५ किीिक१ .कन्यक१ [३८१]
४,१५
कन्या.कमिीया.भवनत,.क्व.इयम्.िेतव्या.इनत.वा.कमिेि
.आिीयत.इनत.वा.कितेि्.वा.स्ात्.कान्ति.कमगणह्
।[३८१]
४,१५
कन्ययोि् .अनधथर्ाि.वचिानि.सिम्या.एकवचिानि.इनत.
शाकपूनिह् ।[३८१३८२]
४,१५
नवद्धयोि् .दारु.पािोि् .दारु.दृणातेि्.वा.तस्माद् .एव.द्रय।[३८
१]
४,१५ िव१ .िव.जात१ ,.अभगक१ .अवृ द्ध१
,.ते.यर्ा.तद् .अनधथर्ािेषय.शोभेते.एवम्.र्भ्रू.यामेषय.शोभेत्
[३८२]
४,१५ र्भ्रय.ओि् .अश्वयोः.संस्तवह् ।[३८२]
४,१५
इदं श्.च.मेदाद् .इदं श्.च.मेदाद् .इत्य्.ऋनषः.प्रसङ्ख्ख्याय.
आह्[३८२]
४,१५
’’सयवास्.त्वा.अनध.तयग्वनि।ऽऽ.सयवास् .तयणगदी.तयग्व.तीर्गम्.
भवनत.तूणगम्.एतद् .आयन्ति।[३८२]
४,१५ ’’कयनवत् .िंसिे .मरुतः.पयिि् .िह् ।
४,१५ पयिि् .िो.िमिे .मरुतह्
।ऽऽ.िसि.इत्य्.उपरिष्टाद् .व्याख्यास्ामह् ।[३८२]
४,१५
’’ये.ते.मदा.आहिसो.नवहायसस्.तेनभि् .इिं श्.चोदय.दा
तवे .मघम्।ऽऽ.ये.ते.मदा.आहििविो.वञ्चिविस् .तैि्.इ
िं श्.चोदय.दािाय.मघम्।[३८२]

४,१६
’’॑यपो.अदनशग.शयन्ध्ययवो.ि.वक्षो.िोधस्.इव.आनविकृत.नप्र
यानि।
४,१६
अद्मसत्.ि.सततो.र्ोधयिी.शश्वत्.तम्.आगात्.पयिि् .एयय
सीिाम्।ऽऽ.[३८६]
४,१६
उपादनशग.शयन्ध्ययवः.शयन्ध्ययि्.आनदत्यो.भवनत.शोधिात्.तस्
.एव.वक्षो.भाषो.अभ्यूधम्।[३८६]
४,१६
इदम्.अनप.इतिद् .वक्षस्.एतस्माद् .एव.अध्यू धम्.काय्[३८
६]
४,१६
शकयनिि् .अनप.शयन्ध्ययि्.उच्यते.शोधिाद् .एव.उदक.चिो.भ
वत्य्.आपो.अनप.शयन्ध्ययव.उच्यिे .शोधिाद् .एव् [३८६३८७]
४,१६
िोधस्.ऋनषि् .भवनत.िविम्.दधानत.स.यर्ा.स्तयनत.आ.का
माि्.आनवस्कयरुत.एवम्.उसस्.रूपान्य्.आनवस्कयरुत् [३८
७]
४,१६
अद्मसद् .अद्म.अन्नम्.भवत्य्.अद्मसानदिी.इनत.वा.अन्नसा
नििी.इनत.वा।[३८७]
४,१६
ससतो.र्ोधयिी.शश्वत्.तम्.आगात्.पयिि् .एययसीिाम्।
४,१६
स्वपतो.र्ोधयिी.शाश्वनत.कतम्.आगात्.पय िि् .आगनमिी
िाम्।[३८७]
४,१६ ’’ते.वासीमि.इन्तस्मिह्
।ऽऽ.ईसनिि.इनत.वा.एषनिि.इनत.वा.आनषगि.इनत.वा।[३
८७]
४,१६ वासीनत.वाच्.िाम.वाश्यत.इनत.सत्याह्
।[३८७]
४,१६
’’शंशाव.अधययग८.प्रनत.मे.गृणीनह.इिाय.वाहः.कृणवाव.जय
स्तम्।ऽऽ.[३८७]
४,१६
अनभवहि.स्तयनतम् .अनभसवि.प्रवादाम्.स्तयनतम्.मन्यि.ऐ
िी.त्व्.एव.शस्त्[३८७]
४,१६ परित्कम्य.इत्य्.उपरिष्टाद् .व्याख्यास्ामह्
।[३८७]

४,१७
सयनवते.सय.इते.सयगते.प्रजायाम् .अनत.वा।[३८७]
४,१७ सयनवते .मा.धाह् ।
४,१७ इत्य्.अनप.निगमो.भवनत।[३८७]
४,१७ दयनति् .अिेक.कमाग ।[३८७]
४,१७
’’िवे ि.पूवगम्.दयमािाः.स्ाम्ऽऽ.इत्य्.उपदया.कमाग ।[३८
८]
४,१७
’’य.एक.इद् .नवदयते.वसय।ऽऽ.इनत.दाि.कमाग .वा.नवभाग.
कमाग .वा।[३८८]
४,१७
’’दय वगतयगि्.भीमो.दयते.विानि।ऽऽ..इनत.नहं सा.कमाग ।[३८८]
४,१७
’’न॑मे.सयता.इन्दवः.प्राति् .इत्विा.सजोससा.नपर्तम्.अनश्व
िा.ताि्।ऽऽ..[३८८]
४,१७
अयम्.नह.वा.अमूनत७.वन्दिाय.माम्.वायसो.दोसा.दयमा
िो.अर्ूर्यधत् ।
४,१७ दयमाि.इनत।[३८८]
४,१७
िू.नचद् .इनत.निपातः.पय िाि.िवयोि् .िू.च.इनत.च्[३८८]
४,१७ ’’द्या.नचत्.िू.नचि.दपो.िदीिाम्।ऽऽ.[३८८]
४,१७ अद्य.च.पय िा.च.तद् .एव.कमग.िदीिाम्।[३८८]
४,१७ ’’िू.च.पयिा.च.सदिम्.ियीिाम्।ऽऽ.[३८८]
४,१७ अद्य.च.पय िा.च.सदिम्.ियीिाम्।
४,१७ िनयि् .इनत.धि.िाम.िातेि्.दाि.कमगणह्
।[३८९]

४,१८
’’नवद्याम.तस्.ते.वयम्.अकूपािस्.दावि्ऽऽ.[४००]
४,१८
नवद्याम.तस्.ते .वयम्.अकयपििस्.दािस््[४००]
४,१८
आनदत्यो.अप्य्.अकूपाि.उच्यते .अकूपािो.भवनत.दू िपािह्
।[४००]
४,१८
समयद्रो.अप्य्.अकूपाि.उच्यते.अकूपािो.भवनत.महा.पािह्
।[४००]
४,१८
कच्छपो.अप्य्.अकूपाि.उच्यते.अकूपािस्.ि.कूपम्.ऋच्छ
नत.इनत।[४००]
४,१८
कच्छपः.कच्छम्.पानत.कच्छे ि.पानत.इनत.वा.कच्छे ि.नपर्
नत.इनत.वा।[४००]
४,१८ कच्छः.खच्छः.खच्छदह् ।[४००]
४,१८
अयम्.अनप.इतिो.िदी.कच्छ.एतस्माद् .एव.कम्.उदकम्.
तेि.छाद्यत्[४००]
४,१८ ’’नशशीते.शृण्गे.िक्षसे.नवनिक्ष्ऽऽ.[४००]
४,१८ निश्यनत.शृण्गे.िक्षसो.नवनिक्षिाय्[४००]
४,१८
िक्षस्.िनक्षतव्यम् .अस्माद् .िहनस.क्षिोनत.इनत.वा.िानत्र७.ि
क्षत.इनत.वा।[४००]
४,१८ ’’निः.सयतयकः.सयतयकेनभि् .अश्वै ह् ।ऽऽ.[४००]
४,१८
सयतयकिः.सय तयकिैि्.इनत.वा.सयप्रजाः.सयप्रजोनभि् .इनत.वा।[
४००]
४,१८
’’सयप्रायिा.अन्तस्मि् .यञे.नव.श्रयिाम्।ऽऽ.सय प्रगमिाह्
।[४००]
४,१९
’’दे वा.िो.यर्ा.सदम्.इत्.वृ धे.असन्न.प्राययवस्.िनक्षतािो.नद
वे नदव् ऽऽ.[४०५]
४,१९
दे वा.िो.यर्ा.सदा.वधगिाय.स्यि्.अप्राययवो.अप्रमाद्यिो.ि
नक्षतािश्.च.अहन्य्.अहनि।[४०५]
४,१९
च्यवि.ऋनषि् .भवनत.च्यावनयता.स्तोमािां श्.च्यवािम्.इत्य्
.अप्य्.अस्.निगमा.भवन्ति।[४०५]
४,१९
’’ययवंश्.च्यवािम्.सियम्.यर्ा.िर्म्.पय िि् .ययवािंश्.चिर्ा
य.तक्षर्यि् ।ऽऽ.[४०६]
४,१९
ययवां श्.च्यविम् .सियम्.पय िािम्.यर्ा.िर्म्.पय िि् .ययवािंश्.
चििाय.ततक्षर्य ि्.ययवा.प्रयौनत.कमाग नण।[४०६]
४,१९ तक्षनतः.किोनत.कमाग ।[४०६]
४,१९
िजस्.िजतेि्.ज्योनतष् .िजस्.उच्यत.उदकम् .िजस्.उच्य
ते.र्ोका.िजां स््.उच्यिे .असृक्.अहिी.िजसी.उच्येत्[४०
६]
४,१९ ’’िजां नस.नचत्रा.नवचिन्ति.तन्यवह्
।ऽऽ.इत्य्.अनप.निगमग्.भवनत।[४०६]
४,१९ हिो.हितेि्.ज्योनतष्.हि.उच्यत्[४०६]
४,१९ उदकम्.हि.उच्यत्[४०६]
४,१९ र्ोका.हिां स््.उच्यि् [४०६]
४,१९ असृक्.अहिी.हिसी.उच्येत्[४०६]
४,१९
’’प्रत्य्.अनि८.हिसा.हिः.शृणीनह।ऽऽ.इत्य्.अनप.निगमो.भ
वनत।[४०६]
४,१९ ’’जयहुिे .नवनचतयिह्
।ऽऽ.जयनह्विे .नवचेतयमािाह् ।[४०६]
४,१९ व्यि.इत्य्.एषो.अिेक.कमाग ।[४०६]
४,१९ ’’पदम्.दे वस्.िमसा.व्यिह्
।ऽऽ.इनत.पश्यनत.कमाग ।[४०६]
४,१९ ’’वीनह.शूि.पय िोळाशम्।
४,१९ २.इनत.खादनत.कमाग ।[४०६]
४,१९ ’’वीतम्.पातम्.पयस.उनस्रयायाह् ।ऽऽ.[४०७]
४,१९ अश्नीतम्.नपर्तम्.पयस.उनस्रयायाह् ।[४०७]
४,१९
उनस्रया.इनत.गो.िाम.उत्स्रानविो.अस्ाम्.भोगा.उस्रा.इनत
.च्[४०७]
४,१९ ’’त्वाम्.इि.मनतनभः.सयते.सयिीर्ासो.वसूयवह्

४,१९ गोनभः.क्रािा.अिू सत्ऽऽ
४,१९ गोनभः.कयवाग िा.अस्तोसत् [४०७]
४,१९
’’॑ा.तू.नसञ्च.हरिमीम्.द्रोरुपथर्े.वाशीनभस्.तक्षत.अश्मि
यीनभह् ।ऽऽ.आनसञ्च.हरिम्.द्रोि् .उपथर्े.द्रयममयस््[४०७]
४,१९
हरिः.सोमो.हरित.वणो.अयम्.अनप.इतिो.हरिि् .एतस्माद् .
एव् [४०७]
४,१९ वाशीनभस्.तक्षत.अश्मियीनभह् ।[४०७]
४,१९
वाशीनभि् .अस्ममयीनभि् .इनत.वा.वाच्.नभि् .इनत.वा।[४०७]
४,१९
’’स.शधगदयो.नवसयिस्.जिोि् .मा.नशश्न.दे वा.अनप.गयिृतम् .
िह् ।ऽऽ..[४०७]
४,१९
स.उिहताम्.यो.नवसयिस्.जिोि् .नवसमस्.मा.नशश्न.दे
वा.अब्रह्मचयाग ह् ।[४०७]
४,१९ नशश्नम्.श्नर्तेह् ।[४०७]
४,१९ अनपगयि्.ऋतम्.िह् ।
४,१९ सत्यम्.वा.यञम्.वा।[४०७]

४,२०
’’॑ा.घा.ता.गच्छ.अियििा.यय गानि.यत्र.जामयः.कृणवन्न् .अ
जानम।
४,२०
उप.र्र्ृगनह.वृ सभाय.र्ाहुम्.अन्यम्.इच्छस्व.सय भगे.पनतम्.
मत् ।ऽऽ.
४,२०
आगनमष्यन्ति.तान्य्.उििानि.ययगानि.यत्र.जामयः.करिष्य
न्त्य् .अजानम.कमाग नण।
४,२०
जानम.अनतिे क.िाम.र्ानर्शस्.वा.असमाि.जातीयस्.वा
.उपजिह् ।
४,२०
उपधेनह.वृ सभाय.र्ाहुम्.अन्यम् .इच्छस्व.सयभगा८.पनतम्.
मद् .इनत.व्याख्यातम्।

४,२१
’’दौि् .मे.नपता.जनिता.िानभि् .अत्र.र्न्धय ि्.मे.माता.पृनर्वी.
महीयम्।
४,२१
उिाियोश्चंवोि् .योनिि् .अिित्रा.नपता.दय नहतयि्.गभगम्.आदा
त् ।ऽऽ.
४,२१
द्यौि् .मे.नपता.नपता.वा.पार्नयता.वा.जिनयता,.िानभि् .अत्र
.र्न्धयि्.मे,.माता.पृनर्वी.महती.इयम्।
४,२१ र्न्धयः.सम्बन्धात् ।
४,२१
िानभः.सन्नहिात्.िानभ.आ.सन्नद्धा.गभाग .जायि.इत्य्.आहु
ि् .एतस्माद् .एव.ञातीि् .सिानभ१ .इत्य्.आचक्षते.सम्बन्धय १
.इनत.च्
४,२१ ञानतः.संञािात् ।
४,२१ उिाियोश्चंवोि् .योनिि् .अिह् ।
४,२१ उिाि.उिताि.ऊध्वगतािो.वा।
४,२१
तत्र.नपता.दय नहतृ६.गभगम्.दधानत.पजगन्यः.पृनर्नवएह् ।
४,२१ शम्ययः.सयखययह् ।
४,२१ ’’र्ा.िः.शम्योि् .अिपो.दधात्ऽऽ.
४,२१ िपस्.रिप्रम्.इनत.पाप.िामिी.भवतह् ।
४,२१ शमिंश्.च.िोगािाम्.याविंश्.च.भयािाम्।
४,२१ अर्.अनप.शम्यय ि्.र्ाहग स्पत्य.उच्यत्
४,२१
’’तच्छम्.योि् .आवृ णीमहे .गातयम्.यञाय.गातय म्.यञपतय् ऽ
ऽ.इत्य्.अनप.निगमो.भवनत।
४,२१ गमिम्.यञाय.गमिम् .यञ.पनत४।

४,२२ अनदनति् .अदीिा.दे व.माता।


४,२३
’’नदनति् .द्यौि् .अनदनति् .अिरिक्षम्.अनदनति् .माता.स.नपता
.स.पयत्रह् ।
४,२३
नवश्वेदेवा.अनदनतः.पञ्च.जिा.अनदनति् .जातम्.अनदनति् .ज
नित्वम्।ऽऽ.इत्य्.अनदतेि्.नवभूनतम् .आचष्ट.एिान्य्.अदीिा
नि.इनत.वा।
४,२३
’’यम्.एरििे .भृगवह्ऽऽ.एरिि.इनत.ईनतगि्.उपसृ ष्टस्.अभ्य
स्तह् ।

४,२४
’’॑यत.स्मैिम्.वस्त्रमनर्.ि.तायय म्.अिय.क्रोशन्ति.नक्षतयो.भिे
षय।
४,२४
िीचायमािम्.जसयरिम् .ि.श्ये िम् .श्रवश्चाच्छा.पशयम्.अच्च.
यूर्म्।ऽऽ.
४,२४
अनप.स्म.एिम्.वस्त्र.मनर्म्.इव.वस्त्र.मानर्िम्।
४,२४
वस्त्रम्.वस्तेस्.ताययि्.इनत.स्तेि.िाम.संस्त्यािम् .अन्तस्मि्.
पापकम्.इनत.िैरुिास् .तस्तेि्.वा.स्ात् ।
४,२४ अियक्रोशन्ति.नक्षतयः.संग्रामेषय।
४,२४ भि.इनत.संग्राम.िाम.भितेि्.वा.हिते ि्.वा।
४,२४ िीचायमािम्.िीचैि्.अयमािम्।
४,२४
िीचैि्.निनचतम् .भवत्य्.उच्चै ि्.उन्तच्चतम्.भवनत।
४,२४ जस्तम्.इव.श्ये िम्।
४,२४ श्ये िः.शंसिीयम्.गच्छनत।
४,२४ श्रवश्चाच्छा.पशयमत्.च.यूर्म्।
४,२४ श्रवश्.च.अनप.पशयमत् .च.यूर्म् ।
४,२४
प्रशंसां श्.च.यू र्ंश्.च.धिंश्.च.यूर्ंश्.च.इनत.वा।
४,२४ यूर्म्.यौतेः.समाययतम् .भवनत।
४,२४ ’’न॑न्धाि.एिम्.जिते.स्वाधीह् ।ऽऽ.
४,२४ गृणानत।
४,२४ मन्दी.मन्दतेः.स्तयनत.कमगणह् ।
४,२४ ’’प्र.मन्तन्दिे.नपतयमद् .अचगता.वचह् ।ऽऽ.
४,२४ प्राचगत.मन्तन्दिे.नपतयमद् .वचस्२।
४,२४ गौि् .व्याख्यातह् ।

४,२५ ’’त्राह.गोि् .अमन्वत.िाम.त्वस्तय ि्.अपीच्यम्।


४,२५ इत्था.चिमसो.गृह्ऽऽ
४,२५
अत्र.ह.गोः.सममंसत.आनदत्य.िश्मयः.स्वम्.िाम.अपीच्य
म्.अपगतम्.अपनचतम् .अनपनहतम्.अिनहग तम् .वा.अमयत्र.
चिमसो.गृह्
४,२५ गातयि्.व्याख्यातह् ।
४,२५
’’गातयम्.कृणवन्न् .उससो.जिाय्ऽऽ.इत्य्.अनप.निगमो.भव
नत।
४,२५ दं सयः.कमाग नण.दं सयन्त्य् .एिानि।
४,२५ ’’कयिाय.मिि्.िह्यश्.च.दं सयह्
।ऽऽ.इत्य्.अनप.निगमो.भवनत।
४,२५ ’’स.तूताव.िैिम्.अश्नोत्य्.अंहनतह् ।ऽऽ.
४,२५
स.तयताव.ि.एिम्.अंहनति् .अश्नोत्य्.अंहनतश्.च.अंहश्.च.
अह्मयश्.च.हिे ि्.निरूध.उपधाद् .नवपिीतात् ।
४,२५ ’’र्ृहस्पते.चयस.इत्.नपयारुम्।ऽऽ.
४,२५
र्ृहस्पनत८.यच्.चातयनस.दे व.पीययम्.पीयनति् .नहं सा.कमाग ।
४,२५ नवययत१ .द्यावा.पृनर्वी.औ.नवयविात् ।
४,२५ ’’समान्या.नवययते.दू िे .अि् ऽऽ.
४,२५ समािम्.सम्माि.मात्रम्.भवनत।
४,२५ मात्रा.मािात् ।
४,२५ दू िम् .व्याख्यातम् ।
४,२५ अिो.अततेह् ।
४,२५
ऋधक्.इनत.पृर्क्.भावस्.प्रवचिम्.भवत्य्.अर्.अप्य्.ऋ
ध्नोनत.अर्े.दृश्यत्
४,२५ ’’॑ृधकया.ऋधगयताशनमथर्ाह् ।ऽऽ.
४,२५ ध्ियगवन्न् .अयाक्षीि् .ऋध्ियवन्न्.अशनमथर्ा.इनत.च्
४,२५
अस्ा.इनत.च.अस्.इनत.च.उदािम्.प्रर्म.आदे शे.अियदा
िम्.अन्वादे श्
४,२५
तीव्र.अर्गतिम्.उदािम्.अल्पीयो.अर्गतिम्.अियदािम् ।
४,२५
’’स्ा.ऊ.सय.ि.उप.सातये.भयवोहे ळमािो.िरिवाम्.अजाश्व.
श्रवस्ताम्.अजाश्व्ऽऽ.
४,२५
अस्ै.िः.सातय.उपभव.आर्े ळमािो.अक्रयध्यि्।
४,२५ िरिवाि् .िानति् .अभ्यस्तह् ।
४,२५
अजाश्व.इनत.पूसिम्.आह,.अजाश्वा.अजा.अजिाह् ।
४,२५ अर्.अियदािम् ।
४,२५
’’दीघाग ययि्.अस्ा.यः.पनति् .जीवानत.शिदः.शतम्।ऽऽ.
४,२५
दीघग .आययस्.अस्ा.यः.पनति् .जीवतय.स.शिदः.शतम्।
४,२५
शिद् .शृता.अस्ाम् .ओसधयो.भवन्ति.शीणाग .आप.इनत.वा

४,२५ अस्.इत्य्.अस्ा.इत्य्.एतेि.व्याख्यातम्।

४,२६
’’स्.वामस्.पनर्तस्.होतयस्.तस्.भ्राता.मध्यमो.अस्त्य् .
अश्नह् ।
४,२६
तृतीयो.भ्राता.घृतपृष्ठो.अस्ात्रापश्यम्.नवश्पनतम् .सिपयत्र
म्।ऽऽ.
४,२६
अस्.वामस्.वििीयस्.पनर्तस्.पार्नयतृ६.होतृ६.ह्वात
व्यस्.तस्.भ्राता.मध्यमो.अस्त्य् .अशिह् ।
४,२६
भ्राता.भिते ि्.हिनत.कमगणो.हिते.भागम्.भतग व्यो.भवनत.इ
नत.वा।
४,२६ तृतीयो.भ्राता.घृ त.पृष्ठो.अस्.अयम्.अनिह् ।
४,२६
तत्र.अपश्यम्.सवग स्.पातािम् .वा.पार्नयतािम्.वा.नवश्प
नतम्.सि.पयत्रम् .सिम.पय त्रम् .सपणग.पयत्रम्.इनत.वा।
४,२६ सि.सृिा.सङ्ख्ख्या.सि.आनदत्य.िन्तश्म१
.इनत.वदन्ति।

४,२७
’’सि.ययञ्जन्ति.िर्म्.एक.चक्रम्.एको.अश्वो.वहनत.सििा
मा।
४,२७
नत्रिानभ.चक्रम्.अजिम्.अिवग म्.यत्रेमा.नवश्वा.भयविानध.त
थर्यह् ।ऽऽ.
४,२७
सि.ययञ्जन्ति.िर्म्.एक.चक्रम् .एक.चारििम् ।
४,२७ चक्रंश्.चकते ि्.वा.चितेि्.वा.क्रामतेि्.वा।
४,२७
एको.अश्वो.वहनत.सि.िामा.आनदत्यह्,.सि.अस्मै.िश्म
यो.िसाि्.अनभसन्नामयन्ति,.सि.एिम्.ऋषयः.स्तयवन्ति.इ
नत.वा।
४,२७
इदम्.अनप.इतित्.िाम.एतस्माद् .एव.अनभसन्नामात् ।
४,२७ संविि.प्रधाि.उििो.अधगचगह् ।
४,२७
नत्र.िानभ.चक्रम् .नत्र.ऋतयः.संवििो.ग्रीस्मो.वषाग .हे मि.इनत

४,२७ संवििः.संवसिे ऽअन्तस्मि् .भूतानि।
४,२७
ग्रीस्मो.ग्रस्िे ऽअन्तस्मि् .िसा,.वषाग .वषगत्य्.आसय.पजगन्यस्,.
हे मिो.नहमवाि्,.नहमम्.पय िि् .हिे ि्.वा.निहोतेि्.वा।
४,२७
अजिम्.अजिि.धमाग िम्.अिवग म्.अप्रत्यृतम्.अन्यन्तस्मि्।
४,२७
यत्र.इमानि.सवाग नण.भूतान्य्.अनभसंनतष्ठिे .तम् .संवििम् .
सवग .मात्रानभः.स्तौनत।
४,२७
’’पञ्चािे .चक्रे.परिवतगमािेऽऽ.इनत.पञ्च.ऋतयतया।
४,२७ पञ्च.ऋतय१
.संवििस्.इनत.च.ब्राह्मणम्.हे मि.नशनशियोः.समासेि्
४,२७
’’सळि.आहुि् .अनपगतम्ऽऽ.इनत.सस्.ऋतयतया।
४,२७ अिाः.प्रत्यृता.िानभ७।
४,२७ सस्.पयिः.सहतेह् ।
४,२७
’’िादशािम्.िनह.तज्िाय्ऽऽ.’’.िादश.प्रधयश्.चक्रमेक
म्।ऽऽ.इनत.मासािाम्।
४,२७ मासा.मािात् ।
४,२७ प्रनधः.प्रनहतो.भवनत।
४,२७
एतन्तस्मि् .साकम्.नत्रशता.ि.शङ्वोि् .नपताः.सन्तस्ति् .ि.च
र्ाचर्ासह् ।ऽऽ..
४,२७
सन्तस्तश्.च.ह.वै .त्रीनि.च.शतानि.संवििस्.अहोिात्रा.इ
नत.च.ब्राह्मणम्.समासेि्
४,२७ ’’सि.शतानि.नवं शनतश्.च.तथर्यह् ।ऽऽ.
४,२७
सि.च.वै .शतानि.नवं शनतश्.च.संवििस्.अहोिात्रा.इनत.
च.ब्राह्मणम्.नवभागेि.नवभागेि्
५,१
’’.सनस्नम्.अनवन्दच्.चििे.िदीिाम्।ऽऽ.संस्नातम् .मेघम्।
५,१
’’वानहथर्ो.वाम्.हवािाम्.स्तोमो.दू तो.हुवि्.ििा।ऽऽ.
५,१ वोधृतमो.ह्वािािाम्.स्तोमस्.दू तो.हुवि्.ििौ।
५,१ ििा.मियष्या.िृत्यन्ति.कमगसय।
५,१ दू तो.जवतेि्.वा.द्रवतेि्.वा.वाियतेि्.वा।
५,१
’’दू तो.दे वािाम् .अनस.मत्याग िाम् ऽऽ.इत्य्.अनप.निगमो.भव
नत।
५,१ वावशािो.वस्तेि्.वा.वाश्यतेि्.वा।
५,१
’’सि.स्वसॄि्.अरुसीि् .वावशािह्ऽऽ.इत्य्.अनप.निगमो.भ
वनत।
५,१ वायगम्.वृ णोतेि्.वा.अनप.वितमम् ।
५,१
’’तद् .वायगम्.वृणीमहे .वरिथर्म्.गोपयत्यम् ।ऽऽ.
५,१
तद् .वायगम्.वृ णीमहे .वनषगथर्म् .गोपानयतव्यम्.गोपानयताप् .
यूयम्.थर्.ययस्मभ्यम् .इनत.वा।
५,१ अन्धस्.इत्य्.अन्न.िाम.आध्यािीयम्.भवनत।
५,१ ’’॑ामत्रेनभः.नसञ्चता.मद्यम्.अन्धह् ।ऽऽ.
५,१ आनसञ्चत.अमत्रैि्.मदिीयम्.अन्धस् २।
५,१
अमत्रम्.पात्रम्.अमा.अन्तस्मन्न्.अदन्त्य् .अमा.पय िि् .अनिनमग
तम्.भवनत।
५,१ .पात्रम्.पािात् ।
५,१
तमो.अप्य्.अन्धस् .उच्यते.ि.अन्तस्मि् .ध्याि.भवनत.ि.दशग
िम्.अन्धंतम.इत्य्.अनभभासि्
५,१ अयम्.अनप.इतिो.अन्ध.एतस्माद् .एव्
५,१
’’पश्यद् .अक्षन्वाि्.ि.नव.चेतद् .अन्धह्ऽऽ.इत्य्.अनप.निग
मो.भवनत।
५,२ ’’सश्चिी.भूरिधािे .पयस्वती।ऽऽ.
५,२
असज्यमािे.इनत.वा.अव्ययदस्न्त्याव् .इनत.वा.र्हु.धाि१
.उदकवत्यौ।
५,२
वियस्नति् .हन्ति.कमाग .अिवगत.संस्कािो.भवनत।
५,२
’’विययाम.वियस्तऽऽ.इत्य्.अनप.निगमो.भवनत।
५,२
’’दीघग प्रयज्ययमनत.यो.वियस्नत.वयम्.जयेम.पृ तिासय.दू ध्यह्
।ऽऽ
५,२
दीघग .प्रतत.यञम्.अनभनजघां सनत.यो.वयम्.तम्.जयेम.पृ त
िासय.दू ध्यम्.दय नधगयम् .पाप.नधयम्।
५,२
पापः.पात.पेयािाम् .पापत्यमािो.अवाि्.एव.पतनत.इनत.वा
.पापत्यतेि्.वा.स्ात् ।
५,२ तरुस्नति् .अप्य्.एवम्.कमाग ।
५,२
’’न॑िे ि.ययजा.तरुसेम.वृ त्रम् ऽऽ.इत्य्.अनप.निगमो.भवनत।
५,२ भन्दिा.भन्दतेः.स्तयनत.कमगणह् ।
५,२
’’पयरुनप्रयो.भन्दते.धामनभः.कनवि् २.इत्य्.अनप.निगमो.भव
नत।
५,२ ’’स.भन्दिा.उनदयनतग.प्रजावतीि् ऽऽ.इनत.च्
५,२ ’’न्येि.मदाहिो.यानह.तूयम्ऽऽ.
५,२
अन्येि.मद.हिो.गच्छ.नक्षप्रम्.आहं नस.इव.भाषमािा.इत्य्.
असभ्य.भाषिाद् .आहिा.इव.भवत्य्.एतस्माद् .आहिः.स्ा
त् ।
५,२ ऋनषि् .िदो.भवनत.िदतेः.स्तयनत.कमगणह् ।
५,२ ’’िदस्.मा.रुधतः.काम.आ.गि्।ऽऽ.
५,२
िदिस्.मा.रुधतः.काम.आगमत् .संरुद्ध.प्रजििस्.ब्रह्म
चारिि.इत्य्.ऋनष.पयत्री.आ.नवर्नपतम् .वे दयि्
५,३
’’ि.यस्.द्यावा.पृनर्वी.ि.धन्व.ि.अिरिक्षम्.ि.अद्रयः.सो
मो.अक्षाह् ।ऽऽ.
५,३ अश्नोतेि्.इत्य्.एक्
५,३
’’िूपे.गोमाि्.गोनभि् .अक्षाः.सोमो.दय ग्धानभि् .अक्षाह्
।ऽऽ.’’.र्ोपाशः.नसंहम्.प्र्त्यञ्चमिाह् ।
५,३
नक्षयनत.निगमः.पूवगः.क्षिनत.निगम.उिि.इत्य्.एक्
५,३
अिूपे.गोमाि्.गोनभि् .यदा.नक्षयत्य्.अर्.सोमो.दय ग्धाभ्यः.क्ष
िनत।
५,३ सवे.नक्षयनत.निगमा.इत्य्.शाकपूनिह् ।
५,३ श्वात्रम्.इनत.नक्षप्र.िाम.आशय.अतिम् .भवनत।
५,३
’’स.पतत्रीत्विम् .थर्ा.जगद् .यच्.छात्रम्.अनिि् .अकृणोज् .
जातवे दाह् ।ऽऽ.
५,३
स.पतनत्र.च.इत्विम्.थर्ाविम् .जंगमंश्.च.यत् .तत्.नक्षप्रम्.
अनिि् .अकिोत् .जातवे दस्१।
५,३ ऊनति् .अविात् ।
५,३
’’॑ा.त्वा.िर्म्.यर्ोतयेऽऽ.इत्य्.अनप.निगमो.भवनत।
५,३ हासमाि१ .इत्य्.उपरिष्टाद् .व्याख्यास्ामह् ।
५,३ ’’वंिकः.पन्तिि् .उप.सवग द्.इिम्।ऽऽ.
५,३
पािैि्.इनत.वा.स्पाशिैि्.इनत.वा.(स्पशगिैि्.इनत.वा)।
५,३ ’’ससम्.ि.पक्वम्.अनवदत्.शयचिम्।ऽऽ.
५,३
स्वपिम्.एतत्.माध्यनमकम्.ज्योनतष्.अनित्य.दशगिम् .तद् .
इव.अनवदत्.जाज्वल्यमािम्।
५,३ ’’निता.च.सिा.स्वधया.च.शम्भयह् ।ऽऽ.
५,३ िै धम्.सिा.मध्यमे.च.थर्ाि.उिमे.च्
५,३ शम्भयः.सयखभूह् ।
५,३
’’मृगम्.ि.व्रा.मृ गयि् ऽऽ.मृगम् .इव.व्रात्याः.प्रैसाह् ।

५,४ विाहो.मेघो.भवनत.वि.आहािह् ।
५,४
’’विम्.आहािम् .आहाषीि् ऽऽ.इनत.च.ब्राह्मणम्।
५,४
’’नवध्यद् .विाहम्.नतिो.अनद्रमस्ताऽऽ.इत्य्.अनप.निगमो.भ
वत्य्.अयम्.अनप.इतिो.विाह.एतस्माद् .एव्
५,४ वृ हनत.मूर्ानि.विं विम्.मूर्म्.वृ हनत.इनत.वा।
५,४
’’विाहम्.इि.एमयसम्ऽऽ.इत्य् .अनप.निगमो.भवनत.अनङ्गि
सस्.अनप.विाहा.उच्यि्
५,४ ’’ब्रह्मिस्पनति् .वृ सनभि् .विाहै ह् ।ऽऽ.
५,४ अर्.अप्य्.एते.माध्यनमका.दे व.गिा.विाहु१
.उच्यि्
५,४
’’पश्यि्.नहिन्य.चक्राि्.अयोदं स्त्राि्.नवधावतो.विाहूि्।ऽऽ
.
५,४
स्वसिान्य्.अहानि.भवन्ति.स्वयम्.सािीइन्य्.अनप.वा.स्वि् .
आनदत्यो.भवनत..स.एिानि.साियनत।
५,४
’’॑यस्रा.इव.स्वसिानिऽऽ.इत्य्.अनप.निगमो.भवनत।
५,४ शयाग .अङ्ख्गयर्यो.भवन्ति।
५,४ शयाग .इसय१ .शिमय्यह् ।
५,४ शिः.शृणातेह् ।
५,४
’’शयाग नभि् .ि.भिमािो.गभन्तस्त.ओि् ऽऽ.इत्य्.अनप.निगमो.
भवनत।
५,४
अको.दे वो.भवनत.यद् .एिम्.अचगन्त्य्.अको.मन्त्रो.भवनत.य
द् .अिेि.अचग न्त्य्,.अकगम्.अन्नम्.भवत्य्.अचग नत.भूतान्य्,.अ
को.वृ क्षो.भवनत.स.वृ तः.कतयनकमि्३।

५,५ ’’गायन्ति.त्वा.गायनत्रिोचगन्त्य्.अकगम् .अनकगिह्



५,५ ब्रह्मािस्.त्वा.शतक्रत.उिं शम्.इव.येनमि् ऽऽ.
५,५
गायन्ति.त्वा.गायनत्रिः.प्राचगन्ति.तेऽअकगम् .अनकगिो.ब्राह्मणा
स्.त्वा.शतक्रत.उद्येनमिे .वं शम्.इव्
५,५ वंशो.वि.शयो.भवनत.वििात्.श्रूयत.इनत.वा।
५,५ पवी.िर्.िेनमि् .भवनत.यद् .नवपयिानत.भूनमम्।
५,५
’’॑यत.पव्या.िर्ािाम्.अनद्रम्.नभन्दन्त्य् .ओजसा।ऽऽ.’’.तम्.
मरुतः.क्षयिपनविा.व्यययि्ऽऽ.इत्य्.अनप.निगमौ.भवतह् ।
५,५ वक्षो.व्याख्यातम्।
५,५ धन्वा.अिरिक्षम्.धन्वन्त्य् .अस्माद् .आपह् ।
५,५
’’नतिो.धन्वानतिोचतऽऽ.इत्य्.अनप.निगमो.भवनत।
५,५ नसिम्.अन्नम्.नसिानत.भूतानि।
५,५
’’येि.स्मा.नसिम्.भिर्ः.सन्तखभ्यह्ऽऽ.इत्य्.अनप.निगमो.भ
वनत।
५,५ इत्था.अमयर्ा.इत्य्.एतेि.व्याख्यातम्।
५,५ सचा.सह.इत्य्.अर्गह् ।
५,५ ’’वसयनभः.सचा.भयवा।ऽऽ.वसयनभः.सह.भयवौ।
५,५
नचद् .इनत.निपातस्.अियदािः.पयिस्ताद् .एव.व्याख्यातस्.अ
र्.अनप.पशय.िाम.इह.भवत्य्.उदािह् ।
५,५
’’नचद् .अनस.मिानसऽऽ.नचतास्.त्वनय.भोगाश्.चेतयस.इनत
.वा।
५,५
आ.इत्य्.आ.काि.उपसगग ः.पय िस्ताद् .एव.व्याख्यातस्.अर्.
अप्य्.अध्यर्े.दृश्यत्
५,५ ’’भ्र.आम्.अपह् ।ऽऽ.अभ्रे.आ.अपह् ।
५,५ अपस्.अभ्रेऽअनध.इनत।
५,५ द् ययम्नम् .द्योततेि्.यशस् .वा.अन्नम्.वा।
५,५ ’’स्मे.द् ययम्नम्.अनध.ित्नंश्.च.धेनह।ऽऽ.
५,५ अस्मासय.द् ययम्नंश्.च.ित्नंश्.च.धेनह।

५,६ पनवत्रम्.पयिाते ि्.मन्त्रः.पनवत्रम्.उच्यत्


५,६
’’येि.दे वाः.पनवत्रेि.आत्मािम्.पयिते.सदाऽऽ.इत्य्.अनप.नि
गमो.भवनत।
५,६ िश्मयः.पनवत्रम्.उच्यि्
५,६ ’’शतपनवत्राः.स्वधया.मदिीह् ।
५,६ र्हु.उदकाह् ।
५,६
अनिः.पनवत्रम्.उच्यते.वाययः.पनवत्रम्.उच्यते.सोमः.पनवत्रम्
.उच्यते.सूयगः.पनवत्रम् .उच्यत.इिः.पनवत्रम्.उच्यत्
५,६ ’’निः.पनवत्रम्.स.मा.पयिातय।
५,६ वाययः.सोमः.सूयग.इिह् ।
५,६
पनवत्रम्.ते.मा.पयििय ।ऽऽ.इत्य् .अनप.निगमो.भवनत।
५,६ तोदस्.तयद्यते ह् ।

५,७ ’’पयरु.त्वा.दाश्वाि्.वोचेरिि् .अिे.तव.न्तस्वदा।


५,७
तोदस्ेव.शिि.आ.महस््ऽऽ.र्हु.दाश्वां स्.त्वाम्.एव.अनभ
ह्वयाम्य्.अरिि् .अनमत्र.ऋच्छते ि्.ईश्विस्.अप्य्.अरिि् .एत
स्माद् .एव्
५,७
यद् .अन्य.दे वत्या.अनि७.आहुतयः.हूयि.इत्य्.एतद् .दृष्ट्वा
.एवम्.अवक्ष्यत् ।
५,७ तोदस्.इव.शिि.आ.महस््
५,७ तयदस्.इव.शििेऽअनध.महतह् ।
५,७ स्वञ्चाः.सय.अञ्चिह् ।
५,७ ’’॑ाजयह्वािो.घृ तपृष्ठः.स्वञ्चाह्
।ऽऽ.इत्य्.अनप.निगमो.भवनत।
५,७
नशनपनवस्तो.नवस्नयि्.इनत.नवस्नोि् .िे .िामिी.भवतह् ।
५,७
कयन्तित.अर्ीयम्.पूवगम्.भवनत.इत्य्.औपमन्यवह् ।

५,८
’’नकम्.इत्.ते.नवस्नो.परिचक्ष्यम्.भूत्.प्र.यद् .ववक्षे.नशनपनव
स्तो.अन्तस्म।
५,८
मा.वपो.अस्मद् .अप.गूह.एतद् .यद् .अन्यरूपः.सनमर्े.र्भू
र््ऽऽ.
५,८
नकम्.ते.नवस्नय८ऽअप्रख्यातम्.एतद् .भवत्य्.अप्रख्यापिीय
म्.यि्.िः.प्रब्रूसे.शेप.इव.निवे न्तस्ततस्.अन्तस्म.इत्य्.अप्रनतप
न्न.िन्तश्मह् ।
५,८
अनप.वा.प्रशंसा.िाम.एव.अनभप्रेतम् .स्ात्.नकम्.ते.नवस्नय८
.प्रख्यातम्.एतद् .भवनत.प्रख्यापिीयम्.यद् .उत.प्रब्रूसे.नश
नपनवस्तस्.अन्तस्म.इनत.प्रनतपन्न.िन्तश्मह् ।
५,८ नशनप१ऽअत्र.िन्तश्म१
.उच्यिे .तैि्.आनवस्तो.भवनत।
५,८ मा.वपो.अस्मद् .अप.गूह.एतत् ।
५,८ वपगस्.इत्य्.रूप.िाम.वृ णोनत.इनत.सतह् ।
५,८
यद् .अन्य.रुपः.सनमर्े.संग्रामे.भवनस.सम्यत.िन्तश्मह् ।
५,८ तस्.उििा.भययसे.निवग चिाय्

५,९
’’प्र.तत्.ते.अद्य.नशनपनवस्त.िामायगः.शंसाम्.वययिानि.नविा
ि्।
५,९
तम्.त्वा.गृणानम.तवसम्.अतव्याि्.क्षयिम्.अस्.िजसः.
पिाक्ऽऽ.
५,९
तत्.तेऽअद्य.नशनपनवस्त.िाम.अयगः.प्रशंसाम्य् ,.अयगस्.अह
म्.अन्तस्म.ईश्विः.स्तोमािाम्,.अयगस्.त्वम्.अनस.इनत.वा,.त
म्.त्वा.स्तौनम.तवसम् .अतव्यां स्,.तवस.इनत.महतो.िामधे
यम्,.उनदतो.भवनत,.निवसिम्.अस्.िजसः.पिाके.पिा
क्राि्
५,९
५,९ आघृ नणि् .आगत.हृनणह् ।
५,९ ’’॑ाघृ णे.सम्.सचावहै ।ऽऽ.आगत.हृण१
.संसेवावहै ।
५,९ पृर्य.ज्रयाः.पृर्य.जवह् ।
५,९ ’’पृर्य.ज्रया.अनमिाद् .आययि्.दस्ोह् ।ऽऽ.
५,९ प्रामापयद् .आययस्.दस्ोह् ।
५,१०
’’निम्.ििो.दीनधनतनभि् .अिन्योि् .हस्तच्ययती.जियि.प्रश
स्तम्।
५,१० दू िे दृशम् .गृ हपनतम्.अर्ययगम्।ऽऽ.
५,१० दीनधनत१
.अङ्ख्गयर्यो.भवन्ति,.धीयिे .कमगसय,.अििी.प्रत्यृत.एिे.अ
निह्,.समििात् .जायत.इनत.वा,.हस्त.च्ययती.हस्त.प्रच्ययनत.
आ,.जियि.प्रशस्तम्.दू िे .दशग िम्.गृहपनतम्.अतिविम्

५,११
’’॑ेकया.प्रनतधा.अनपर्त्.साकम्.सिां नस.नत्रशतम्।
५,११ इिः.सोमस्.काियका।ऽऽ.
५,११
एकेि.प्रनतधािे ि.अनपर्त्.साकम्.सह.इत्य्.अर्गह् ।
५,११
इिः.सोमस्.काियका,.कािकानि.इनत.वा.क्रािकानि.इ
नत.(वा.कृतकानि.इनत).वा.इिः.सोमस्.काि.इनत.वा.
किे.घात.इनत.वा.किे.हतः.कान्ति.हतह् ।
५,११
तत्र.एतद् .यानञका.वे दयिे .नत्रंशद् .उक्थ.पात्रानि.माध्यन्तन्द
िे.सवि.एक.दे वतानि.तान्य्.एतन्तस्मि् .कार्.एकेि.प्रनतधा
िेि.नपर्न्ति.तान्य्.अत्र.सिस्१ .उच्यि्
५,११
नत्रंशत्.अपि.पक्षस्.अहोिात्रास् .नत्रंशत्.पूवग.पक्षस्.इनत.
िैरुिास्,.तद् .या.एताश्.चािमस्.आगानमन्य.आपो.भ
वन्ति.िन्तश्म१
.ता.अपि.पक्षे.नपर्न्ति.तर्ा.अनप.निगमो.भवनत।
५,११
’’यमनक्षनतम्.अनक्षतयः.नपर्न्ति.इनत।ऽऽ.तम्.पूवग.पक्ष.आ
प्याययन्ति.तर्ा.अनप.निगमो.भवनत।
५,११ ’’यर्ा.दे वा.अंशयम्.आप्याययन्ति.इनत।ऽऽ.
५,११
अनध्रगयि्.मन्त्रो.भवनत,.गनव.अनधकृतत्वाद् .अनप.वा.प्रशास
िम्.एव.अनभप्रे तम् .स्ात्.तत्.शब्दवत्त्वाद् .ऽऽ.अनध्रगो.श
मीध्वम्.सयशनम.शमीध्वम्.शमीध्वम्.अनध्रगव् .इनत।ऽऽ.
५,११ अनिि् .अप्य्.अनध्रगयि्.उच्यत्
५,११ ’’तयभ्यम्.श्चोतन्त्य् .अनध्रगो.शचीवह् ।ऽऽ.
५,११ अधृत.गमि.कमग वि्।
५,११ इिो.अप्य्.अनध्रगयि्.उच्यत्
५,११
’’नध्रगव.ओहम्.इिायऽऽ.इत्य्.अनप.निगमो.भवनत।
५,११ आङ्ख्गूसः.स्तोम.आघोसह् ।
५,११ ’’॑ेि.आङ्ख्गूसेि.वयम्.इिविह्
।ऽऽ.अिे ि.स्तोमेि.वयम्.इिविह् ।

५,१२
’’॑ापािमन्ययस्.तृपर्प्रभमाग .धय निः.नशमीवाि् .शरुमाि्.ऋ
जीसी।
५,१२
सोमो.नवश्वान्यतसा.विानि.िावाग ग्.इिम्.प्रनतमािानि.दे भय
ह् ।ऽऽ.
५,१२
आपानतत.मन्यय स्.तृप्र.प्रहािी.नक्षप्र.प्रहािी.सृप्र.प्रहािी.सो
मो.वा.इिो.वा।
५,१२ धयनिि् .धूिोते ह् ।
५,१२
नशमीनत.कमग.िाम.शमयते ि्.वा.शक्नोतेि्.वा।
५,१२
ऋजीसी.सोमो.यत्.सोमस्.पू यमािस्.अनतरिच्यते.तद् .
ऋजीसम्.अपानजग तम्.भवनत.ते ि.ऋजीसी.सोमस्।
५,१२ अर्.अप्य्.ऐिो.निगमो.भवनत।
५,१२ ’’॑ृजीसी.वज्रीऽऽ.इनत।
५,१२ हरि.ओि् .अस्.स.भागो.धािाश्.च.इनत।
५,१२
धािा.भ्रास्त्रे.भवन्ति.फर्े.नहता.भवन्ति.इनत.वा।
५,१२
’’र्ब्धाम्.ते.हिी.धािा.उप.ऋजीसम्.नजघ्रताम्ऽऽ.इत्य्.अ
नप.निगमो.भवनत।
५,१२ आनदिा.अभ्यासेि.उपनहतेि.उपधाम् .आदि्
५,१२ र्भन्तस्ति् .अनि.कमाग ।
५,१२ सोमः.सवाग ण्य्.अतसानि.विानि।
५,१२
ि.अवाग क्.इिम्.प्रनतमािानि.दभ्य्वियवन्ति,.यैि्.एिम्.प्रनतनम
मते.ि.एिम्.तानि.दभ्य्वियवन्त्य् .अवाग क्.एव.एिम्.अप्राप्य.नव
िश्यन्ति.इनत।
५,१२
इि.प्रधािा.इत्य्.एके.िैघण्टय कम् .सोम.कमग,.उभय.प्रधा
िा.इत्य्.अपिम् ।
५,१२ श्मशा.शय.अश्नयत.इनत.वा.श्म.अश्नयत.इनत.वा।
५,१२ ’’व.श्मशा.रुधद् .वाह् ।ऽऽ.
५,१२ अवारुधत् .श्मशा.वाि् .इनत।

५,१३
उवग शी.अप्सिस् १.उरु.अभ्यश्नयत.ऊरुभ्याम्.अश्नयत.उरुि् .
वा.वशस्.अस्ाह् ।
५,१३ अप्सिस्१.अप्.सारििी।
५,१३ अनप.वा.अस्पस्.इनत.रूप.िामा।
५,१३ अप्सातेि्.अप्सािीयम् .भवत्य् ।
५,१३ आदशगिीयम्.व्यापिीयम्.वा।
५,१३ स्पस्तम्.दशग िीया.इनत.शाकपूनिि् ।
५,१३ यद् .अप्सस्.इत्य्.अभक्षस््
५,१३ अप्सो.िाम.इनत.व्यानपिस्।
५,१३ तद्रा.भवनत.रूपवती।
५,१३
तद् .अिया.अिम् .इनत.वा.तद् .अस्ै.दिम्.इनत.वा।
५,१३ तस्ा.दशगिात्.नमत्रा.वरुणयो.िे तश् .चस्कन्द्
५,१३ तद् .अनभवानदन्द्य्य्.एषा.ऋच्.भवनत।

५,१४
’’॑यतानस.मैत्रावरुणो.वनसष्ठोि् .वश्या.ब्रह्मििसो.अनध.जा
तह् ।
५,१४
द्रप्सम्.स्कन्नम्.ब्रह्मणा.दै व्येि.नवश्वे.दे वाः.पयष्किे .त्वाददि्
(ऋग्वेद.७,३३,११)ऽऽ
५,१४
अप्य्.अनस.मैत्रावरुणो.वनसष्ठोि् .वश्या.ब्रह्मि्.मिसो.अनध
जातह् ।
५,१४ द्रप्सम्.स्कन्नम्.ब्रह्मणा.दै व्येि्
५,१४ द्रप्सः.सम्भृतः.प्सािीयो.भवनत।
५,१४ सवे .दे वाः.पयष्किे .त्वाधाियि्
५,१४
पयष्किम्.अिरिक्षम्.पोषनत.भू तान्य्.उदकम्.पयष्किम्.पू
जाकिम्.पूजनयतव्यम्।
५,१४
इदम्.अनप.इतित्.पय ष्किम्.एतस्माद् .एव.पय ष्किम्.वपयष्क
िम्.वा.पयष्पम्.पयष्यतेह् ।
५,१४ वययिम्.वे तेः.कान्तिि् .वा.प्रञा.वा।

५,१५
’’स.इत्.तमो.अवययिम् .ततन्वत् .सूयेण.वययिवच्.चकाि्
५,१५
स.तमो.अप्रञािम्.ततन्वत्.स.तम्.सूयेण.प्रञािवच्.चका
ि् (ऋग्वेद.६,२१,३)ऽऽ
५,१५ वाज.पस्त्यम्.वाज.पतिम् ।
५,१५ ’’सिेम.वाज.पस्त्यम्.(ऋग्वेद.९,९८,१२)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ वाज.गन्ध्यम्.गध्यत्य् .उििपदम्।
५,१५ ’’श्याम.वाज.गन्धम्.(ऋग्वेद.९,९८,१२)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ गध्यम्.गृ ह्णातेह् ।
५,१५
’’॑ृज्रा.वाजम्.ि.गध्यम्.यययूंषि्.(ऋग्वेद.४,१६,११)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ गध्यनति् .नमश्रीभाव.कमाग ।
५,१५ ’’॑ागनधता.परिगनधता.(ऋग्वेद.१,१२६,६)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ कौियाणः.कृतयािह् ।
५,१५ ’’पाकथर्ामा.कौियाणः.(ऋग्वेद.८,३,२१)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ तौियाणस्.तूणगयािह् ।
५,१५
’’स.तौियाण.उप.यानह.यञम्.मरुन्तिि् .इि.सन्तखनभः.स
जोषाह् ।ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ अह्रयाणो.अह्रीतयािह् ।
५,१५
’’ियष्ट्टयया.कृणयह्य्.अह्रयाणः.(ऋग्वेद.४,४,१४)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ हियाणो.हिमाणयािह् ।
५,१५ ’’िजतम्.हियाणः.(ऋग्वेद.८,२५,२२)ऽऽ
५,१५ इत्य्.अनप.निगमो.भवनत।
५,१५ ’’य.आरितः.कमगनणकमगनण.न्तथर्िह् ।ऽऽ
५,१५ प्रत्यृतः.स्तोमाि्।
५,१५ व्रन्दी.व्रन्दतेि्.मृदूभाव.कमगणह् ।

५,१६
’’नि.यद् .वृ णनक्ष.श्वसिस्.मूधगनि.शयष्णस्.नचद् .व्रन्तन्दिो.िो
रुवििा।(ऋव् .१,५४,५)ऽऽ
५,१६
निवृ णनक्ष.यत्.श्वसिस्.मूधगनि.शब्दकारिणः.शयष्णस्.आ
नदत्यस्.च.शोषनयतू.िोरूयमाणो.विानि.इनत.वा.वधेि.इ
नत.वा।
५,१६ ’’व्रदि.वीनळता.(ऋग्वेद.२,२४,३)ऽऽ
५,१६ इत्य्.अनप.निगमो.भवनत।
५,१६
वीडयनतश्.च.व्रीडयनतश् .च.व्रीडयनतश् .च.संस्तम्भकमाग
णौ.पूवेण.सम्प्रययज्येत्
५,१६ निष्षपी.स्त्री.कामो.भवनत.नवनिगगत.पसाह् ।
५,१६ पसः.सपते ः.स्पृ शनत.कमगणह् ।
५,१६ ’’मा.िो.मघे व.निष्षपी.पिा.दाह्
।(ऋग्वेद.१,१०४,५)ऽऽ
५,१६
स.यर्ा.धिानि.नविाशयनत.मा.िस्त्वम्.तर्ा.पिादाह् ।
५,१६ तूणाग शम् .उदकम्.भवनत.तूणगम्.अश्नयत्
५,१६ ’’तूणाग शम् .ि.नगिे ि् .अनध.(८,३२,४)ऽऽ
५,१६ इत्य्.अनप.निगमो.भवनत।
५,१६ क्षय म्पम्.अनहच्छत्रकम् .भवनत.यत् .क्षयभ्यत्

५,१७
’’कदा.मतगम्.अिाधसम्.पदा.क्षय म्पम्.इव.स्फयित् ।
५,१७
कदा.िः.शयश्रवनद्गि.इिो.अङ्ग्(ऋग्वेद.१,८४,८)ऽऽ
५,१७
कदा.मतगम्.अिािाधयिम् .पादे ि.क्षयम्पम्.इव.अवस्फयरि
ष्यनत.कदा.िः.श्रोष्यनत.च.नगि.इिो.अङ्ग्
५,१७
अङ्ग.इनत.नक्षप्रिाम.अनञ्चतम्.एव.अनङ्तम्.भवनत।
५,१७
निचयम्पयणः.सोमो.निचािपृणो.निचमिे ि.प्रीणानत।

५,१८ पत्नीविः.सयता.इम.उशिो.यन्ति.वीतय्
५,१८ अपाम्.जन्तग्मनिगचयम्पयणह्
।(ऋग्वेद.८,९३,२२)ऽऽ
५,१८
पत्नीविः.सयता.इमे.अन्तिः.सोमाः.कामयमािा.यन्ति.वीत
ये.पािाय.अपाम्.गिा.निचयम्पयणह् ।
५,१८
समयद्रो.अनप.निचयम्पयण.उच्यते.निचमिे ि.पूयगत्
५,१८
अवभृर्ो.अनप.निचयम्पयण.उच्यते.िीचैि्.अन्तस्मि्.क्वणन्ति.
िीचैि्.दधनत.इनत.वा।
५,१८ ’’वभृर्.निचयम्पयणः.(Vष्.३,४८)ऽऽ
५,१८ इत्य्.अनप.निगमो.भवनत।
५,१८ निचयम्पयण.निचयङ्ख्कयण.इनत.च्
५,१८ पनदि् .गिय ि्.भवनत.यत्.पद्यत्

५,१९
’’सयगयिसत्.सयनहिण्यः.स्वश्वो.र्ृहद् .अस्मै.वय.इिो.दधानत।
५,१९
यस्.त्व्.आयिम्.वसयिा.प्रातरित्वो.मय क्षीजया.इव.पनदम्.
उन्तििानत।(ऋग्वेद.१,१२५,२)ऽऽ
५,१९
सयगयि्.भवनत.सयनहिण्यः.स्वश्वो.महच्.च.अस्मै.वय.इिो.द
धानत.यस्.त्व्.आयिम्.अन्ने ि्
५,१९
प्राति् .आगानमन्न् .अनतर्े.मयक्षीजया.इव.पनदम्.उन्तििानत।
५,१९
कयमािो.मय क्षीजा.मोचिाच्.च.सयिाच्.च.ततिाच्.च्
५,१९ पादय ः.पद्यतेह् ।
५,१९
’’॑ानवः.स्वः.कृणयते.गूहते.र्यसम्.स.पादय ि्.अस्.निनणगजो.ि
.मयच्यत्(ऋग्वे द.१०,२७,२४)ऽऽ
५,१९ आनवष्कयरुते .भासम्.आनदत्यो.गूहते.र्यसम्।
५,१९
र्यसम्.इत्य्.उदक.िाम.ब्रवीतेः.शब्द.कमगणो.भ्रंशते ि्.वा.य
द् .वषगि्.पातयत्य्.उदकम्.िन्तश्मनभस्.तत्.प्रत्यादि्

५,२०
Vऋकश्.चिमा.भवनत.नववृत.ज्योनतष्को.वा.नवकृत.ज्यो
नतष्को.वा.नवक्राि.ज्योनतष्को.वा।

५,२१ ’’रुणो.मासकृद् .वृ कः.पर्ा.यिम् .ददशग.नह।


५,२१
उन्तज्हीते.निचाय्या.तष्टेव.पृष्ट्ट्यामयी.नविम्.मे.अस्.िोद
सी।(ऋग्वेद.१,१०५,१८)ऽऽ
५,२१
अरुण.आिोचिो.मासकृि्.मासािां श्.च.अधग मासािां श्.च
.कताग .भवनत.चिमाह् ।
५,२१ वृ कः.पर्ा.यिम् .ददशग.िक्षत्र.गणम्।
५,२१
अनभनजहीते.निचाय्य.येि.येि.योक्ष्यमाणो.भवनत.चिमाह्

५,२१ तक्ष्णयवन्न् .इव.पृष्ट.िोगी।
५,२१ जािीतम्.मे.अस्.द्यावापृनर्व्याव् .इनत।
५,२१ आनदत्यो.अनप.वृ क.उच्यते.यद् .आवृ ङ्ख्ि्
५,२१
’’जोहवीद् .अनश्विा.वनतगका.वामास्नो.यत्.सीम्.अमयञ्चतम् .
वृ कस््(ऋग्वेद.१,११७,१६)ऽऽ
५,२१ उिणमनर्ह् ।
५,२१
उिण.ऊणाग वाि् .भवत्य्.ऊणाग .पयिि् .वृ णोतेि्.ऊणोतेि्.वा।
५,२१ वृ द्ध.वानशन्य्.अनप.वृ क्य्.उच्यत्
५,२१
’’शतम्.मेषाि्.वृ क्ये.चक्षदािम्.ऋज्राश्वम्.तम्.नपतान्धंश्.च
काि् (ऋग्वेद.१,११६,१६)ऽऽ
५,२१ इत्य्.अनप.निगमो.भवनत।
५,२१
जोषवाकम्.इत्य्.अनवञात.िामधेयम्.जोषनयतव्यम् .भवनत

५,२२ ’’य.इिािी.सयतेषय.वाम्.स्तविेष्व्.ऋतावृ धा।


५,२२
जोषवाकम्.वदतः.पज्रहोनषणा.ि.दे वा.भसर्श् .चि्
(ऋग्वेद.६,५९,४)ऽऽ
५,२२
य.इि.अिी.सयतेषय.वाम्.सोमेषय.स्तौनत.तस्.अश्नीर्ो.अर्.
योयम्.जोषवाकम्.वदनत.नवजञ्जपः.प्रानजगतहोनषणौ.ि.दे वौ
.तस्.अश्नीर्ह् ।
५,२२ कृनिः.कृिते ि्.यशो.वान्नम्.वा।
५,२२
’’महीव.कृनिः.शिणा.त.इि् (ऋग्वेद.८,९०,६)ऽऽ
५,२२
सयमहत्.त.इि.शिणम्.अिरिक्षे.कृनिि् .इव.इनत।
५,२२
इयम्.अनप.इतिा.कृनिि् .एतस्माद् .एव.सूत्रमय्य् .उपमार्े.
वा।
५,२२
’’कृनिम्.वसाि.आ.चि.नपिाकम्.ब्र्भ्रदा.गनह।(Vष्.१६,५
१)ऽऽ
५,२२ इत्य्.अनप.निगमो.भवनत।
५,२२
श्वघ्नी.नकतवो.भवनत.स्वम्.हन्ति.स्वम्.पय िि् .आनश्रतम्.भव
नत।
५,२२ ’’कृतम्.ि.श्वघ्नी.नव.नचिोनत.दे वि्
(ऋग्वेद.१०,४३,५)ऽऽ
५,२२ कृतम्.इव.श्वघ्नी.नवनचिोनत.दे वि्
५,२२
नकतवः.नकम्.तवान्तस्त.इनत.शब्द.अियकृनतः.कृतवाि् .वा.
आशीि् .िामकह् ।
५,२२
समम्.इनत.परिग्रह.अर्ीयम्.सवग िाम.अियदािम्।

५,२३ ’’मा.िः.समस्.दू ढ्यः.परििे षसो.अंहनतह् ।


५,२३
ऊनमगि्.ि.िावम्.आ.वधीत्.(ऋग्वेद.८,७५,९)।ऽऽ
५,२३
मा.िः.सवग स्.दय नधगयः.पापनधयः.सवग तो.िे षसो.अंहनति् .ऊ
नमगि्.इव.िावम्.आवधीत् ।
५,२३
ऊनमगि्.ऊणोतेि्.िौः.प्रणोिव्या.भवनत.िमतेि्.वा।
५,२३
तत्.कर्म्.अिय दाि.प्रकृनत.िाम.स्ाद् .दृष्टव्ययम्.तय.भव
नत।
५,२३
’’॑यतो.समन्तस्मि्.िा.नशशीनह.िो.वसो.(ऋग्वेद.८,२१,८)ऽऽ
५,२३ इनत.सिम्याम्।
५,२३ नशशीनति् .दािकमाग ।
५,२३
’’॑यरुष्या.णो.अघायतः.समस्माद् .(ऋग्वेद.५,२४,३)ऽऽ
५,२३ इनत.पञ्चम्याम्।
५,२३ उरुष्यती.िक्षाकमाग ।
५,२३ अर्ानप.प्रर्मा.र्हुवचि्
५,२३
’’िभिाम्.अन्यके.समे.(ऋग्वेद.८,३९४१॑.११०)ऽऽ

५,२४ ’’दनवषा.जािो.अपाम्.नपपनतग.पपयरिि् .ििा।


५,२४ नपता.कयऋअस्.चषगनणह्
।(ऋग्वेद.१,४६,४)ऽऽ
५,२४
हनवषापाम्.जिनयता.नपपनतग.पपयरिि् .इनत.पृणानत.निगमौ.
वा.प्रीणानत.निगमौ.वा।
५,२४ नपता.कृतस्.कमग णश्.चानयता.आनदत्यह् ।
५,२४
शम्ब.इनत.वज्रिाम.शमयते ि्.वा.शातयतेइ.वा।
५,२४ ’’॑यग्रो.यः.शम्बः.पयरुहूत.तेि्
(ऋग्वेद.१०,४२,७)ऽऽ
५,२४ इत्य्.अनप.निगमो.भवनत।
५,२४ कयपयः.कपूया.भवन्ति।
५,२४
कपूयम्.इनत.पय िानत.कमग.कयन्तितम्.दय ष्पूयम् .भवनत।

५,२५
’’पृर्क्.प्रायि्.प्रर्मा.दे व.हूतयो.अकृण्वत.श्रवस्ानि.दय ष्ट
िा।
५,२५
ि.ये.शेकयि् .यनञयाम् .िावम्.आरुहम्.ईमग.एव.ते.न्यनवश
ि.केपयह् ।(ऋग्वेद.१०,४४,६)ऽऽ
५,२५
पृर्क्.प्रायि्.पृ र्क्.प्रर्तेः.प्रर्मा.दे व.हूतयो.ये.दे वाि्.आ
ह्वयि्
५,२५
अकयवग त.श्रवणीयानि.यशां नस.दय िियकिाण्य् .अन्यैि् ।
५,२५ ये.अशक्नयवि्.यनञयाम्.िावम्.आिोढय म्।
५,२५
अर्.ये.ि.अशक्नयवि् .यनञयाम्.िावम्.आिोढय म्।
५,२५
ईमग.एव.ते.न्यनवशि.इह.एव.ते.न्यनवशि.ऋणे.है व.ते.न्य
नवशि.अन्तस्मन्न्.एव.र्ोक.इनत.वा।
५,२५ ईमग.इनत.र्ाहुिाम.समीरिततिो.भवनत।
५,२५
’’॑ेता.नवश्वा.सविा.तूतयमा.कृषे.स्वयम्.सूिो.सहसो.यानि.
दनधष्(ऋग्वेद.१०,५०,६)ऽऽ
५,२५
एतानि.सवाग नण.थर्ािानि.तूणगम्.उपाकयरुषे.स्वयम्.र्र्स्.
पयत्र.यानि.धत्स्व्
५,२५
अंसत्रम्.अंहसस् .त्राणम्.धियि्.वा.कवचम्.वा.कवचम्.कय.
अनञ्चतम्.भवनत.कानञ्चतम्.भवनत.काये.अनञ्चतम्.भवनत.इ
नत.वा।
५,२६
’’प्रीणीत.अश्वाि्.नहतम्.जयार्.स्वन्तस्त.वाहम्.िर्नमत्.कृणय
ध्वम्।
५,२६
द्रोणाहावम्.अवतम्.अश्म.चक्रम्.अंसत्र.कोशम्.नसञ्चता.
िृपाणम्।(ऋग्वे द.१०,१०१,७)ऽऽ
५,२६
प्रीणीत.अश्वाि्.सयनहतम्.जयर्.जयिम्.वो.नहतम्.अस्तय.स्व
न्तस्त.वाहिम्.िर्म्.कयरुध्वम्।
५,२६
द्रोणाहावम्.द्रोणम्.द्रयममयम्.भवत्य्.आहाव.आह्वािाद् .
आवह.आवहिात् ।
५,२६
अवतो.अवानततो.महाि्.भवत्य्.अश्म.चक्रम्.अशि.चक्र
म्.असि.चक्रम्.इनत.वा.अंसत्र.कोशम्.अंसत्रानण.वः.को
श.थर्ािीयानि.सिय ।
५,२६ कोशः.कयष्णाते ि्.नवकयनषतो.भवत्य् ।
५,२६
अयम्.अनप.इतिः.कोश.एतस्माद् .एव.संचय.आनचतमात्रो
.महाि्.भवनत।
५,२६
नसञ्चत.िृपाणम् .िि.पाणम्.कूप.कमगणा.संग्रामम् .उपनम
मीत्
५,२६
काकयदम्.ताल्व् .इत्य्.आचक्षते.नजह्वा.कोकयवा.सान्तस्मि् .धी
यते.नजह्वा.कोकयवा.कोकूयमािा.वणाग ि्.ियदनत.इनत.वा.को
कूयतेि्.वा.स्ाच्.शब्द.कमगणह् ।
५,२६ नजह्वा.जोहुवा।
५,२६
तार्य.तितेस्.तीणगतमम् .अङ्गम्.र्ततेि्.वा.स्ाद् .र्म्ब.क
मगणो.नवपिीताद् .यर्ा.तर्म्.र्तेत्य्.अनवपयग यह् ।

५,२७ ’’सयदेवो.अनस.वरुण.यस्.ते.सि.नसन्धवह् ।
५,२७
अियक्षिन्ति.काकयदम्.सूम्यगम्.सयनषिाम्.इव् (ऋग्वेद.८,६९,
१२)ऽऽ
५,२७
सयदेवस्.त्वम्.कल्याण.दे वः.कमिीय.दे वो.वा.भवनस.वरुण
.यस्.ते.सि.नसन्धवः.नसन्धयः.स्रवणाद् .यस्.ते.सि.स्रोतां
नस.तानि.ते.काकयदम्.अियक्षिन्ति.सूनमग.कल्याण.ऊनमग.स्रो
तः.सयनषिम्.अिय .यर्ा।
५,२७
र्ीरिटम्.तैऋईनकि् .अिरिक्षम् .एवम्.आह.पूवगम्.वयतेि्.
उििम्.इितेि्.वयां सीिन्त्य् .अन्तस्मि्.भां नस.वा।
५,२७
तद् .एतस्ाम्.ऋच्य्.उदाहिन्त्य् .अनप.निगमो.भवनत।

५,२८
’’प्र.वावृ जे.सयप्रया.र्नहग ि्.एषाम् .आ.नवश्पतीव.र्ीरिऋअ.इ
यात्
५,२८
नवशामिोि् .उषसः.पूवगहूतौ.वाययः.पूषा.स्वस्तये.निययत्वाि्
।(ऋग्वेद.७,३९,२)ऽऽ
५,२८
प्रवृ ज्यते.सयप्रायणम् .र्नहग ि्.एषाम्.एयाते.सवग स्.पातािौ.वा
.पार्नयतािौ.वा।
५,२८
र्ीरिटम्.अिरिक्षम् .नभयो.वा.भासो.वा.तनतह् ।
५,२८
अनप.वा.उपमार्े.स्ात्.सवग पती.इव.िाजािौ.र्ीरिऋए.ग
णे.मियष्याणाम् .िात्र्या.नववासे .पूवगस्ाम् .अनभहूतौ.वाययश्.
च.निययत्वाि्.पू षा.च.स्वस्त्य् .अयिाय्
५,२८ निययत्वाि् .निययतो.अस्ाश्वाह् ।
५,२८ निययतो.नियमिाद् .वा.नियोजिाद् .वा।
५,२८ अच्छाभेिाियम्.इनत.शाकपूनणह् ।
५,२८ पिीम्.सीम्.इनत.व्याख्याताह् ।
५,२८
एिम्.एिाम्.अस्ा.अस्.इत्य्.एतेि.व्याख्यातम्।
५,२८
सृनणि् .अङ्ख्कयशो.भवनत.सिणाद् .अङ्ख्कयशो.अञ्चतेि्.आ
कयनचतो.भवनत.इनत.वा।
५,२८
’’िेदीय.इत्.सृण्यः.पक्वमेयाद् .(ऋग्वेद.१०,१०१,३)ऽऽ
५,२८
इत्य्.अनप.निगमो.भवत्य्.अन्तिकतमम्.अङ्ख्कयशाद् .आया
त्.पक्वम्.औषधम्.आगच्छत्व्.इत्य्.आगच्छत्व् .इनत।
६,१
’’त्वम्.अिे.द् ययनभस् .त्वम्.आशय शयक्षनणस् .त्वम्.अद्भ्यस्.त्व
म्.अश्मिस्.परि।
६,१
त्वम्.विेभ्यस्.त्वम्.ओषधीभ्यस् .त्वम्.न्द्ङ्ख्णाम् .िृपते .जाय
से.शयनचह् ।(ऋग्वेद.२,१,१)ऽऽ
६,१
त्वम्.अिे.द् ययनभि् .अहोनभस्.त्वम्.आशय शयक्षनणि् .आशय.इ
नत.च.शय.इनत.च.नक्षप्र.िामिी.भवतह् ।
६,१
क्षनणि् .उििः.क्षणोतेि्.आशय.शयचा.क्षणोनत.इनत.वा.सिोनत
.इनत.वा।
६,१ शय क्.शोचतेह् ।
६,१ पञ्चम्य्.अर्े.वा.प्रर्मा।
६,१ तर्ानह.वाक्यसम्योगह् ।
६,१
आ.इत्य्.आकाि.उपसगग ः.पय िस्ताच्.नचकीनषगतज.उिि.आ
शय.शोचनयषयि्.इनत।
६,१ शयनचः.शोचतेि्.ज्वर्नत.कमगणह् ।
६,१ अयम्.अनप.इतिः.शयनचि् .एतस्माद् .एव्
६,१ निन्तष्षिम् .अस्मात्.पापकम्.इनत.िैरुिाह् ।
६,१
’’न॑ि.आशाभ्यस्.परि.सवाग भ्यो.अभयम्.कित् ।ऽऽ
६,१
आशा.नदशो.भवन्त्य् .आसदिाद् .आशा.उपनदशो.भवन्त्य् .
अभ्यशिात् ।
६,१
कानशि् .मयनष्टः.प्रकाशिाि्.मयनष्टि् .मोचिाद् .वा.मोषणाद् .वा
.मोहिाद् .वा।
६,१
’’न॑मे.नचद् .इि.िोदसी.अपािे .यत्.संगृभ्य्वणा.मघवि् .कानच
रिि्ऽऽ
६,१
इमे.नचद् .इि.िोदसी.िोधसी.द्यावापृनर्व्यौ.नविोधिाद् .िो
धः.कूर्म्.निरुणन्तद्ध.स्रोतह् ।
६,१
कूर्म्.रुजते ि्.नवपिीतार््.र्ोष्टो.अनवपयगयेण.अपािे .दू िपा
ि्
६,१ यत्.संगृभ्य्वणानस.मघवि् .कानशस्.ते.महाि्।
६,१ ’’हस्तम्.इि.सन्तम्पणक्कयणारुम्।ऽऽ
६,१
अहस्तम्.इि.कृत्वा.सन्तम्पन्तण्डढ.परिक्वणिम्.मेघम् ।

६,२
’’र्ातृणो.वर्.इि.व्रजो.गोः.पयिा.हिोि् .भयमािो.व्याि्
६,२
सयगाि्.पर्ो.अकृणोि् .नििजे.गाः.प्रावन्वाणीः.पयरुहूतम् .ध
मिीह् ।(ऋग्वे द.३,३०,१०)ऽऽ
६,२
अर्ातृणो.अर्म्.आतदग िो.मे घो.वर्ो.वृ णोतेि्.व्रजो.व्रजत्य्
.अिरिक्षे.गोि् .एतस्ा.माध्यनमकाया.वाचः.पयिा.हििाद् .
भयमािो.व्याि्
६,२ सयगाि् .पर्ो.अकृणोि् .नििजे.गाह् ।
६,२ सयगमिाि् .पर्ो.अकिोि्.निगग मिाय.गवाम्।
६,२ प्रावन्वाणीः.पयरुहूतम् .धमिीह् ।
६,२ आपो.वा.वहिाद् .वाचो.वा.वदिा
६,२
र्हुनभि् .आहूतम् .उदकम्.भवनत.धमनति् .गनत.कमाग ।

६,३
’’॑यद् वृ ह.िक्षः.सहमूर्म्.इि.वृ श्चा.मध्यम्.प्रत्यग्रम्.शृणीनह

६,३
आ.कीवतः.सर्र्ूकंश् .चकर्ग .ब्रह्म.निषे.तपयनष.तेनतम्.अ
स््(ऋग्वेद.३,३०,१७)ऽऽ
६,३ उद्धि.िक्षः.सहमू र्म्.इि्
६,३ मूर्म्.मोचिाद् .वा.मोषणाद् .वा.मोहिाद् .वा।
६,३ वृ श्च.मध्यम्.प्रनत.शृणीह्य्.अग्रम् ।
६,३ अग्रम्.आगतम्.भवत्य्.आ.नकयतो.दे शात् ।
६,३
सर्र्ूकम्.संर्यब्धम्.भवनत.पापकम्.इनत.िैरुिाह् ।
६,३ सिरूकम् .वा.स्ात्.सतेि्.अभ्यस्तात् ।
६,३ तपयनषस्.तपतेि्.हे नति् .हिे ह् ।
६,३ ’’त्यंश्.नचनदत्था.कत्पयम्.शयािम् ।ऽऽ
६,३ सयख.पयसम्.सयखम्.अस्.पयह् ।
६,३ नवस्रय ह.आपो.भवन्ति.नवस्रवणात् ।
६,३ ’’वया.इव.रुरुहुः.सि.नवस्रय हह्ऽऽ
६,३
इत्य्.अनप.निगमो.भवनत.वीरुध.ओषधयो.भवन्ति.नविोह
णात् ।
६,३ ’’वीरुधः.परिनयष्ट्ण्वह्ऽऽ
६,३ इत्य्.अनप.निगमो.भवनत।
६,३
िक्षद्द्.आभम्.अश्नयवािद् .आभम्.अभ्यशिेि.दभ्य्विोनत.इनत

६,३ ’’िक्षद्द्.आभम्.ततय रिम्.पवग तेष्ठाम् ऽऽ
६,३ इत्य्.अनप.निगमो.भवनत।
६,३
अस्कृधोययि्.अकृध्वाययः.कृध्वनत.द्रस्विाम.निकृिम् .भवनत

६,३ ’’यो.अस्कृधोययि्.अजिः.स्ववाग ि्ऽऽ
६,३ इत्य्.अनप.निगमो.भवनत।
६,३ निशृम्भा.निश्रर्थ्.हारिणह् ।
६,४
’’॑ाजासः.षूषणम्.िर्े.निशृम्भास् .ते.जि.नश्रयम्।
६,४ दे वम्.वहिय .नर्भ्रतह् ।(ऋग्वेद.६,५५,६)ऽऽ
६,४
आवहन्द्त्व्.अजाः.पूषणम्.िर्े.निश्रर्थ्.हारिणस्.ते.जि.नश्र
यम्.जात.नश्रयम्।
६,४
र्ृर्दय क्थो.महदय क्थो.विव्यम्.अस्मा.उक्थम्.इनत.र्ृर्दय
क्थो.वा।
६,४ ’’र्ृर्दय क्थम् .हवामहे ऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४
ऋदू दिः.सोमो.मृदूदिो.मृ दयि्.उदिे ष्व्.इनत.वा।
६,४ ’’॑ृदू दिे ण.सख्या.सचेयऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ ऋदू पे .इत्य्.उपरिष्टाद् .व्याख्यास्ामह् ।
६,४ पयर्यकामः.पयरुकामह् ।
६,४ ’’पयर्यकामो.नह.मत्यगह्ऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ अनसन्वती.असङ्ख्खाद् .अन्त्यौ।
६,४ ’’नसन्वती.र्प्सती.भूयगिह्ऽऽ
६,४ इत्य्.अनप.निगमो.भवन्ति।
६,४ कपिाः.कम्पिाः.नक्रमयो.भवन्ति।
६,४ ’’मोषर्ा.वृ क्षम्.कपिेव.वे धथह्ऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ भाऋजीकः.प्रनसद्धभाह् ।
६,४ ’’धूमकेतयः.सनमधा.भाऋजीकह्ऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ रूजािा.िद्यो.भवन्ति.रुजन्ति.कूर्ानि।
६,४ ’’सम्.सयजािाः.नपनपष.इिशत्रयह्ऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ जूनणगि्.जवतेि्.वा.द्रवतेि्.वा.दू िोतेि्.वा।
६,४ ’’नक्षिा.जूनणगि्.ि.वक्षनतऽऽ
६,४ इत्य्.अनप.निगमो.भवनत।
६,४ ’’परि.घ्रं समोमिा.वाम्.वयो.गात् ।ऽऽ
६,४ पयगगाद् .वाम्.घ्रं समहिविायान्नम् ।

६,५
उपर्.प्रनक्षण्य्.उपर्ेषय.प्रनक्षणात्य्.उपर्प्रक्षेनपणी.वा।
६,५
इि.ऋषीि्.पप्रच्छ.दय नभगक्षे.केि.जीवनत.इनत.तेषाम्.एकः.
प्रत्ययवाच्
६,५
’’शकऋअम्.शानकिी.गावो.जार्म्.अस्न्दम्.विम्।
६,५ उदनधः.पवग तो.िाजा.दय नभगक्षे.िव.वृ ियह्
।(Bड् .६,१३७)ऽऽ
६,५ इनत.सा.निगद.व्याख्याता।

६,६
’’कारुि् .अहम्.ततो.नभषग्.उपर्प्रनक्षणी.ििा।
६,६
िािानधयो.वसूयवो.अिय.गा.इव.तन्तथर्मेिाय.इिो.परि.स्र
व् (ऋग्वेद.९,११२,३)ऽऽ
६,६
कारुि् .अहम्.अन्तस्म.कताग .स्तोमािाम्.ततो.नभषक् ।
६,६ तत.इनत.संताि.िाम.नपतयि्.वा.पयत्रस्.वा।
६,६ उपर्.प्रनक्षणी.सियकारिका।
६,६ ििा.िमतेि्.माता.वा.दय नहता.वा।
६,६
िािानधयो.िािाकमाग णो.वसूयवो.वसयकामा.अन्वान्तथर्ताः.
स्मो.गाव.इव.र्ोकम्।
६,६ इिायेिो.परि.स्रव.इत्य्.अध्ये षणा।
६,६ ’’॑ासीि.ऊध्वाग म्.उपनस.नक्षणानत।ऽऽ
६,६ उपथर््
६,६
प्रकर्नवद् .वनणग्.भवनत.कर्ाश्.च.वे द.प्रकर्ाश् .च्
६,६ ’’दय नमगत्रासः.प्रकर्नवन्तिमािाह्ऽऽ
६,६ इत्य्.अनप.निगमो.भवनत।
६,६ अभ्यधगयज्वा.अभ्यधगयि् .यजनत।
६,६ ’’नसषन्ति.पूषा.अभ्यधगयज्वाऽऽ
६,६ इत्य्.अनप.निगमो.भवनत।
६,६ ईक्ष.ईनशष्
६,६ ’’॑ीक्षे.नह.वस्व.उभयस्.िाजि्ऽऽ
६,६ इत्य्.अनप.निगमो.भवनत।
६,६ क्षोणस्.क्षयणस््
६,६ ’’महः.क्षोणस्ानश्विा.कण्वायऽऽ
६,६ इत्य्.अनप.निगमो.भवनत।

६,७ ’’स्मे.ते.र्न्धयह् ।ऽऽ


६,७ वयम्.इत्य्.अर्गह् ।
६,७ ’’स्मे.यातम्.िासत्या.सजोषाह् ।ऽऽ
६,७ अस्माि्.इत्य्.अर्गह् ।
६,७ ’’स्मे.समािेनभि् .वृ षभ.पौंस्ेनभह् ।ऽऽ
६,७ अस्मानभि् .इत्य्.अर्गह् ।
६,७ ’’स्मे.प्र.यन्तन्ध.मघवन्न्.ऋजीनषि्।ऽऽ
६,७ अस्मभ्यम्.इत्य्.अर्गह् ।
६,७ ’’स्मे.आिाच्.नचद् .िे षः.सियतययगयोतय।ऽऽ
६,७ अस्मद् .इत्य्.अर्गह् ।
६,७ ’’॑ूवग .इव.पप्रर्े.कामो.अस्म्ऽऽ
६,७ अस्माकम्.इत्य्.अर्गह् ।
६,७ ’’स्मे.धि.वसवो.वसूनि।ऽऽ
६,७ अस्मास्व्.इत्य्.अर्गह् ।
६,७ पार्ो.अिरिक्षम्.पर्ा.व्याख्यातम्।
६,७ ’’श्ये िो.ि.दीयन्न्.अन्वेनत.पार्ऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।
६,७ उदकम्.अनप.पार्.उच्यते.पािात् ।
६,७ ’’॑ा.चष्ट.आसाम्.पार्ो.िदीिाम्ऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।
६,७ अन्नम्.अनप.पार्.उच्यते.पािाद् .एव्
६,७ ’’दे वािाम् .पार्.उप.वनक्ष.नविाि्ऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।
६,७ सवीमनि.प्रसव्
६,७ ’’दे वस्.वयम्.सनवतयः.सर्ीमनिऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।
६,७ सप्रर्ाः.सवग तः.पृ र्यह् ।
६,७ ’’त्वम्.अिे.सप्रर्ा.अनसऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।
६,७ नवदर्ानि.वे दिानि।
६,७ ’’नवदर्ानि.प्रचोदयि्ऽऽ
६,७ इत्य्.अनप.निगमो.भवनत।

६,८ ’’श्रायि.इव.सूयगम्.नवश्वेद्.इिस्.भक्षत्
६,८
वसूनि.जाते.जिमाि.ओजसा.प्रनत.भागम्.ि.दीनधम्
(ऋग्वेद.८,९९,३)ऽऽ
६,८ समानश्रताः.सूयगम्.उपनतष्ठि्
६,८
अनप.वा.उपमार्े.स्ात्.सूयगम्.इव.इिम्.उपनतष्ठि.इनत।
६,८
सवाग नण.इिस्.धिानि.नवभक्ष्यमाणाः.स.यर्ा.धिानि.नवभ
जनत.जाते.च.जनिष्यमाणे.च.तम्.वयम्.भागम्.औध्यायाम्
.औजसा.र्र्ेि्
६,८ ओज.ओजतेि्.वा.उब्जते ि्.वा।
६,८ आशीि् .आश्रयणाद् .वा.आश्रपणाद् .वा।
६,८ अर्.इयम्.इतिा.आशीि् .आशास्तेह् ।
६,८ ’’न॑िाय.गाव.आनशिम् ऽऽ
६,८ इत्य्.अनप.निगमो.भवनत।
६,८ ’’सा.मे.सत्य.आशीि् .दे वेषयऽऽ
६,८ इत्य्.अनप.निगमो.भवनत।
६,८ ’’सा.मे.सत्य.आशीि् .दे वेषयऽऽ
६,८ इनत.च्
६,८
’’यदा.ते.मतो.अिय.भोगम्.आिळाद् .इद् .ग्रनसष्ठ.ओषधीि
जीगह्ऽऽ
६,८
यदा.ते.मतो.भोगम्.अन्वापदर्.ग्रनसतृतम.ओषधीिगािीह्

६,८
नजगनतगि्.नगिनत.कमाग .वा.गृणानत.कमाग .वा.गृह्णानत.कमाग .
वा।
६,८
’’सूिा.अमूि.ि.वयंश्.नचनकत्वो.मनहत्वम्.अिे.त्वम्.अङ्ग.
नवि्ऽऽ
६,८
मूढा.वयम्.स्मो.अमूढस्.त्वम्.अनस.ि.वयम्.नवद्मो.महत्व
म्.अिे.त्वम्.तय.वे त्थ्
६,८ शशमािः.शंसमािह् ।
६,८ ’’यो.वाम्.यञैः.शशमािो.ह.दाशनतऽऽ
६,८ इत्य्.अनप.निगमो.भवनत।
६,८ ’’दे वो.दे वाच्याम् .कृपा।ऽऽ
६,८ दे वो.दे वाि्.प्रत्यिया.कृपा।
६,८ कृप्.कृपते ि्.वा.कल्पते ि्.वा।
६,९
’’श्रवम्.नह.भूरिदावििा.वाम्.नवजामातयि्.उत.वा.घा.स्ा
र्ात् ।
६,९
अर्ा.सोमस्.प्रयती.ययवभ्याम्.इिािी.स्तोमम्.जियानम.
िव्यम् ।(ऋग्वेद.१,१०९,२)ऽऽ
६,९
अश्रौषम्.नह.र्हुदातृतिौ.वाम्.नवजामातयि्.असयसम् .आिा
ज्.जामातयह् ।
६,९
नवजामाता.इनत.शश्वद् .दानक्षणाजाः.क्रीतापनतम्.आचक्षते.
असयसम्.आि.इव.विो.अनभप्रेतह् ।
६,९
जामाता.जा.अपत्यम्.ति्.निमाग ता.उत.वा.घा.स्ार्ाद् .अ
नप.च.स्ार्ात् ।
६,९ स्ार्.आसन्नः.सम्योगेि.इनत.िै दािाह् ।
६,९ स्ार््.र्ाजािावपतीनत.वा।
६,९
र्ाजा.र्ाजतेः.स्म्.शू पगम्.स्तेः.शूपगम्.अशिपविम् .शृ
णातेि्.वा।
६,९
अर्.सोमस्.प्रदािेि.ययवाभ्याम् .इिािी.स्तोमम्.जियानम
.िव्यम्.िवतिम्।
६,९ ओमास.इत्य्.उपरिष्टाद् .व्याख्यास्ामह् ।

६,१० ’’सोमािम्.स्विणम्.कृणयनह.ब्रह्मणस्पत्
६,१० कक्षीविम् .य.औनशजह्
।(ऋग्वेद.१,१८,१)ऽऽ
६,१०
सोमािम्.सोतािम्.प्रकाशिविम्.कयरु.ब्रह्मणस्पते .कक्षी
विम्.इव.य.औनशजह् ।
६,१० कक्षीवाि् .कक्ष्यावाि् .औनशज.उनशजः.पयत्रह्

६,१० उनशग्.वष्टेः.कान्तिकमगणह् ।
६,१०
अनप.त्व्.अयम्.मियष्यकक्ष.एव.अनभप्रेतः.स्ात् .तम्.सोमा
िम्.सोतािम्.माम्.प्रकाशिविम्.कयरु.ब्रह्मणस्पत्
६,११
’’न॑िासोमा.समघशंसम् .अभ्यघम्.तपययगयस्तय .चरुि् .अनि
वाम्.इव्
६,११
ब्रह्म.निषे.क्रव्यादे .घोि.चक्षसे.िे षो.धिम्.अिवायम् .नकमी
नदि् (ऋग्वेद.७,१०४,२)ऽऽ
६,११ इिासोमाव् .अघस्.शंनसतािम् ।
६,११ अघम्.हिे ि्.निह्रग नसत.उपसगग.आहन्ति.इनत।
६,११
तपयस्.तपते श्.चरुि् .मृच्चयो.भवनत.चितेि्.वा.समयच्चिन्त्य् .
अस्माद् .आपो.ब्रह्म.निषे.ब्राह्मण.िे ष्टरे.क्रव्यम्.अदते.घोि.च
क्षसे.घोि.ख्यािाय्
६,११ क्रव्यम्.नवकृिाज् .जायत.इनत.िैरुिाह् ।
६,११
िे षो.धिम्.अिवायम् .अिवयवम्.यद् .अन्ये.ि.व्यवे ययि्.अ
िे षस.इनत.वा।
६,११
नकमीनदिे.नकम्.इदािीम्.इनत.चिते.नकम्.इदम्.नकम्.इद
म्.इनत.वा.नपशयिाय.चित्
६,११ नपशयिः.नपंशतेि्.नवनपंशनत.इनत।

६,१२
’’कृणयष्व.पाजः.प्रनसतम्.ि.पृ थ्वीम् .यानह.िाजेवाम् .अवाम्.
इभेि्
६,१२
तृष्वीम्.अिय.प्रनसनत.द्रूणािो.अस्तानस.नवध्य.िक्षसस्.तनपष्ठै
ह् ।(ऋग्वेद.४,४,१)ऽऽ
६,१२
कयरुष्व.पाजः.पाजः.पार्िात्.प्रनसनतम्.इव.पृथ्वीम्।
६,१२ प्रनसनतः.प्रसयिात् .तिय ि्.वा.जार्म्.वा।
६,१२
यानह.िाजा.इव.अमात्यवाि्.अभ्यमिवाि् .स्ववान्वेि्.आभृ
ता.गणेि.गतभयेि.हन्तस्तिा.इनत.वा.तृष्ट्व्या.अिय.प्रनसत्या.
द्रूणािह् ।
६,१२
अनसतानस.नवध्य.िक्षसस्.तनपष्ठै स्.तितमै स्.तृितमै ः.प्र
नपष्ठतमै ि्.इनत.वा।
६,१२
’’यस्.ते.गभगम्.अमीवा.दय णाग मा.योनिम्.आशय् ऽऽ
६,१२
अमीवाभ्यम्मिे ि.व्याख्यातो.दय णाग मा.नक्रनमि् .भवनत.पापिा
मा।
६,१२
कृनमः.क्रव्ये.मे द्यनत.क्रमते ि्.वा.स्ात्.सिणकमगणः.कामते
ि् .वा।
६,१२ ’’नतक्रामिो.दय रितानि.नवश्वा।ऽऽ
६,१२ अनतक्रममाणा.दय गगनतगमिानि.सवाग नण।
६,१२
अप्वा.यद् .एिया.नवद्धा.उपवीयते.व्यानधि् .वा.भयम्.वा।
६,१२ ’’प्वे.पिे नहऽऽ
६,१२ इत्य्.अनप.निगमो.भवनत।
६,१२ अमनति् .अमामयी.मनति् .आत्ममयी।
६,१२
’’॑ूध्वाग .यस्.अमनतभाग .अनदद् ययत्.सवीमिीऽऽ
६,१२ इत्य्.अनप.निगमो.भवनत।
६,१२ श्रय ष्टीनत.नक्षप्रिामाशय.अष्टीनत।
६,१३
’’ताम्.अध्वि.उशतो.यक्ष्य्.अिे .श्रयष्टी.भगम्.िासत्या.पयिन्तन्ध
म्।(ऋग्वेद.७,३९,४)ऽऽ
६,१३
ताि्.अध्विे .यञ.उशतः.कामयमािाि् .यज.अिे.श्रयष्टी.भग
म्.िासत्यौ.चानश्विौ।
६,१३ सत्याव् .एव.िासत्याव् .इत्य्.औणगवाभह् ।
६,१३ सत्यस्.प्रणेतािाव् .इत्य्.आग्रायणह् ।
६,१३ िानसकाप्रभवौ.र्भूवतयि्.इनत.वा।
६,१३
पयिन्तन्धि् .र्हुधीस् .तत्.कः.पय िन्तन्धि् .भगः.पय िस्तात्.तस्.अ
न्वादे श.इत्य्.एकम्.इि.इत्य्.अपिम्.स.र्हुकमगतमः.पय िां
श्.च.दािनयतृतमो.वरुण.इत्य्.अपिम्.तम्.प्रञया.स्तौनत।
६,१३ ’’न॑मामू.िय.कनवतम्.अस्.मायाम्।ऽऽ
६,१३ इत्य्.अनप.निगमो.भवनत।
६,१३ रुशद् .इनत.वणगिाम.िोचतेज्वगर्नतकमगणह् ।
६,१३ ’’सनमद्धस्.रुशददनशग .पाजऽऽ
६,१३ इत्य्.अनप.निगमो.भवनत।

६,१४
’’न्तस्त.नह.वः.सजात्यम्.रिशादसो.दे वासो.अस्त्य् .आप्यम्।ऽ

६,१४
अन्तस्त.नह.वः.समाि.जानतता.िे शयदारिणो.दे वा.अस्त्य् .आ
प्यम्।
६,१४ आप्यम्.आप्नोतेह् ।
६,१४ सयदत्रः.कल्याण.दािह् ।
६,१४ ’’त्वष्टा.सयदत्रो.नव.दधातय.िायऽऽ
६,१४ इत्य्.अनप.निगमो.भवनत।
६,१४ सयनवदत्रः.कल्याणनवद्यह् ।
६,१४ ’’॑ािे.यानह.सयनवदत्रेनभि् .अवाग ि्ऽऽ
६,१४ इत्य्.अनप.निगमो.भवनत।
६,१४ आियषग् .इनत.िामाियपूवगस्ाियषिम् .भवनत।
६,१४ ’’स्तृणन्ति.र्नहग ि्.आियषग्ऽऽ
६,१४ इत्य्.अनप.निगमो.भवनत।
६,१४ तयवगनणस् .तूणगवनिह् ।
६,१४ ’’स.तयवगनणि् .महाम्.अिे णय पौंस्ेऽऽ
६,१४ इत्य्.अनप.निगमो.भवनत।
६,१४ निवग णा.दे वो.भवनत.गीनभगि्.एिम् .वियन्ति।ऽ
६,१४ ’’जयष्टम् .नगवग णसे.र्ृहद् ऽऽ
६,१४ इत्य्.अनप.निगमो.भवनत।

६,१५
’’सूते.सूते.िजनस.िषिे.ये.भूतानि.समकृण्वन्न् .इमानि।ऽऽ
६,१५
असयसमीरिताः.सयसमीरिते.वात.समीरिता.माध्यमका.दे वग
णाये.िसेि.पृनर्वीम् .तपगयिो.भूतानि.च.कयवग न्ति.त.आय
जिे त्य्.अनतक्रािम् .प्रनतवचिम्।
६,१५ ’’म्यक्.सा.त.इि.ऋनष्टह् ।ऽऽ
६,१५ अमािा.इनत.वाभ्यिा.इनत.वा।
६,१५ ’’यादृन्तश्मन्धानय.तम्.अपस्या.नवदत् ।ऽऽ
६,१५ यादृशेधानय.तम्.अपस्यानवदत् ।
६,१५ ’’॑यस्रः.नपतेव.जाियानय.यञैह् ।ऽऽ
६,१५ उस्र.इव.गोनपताजानय.यञैह् ।

६,१६
’’प्र.नवच्छा.जयजयषाणासो.अथर्यि्.अभूत.नवश्वे.अनियोत.वा
जाह् ।ऽऽ
६,१६
प्राथर्यि्.वा.जोषयमाणा.अभवत.सवे .अग्रगमिे ि.इनत.वा.
अग्रगिणेि.इनत.वा.अग्रसम्पानदि.इनत.वा।
६,१६
अनप.वा.अग्रम्.इत्य्.एतद् .अिर्गकम् .उपर्न्धम्.आददीत्
६,१६
’’द्धीद् .इि.प्रन्तथर्तेमा.हवींनष.चिो.दनधष्व.पचतोत.सोमम्
।ऽऽ
६,१६
अद्धीि.प्रन्तथर्तानि.इमानि.हवींनष.चिो.दनधष्व्
६,१६ चि.इत्य्.अन्निाम्
६,१६ पचनति् .िामीभूतह् ।
६,१६ ’’तम्.मेदस्तः.प्रनत.पचताग्रभीष्टाम्ऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।
६,१६
अनप.वा.मेदसश् .च.पशोश्.च.सात्त्वम्.निवचिम् .स्ाद् .य
त्र.ह्य्.एकवचिार्गः.प्रनसद्धम्.तद् .भवनत।
६,१६ ’’पयिोळा.अिे.पचतऽऽ
६,१६ इनत.यर्ा।
६,१६ शय रुध.आपो.भवन्ति.शयचम्.संरुन्धन्ति।
६,१६ ’’॑ृतस्.नह.शयरुधः.सन्ति.पूवीि् ऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।
६,१६
अनमिोनमतमात्रो.महाि्.भवत्य्.अभ्यनमतो.वा।
६,१६ ’’नमिः.सहोनभि् ऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।
६,१६ जज्भतीि् .आपो.भवन्ति.शब्दकारिण्यह् ।
६,१६ ’’मरुतो.जज्झतीि् .इवऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।
६,१६
अप्रनतष्कयतो.अप्रनतष्कृतो.अप्रनतस्खनर्तो.वा।
६,१६ ’’स्मभ्यम्.अप्रनतष्कयतऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।
६,१६ शाशदािः.शाशाद्यमािह् ।
६,१६ ’’प्र.स्वाम्.मनतम्.अनतिच्छाशदािऽऽ
६,१६ इत्य्.अनप.निगमो.भवनत।

६,१७
सृप्रः.सपगणाद् .इदम्.अनप.इतित्.सृप्रम्.एतस्माद् .एव.सनपग
ि् .वा.तैर्म्.वा।
६,१७ ’’सृप्रकिस्नमूतयऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ किस्नौ.र्ाहू.कमग णाम् .प्रस्नातािौ।
६,१७ सयनशप्रम्.एतेि.व्याख्यातम्।
६,१७ ’’वाजे .सयनशप्र.सोमतीऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ नशप्रे.हिू.िानषके.वा।
६,१७ हियि्.हिे ि्.िानसका.िसतेह् ।
६,१७ ’’नव.ष्यस्व.नशप्रे.नव.सृजस्व.धेिेऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ धे िा.दधातेह् ।
६,१७ िं सय.िमणात् ।
६,१७ ’’स.नचत्रेण.नचनकते.संसय.भासाऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७
निर्हाग .ियोः.थर्ाियोः.परिवृ ढो.मध्यमे.च.थर्ाि.उिमे.च्
६,१७ ’’॑यत.निर्हाग .अनमिः.सहोनभि् ऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ अक्र.आक्रमणात् ।
६,१७ ’’क्रो.ि.र्नभ्रः.सनमर्े.महीिाम्ऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ उिाण.उरु.कयवाग णह् ।
६,१७ ’’दू त.ईयसे.प्रनदव.उिाणऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ न्तस्तया.आपो.भवन्ति.स्त्यायिात् ।
६,१७ ’’वृ षा.नसन्धूिाम्.वृ षभः.न्तस्तयािाम् ऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७
न्तस्तपा.न्तस्तयापार्ि.उपन्तथर्ताि्.पार्यनत.इनत.वा।
६,१७ ’’स.िः.न्तस्तपा.उत.भवा.तिूपाऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७
जर्ारु.जवमाििोनह.जिमाणिोनह.गिमाणिोनह.इनत.वा।
६,१७ ’’ग्रे.रुप.आरुनपतम्.जर्ारुऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ जरूर्म् .गरूर्म् .गृणातेह् ।
६,१७ ’’जरूर्म्.हन्यनक्ष.िाये.पय िन्तन्धम् ऽऽ
६,१७ इत्य्.अनप.निगमो.भवनत।
६,१७ कयनर्श.इनत.वज्रिाम.कूर्शातिो.भवनत।
६,१७
’’स्कन्धां सीव.कयनर्शेिा.नववृक्णानहः.शयत.उपपृक्.पृनर्
व्याह् ।ऽऽ
६,१७
स्कन्धो.वृ क्षस्.समास्कन्नो.भवत्य्.अयम्.अनप.इतिः.स्क
न्ध.एतस्माद् .एवास्कन्नम् .काय्
६,१७ अनहः.शयत.उपपचगिः.पृनर्व्याह् ।
६,१७ तय ञ्जस्.तयञ्जते ि्.दािकमगणह् ।

६,१८ ’’तयञ्जेतयञ्जे.य.उििे .स्तोमा.इिस्.वनज्रणह् ।


६,१८ ि.नवन्धे.अस्.सयष्ट्टयनतम्।(ऋग्वेद.१,७,७)ऽऽ
६,१८
दािे.दािे.य.उििे .स्तोमा.इिस्.वनज्रणो.िास्.तैि्.नवन्दा
नम.समान्तिम्.स्तयतेह् ।
६,१८ र्हग णा.परिर्हग णा।
६,१८ ’’र्ृहच्छरवा.असयिो.र्हग णा.कृतऽऽ
६,१८ इत्य्.अनप.निगमो.भवनत।
६,१९
’’यो.अस्मै.घ्रं स.उत.वा.य.ऊधनि.सोमम्.सयिोनत.भवनत.
द् ययमाम्.अह्
६,१९
अपाप.शक्रस्.तयतियनष्टमूहनत.तिूश्रयभ्रम् .मघवा.यः.कवास
स्वह् ।(ऋग्वेद.५,३४,३)ऽऽ
६,१९ घ्रं स.इत्य्.अहिाग म.ग्रस्िो.अन्तस्मि् .िसाह् ।
६,१९
गोरूध.उद्धततिम् .भवत्य्.उपोन्नद्धम्.इनत.वा।
६,१९
स्नेह.अियप्रदाि.सामान्याद् .िानत्रि् .अप्यूध.उच्यत्
६,१९
स.यो.अस्मा.अहन्य्.अनप.वा.िात्रौ.सोमम्.सयिोनत.भवत्य्.
अह.द्योतिवाि्।
६,१९
अपोहत्य्.अपोहनत.शक्रन्तस्ततनिषयम्.धमग.संतािाद् .अपेत
म्.अर्ंकरिष्णय मयज्वािम् .तिू शयभ्रम् .तिूशोमनयतािम् .मघ
वा.यः.कवासस्वो.यस्.कपूयाः.सखायह् ।
६,१९
’’न्यानवध्यनदर्ानर्शस्.दृळ्हा.नव.शृनङ्गणम्.अनभिच्छय ष्णम्
.इिह् ।ऽऽ
६,१९
नििनवध्यनदर्ानर्र्शयस्.दृढानि.व्यनभिच्छृ नङ्गणम् .शय ष्ण
म्.इिह् ।

६,२०
’’स्मा.इदय .प्र.भिा.तूतयजािो.वृ त्याय.वज्रमीशािः.नकयेधाह्

६,२०
गोि् .ि.पवग .नव.िदा.नतिश्चेष्य्.अन्नणाग स््.अपां श्.चिध्यै।(ऋ
ग्वेद.१,६१,१२)ऽऽ
६,२०
अस्मै.प्रहि.तूणगम्.त्विमाणो.वृ त्राय.वज्रमीशािह् ।
६,२०
नकयेधाः.नकयद्धा.इनत.वा.क्रममाणधा.इनत.वा।
६,२०
गोि् .इव.पवाग नण.नविद.मेघस्े ष्य्.अन्नणां स््.अपां श्.चिणा
य्
६,२० भृनमि् .भ्राम्यतेह् ।
६,२० ’’भृनमि् .अस््.ऋनषकृित्याग िाम् ऽऽ
६,२० इत्य्.अनप.निगमो.भवनत।
६,२० नवन्तष्पतो.नवप्रािह् ।
६,२० ’’पािम्.िो.अस्.नवन्तष्पतस्.पषगि्ऽऽ
६,२० इत्य्.अनप.निगमो.भवनत।

६,२१
’’तन्नस्तयिीपम्.अद् भयतम् .पयरु.वािम्.पयरु.त्मिा।
६,२१ त्वष्टा.पोषाय.नव.ष्यतय.िाये.िाभा.िो.अस्मययह्
।(ऋग्वेद.१,१४२,१०)ऽऽ
६,२१
तन्नस्तूणाग नपमहत् .सम्भृतम्.आत्मिा.त्वष्टा.धिस्.पोषाय.
नवष्यत्व्.इत्य्.अस्मययि्.अस्माि्.कामयमािह् ।
६,२१ िान्तस्पिो.िास्पी.िपतेि्.वा.िसते ि्.वा।
६,२१ ’’िान्तस्पिस्ायोि् ऽऽ
६,२१ इत्य्.अनप.निगमो.भवनत।
६,२१ ऋञ्जनतः.प्रसाधिकमाग ।
६,२१ ’’॑ा.व.ऋञ्जस.ऊजाग म्.व्ययनष्टषयऽऽ
६,२१ इत्य्.अनप.निगमो.भवनत।
६,२१ ऋजयि्.इत्य्.अप्य्.अस्.भवनत।
६,२१ ’’॑ृजयिीती.िो.वरुणऽऽ
६,२१ इत्य्.अनप.निगमो.भवनत।
६,२१ प्रतिसू.प्रािवसू।
६,२१ ’’हिी.इि.प्रतिसू .अनभ.स्विाऽऽ
६,२१ इत्य्.अनप.निगमो.भवनत।

६,२२
’’नहिोता.िो.अध्विम्.दे वयज्या.नहिोत.ब्रह्म.सिये.धिािा
म्।
६,२२
ऋतस्.योगे.नव.ष्यध्वमूधः.श्रयष्टीविीत् .भूतिास्मभ्यम् .आप
ह् ।(ऋग्वेद.१०,३०,११)ऽऽ
६,२२ प्रनहणयत.िो.अध्विम्.दे वयज्यायै ।
६,२२ प्रनहणयत.ब्रह्म.धिस्.सििाय्
६,२२
ऋतस्.योगे.यञस्.योगे.याञे.शकऋअ.इनत.वा।
६,२२
शकऋअम्.शकृनदतम् .भवनत.शिकैस्.तकनत.इनत.वा.श
ब्दे ि.तकनत.इनत.वा।
६,२२ श्रय ष्टीविीि् .भूतिा.अस्मभ्यम्.आपह् ।
६,२२ सय खवत्यो.भवता.अस्मभ्यम्.आपह् ।
६,२२ ’’चोष्कूयमाण.इि.भूरि.वामम्।ऽऽ
६,२२ ददद् .इि.र्हु.वििीयम्।
६,२२
’’॑ेधमािनिळय भयस्.िाजा.चोष्कूयते.नवश.इिो.मियष्याि्
।ऽऽ
६,२२
व्ययदस्त्येधमािािसयन्वतः.सय न्वतो.अभ्यादधात्य् .उभयस्.
िाजा.नदव्यस्.च.पानर्गवस्.च.चोष्कूयमाण.इनत.चोष्कूय
तेश्.चकगिीतवृ िम्।
६,२२ सय मत्स्वयम्.इत्य्.अर्गह् ।
६,२२ ’’॑यपप्रागाियमिेधानय.मि्ऽऽ
६,२२
उपप्रैतय.माम्.स्वयम्.यि्.मे.मिोध्यानय.यञे ि.इत्य्.आश्वमे
नधको.मन्त्रह् ।
६,२२ नदनवनष्टषय .नदव.एषणेषय।
६,२२
’’थर्ूिम्.िाधः.शताश्वम्.कयरुङ्गस्.नदनवनष्टषय।ऽऽ
६,२२
थर्ूिः.समानश्रतमात्रो.महाि्.भवत्यणयि्.अिय.थर्वीयां समयप
सगो.र्यििाअमकिणो.यर्ा.सम्प्रनत।
६,२२
कयरुङ्गो.िाजा.र्भूव.कयरुगमिाद् .वा.कयर्गमिाद् .वा।
६,२२ कयरुः.कृितेह् ।
६,२२ क्रूिम्.इत्य्.अप्य्.अस्.भवनत।
६,२२ कयर्म्.कयष्णाते ि्.नवकयनषतम्.भवनत।
६,२२ दू तो.व्याख्यातह् ।
६,२२ नजन्वनतः.प्रीनतकमाग ।
६,२२
’’भूनमम्.पजग न्या.नजन्वन्ति.नदवम्.नजन्वन्त्य् .अियह्ऽऽ
६,२२ इत्य्.अनप.निगमो.भवनत।

६,२३ अमत्रोमात्रो.महाि्.भवत्य्.अभ्यनमतो.वा।
६,२३ ’’महाम्.अमत्रो.वृ जिे.नविन्तप्स्शऽऽ
६,२३ इत्य्.अनप.निगमो.भवनत।
६,२३ ’’स्तवे .वज्र्यृचीषमह् ।ऽऽ
६,२३ स्तू यते.वज्र्यृचा.समह् ।
६,२३
अिशग िानतमिश्लीर्दािमश्लीर्म् .पापकम्.अनश्रमद् .नव
षमम्।
६,२३ ’’िशगिानतम्.वसयदाम्.उपस्तयनहऽऽ
६,२३ इत्य्.अनप.निगमो.भवनत।
६,२३ अिवाग प्रत्यृतो.अन्यन्तस्मि्।
६,२३
’’िवाग णम्.वृ षभम् .मिनजह्वम्.ब्बृहस्पनतम् .वधगया.िव्यम
कैह् ।ऽऽ
६,२३
अिवग म्.अप्रत्यृ तम् .अन्यन्तस्मि्.वृ षभम्.मिनजह्वम् .मन्दि
नजह्वम्.मोदिनजह्वम्.इनत.वा।
६,२३
र्ृहस्पनतम्.वधग य.िव्यमकैि् .अचगिीयैः.स्तोमै ह् ।
६,२३ असानम.सानम.प्रनतनषद्धम्.सानम.स्तेह् ।
६,२३ ’’साम्य्.ओजो.नर्भृर्ा.सयदािवह् ।ऽऽ
६,२३
असयसम्.आिम्.र्र्म्.नर्भृर्.कल्याणदािाह् ।

६,२४
’’मा.त्वा.सोमस्.गल्दया.सदा.याचन्न्.अहम्.नगिा।
६,२४
भूनणगम्.मृगम्.ि.सविेषय.चयक्रयधम् .क.ईशािम्.ि.यानचषत्
।(ऋग्वेद.८,१,२०)ऽऽ
६,२४
मा.चयक्रयधम्.त्वाम्.सोमस्.गार्िेि.सदा.याचन्न् .अहम्.नग
िा.गीत्या.स्तयत्या.भूनणगम्.इव.मृगम्.ि.सविेषय.चयक्रयधम् .क.
ईशािम्.ि.यानचष्यत.इनत।
६,२४ गल्दा.धमियो.भवन्ति.गर्िमासय.धीयत्
६,२४
’’॑ा.त्वा.नवशन्तन्द्त्वन्दव.आ.गल्दा.धमिीिाम् ।ऽऽ
६,२४
िािानवभिीत्य् .एते.भवत.आगर्िा.धमिीिाम् .इत्य्.अत्र.
अर्गह् ।

६,२५ ’’ि.पापासो.मिामहे .िािायासो.ि.जळ्हवह्


।ऽऽ
६,२५ ि.पापा.मन्यामहे .िाधिा.ि.ज्वर्िेि.हीिाह्

६,२५
अस्त्य् .अस्मासय.ब्रह्मचयगम्.अध्ययिम् .तपो.दािकमेत्य्.ऋ
नषि् .अवोचत् ।
६,२५
र्कयिो.भास्किो.भयंकिो.भासमािो.द्रवनत.इनत.वा।

६,२६
’’यवम्.वृ केण.अनश्विा.वपिे षम्.दय हिा.मिय षाय.दस्रा।
६,२६
अनभ.दस्यम्.र्कयिे णा.धमिोरु.ज्योनतश्चक्रर्यि्.आयाग य्(ऋ
ग्वेद.१,११७,२१)ऽऽ
६,२६ यवम् .इव.वृ केण.अनश्विौ.निवपिौ।
६,२६ वृ को.र्ाङ्गर्म्.भवनत.नवकतगिात् ।
६,२६ र्ाङ्गर्म् .र्ङ्गतेि्.र्ाङ्ख्गूर्वद् .वा।
६,२६ र्ाङ्ख्गूर्म् .र्गतेि्.र्ङ्गतेि्.र्म्बते ि्.वा।
६,२६
अन्नम्.दय हिौ.मियष्याय.दशगिीयावनभधमिौ.दस्यम्.र्कय
िे ण.ज्योनतषा.वा.उदकेि.वा.आयग.ईश्विपयत्रह् ।
६,२६
र्ेकिाऋआः.खर्य.कयसीनदिो.भवन्ति.निगयणकारिणो.वा.
निगयणदानयिो.वा.निगयणम्.कामयि.इनत.वा।
६,२६
’’न॑िो.नवश्वान्द्र्ेकिाऋआम् .अहदृग श.उत.क्रत्वा.पणींि्.अ
नभ।ऽऽ
६,२६
इिो.यः.सवाग ि्.र्ेकिाऋआिहदृग शः.सूयगदृशो.य.इमान्य्.
अहानि.पश्यन्ति.ि.पिाणीनत.वानभभवनत.कमगणा.पणींश्.
च.वनणजह् ।

६,२७
’’जीवाि्.िो.अनभ.धेतिाद् .इत्य् .आसः.पयिा.हर्ात् ।
६,२७ दद्ध.थर्.हविश्रयतह् ।(८,६७,५)ऽऽ
६,२७
जीवतो.िो.अनभधावतानदत्याः.पयिा.हििात्.क्व.िय.थर्.ह्वाि
श्रयत.इनत।
६,२७
मत्स्यािाम्.जार्मापन्नािाम्.एतद् .आषगम्.वे दयि्
६,२७
मस्त्या.मधा.उदके.स्न्दिे .माद्यिे .अन्योन्यम्.भक्षणाय.
इनत.वा।
६,२७
अंहुिो.अं हस्वाि् .अंहूिणम्.इत्य्.अप्य्.अस्.भवनत।
६,२७ ’’कृण्वन्न्.अंहूिणाद् .उरुऽऽ
६,२७ इत्य्.अनप.निगमो.भवनत।
६,२७
’’सि.मयाग दाः.कवयस्ततक्षयस्.तासाम्.एकाम्.इद् .अभ्यंहु
िो.गात्ऽऽ
६,२७
सिैव.मयाग दाः.कवयश्चक्रयस्.तासाम्.एकाम्.अप्य्.अनभग
च्छन्न्.अंहस्वाि् .भवनत।
६,२७
स्तेयमतल्पािोहणम्.ब्रह्महत्याम्.भ्रूणहत्याम्.सयिापािम् .दय
ष्कृतस्.कमगणः.पयिः.पयिः.सेवाम् .पातके.अिृ तोद्यम्.इनत।
६,२७ र्त.इनत.निपातः.खेदाियकम्पयोह् ।

६,२८
’’र्तो.र्तानस.यम.िैव.ते.मिो.हृदयंश्.चानवदाम्
६,२८
अन्या.नकर्.त्वाम्.कक्ष्येव.यय ि.परि.ष्वजाते.नर्र्यजेव.वृ क्ष
म्।(ऋग्वेद.१०,१०,१३)ऽऽ
६,२८
र्तो.र्र्ातीतो.भवनत.दय र्गर्ो.र्तानस.यम.िैव.ते.मिो.हृद
यंश्.च.नवजािीमह् ।
६,२८
अन्या.नकर्.त्वाम्.परिष्वङ्ख्क्ष्यते .कक्ष्येव.ययिम् .नर्र्यजेव.
वृ क्षम्।
६,२८
नर्र्यजा.व्रतनति् .भवनत.र्ीयते.नवभजन्ति.इनत।
६,२८ व्रतनति् .विणाच्.च.सयिाच्.च.ततिाच्.च्
६,२८
वाताप्यम्.उदकम्.भवनत.वात.एतद् .आप्याययनत।
६,२८ ’’पयिािो.वाताप्यम् .नवश्वश्चिम्ऽऽ
६,२८ इत्य्.अनप.निगमो.भवनत।
६,२८ ’’विे.ि.वायो.न्यधानय.चाकि्।ऽऽ
६,२८
वि.इव.वायो.वेः.पयत्रश्चायन्न्.इनत.वा.कामयमाि.इनत.वा।
६,२८ वे नत.च.य.इनत.च.चकाि.शाकल्यह् ।
६,२८
उदािम्.त्व्.एवम्.आख्यातम्.अभनवष्यद् .असयसम् .आि
श्.च.अर्गह् ।
६,२८
िर्यगनत.इनत.नसद्धस्.तत्.प्रे प्सू.िर्म्.कामयत.इनत.वा।
६,२८ ’’॑ेष.दे वो.िर्यगनतऽऽ
६,२८ इत्य्.अनप.निगमो.भवनत।

६,२९ ’’धेियम्.ि.इषम्.नपन्वतमसक्राम् ।ऽऽ


६,२९ असंक्रमणीम्।
६,२९ आधव.आधविात् ।
६,२९ ’’मतीिां श्.च.साधिम्.नवप्राणां श्.चाधवम्ऽऽ
६,२९ इत्य्.अनप.निगमो.भवनत।
६,२९ अिवब्रवो.अिवनक्षिवचिह् ।
६,२९ ’’नवजेषकृद् .इि.इवािवब्रवऽऽ
६,२९ इत्य्.अनप.निगमो.भवनत।
६,३० ’’िानय.काणे.नवकऋए.नगरिम्.गच्छ.सदान्व्
६,३०
नशरिन्तम्बऋहस्.सत्वनभस्तेनभष्ट्वा.चातयाम्.अनस।(ऋग्वेद
.१०,१५५,१)ऽऽ
६,३० अदानयनि.काणे.नवकऋ
६,३० काणोनवक्रािदशगि.इत्य्.औपमन्यवह् ।
६,३० कणतवाग .स्ाद् .अणूभावकमगणह् ।
६,३०
कणानतः.शब्द.अणूभावे .भाष्यते.अियकणनत.इनत।
६,३०
मात्राणूभावात् .कणो.दशगि.अणूभावात् .काणह् ।
६,३० नवकऋओ.नवक्रािगनति् .इत्य्.औपमन्यवह् ।
६,३०
कयऋअतेि्.वा.स्ाद् .नवपिीतस्.नवकयऋइतो.भवनत।
६,३० नगरिम्.गच्छ.सदािोियवे.शब्दकारिक्
६,३० नशरिन्तम्बऋहस्.सत्वनभह् ।
६,३० नशरिन्तम्बऋहो.मेघः.शीयगते.नर्ऋह्
६,३०
नर्ऋहमिरिक्षम् .नर्ऋहम्.र्ीरिऋएि.व्याख्यातम्।
६,३०
तस्.सत्त्वै ि्.उदकैि् .इनत.स्ात्.तैष्ट्वा.चातयामह् ।
६,३० अनप.वा.नशरिन्तम्बठो.भाििाजह् ।
६,३०
कार्कणग.उपे तो.र्क्ष्मीि् .नििाग शयां चकाि.तस्.सत्त्वै ः.क
मगनभि् .इनत.स्ात्.तैष्ट्वा.चातयामश् .चातयनतिाग शि्
६,३०
पिाशिः.पिाशीणगस्.वनसष्ठस्.थर्नविस्.जञ्
६,३० ’’पिाशिः.शतयातय ि्.वनसष्ठऽऽ
६,३० इत्य्.अनप.निगमो.भवनत।
६,३०
इिो.अनप.पिाशि.उच्यते.पिाशातनयता.यातूिाम्।
६,३० ’’न॑िो.यातूिाम्.अभवत्.पिाशिऽऽ
६,३० इत्य्.अनप.निगमो.भवनत।
६,३० नक्रनवदग ती.नवकतगिदिी।
६,३० ’’यत्रा.वो.नदद् ययद्रदनत.नक्रनवदग नतऽऽ
६,३० इत्य्.अनप.निगमो.भवनत।
६,३० करूर्ती.कृिदती।
६,३०
अनप.वा.दे वम्.कंनचत्.कृिदिम्.दृष्ट्वा.एवम्.अवक्ष्यत् ।

६,३१ ’’वामंवामम् .त.आदय िे.दे वो.ददात्व् .अयगमा।


६,३१
वामम्.पूषा.वामम् .भगो.वामम्.दे वः.करूळती।(ऋग्वेद.४
,३०,२४)ऽऽ
६,३१ वामम् .वििीयम्.भवत्य्.आदय रिि् .आदिणात्

६,३१ तत्.कः.करूळती।
६,३१
भगः.पयिस्तात्.तस्ान्वादे श.इत्य्.एकम्.पूषा.इत्य्.अपिम्.
सोदिकह् ।
६,३१ ’’दिकः.पूषाऽऽ
६,३१ इनत.च.ब्राह्मणम्।
६,३१ ’’दिो.नवश.इि.मृध्रवाचह् ।ऽऽ
६,३१ दािमिसो.िो.मिय ष्याि्.इि.मृदयवाचः.कयरु।
६,३१
’’वीिाम्.इव.माम्.अयम्.शिारुि् .अनभ.मन्यत् ऽऽ
६,३१
अर्र्ाम्.इव.माम्.अयम्.र्ार्ो.अनभमन्यते.संनशशरिषय ह्

६,३१ इदम्ययि्.इदम्.कामयमाणह् ।
६,३१ अर्ानप.तिद् .अर्े.भाष्यत्
६,३१ ’’वसूययि्.इिोऽऽ
६,३१ वसयमाि्.इत्य्.अत्र.अर्गह् ।
६,३१ ’’श्वययगगव्यू.िर्यय ि्.वसूययि्.इिऽऽ
६,३१ इत्य्.अनप.निगमो.भवनत।

६,३२
’’नकम्.ते.कृण्वन्ति.कीकऋएषय.गावो.िानशिम्.दय ह्रे.ि.तप
न्ति.घमगम्।
६,३२
आ.िो.भि.प्रमगन्दस्.वे दो.िैचाशाखम् .मघवन्रन्धया.िह्
।(ऋग्वेद.३,५३,१४)ऽऽ
६,३२ नकम्.ते.कयवग न्ति.कीकऋएषय.गावह् ।
६,३२ कीकऋआ.िाम.दे शो.अिायगनिवासह् ।
६,३२
कीकऋआः.नकंकृताः.नकम्.नक्रयानभि् .इनतप्रे प्सा.वा।
६,३२ िै व.चानशिम्.दय ह्रे.ि.तपन्ति.घमगम्.हम्यग म्।
६,३२ आहि.िः.प्रमगन्दस्.धिानि।
६,३२ मगन्दः.कयसीदी।
६,३२ माङ्गदो.मामागनमष्यतीनत.च.ददानत।
६,३२
तद् .अपत्यम्.प्रमगन्दो.अत्यिकयसीनदकयर्ीिह्
।प्रमदको.वा.यो.अयम्.एव.अन्तस्त.र्ोको.ि.पि.इनत.प्रेप्सय
ह् ।
६,३२ पण्डको.वा।
६,३२
पण्डकः.पण्डगः.प्रादग को.वा.प्रादग यत्य्.आण्डौ।
६,३२ आण्डावाणी.इव.व्रीडयनत.तर्त्स्नर्म्।
६,३२ िै चाशाखम् .िीचाशाखो.िीचैह्शाखह् ।
६,३२ शाखाः.शक्नोतेह् ।
६,३२ आनणि् .अिणात् ।
६,३२ तम्.िो.मघवन्रन्धयेनत।
६,३२ िध्यनति् .वशगमि्
६,३२
र्यन्द.इषयि्.भवनत.र्यन्दो.वा.नभन्दो.वा.भयदो.वा.भासमािो.
द्रवतीनत.वा।

६,३३
’’तयनवक्षम्.ते.सयकृतम् .सूमयम्.धियः.साधयर्यगन्दो.नहिण्ययह् ।
६,३३
उभा.ते.र्ाहू.िण्या.सयसंस्कृत.ऋदू पे.नचदृदू वृ धा।(ऋग्वेद.८
,७७,११)ऽऽ
६,३३ तयनवक्षम् .र्हुनवक्षे पम्.महानवक्षेपम्.वा।
६,३३ ते.सयकृतम्.सूमयम्.सयसयखम्.धिय ः.साधनयता।
६,३३
ते.र्यन्दो.नहिण्यय.उभौ.ते.र्ाहू.िण्यौ.िमणीयौ.सां ग्राम्यौ.
वा।
६,३३
ऋदू पे.अदग िपानतिौ.गमिपानतिौ.वा.ममगण्य्.अदग िवे नधिौ
.गमिवे नधिौ.वा।

६,३४ ’’नििानवध्यनद्गरिभ्य.आ.धाियत्पक्वमोदिम् ।
६,३४ इिो.र्यन्दम्.स्वाततम्।(ऋग्वेद.८,७७,६)ऽऽ
६,३४
नििनवध्यनद्गरिभ्य.आधाियत्.पक्वमोदिम्.उदकदािम् .मे
घम्।
६,३४ इिो.र्यन्दम्.स्वाततम्।
६,३४ वृन्दम् .र्यन्देि.व्याख्यातम्.वृ न्दािकश् .च्

६,३५
’’यम्.यो.होता.नकरु.स.यमस्.कमप्यूहे.यिमञ्जन्ति.दे वा
ह् ।
६,३५
अहिहि् .जायते.मानसमास्र्ा.दे वा.नदनधिे .हव्यवाहम्।(
ऋग्वेद.१०,५२,३)ऽऽ
६,३५
अयम्.यो.होता.कताग .स.यमस्.कमप्यूहे.अन्नम् .अनभवह
नत.यिमश्नयवन्ति.दे वाह् ।
६,३५
अहिहि् .जायते.मासे.मासे.अधगमासे .अधगमासे.वा.अर्.दे
वा.निदनधिे .हव्यवाहम्।
६,३५ उल्बम्.ऊणोतेि्.वृ णोतेि्.वा।
६,३५ ’’महिद् .उल्बम् .थर्नविम् .तद् .आसीद् ऽऽ
६,३५ इत्य्.अनप.निगमो.भवनत।
६,३५
ऋर्ीसम्.अपगतभासम् .अपहृतभासम् .अिनहग तभासम् .
गतभासम्.वा।

६,३६
’’नहमेि.अनिम्.घ्रं सम्.अवािये र्ान्तम्पतयमतीम् .ऊजगम्.अ
स्मा.अधिम् ।
६,३६
ऋर्ीसे.अनत्रम्.अनश्विा.अविीतम्.उनन्नन्यर्य ः.सवग गणम्.स्व
न्तस्त।(ऋग्वेद.१,११६,८)ऽऽ
६,३६
नहमेि.उदकेि.ग्रीष्मािे .अनिम्.घ्रं सम्.अहिवाियेर्ामन्नव
तीम्.स.अस्मा.ऊजगम्.अधिमङ्गये.योयमृर्ीसे .पृनर्व्याम् .
अनिि् .अििौषनधविस्पनतष्व् .अप्सय.तम्.उनन्नन्यर्यः.सवग ग
णम्.सवग िामािम्।
६,३६ गिो.गणिाद् .गय णश्.च्
६,३६
यद् .वृ ष्ट.ओषधय.उद्यन्ति.प्रानणिश्.च.पृनर्व्याम् .तद् .अ
नश्विो.रूपम्.ते ि.एिौ.स्तौनत.स्तौनत।

७,१
[।र्.दै वतम्.कान्दम्।॑ोम्।र्.अतो.दै वतम्।[७१५]]
७,१
तद् .यानि.िामानि.प्राधान्य.स्तय तीिाम् .दे वतािाम् .तद् .दै वत
म्.इत्य्.आचक्षत् [७१५]
७,१ सा.एषा.दे वता.उपपिीक्षा।[७१५]
७,१
यत्.काम.ऋनषि् .यस्ाम्.दे वतायाम् .आर्गपत्यम् .इच्छि्.
स्तयनतम्.प्रयय ङ्ख्िे .तद् .दै वतः.स.मन्त्रो.भवनत।[७१५].
७,१
[सा.पयिि् .इयम् .स्तयनतश्.चतयनवग धा.िाम्ना.र्न्धयनभः.कमगणा.
रूपेि.इनत..स्तय नति् .िाम.रूप.कमग.र्न्धयनभः.इत्य्.उिम्..
डय गग,.प्.७१७,..Cf..Bड् .१,७]
७,१
तास्.नत्रनवधा.ऋचः.पिोक्ष.कृताः.प्रत्यक्ष.कृता.आध्यान्तत्म
क्यश्.च्[७१५]
७,१
तत्रा.पिोक्ष.कृताः.सवाग नभि् .िाम.नवभन्तिनभि् .ययज्यिे .प्रर्
म.पयरुषै श्.च.आख्यातस््[७१५]

७,२ ’’न॑िो.नदव.इि.ईशे.पृनर्वी.आह्
।ऽऽ.’’.इिम्.इद् .गानर्िो.र्ृहत् ।ऽऽ.’’.इिे ि.एते.तृ िय१
.वे नवसािाह्
।ऽऽ.इिाय.साम.गायत्ऽऽ.’’.ि.इिाद् .ऋते.पवते.धाम.
नकम्.चि्ऽऽ.’’.इिस्.िय.वीयाग नि.प्र.वोचम्।ऽऽ.’’.इिे .
कामा.अयंसतऽऽ.इनत।[७१७]
७,२
अर्.प्रत्यक्ष.कृता.मध्यम.पयरुष.योगास्.त्वम्.इनत.च.एतेि.
सवग .िामि्३।ऽऽ.त्वम्.इि.र्र्ाद् .अनध।ऽऽ.’’.नव.ि.इि.
मृधो.जनहऽऽ.इनत।[७१७७१८].[ड् .प्.७२१.यत्र.त्वम्.इत्य्.
एवम्.श्रूयते..]
७,२
अर्.अनप.प्रत्यक्ष.कृताः.स्तोतािो.भवन्ति.पिोक्ष.कृतानि.
स्तोतव्यानि।ऽऽ.मा.नचद् .अन्यद् .नव.शंसत् ऽऽ.’’.कन्वा.अ
नभ.प्र.गायत्ऽऽ.’’.उप.प्रेत.कयनशकाश् .चेतयध्वम् .ऽऽ..इ
नत।[७१८]
७,२
अर्.आध्यान्तत्मक्य.उिम.पयरुष.योगा.अहम्.इनत.च.एतेि.
सवग िामि्३।
७,२
यर्ा.एतद् .इिो.वै कयन्थस्,.र्व.सूिम्,.वाच्.आम्भृणीयम्
.इनत।[७१८]
७,३
पिोक्ष.कृताः.प्रत्यक्ष.कृताश्.च.मन्त्रा.भूनयथर्ा.अल्पश.आ
ध्यान्तत्मकाह् ।[७२५]
७,३
अर्.अनप.स्तयनति् .एव.भवनत.ि.आनशस्.वादह्
।ऽऽ.इिस्.िय.वीयाग नि.प्र.वोचम्ऽऽ.इनत.यर्ा.एतन्तस्मि् .
सूि्[७२५].
७,३ [ड् .प्.७२६.तत्र.पय िि् .आनशश् १.योज्या।
७,३ नकम्.काििम्।
७,३ आनशसो.ह्य्.अर्े.स्तयनतः.प्रयय ज्यते .]
७,३
अर्.अप्य्.आनशस् .एव.ि.स्तयनतः.ऽऽ.सयचक्षा.अहम्.अक्षी
भ्याम्.भूयासम् .सयवचाग .मयखेि.सयश्रयत्क्.कणाग भ्याम् .भूयासम्
ऽऽ.इनत।
७,३
तद् .एतद् .र्हुर्म् .आध्वयगवे.[वे दे.ड् =य् V?].याञेषय.च.मन्त्रे
षय।[७२५].[ड् .प् .७३६.तत्र.अनप...स्तयनति् .योज्या..ि.ह्य्.अ
िनभस्तयता.दे वता.आनशसम्.समधगयनत.]
७,३
अर्.अनप.शपर्.अनभशापौ।ऽऽ.अद्य.मयिीय.यनद.यातयधा
िो.अन्तस्मऽऽ.’’.अधा.स.वीिै ि् .दशनभि् .नव.यूयाऽऽ.इनत।[
७२५]
७,३
अर्.अनप.कस्नचद् .भावस्.आनचख्यासा।ऽऽ.ि.मृत्ययि्.
आसीद् .अमृतम् .ि.तनहग ।ऽऽ.’’.तमस्.आसीत्.तमसा.गू
ळ्हम्.अग्र् ऽऽ.[७२५]
७,३ अर्.अनप.परिदे विा.कस्माच्.नचत्.भावात्
।ऽऽ.सयदेवो.अद्य.प्रपतेद्.अिावृ त्
।ऽऽ.’’.ि.नव.जािानम.यनद.वे दम्.अन्तस्म.इनतऽऽ.[७२५].[ए
वम्.अयम्.आत्म.निन्दा.पूवगको.नवर्ापस् .परिदे विा.इत्य्.
उच्यते.ड् .७३०]
७,३
अर्.अनप.निन्दा.प्रशंसा१ऽऽ.केवर्ाघो.भवनत.केवर्ादी।
ऽऽ.’’.भोजस्.इदम्.पयस्करििी.इव.वे श्मऽऽ.इनत।[७२५]
७,३
एवम्.अक्ष.सू िे.द् यूत.निन्दा.च.कृनष.प्रशंसा.च्[७२६]
७,३
एवम्.उच्च.अवचैि्.अनभप्रायै ि्.ऋसीिाम्.मन्त्र.दृष्टयो.भव
न्ति।[७२६].[तद् .अनप.आषग.अियक्रमिी.आम्.निदािम् .आ
षंश्.च.उभयम् .उपेनक्षतव्यम्..ड् .७३३]
७,४
तद् .ये.अिानदस्त.दे वता.मन्त्रास्.तेषय.दे वता.उपपिीक्षा।[७
३३]
७,४
यद् .दे वतः.स.यञो.वा.यञ.अङ्गम्.वा.तद् .दे वता.भवन्ति।[
७३३].[प्रकिणाद् .नह.संनदग्ध.दे वतेषय.दे वता.नियम.इनत.
न्यायः..ड् .प्रातह्सविे .यो.नवनिययज्यते .स.आिेयः.यो.माध्य
न्तन्दिे.स.ऐिः.यस्.तृतीय.सवि.स.आनदत्यः..ड् .७३४].
७,४
अर्.अन्यत्र.यञात्.प्राजापत्या.इनत.यानञका,.िािाशंसा.इ
नत.िैरुिाह् ।[७३३].
७,४
[’’यञ.इनत.कात्थक्यह्,.अनिि् .इनत.शाकपूनिह्ऽऽ.इनत।
७,४
यञ.शब्दे ि.च.नवस्नयि्.उच्यते.ऽऽ.नवश्नयि्.वै .यञह्ऽऽ.इनत.
नह.नवञायत्ऽऽ.अनिि् .नह.भूनयथर्.भाक्.दे वतािाम्ऽऽ.इ
नत.अतो.अिानवस्कृत.दे वता.नर्ङ्गो.मन्त्र.आिेयः.स्ात् ।
७,४
सवग देवता.आश्रयिात्.च.ऽऽ.अनिि् .वै .सवाग .दे वताह्,.अत्र.
वै .सवाग .वसनत.दे वता.इनत.ह.नवञायत्ऽऽ.ड् .७३५७३६,.]
७,४
[केनचत्.तय.येि.ििाः.प्रशस्िे .स.िािाशंसो.मन्त्र.इनत.प
श्यिो.मियष्य.स्तयनत१ .इत्य्.एवम्.मन्यि्
७,४
तद् .अयय िम्,.ि.नह.मिय ष्यािाम्.अिानवस्कृत.नर्ङ्गैि् .म
न्त्रैः.स्तयनति् .उपपद्यते ,.दय र्ोध्यत्वात् .तेषाम्.अल्प.र्यन्तद्धत्वात्
.च.मियष्यािाम् .इनत..ड् .७३६]
७,४ अनप.वा.सा.काम.दे वता.स्ात्
।[७३३].[कामतो.नह.इच्छातस्.तन्तस्मि्.दे वता.कल्पनयत
व्या..ड् .७३६]
७,४
प्रायस्[=अनधकाि.ड् .७३६].दे वता.वा,.[अर्वा.र्ाहुल्यम्.
ड् .७३६]..अन्तस्त.ह्य्.आचािो.र्हुर्म्.र्ोके,.दे वदे व.इत्य्.
अनतनर्.दे वत्यम्.नपतृदेवत्यम्.[तत्र.एवम्.निनदग स्ते.ततो.िा
शेि्.अन्यद् .अवनशष्यते .तद् .दे व.नपतृ.मियष्यािाम् .साधािि
म्.भवनत..ड् .प्.७३७]।[७३३].
७,४ याञ.दै वतो.मन्त्रह् ।[७३३].
७,४
[यो.अिानवस्कृत.दे वता.नर्ङ्गो.मन्त्रः.स.याञो.वा.स्ाद् .दै
वतो.वा।ऽऽ.नवस्नयि्.वै .यञह्ऽऽ.इनत.ह.नवञायत्
७,४
नवस्नयः.पयिि् .आनदत्य.एव.िैरुिािाम् .द् यय.थर्ािे .समाम्नािा
त्,.ऽऽ.यत्.च.नकंनचत्.प्रवन्तितम्(एनिग्मनतचर्् ).आनदत्य
.कमग.एव.तत्ऽऽ.इनत.नह.वक्ष्यनत।
७,४ तस्माद् .आनदत्य.दे वतः.स.मन्त्र.इनत.स्ात् ।
७,४
अर्वा.दै वतः.स.मन्त्रह्,.दे वता.अन्तस्मि्.दे वता.इनत.दै वत
ह्,.अवनशस्तम् .नह.दे वतात्वम्.अनि७.एव,.सवग .दे वता.अ
नभवादात्,.ऽऽ.अनिि् .वै .सवाग .दे वताह्ऽऽ.इनत.नह.नवञायत्
ऽऽ.अनिि् .वै .दे वतािाम् .भूनयथर्.भाक्.ऽऽ..इनत.च्ऽऽ.अ
परिग्रहं श्.च.प्रधाि.गानमऽऽ.इनत.न्याहह्,.तस्माद् .आिेयः
.स.मन्त्र.स्ाद् .इनत।
७,४
तद् .यद् .उपोद् घात.उिम्.ऽऽ.िािाशंसा.इनत.िैरुिाह्
ऽऽ.इनत.तद् .एव.कात्थक्य.शाकपूनि.मते ि.अवधृतम् .ऽऽ.
यञो.अनिि् .वाऽऽ.इनत,.तौ.नह.िैरुिाव् .इनत..ड् .७३७७३
८]
७,४
अनप.ह्य्.अदे वता.दे वतावत्.स्तूयिे .यर्ा.अश्व.प्रभृतीन्य्.
ओसनध.पयगिान्य्,.अर्.अप्य्.अस्तौ.िन्द्िानि।[७३३]
७,४
स.ि.मन्ये त.आगिू ि्.इव.अर्ाग ि्.दे वतािाम्,.प्रत्यक्ष.दृश्य
म्.एतद् .भवनत।
७,४
माहाभार्ग्ाद् .दे वताया.एक.आत्मा.र्हुधा.स्तूयते ,.एकस्.
आत्मिो.अन्ये.दे वाः.प्रत्यङ्गानि.भवन्ति।[७३३]
७,४
अनप.च.सत्त्वािाम्.प्रकृनत.भूमनभि् .ऋषयः.स्तय वन्ति.इत्य्.
आहुः.प्रकृनत.सावग िाम्न्न्यात् .च्
७,४ इतिे ति.जिािो.भवन्ति।
७,४ इतिे ति.प्रकृतयह् ।
७,४ कमग.जिािह् ।
७,४ आत्म.जिािह्
।.आत्मा.एव.एषाम्.िर्ो.भवत्य्.आत्मा.अश्वा.आत्मा.आयय
धम्.आत्मा.इसय१ ।
७,४ आत्मा.सवग म्.दे वस्.दे वस््[७२३७२४]
७,५
नतस्र.एव.दे वता.इनत.िैरुिाह्,.अनिः.पृनर्वी.थर्ािस्.वा
ययि्.वा.इिो.वा.अिरिक्ष.थर्ािह्,.सूयो.द् यय.थर्ािह्
।[७४५]
७,५
तासाम्.माहाभार्ग्ाद् .एक.एकस्ा.अनप.र्हूनि.िामधेया
नि.भवन्त्य् ।
७,५
अनप.वा.कमग.पृ र्क्त्वाद् .यर्ा.होता.अध्वययगि्.ब्रह्मा.उद्गाता.
इत्य्.एकस्.सतस्।[७४५]
७,५
अनप.वा.पृर्क्.एव.स्यह्,.पृर्क्.नह.स्तयतयो.भवन्ति.तर्ा.
अनभधािानि।[७४५]
७,५ यर्ो.एतत्.कमग.पृ र्क्त्वाद् .इनत.र्हु१
.अनप.नवभज्य.कमाग नण.कयययगह् ।[७४५]
७,५
तत्र.संथर्ाि.एकत्वम्.सम्भोग.एकत्वम्.च.उपेनक्षतव्यम्।[
७४५]
७,५ यर्ा.पृनर्वी.आम्.मियष्याः.पशय१
.दे वा.इनत.थर्ाि.एकत्वम्.सम्भोग.एकत्वं श्.च.दृश्यत्[७४
५]
७,५
यर्ा.पृनर्वी.आः.पजग न्येि.च.वायय.आनदत्याभ्यां श्.च,.स
म्भोगो.अनििा.च.इतिस्.र्ोकस्,.तत्र.एतत्.िि.िाथरम्.
इव् [७४५].()

७,६ अर्.आकाि.नचििम्.दे वतािाम्।[७५४]


७,६
पयरुष.नवधाः.स्य ि्.इत्य्.एकंश्.चेतिाविद् .नह.स्तयतयो.भव
न्ति.तर्ा.अनभधािानि।[७५४]
७,६
[अपिो.हे तयह्].अर्.अनप.पौरुस.नवनधकैि् .अङ्गैः.संस्तूयि्
ऽऽ.ऋस्वा.त.इि.थर्नविस्.र्ाहू।ऽऽ.’’.यत्.संगृभ्य्विा.मघ
वि्.का.आनसस् .इत्.त्ऽऽ.[७५४]
७,६ अर्.अनप.पयरुष.नवनधकैि् .द्रव्य.सम्योगैह्
।ऽऽ.आ.िाभ्याम्.हरिभ्याम्.इि.यानह।ऽऽ
७,६ ’’.कल्याणीि् .जाया.सयििम्.गृ हे.त्ऽऽ.[७५४]
७,६ अर्.अनप.पौरुस.नवनधकैः.कमगनभह् ।ऽऽ
७,६ ’’न्तद्ध.इि.नपर्.च.प्रन्तथर्तस््ऽऽ
७,६ ’’.आश्रयत्.कणग.श्रयधी.हवम्।ऽऽ७,६।[७५५]

७,७ अपयरुष.नवधा.स्यि्.इत्य्.अपिम् ।[७६१]


७,७
अनप.तय.यद् .दृश्यते.अपयरुष.नवधम्.तद् ,यर्ा.अनिि् .वाययि्.
आनदत्यः.पृनर्वी.चिमा.इनत।[७६१]
७,७
यर्ो.एतत्.चेतिाविद् .नह.स्तयतयो.भवन्ति.इत्य्.अचेतिान्य्
.अप्य्.एवम्.स्तू यिे .यर्ा.अक्ष.प्रभृतीन्य्.ओसनध.पयगिानि
।[७६१]
७,७
यर्ो.एतत्.पौरुस.नवनधकैि् .अङ्गैः.संस्तूयि.इत्य्.अचेतिे
ष्व्.अप्य्.एतद् .भवनत।
७,७
’’नभ.क्रन्दन्ति.हरितेनभि् .आसनभि् ऽऽ.इनत.ग्राव.स्तयनतह्
।[७६१]
७,७
यर्ो.एतत्.पौरुस.नवनधकैि् .द्रव्य.सम्योगैि्.इत्य्.एतद् .अ
नप.तादृशम्.एव् ऽऽ.सयखम्.िर्म्.ययययजेनसन्धयि्.अनश्विम्ऽऽ
.इनत.िदी.स्तयनतह् ।[७६१]
७,७
यर्ो.एतत्.पौरुस.नवनधकैः.कमगनभि् .इत्य्.एतद् .अनप.तादृ
शम्.एव् ऽऽ.होतयनश्चत् .पूवे.हनवस्.अद्यमाशतऽऽ.इनत.ग्राव.
स्तयनति् .एव् [७६१]
७,७ अनप.वा.उभयनवधाः.स्यि् ।
७,७
अनप.वा.अपयरुष.नवधािाम्.एव.सताम्.कमग.आत्माि.एते.
स्यि्,.यर्ा.यञो.यजमािस्,.एष.च.आख्याि.समयह्
।[७६१].()

७,८
नतस्र.एव.दे वता.इत्य्.उिम्.पय िस्तात्,.तासाम् .भन्ति.सा
हचयगम्.व्याख्यास्ामह्
।[७६५].[असंनवञात.दे वता.पदे .मन्त्रे.भन्ति.आ.साहचये
ि.वा.यर्ा.दे वता.गम्येत.इत्य्.एवम्.अर्गम्.भन्ति.साहचयग
म्.उच्यते.ड् .७६५]
७,८
अर्.एतान्य्.अनि.भिीन्य्..अयम्.र्ोकः.प्रातः.सविम्.व
सिो.गायत्री.नत्रवृ त्.स्तोमस्..िर्ििम्.साम.ये.च.दे व.ग
िाः.समाम्नाताः.प्रर्मे.थर्ाि् [७६५]
७,८ अिायी.पृनर्वी.ईळा.इनत.न्तस्त्रयह् ।[७६५].()
७,८
अर्.अस्.कमग .वहिंश्.च.हनवसाम्.आवाहिंश्.च.दे वता
िाम्.यच्.च.नकंनचद् .दान्तष्ट्तग.नवसनयकम्.अनि.कमग.एव.तत्
।[७६५].[यत्.सम्योगाद् .असत्य्.अप्य्.अनि.शब्दे .आिेय.
एव.मन्त्रो.भवनत.ड् .७६६]
७,८
अर्.अस्.सं स्तनवका.दे वाः.[यैः.सह.अनिः.स्तूयते ,.तद् .य
र्ा.ड् .७६७].इिः.सोमो.वरुणः.पजग न्य.ऋतय १
.आिावै स्नवम् .हनवस्।[७६५]
७,८
ि.त्व्.ऋच्.सं स्तनवकी.दशतयीसय.नवद्यत्[७६५]
७,८
अर्.अप्य्.आिापौस्नम् .हनवस्.ि.तय.संस्तवह्,.तत्र.एताम्.
नवभन्ति.स्तयनतम् .ऋचम्.उदाहिन्ति।[७६५]

७,९
’’पूसा.त्वा.इतश्.च्यावयतय.प्र.नविाि् .अिस्त.पशयि्.भयवि
स्.गोपाह् ।
७,९
स.त्वा.एतेभ्यः.परि.ददत्.नपतृ भ्यो.अनिि् .दे वेभ्यः.सयनवदनत्र
येभ्यह् ।ऽऽ.[७७०]
७,९
पूसि्१.त्वा.इतः.प्रच्यावयतय.नविाि् .अिस्त.पशयि्.भयविस्
.गोपा.इत्य्.एष.नह.सवे साम्.भूतािाम् .गोपानयता.आनदत्य
ह् ।[७७०]
७,९
स.त्वा.एतेभ्यः.परिददत्.नपतृ भ्य.इनत.सां शनयकस् .तृतीयः.
पादह् ।[७७०]
७,९
पूसि्१.पयिस्तात् .तस्.अन्वादे श.इत्य्.एकम्,.अनिि् .उपरि
स्तात्.तस्.प्रकीतगिा.इत्य्.अपिम्।[७७०].
७,९ ’’निि् .दे वेभ्यः.सयनवदनत्रयेभ्यह्
।ऽऽ.सयनवदत्रम् .धिम्.भवनत,.नवन्दतेि्.वा.एक.उपसगाग द्[
इ.ए.,.fिोम्.सय],.ददातेि्.वा.स्ाद् .नि.उपसगाग त्[इ.ए.,.fिो
म्.सय.।.नव]।[७७०]

७,१०
अर्.एतानि.इि.भिीन्य्..अिरिक्ष.र्ोको.माध्यन्तन्दिम् .
सविम्.ग्रीस्मस् .नत्रस्तयर््ः..पञ्चदश.स्तोमो.र्ृहत् .साम.ये.च
.दे व.गिाः.समाम्नाता.मध्यमे.थर्ािे.याश्.च.न्तस्त्रयह् ।
७,१० अर्.अस्.कमग.िस.अियप्रदािम्.वृ त्र.वधस्।
७,१० या.च.का.च.र्र्.क्र्नति् .इि.कमग.एव.तत्
।[७७२]
७,१०
अर्.अस्.सं स्तनवका.दे वाः..अनिः.सोमो.वरुणः.पूसि् १.र्ृ
हस्पनति् .ब्रह्मिस्पनतः.पवग तः.कयिो.नवस्नयि्.वाययह् ।[७७२]
७,१०
अर्.अनप.नमत्रो.वरुिेि.संस्तूयते ,.पूसि्३.रुद्रे ि.च.सोमस्
,.अनििा.च.पूसि्१,.वातेि.च.पजगन्यह् ।[७७२]

७,११ अर्.एतान्य्.आनदत्य.भिीन्य्
७,११
असौ.र्ोकस्,.तृतीय.सविम्.वषाग .जगती.सिदश.स्तोमो
.वै रूपम्.साम,.ये.च.दे व.गिाः.समाम्नाता.उिमे.थर्ािे.आ
नदत्य.आदयः.याश् .च.न्तस्त्रयह् ।
७,११
अर्.अस्.कमग .िस.आदािम्.िन्तश्मनभश्.च.िस.आधािि
म्,.यच्.च.नकंनचत्.प्रवन्तितम् .आनदत्य.कमग.एव.तत्
।[७७९]
७,११ चिमसा.वाययिा.संवििे ि.इनत.संस्तवह्
।[७७९]
७,११
एतेष्व्.एव.थर्ाि.व्यूहेष्व्.ऋतय.छन्दस्.स्तोम.पृ ष्ठस्.भन्ति.
शेसम्.अियकल्पयीत् [७७९]
७,११
शित्.अियस्तयर््ः.एकनवं शनत.स्तोमो.वै िाजम्.साम.इनत.पृ
नर्वी.आयतिानि।[७७९]
७,११
हे मिः.पङ्ख्न्तिस् .नत्रिव.स्तोमः.शाक्विम्.साम.इत्य्.अि
रिक्ष.आयतिानि।[७७९७८०].[ड् .प्.७८१.अिनि.नर्ङ्गे.अ
नप.चेत्.मन्त्रे.एतेषाम् .अन्यतमम्.स्ात्.स.आिेय.इनत.प्र
नतपिव्यम्.] Cf. KB २३.५.३७.
७,११
नशनशिो.अनतच्छन्दस्१.त्रयन्तस्त्रंश.स्तोमस्.िै वतम्.साम.इ
नत.द् यय.भिीनि।[७८०]

७,१२ मन्त्रा.मििात् ।
७,१२ छन्दां नस.छादिात् ।
७,१२ स्तोमः.स्तविात् ।
७,१२ यजयस्.यजतेह् ।
७,१२
साम.सन्तम्मतम्.ऋचा,.अस्तेि्.वा,.ऋचा.समम्.मेिेअ.इ
नत.िैदािाह् ।[७८२]
७,१२
गायत्री.गायतेः.स्तयनत.कमगणस्,.नत्र.गमिा.वा.नवपिीता.ऽऽ.
गायतो.मयखाद् .उदपतत्ऽऽ.इनत.च.ब्राह्मणम्।[७८२]
७,१२
उनस्नक्.उत्स्नाता.भवनत.नस्नह्यतेि्.वा.स्ात्.कान्ति.कमगण
ह्,.उस्नीनसिी[fउनणगन्तथहएद् .wइत्ः.अ.तयर्गि्].वा.इत्य्.औप
नमकम्[चोम्पिनतवे ल्य्]।[७८२]
७,१२ उस्नीसम् .स्नायतेह् ।[७८२]
७,१२ ककयर््ः.ककयनभिी.भवनत।
७,१२
ककयर््ः.च.कयब्जश्.च.कयजते ि्.वा.उब्जते ि्.वा।[७८२]
७,१२
अियस्तयर््ः.अिय स्तोभिाद् .ऽऽ.गायत्रीम्.एव.नत्रपदाम्.सती
म्.चतयर्ेि.पादे ि.अियस्तोभनतऽऽ.इनत.च.ब्राह्मणम्।[७८३]
७,१२ र्ृ हती.परिर्हग िात् ।[७८२]
७,१२ पङ्ख्न्तिः.पञ्चपदा।[७८२]
७,१२ नत्रस्तयर््ः.स्तोभत्य्.उिि.पदा।
७,१२
का.तय.नत्रता.स्ात्,.तीणगतमंश्.छन्दस्,.नत्रवृ त्.वज्रस्.तस्.
स्तोभिी.इनत.वा।[७८२]
७,१२
’’यत्.नत्रि् .अस्तोभत्.तत्.नत्रस्तय भस्.नत्रस्तयर््ः.त्वम्ऽऽ.इनत.
नवञायत्[७८३]

७,१३
जगती.गततमं श्.छन्दस्,.जर्.चि.गनति् .वा.ऽऽ.जल्गल्य
मािो.असृजत्ऽऽ.इनत.च.ब्राह्मणम्।[७८५]
७,१३
नविात्.नविाजिाद् .वा.नविाधिाद् .वा.नवप्रापिाद् .वा।[७८५
]
७,१३
नविाजिात्.सम्पूणग.अक्षिा,.नविाधिाद् .ऊि.अक्षिा,.नवप्रा
पिाद् .अनधक.अक्षिा।[७८५]
७,१३ नपपीनर्क.मध्या.इत्य्.औपनमकम्।
७,१३ नपपीनर्का.पेर्तेि्.गनत.कमगणह् ।[७८५]
७,१३ इनत.इमा.दे वता.अियक्रािाह् ।[७८६]
७,१३
सूि.भाजो.हनवस्.भाज.च्ग.भाजश्.च.भूनयथर्ाह्,.कानश्चत्
.निपात.भाजह्
।[७८६].[ऋचः.सूयाग य.गीयि.उिे नत.इत्य्.अधग.पञ्चमाः..ड्
.७८७,..Cf..Bड् .६,५].
७,१३ [निपातो.नह.निनवधह् ।
७,१३
दे वता.अििै ः.सह.साधािन्ये ि.उपस्तयतौ.िैघण्टय कत्वे ि.च्
७,१३
तत्र.साधािि.उपस्तयतौ.तद् .यर्ा.ऽऽ.नवधाता.धाता.व्या
ख्यातह् ।
७,१३
तस्.एष.निपातस् .भवनत.र्हु.दे वतायाम् .ऋनच।
७,१३ सोमस्.िाञह्ऽऽ.इनत।
७,१३
अस्ाम्.सोम.प्रभृनतनभः.सह.नवधाता.स्तूयते.साधािन्येि्
७,१३
िैघण्टय कत्वे ि.पय िः.तद्यर्ा.ऽऽ.पृनर्वी.व्याख्याता।
७,१३ तस्ा.एष.निपातो.भवत्य्.ऐिाग्न्याम् .ऋनच।
७,१३ यद् .इिािी.पिमस्ाम्.पृनर्व्याम्ऽऽ.इनत।
७,१३
ताभ्याम्.इि.अनिभ्याम्.सह.साधािन्येि.पृनर्वी.ि.स्तूयते
,.नकम्.तनहग ।
७,१३
र्क्षणत्वेि.इि.अनि.ओि् .एव.उपादीयते..ड् .७८८,..Cf..
नणि् .११,१११२,१२,३०३१,.].
७,१३
[अर्.अयम्.अपिो.निपात.प्रकाि.उपेक्ष्यह्,.तद्यर्ा.अत्य
ि.िैघण्टय कम्.दे वता.अनहधािम्.अित्यि.िै घण्टय कंश् .च.
.ड् .७८८]
७,१३
अर्.उत.अनभधािैह्[wइत्ः.र्े इि् .छिच्तेरिन्तस्तच् .अप्पे ल्ल
नतओन्स्].सम्यय ज्य.हनवस्.चोदयनत.इिाय.वृ त्रघ्न.इिाय.वृ
त्र.तयि.इिाय.अंहस् .मयच.इनत।[७८६]
७,१३
तान्य्.अप्य्.एके.समामिन्ति,.भूयां नस.तय.समाम्नािाद् ,.यत्.
तय.संनवञाि[चोन्वेन्तिओिर्् .एनपर्ेत्].भूतम्.स्ात्.प्राधान्य
.स्तयनत.तत्.समामि् [७८६]
७,१३
अर्.उत.कमगनभि् .ऋनषि् .दे वताः.स्तौनत.वृ त्रहा.पयिन्दि.इ
नत।[७८६]
७,१३
तान्य्.अप्य्.एके.समामिन्ति,.भूयां नस.तय.समाम्नािाद् ,.व्य
ञ्जि.मात्रम्.तय.तत्.तस्.अनभधािस्.भवनत,.यर्ा.ब्राह्मणा
य.र्यभयनक्षताय.ओदिम्.दे नह,.स्नाताय.अियर्ेपिम् ,.नपपास
ते.पािीयम्.इनत।[७८६]

७,१४ अर्.अतो.अियक्रनमष्यामह् ।
७,१४
अनिः.पृनर्वी.थर्ािस्.तम्.प्रर्मम्.व्याख्यास्ामह् ।[७९१]
७,१४
अनिः.कस्मात्,.अग्रिीि् .भवत्य् .अग्रम्.यञे षय.प्रिीयते.अङ्ग
म्.ियनत.सन्नममािह् ।[७९१]
७,१४
अक्नोपिो.भवनत.इनत.थर्ौर्ाथर्ीनवि् .ि.क्नोपयनत.ि.स्नेह
यनत।[७९१]
७,१४ नत्रभ्य.आख्यात५
ह्यो.जायत.इनत.शाकपूनिि् .इताद् ,.अिाद् .दग्धाद् .वा.िी
तात् ।
७,१४
स.खल्व्.एतेि्.अकािम्.आदिे,.गकािम्.अििे ि्.वा.दह
तेि्.वा,.िीः.पिह् ।
७,१४ तस्.एषा.भवनत।[७९१]

७,१५
’’निम्.ईळे .पयिोनहतम् .यञस्.दे वम्.ऋन्तत्वजम्।
७,१५ होतािम्.ित्न.धातमम्ऽऽ
७,१५ अनिम्.ईळे .अनिम्.याचानम।
७,१५ ईनळि् .अध्येषिा.कमाग .पूजा.कमाग .वा।
७,१५ पय िोनहतो.व्याख्यातो.यञश्.च्
७,१५
दे वो.दािाद् .वा.पीपिाद् .वा.द्योतिाद् .वा.द् यय.थर्ािो.भव
नत.इनत.वा।
७,१५ यो.दे वः.सा.दे वता।
७,१५ होतािम्.ह्वाता।
७,१५ जयहोतेि्.होता.इत्य्.औणगवाभह् ।
७,१५
ित्नधातमम्.िमिीयािाम् .धिािाम्.दातृतमम् ।
७,१५ तस्.एषा.अपिा.भवनत।

७,१६ ’’निः.पूवेनभि् .ऋनषनभि् .ईयो.िू तिैि्.उत्


७,१६ स.दे वाम्.एह.वक्षनतऽऽ
७,१६
अनिि् .यः.पूवैि्.ऋनषनभि् .ईनळतव्यो.(वन्तन्दतव्यो).अस्मा
नभश्.च.िवतिै ः.स.दे वाि्.इह.आवहत्व्.इनत।
७,१६
स.ि.मन्ये त.अयम्.एव.अनिि् .इत्य्.अप्य्.एते.उििे .ज्योनत
षी.अिी.उच्येत्
७,१६ ततो.िय.मध्यमह् ।
७,१७
’’नभ.प्रवि.समिा.इव.योषाः.कल्याण्यः.स्मयमािासो.अ
निम्।
७,१७
घृ तस्.धािाः.सनमधो.िसि.ता.जयषाणो.हयगनत.जातवे दाह्
।ऽऽ
७,१७ अनभिमि.समिस.इव.योषाह् ।
७,१७ समिम्.समििाद् .वा.सम्मािाद् .वा।
७,१७
कल्याण्यः.स्मयमािासो.अनिम् .इत्य्.औपनमकम्।
७,१७ घृ तस्.धािा.उदकस्.धािाह् ।
७,१७
सनमधो.िसि.िसनति् .आप्नोनत.कमाग .वा.िमनत.कमाग .वा।
७,१७ ता.जयषाणो.हयगनत.जातवे दाह् ।
७,१७ हयगनतः.प्रेप्सा.कमाग .नवहयगनत.इनत।
७,१७
’’समयद्राद् .ऊनमगि्.मधय माम्.उदाित्ऽऽ.इत्य्.आनदत्यम् .उ
िम्.मन्यि्
७,१७
’’समयद्राद् .ह्य्.एषो.अद्भ्य.उदे नतऽऽ.इनत.च.ब्राह्मणम्।
७,१७
अर्.अनप.ब्राह्मणम्.भवनत.’’निः.सवाग .दे वताह्ऽऽ.इनत।
७,१७ तस्.उििा.भूयसे .निवग चिाय्

७,१८
’’न॑िम्.नमत्रम्.वरुणम्.अनिम्.आहुि् .अर्ो.नदव्यः.स.सयप
णो.गरुत्माि्।
७,१८
एकम्.सद् .नवप्रा.र्हुधा.वदन्त्य् .अनिम्.यमम्.मातरिश्वािम्
.आहुह् ।ऽऽ.(ऋग्वेद.१,१६४,४६)
७,१८
इमम्.एव.अनिम्.महािम्.आत्मािम् .एकम्.आत्मािम् .र्
हुधा.मेधानविो.वदन्ति।
७,१८
इिम्.नमत्रम्.वरुणम्.अनिम्.नदव्यंश्.च.गरुत्मिम्।
७,१८ नदव्यो.नदनवजह् ।
७,१८
गरुत्माि्.गिणवाि् .गयरु.आत्मा.महा.आत्मा.इनत.वा।
७,१८
यस्.तय.सूिम्.भजते.यस्मै.हनवि् .निरुप्यते.अयम्.एव.सो.
अनिि् ।
७,१८
निपातम्.एव.एते.उििे .ज्योनतषी.एतेि.िामधे येि.भजेत्

७,१९ जातवे दस्१.कस्मात् ।


७,१९
जातानि.वे द,.जातानि.वा.एिम्.नवदय ि्,.जाते.जाते.नवद्यत.इ
नत.वा,.जात.नविो.वा.जात.धिस्,.जात.नवद्यो.जात.प्रञाि
स्।[८०२]
७,१९
’’यत्.तत्.जातः.पशूि्.अनवन्दत.इनत.तत्.जाअतवे दसो.जा
तवे दस्त्वम्ऽऽ.इनत.ब्राह्मणम्।[८०२]
७,१९ ’’तस्मात्.सवाग ि्.ऋतूि्.पशय १
.अनिम्.अनभसपगन्तिऽऽ.इनत.च्[८०२]
७,१९ तस्.एषा.भवनत।[८०२]
[अ.पस्सगे.इि्.र्े.र्ोङ्गेि् .िे चेन्तन्सओि् ]

७,२०
’’प्र.िूिम्.जातवे दसम् .अश्वम्.नहिोत.वानजिम् ।
७,२० इदम्.िो.र्नहग ि्.आसदे ऽऽ.][८०४]
७,२० प्रनहियत.जातवे दसम् .कमगनभः.समश्नयवािम्।
७,२०
अनप.वा.उपमा.अर्े.स्ाद् .अश्वम्.इव.जातवे दसम्.इनत।
७,२० इदम्.िो.र्नहग ि्.आसीदत्व्.इनत।
७,२०
तद् .एतद् .एकम्.एव.जातवे दसम् .गायत्रम्.तृ चम्.दशतयी
सय.नवद्यत्[८०४]
७,२०
यत्.तय.नकंनचद् .आिेयम्.तत्.जातवे दसािाम् .थर्ािे.ययज्यत्
[८०४]
७,२०
स[स्तयदेि्].ि.मन्येत.अयम्.एव.अनिि् .इत्य्,.अप्य्.एते.उ
ििे .ज्योनतषी.जातवे दसी.उच्येत्
७,२० ततो.िय.मध्यमह् ।[८०४]
७,२० ’’नभ.प्रवि.समिा.इव.योषा.इनत।
७,२० तत्.पयिस्ताद् .व्याख्यातम्।[८०४]
७,२०
अर्.असाव् .आनदत्य.ऽऽ.उद् .उ.त्यम्.जातवे दसम्ऽऽ.इ
नत,.तद् .उपरिष्टाद् .व्याख्यास्ामह् ।[८०४]
७,२०
यस्.तय.सूिम्.भजते.यस्मै.हनवस्.निरुप्यते.अयम्.एव.सो
.अनिि् .जातवे दस् १।
७,२०
निपातम्.एव.एते.उििे .ज्योनतषी.एतेि.िामधे येि.भजेत्[८
०४]

७,२१
वै श्वाििः.कस्माद् .नवश्वाि् .ििाि्.ियनत.नवश्व.एिम्.ििा.िय
न्ति.इनत.वा।(७।२१)
७,२१
अनप.वा.नवश्वािि.एव.स्ात्.प्रत्यृतः.सवाग नण.भूतानि,.तस्.
वै श्वाििह् ।
७,२१ तस्.एषा.भवनत।[८०६]

७,२२
’’वै श्वाििस्.सयमनत७.स्ाम.िाजा.नह.कम्.भयविािाम् .अ
नभ.श्रीह् ।
७,२२
इतो.जातो.नवश्वम्.इदम्.नव.चस्ते.वै श्वाििो.यतते.सूयेि्ऽऽ.
[८०७]
७,२२ इतो.जातः.सवग म्.इदम्.अनभनवपश्यनत।
७,२२ वै श्वाििः.सम्यतते .सूयेि्
७,२२
िाजा.यः.सवे साम्.भूतािाम्.अनभश्रयिीयस् .तस्.वयम्.वै
श्वाििस्.कल्याण्याम्.मनत७.स्ाम.इनत।[८०७]
७,२२
तत्.को.वै श्वाििस् ,.मध्यम.इत्य् .आचायाग ह्,.वषग.कमगणा.ह्य्
.एिम्.स्तौनत।[८०७]
७,२३
’’प्र.िू.मनहत्वम्.वृ सभस्.वोचम् .यम्.पूिवो.वृ त्रहिम् .सच
ि्
७,२३
वै श्वाििो.दस्यम्.अनिि् .जघन्वाि्.अधूिोत्.काथर्ा.अव.श
म्बिम्.भेत् ।ऽऽ.[८०९]
७,२३
प्रब्रवीनम.ति्.महत्त्वम्.माहाभार्ग्म्.वृ सभस्.वनषगतृ६.अ
पाम्।(७,२२)
७,२३ यम्.पूरु१
.पूिनयतव्या.मियष्या.वृ त्रहिम्.मेघहिम्.सचिे .सेविे .वषग
.कामाह् ।[८०९]
७,२३
दस्यि्.दस्तेः.क्षय.अर्ाग द्.उपदस्न्त्य् .अन्तस्मि्.िसाह्,.उ
पदासयनत.कमाग नण।[८०९]
७,२३
तम्.अनिि् .वै श्वाििो.अघ्नन्न्,.अवाधूिोद् .अपः.काथर्ा,.अ
नभित्.शम्बिम् .मेघम्।[८०९]
७,२३ अर्.असाव् .आनदत्य.इनत.पूवे.यानञकाह्
।[८०९]
७,२३
एषाम्.र्ोकािाम् .िोहे ि.सविािाम्.िोह.आम्नातस्।
७,२३ िोहात्.प्रत्यविोहश्.नचकीनषगतस्।
७,२३
ताम्.अियकृनतम् .[नचकीषगि्].होता.आनिमारुते.शस्त्रे.वै श्वा
ििीयेि.सू िेि.प्रनतपद्यते[प्रािभते]।[८०९]
७,२३
सो.अनप.ि.स्तोनत्रयम्.आनद्रयेत,.आिेयस्.नह.भवनत।.[]
७,२३
तत.आगच्छनत.मध्यम.थर्ािा.दे वताः.रुद्रं श्.च.मरुतश्.च्
७,२३
ततो.अनिम्.इह.थर्ािम्.अत्र.एव.स्तोनत्रयम्.शंसनत।[८०९
]
७,२३
अर्.अनप.वै श्वाििीयस् .िादश.कपार्स्.भवत्य्.एतस्.नह.
िादश.नवधम्.कम्ग [८०९]
७,२३
’’सौ.वा.आनदत्यो.अनिि् .वै श्वाििह्ऽऽ.इनत।[८१०]
७,२३
अर्.अनप.निनवत्.सौयग.वै श्वाििी.भवनत.ऽऽ.आ.यो.द्याम्.
भात्या.पृनर्वीम्ऽऽ.इनत।[८१०]
७,२३
एस.नह.द्यावा.पृ नर्वी.आव् .आभासयनत।[८१०]
७,२३
अर्.अनप.छान्दोनमकम् .सूिम्.सौयग.वै श्वाििम् .भवनत.ऽ
ऽ.नदनव.पृष्ठो.अिोचतऽऽ.इनत।
७,२३ एस.नह.नदनव.पृष्ठो.अिोचत.इनत।[८१०]
७,२३
अर्.अनप.हनवस्.पािीयम्.सूिम्.सौयग.वै श्वाििम् .भवनत
।[८१०]
७,२३ अयम्.एव.अनिि् .वै श्वािि.इनत.शाकपूनिि् ।
७,२३ नवश्वाििाव् .इत्य्.अप्य्.एते.उििे .ज्योनतषी।
७,२३
वै श्वाििो.अयम्[अनिः.ट् ].यत्.ताभ्याम् .जायत्[८१०]
७,२३
कर्म्.त्व्.अयम् .एताभ्याम्.जायत.इनत।[८१०]
७,२३
यत्र.वै द्ययतः.शििम्.अनभहन्ति,.यावद् .अियपािस्.भवनत.
मध्यम.धमग.एव.तावद् .भवत्य्.उदक.इन्धिः.शिीि.उपश
मिह्()।[८१०]
७,२३
उपादीयमाि.एव.अयम्[अनिः.ट् ].सम्पद्यत.उदक.उपश
मिः.शिीि.दीन्तिह् ।[८१०]
७,२३
अर्.आनदत्याद् .उदीनच.प्रर्म.समावृ ि.आनदत्ये,.कंसम्[
चोप्पेि्].वा.मनिम्[निस्तर््].वा.परिमृ ज्य.प्रनतस्विे [अ.fओ
चयस्].यत्र.शयस्क.गोमयम्.असं स्पशगयि् .धाियनत.तत्.प्रदी
प्यते,.सो.अयम् .एव.सम्पद्यत्[८१०८११]
७,२३
अर्.अप्य्.आह्ऽऽ.वै श्वाििो.यतते.सूयेि.इनत।ऽऽ.[८११
७,२३ ि.च.पयिि् .आत्मिा.आत्मा.सम्यतत्
७,२३ अन्येि.एव.अन्यः.सम्यतत्
७,२३
इनत.इमम्[अनिम्.ट् ].आदधात्य्[नकन्द् र्ेस्].अमयतो.अमय
स्.िश्मयः.प्रादय भगवन्ति।
७,२३
इतो.अस्.अनचगसस् .तयोि् .भाषोः.संसङ्गम्.दृष्ट्वा.एवम्.अ
वक्ष्यत् ।[८११]
७,२३
अर्.यान्य्.एतान्य्.औिनमकानि[उिम.थर्ाि.दे वता.नवशे
ष.स्तयनत.अर्ाग नि].सूिानि.भागानि.वा.सानवत्रानि.वा.सौयाग
नि.वा.पौस्नानि.वा.वै स्नवानि.वा.[वै श्वदे व्यानि.वा].तेषय.वै श्वा
ििीयाः.प्रवादा[एxप्रेन्तस्सओि्].अभनवष्यन्न्।
७,२३
आनदत्य.कमगणा.च.एिम्.अस्तौस्न्न् .इत्य्,.उदे नस.इत्य्,.
अस्तम्.एनस.इनत,.नवपयेनस.इनत।[८११]
७,२३
आिेयेष्व्.एव.नह.सूिेष्व्.वै श्वाििीयाः.प्रवादा.भवन्त्य् ।
७,२३
अनि.कमगणा.च.एिम्[वै श्वाििम् .ट् ].स्ताउनत.इनत,.वहनस.
इनत,.पचनस.इनत,.दहनत.इनत।[८११]
७,२३
यर्ो.एतद् .वषग.कमगणा.ह्य्.एिम्.स्तौनत.इत्य्.अन्तस्मन्न्.अप्य्
.एतद् .उपपद्यत्[८११]
७,२३
’’समािम्.एतद् .उदकम्.उच्चै त्य्.अव.चाहनभह् ।
७,२३
भयनमम्.पजगन्या.नजन्वन्ति.नदवम्.नजन्वन्त्य् .अियह् ।ऽऽ.
७,२३ इनत.सा.निगद.व्याख्या।

७,२४
’’कृस्नम्.नियािम् .हियः.सयपणाग .अपो.वसािा.नदवम्.उत्प
तन्ति।
७,२४
त.आ.ववृ त्रि् .सदिाद् .ऋतस्.आत्.इत्.घृ तेि.पृनर्वी.व्यय
द्यतेऽऽ.[८२०]
७,२४
कृस्नम्.निियिम् .िानत्रि् .आनदत्यस्,.हियः.सय पणाग .हििा.
आनदत्य.िश्मयह्,.ते.यदा.अमय तो.अवाग ञ्चः.पयाग वतगिे.सह.
थर्ािाद् .उदकस्.आनदत्याद् ,.अर्.घृ तेि.उदकेि.पृनर्वी.
व्ययद्यत्[८२०]
७,२४
घृ तम्.इत्य्.उदक.िाम,.नजघतेः.नसञ्चनत.कमग णह् ।[८२०]
७,२४
अर्.अनप.ब्राह्मणम्.भवनत.ऽऽ.अनिि् .वा.इतो.वृ नष्टम् .समी
ियनत,.धामछद् .इव.खर्य.वै .भूत्वा.वषगनत,.मरुतः.सृष्टाम्.वृ
नष्टम्.ियन्ति।[८२०]
७,२४
’’यदा.असाव् .आनदत्यो.न्यञ्च्.िन्तश्मनभः.पयाग वतगते.अर्.वषग
नत.इनत।ऽऽ.[८२०]
७,२४
यर्ो.एतद् .िोहात्.प्रत्यविोहश्.नचकीनषगत.इत्य् ।
७,२४ आम्नाय.वचिाद् .एतद् .भवनत।[८२०].
७,२४
[िोहात्.प्रत्यविोह.इत्य्.अर्गवाद.मात्रम्.एव..ड् .८२२]
७,२४
यर्ो.एतद् .वै स्वाििीयो.िादश.कपार्ो.भवनत.इत्य् ।
७,२४
अनिवग चिम्.कपार्ानि.भवन्त्य् ,.अन्तस्त.नह.सौयग.एक.कपा
र्ः.पञ्चकपार्श् .च्[८२०]
७,२४ यर्ो.एतद् .ब्राह्मणम्.भवनत.इनत।
७,२४
र्हु.भन्ति.वादानि.नह.ब्राह्मणानि.भवन्ति,.पृनर्वी.वै श्वाििः
.संवििो.वै श्वाििो.ब्राह्मणो.वै श्वािि.इनत।[८२०].[भन्तिि् .
िाम.गयि.कल्पिा.ड् .८२३]
७,२४
यर्ो.एति्.निनवत्.सौयग.वै श्वाििी.भवनत.इत्य्.अस्.एव.सा
.भवनत।
७,२४
’’यो.नवश्.भ्यो.माियसीभ्यो.दीदे द्ऽऽ.इत्य्.एष.नह.नवश्.भ्यो.
माियसीभ्यो.दीप्यत्[८२०८२१]
७,२४
यर्ो.एतद् .हनवस्.पािीयम्.सूिम्.सौयग.वै श्वाििम् .भवनत
.इत्य्.अस्.एव.तद् .भवनत।७,२४।[८२१]
७,२४ ’’जमदनिि् .आहुतऽऽ.इनत।
७,२४
जमदियः.प्रजनमत.अियो.वा.प्रज्वनर्त.अियो.वा.तैि्.अ
नभहुतो.भवनत।[८२१]
७,२४
यर्ो.एतद्द्.हनवष्पािीयम् .सूिम्.सौयग.वै श्वाििम् .भवनत.इ
त्य्.अस्.एव.तद् .भवनत।
७,२५
’’हनवस्.पािम्.अजिम्.स्वनवग नद.नदनवस्पृ श्य.आहुतम्.जय
स्तम्.अनि७।
७,२५
तस्.भमग िे.भयविाय.दे वा.धमगिे.कम्.स्वधया.अपप्रर्ि् ऽ
ऽ.[८२५]
७,२५
हनवस्.यत्.पािीयम्,.अजिम्.सूयगनवनद.नदनवस्पृ नश.अनभहु
तम्.जयस्तम् .अनि७.तस्.भििाय.च.भाविाय.च.धाििाय.
च.एतेभ्यः.सवे भ्यः.कमगभ्यो.दे वा.इमम्.अनिम्.अन्ने ि.अप
प्रर्ि्
७,२५ अर्.अप्य्.आह्[८२५]

७,२६
’’पाम्.उपथर्े.मनहसा.अगृभ्य्वित.नवशो.िाजािम्.उप.तथर्यि्
.ऋन्तग्मयम्।
७,२६
आ.दू तो.अनिम् .अभिद् .नववस्वतो.वै श्वाििम् .मातरिश्वा.प
िावतह् ।ऽऽ.[८२७]
७,२६
अपाम्.उपथर्.उपथर्ािे.महत्य्.अिरिक्ष.र्ोक.आसीिा.
महाि.इनत.वा।[८२७]
७,२६
अगृह्णत.माध्यनमका.दे व.गिा,.नवश.इव.िाजािम्.उपतथर्य
ि् ।[८२७].
७,२६
ऋन्तग्मयम्.ऋग्मिम्.इनत.वा.अचगिीयम्.इनत.वा.पूजिीय
म्.इनत.वा।[८२७]
७,२६
आहिद् .यम्.दू तो.दे वािाम्.नववस्वत.आनदत्याद् ,.नववस्वा
ि्.नववासिवाि्,.प्रेरितवतः.पिागताद् .वा.अस्.अिे ि्.वै श्वा
ििस्.मातरिश्वािम् .आहताग िम् .आह्[८२७]
७,२६
मातरिश्वि्१.वाययि्.मातृ७.अिरिक्षे .श्वनसनत.मातृ७.आश्वनि
नत.इनत.वा।[८२७]
७,२६ अर्.एिम्.एताभ्याम्.सवाग नण.स्तौनत।[८२७]
७,२७
’’मूधाग .भयवोि् .भवनत.ििम्.अनिस्.ततः.सूयो.जायते.प्रात
ि् .उद्यि्।
७,२७
मायाम्.ऊ.तय.यनञयािाम् .एताम्.अपो.यत्.तूनणगश्.चिनत.
प्रजािि्।ऽऽ.[८२९]
७,२७
मूधाग .मूतगम्.अन्तस्मि् .धीयते,.मू धाग .यः.सवे साम्.भूतािाम् .भ
वनत.ििम्।[८२९]
७,२७
अनिस्.ततः.सू यो.जायते.प्राति् .उद्यि् .स.एव् [८२९]
७,२७
प्रञाम्.त्व्.एताम्.मन्यिे .यनञयािाम् .दे वािाम्.यञ.सम्पा
नदिाम्।[८२९]
७,२७
अपो.यत्.कमग.चिनत.प्रजािि् .सवाग नण.थर्ािान्य्.अियसञ्च
िनत.त्विमािह् ।
७,२७ तस्.उििा.भूयसे .निवग चिाय्[८२९]
७,२८
’’स्तोमेि.नह.नदनव.दे वासो.अनिम्.अजीजिि्.शन्तिभी.िो
दनस.प्राम्।
७,२८
तम्.ऊ.अक्र्ण्वि् .त्रेधा.भूउ४.कम्.स.ओसधीः.पचनत.नवश्व
.रूपाह् ।ऽऽ.[८३०]
७,२८
स्तोमेि.नह.यम्.नदनव.दे वा.अनिम्.अजियि्.शन्तिनभः.क
मगनभि् .द्यावा.पृनर्वी.ओि् .आपूिणम्.तम्.अकयवं स्.त्रेधा.भा
वाय.पृर्ी.आम्.अिरिक्षे.नदनव.इनत.शाकपूनिह् ।[८३०]
७,२८
’’यद् .अस्.नदनव.तृतीयम्.तद् .असाव् .आनदत्यह्ऽऽ.इनत.
नह.ब्राह्मणम्।[८३०८३१]
७,२८ तद् .अिी.कृत्य.स्तौनत।(७,२३)
७,२८
अर्.एिम्.एतया.आनदत्यी.कृत्य.स्तौनत।[८३१]
७,२९
’’यदा.इत्.एिम् .अदधयि्.यनञयासो.नदनव.दे वाः.सूयगम्.आ
नदतेयम्।
७,२९
यदा.चरिस्नू.नमर्यिाव् .अभूताम् .आनदत्.प्रापश्यि्.भयविानि
.नवश्वा।ऽऽ.[८३२]
७,२९
यदा.एिम्.अदधयि्.यनञयाः.सवे .नदनव.दे वाः.सूयगम्.आनदते
यम्.अनदतेः.पय त्रम्।[८३२]
७,२९
यदा.चरिस्नू.नमर्यिौ.प्रादय अभूताम् .सवग दा.सह.चारििाव् .उ
सस्१.च.आनदत्यश् .च्[८३२]
७,२९
नमर्यिौ.कस्मात्,.नमिोनतः.श्रयनत.कमाग ,.र्य.इनत.िाम.कि
णः.थर्.कािस्.वा,.ियनत.पिो.वनिि् .वा,.समानश्रताव् .अ
न्योन्यम्.ियतो.वियतो.वा।[८३२]
७,२९
मियष्य.नमर्य िाव् .अप्य्.एतस्माद् .एव.मेर्िाव् .अन्योन्यम्.व
ियत.इनत.वा।[८३२]
७,२९ अर्.एिम्.एतया.अिी.कृत्य.स्तौनत।
७,३०
’’यत्र.वदे ते.अविः.पिश्.च.यञन्योः.कतिो.िौ.नव.वे द्
७,३०
आशेकयि् .इत्.सध.मादम्.सखायो.िक्षि.यञम्.क.इदम्.
नव.वोचत् ।ऽऽ.[८३३]
७,३०
यत्र.नववदे ते.दै व्यौ.होताद् ,.अयंश्.च.अनिि् .असौ.च.मध्य
मह् ।[८३३]
७,३०
कतिो.िौ.यञे.भूयो.वे द.इत्य्.आशक्नयवन्ति.तत्.सह.मदि
म्.समाि.ख्यािा.ऋन्तत्वजस्.ते षाम्.यञम्.समश्नयवािािाम् .
को.ि.इदम्.नववक्ष्यनत.इनत।[८३४]
७,३० तस्.उििा.भययसे .निवग चिाय्[८३४]

७,३१
’’यावत्.मात्रम्.उससो.ि.प्रतीकम्.सयपनणग.ओ.वसते.मात
रिश्वह् ।
७,३१
तावद् .दधात्य्.उप.यञम्.आयि्.ब्राह्मणो.होतृ६.अविो.नि
सीदि्।ऽऽ.[८३५]
७,३१
यावत्.मात्रम्.उससः.प्रत्यिम्.भवनत.प्रनतदशग िम् .इनत.
वा।[८३५]
७,३१
अस्त्य् .उपमािस्.सम्प्रनत.अर्े.प्रयोग.इह.इव.निधेनह.इनत
.यर्ा।[८३५]
७,३१
सयपनणग.अः.सयपतिा.एता.िात्रयो.वसते.मातरिश्वि्.ज्योनति् .
वणगस्.तावद् .उपदधानत.यञम्.आगच्छ.ब्राह्मणो.होता.अ
स्.अिेस्.तय िवतो.निसीदि्।
७,३१
होतृ.जपस्.त्व्.अिनिि् .वै श्वाििीयो.भवनत।[८३५]
७,३१
’’दे व.सनवति् .एतम्.त्वा.वृ णते.अनिम्.होत्राय.सह.नपतृ३.वै
श्वाििे िऽऽ.इनत।[८३५]
७,३१
इदम्.एव.अनिम्.सनवतािम्.आह.सवग स्.प्रसनवतािम् .म
ध्यमम्.वा.उिमम्.वा.नपतािम्।[८३५]
७,३१
यस्.तय.सूिम्.भजते.यस्मै.हनवस्.निरुप्यते.अयम्.एव.सो
.अनिि् .वै श्वाििस्।
७,३१
निपातम्.एव.एते.उििे .ज्योनतषी.एतेि.िामधे येि.भजेते.
भजेत्[८३५]

८,१ द्रनविोदस्१.कस्मात् ।
८,१ धिम्.द्रनविम्.उच्यते.यद् .एिद् .अनभद्रवन्ति।
८,१ र्र्म्.वा.द्रनविम्,.यद् .एिेि.अनभद्रवन्ति।
८,१ तस्.दाता.द्रनविोदस्१.तस्.एषा.भवनत।

८,२ ’’द्रनविोदस्१.द्रनविसो.ग्राह.हस्तासो.अध्वि्
८,२ यञेषय.दे वम्.ईळत्ऽऽ.
८,२ द्रनविोदस्१.यस्.त्वम्।
८,२ द्रनविस.इनत.द्रनवि.सानदि.इनत.वा।
८,२ द्रनवि.सानिि.इनत.वा।
८,२ द्रनविसस्.तस्मात्.नपर्त्व्.इनत.वा।
८,२ यञेषय.दे वम्.ईळत्
८,२ याचन्ति.स्तयवन्ति.वधगयन्ति.पूजयन्ति.इनत.वा।
८,२ तत्.को.द्रनविोदस्१।
८,२ इि.इनत.क्रौस्तयनकह् ।
८,२
स.र्र्.धियोि् .दातृतमस्.तस्.च.सवाग .र्र्.कृनतह् ।
८,२
’’॑ोजसो.जातम्.उत.मन्य.एिम्।ऽऽ.इनत.आह्
८,२ अर्.अप्य्.अनिम् .द्रानविोदसम्.आह्
८,२ एस.पयिि् .एतस्मात् .जायत्
८,२
’’यो.अश्मिोि् .अिि् .अनिम्.जजािऽऽ.इत्य्.अनप.निगमो
.भवनत।
८,२
अर्.अप्य्.ऋतय.याजेषय.द्रानविोदसाः.प्रवादा.भवन्ति।
८,२ तेषाम्.पयिः.पात्रस्.इि.पािम्.इनत.भवनत।
८,२ अर्.अप्य्.एिम्.सोम.पािेि.स्तौनत।
८,२
अर्.अप्य्.आह.ऽऽ.द्रनविोदस्२.नपर्तय.द्रानविोदसह्ऽऽ.
इनत।
८,२
अयम्.एव.अनिि् .द्रनविोदस्१.इनत.शाकपूनिह् ।
८,२
आिेयेष्व्.एव.नह.सूिेषय.द्रानविोदसाः.प्रवादाः.भवन्ति।
८,२
’’दे वा.अनिम्.धाियि्.द्रनविोदाम्ऽऽ.इत्य्.अनप.निगमो.भ
वनत।
८,२
यर्ो.एतत्.स.र्र्.धियोि् .दातृ तम.इनत,.सवाग सय.दे वतास्व्.
ऐश्वयगम्.नवद्यत्
८,२
यर्ो.एतद् .ऽऽ.ओजसो.जातम्.उत.मन्य.एिम्ऽऽ.इनत.च.
आह.इत्य्.अयम्.अप्य्.अनिि् .ओजसा.र्र्ेि.मर्थ्मािो.
जायत्
८,२
तस्माद् .एिम्.आह.सहसस्.पयत्रम्.सहसः.सू ियम्.सहसो.य
हुम्।
८,२
यर्ो.एतद् .अनिम्.द्रानविोदसम्.आह.इत्य्.ऋन्तत्वजो.अत्र.
द्रनविोदस.उच्यि्
८,२ हनवसो.दाताप्.ते.च.एिम्.जियन्ति।
८,२
’’॑ृसीिाम्.पयत्रो.अनधिाज.एष॰.इत्य्.अनप.निगमो.भवनत।
८,२
यर्ो.एतत्.तेषाम्.पयिः.पात्रस्.इि.पािम्.इनत.भवनत.इ
नत।
८,२
भन्ति.मात्रम्.तद् .भवनत,.यर्ा.वायव्यानि.इनत.सवे षाम्.
सोम.पात्रािाम्।
८,२
यर्ो.एतत्.सोम.पािेि.एिम्.स्तौनत.इत्य्.अन्तस्मन्न्.अप्य्.ए
तद् .उपपद्यत्
८,२
’’सोमम्.नपर्.मन्दसािो.गिानश्रनभि् ऽऽ.इत्य्.अनप.निगमो.
भवनत।
८,२
यर्ो.एतद् .द्रनविोदस्१.नपर्तय.द्रानविोदस.इत्य्.अस्.एव.
तद् .भवनत।

८,३
’’मेद्यिय .ते.हव्ह्ियो.येनभि् .ईयसेऽरिसन्यि् .वीळयस्वा.वि
स्पत्
८,३
आययया.धृस्नो.अनभगूयाग .त्वम्.िेस्त्रात्.सोमम्.द्रनविोदः.नप
र्.क्रतयनभह् ।ऽऽ.
८,३
मेद्यिय .ते.वह्नयो.वोळ्हािो.यैि्.यास््.अरिष्यि् ।
८,३
दृद् दृधी.भव.आयूय.धृस्नो.अनभगूयग.त्वम्.िे स्त्रीयाद् .नधथन्या
त् ।
८,३
नधथन्यो.नधसन्यो.नधसिा.भवस्,.नधसिा.वाच्.नधसेि्.दधा
नत.अर््ग
८,३ धी.सानदिी.इनत.वा।
८,३ धी.सानििी.इनत.वा।
८,३
विस्पत.इत्य्.एिम्.आह.एष.नह.विािाम्.पाता.वा.पार्नय
ता.वा।
८,३ विम्.विोतेह् ।
८,३ नपर्.ऋतयनभः.कार्ैह् ।

८,४ अर्.अत.आनप्रयह् ।
८,४ आनप्रयः.कस्माद् .आप्नोतेः.प्रीिाते ि्.वा।
८,४ ’’॑ाप्रीनभि् .आप्रीिानतऽऽ.इनत.च.ब्राह्मणम्।
८,४ तासाम्.इध्मः.प्रर्म.आगामी.भवनत।
८,४ इध्मः.सनमन्धिात् ।
८,४ तस्.एषा.भवनत।
८,५
’’सनमद्धो.अद्य.मियसो.दय िोिे.दे वो.दे वाि्.यजनस.जातवे दह्

८,५
आ.च.वह.नमत्रमहश्.नचनकत्वाि् .त्वम्.दू तः.कनवि् .अनस.प्र
चेदाह् ।ऽऽ.
८,५
सनमद्धोऽअद्य.मियष्यस्.मिय ष्यस्.गृ हे.दे वो.दे वाि् .यजनस.
जातवे दह्,.आ.च.वह.नमत्रमहश्.नचनकत्वां श्.चेतिावां श्.
त्वम्.दू तः.कनवि् .अनस.प्रचेतस् १.प्रवृ द्ध.चेतस्१।(८,४)
८,५
यञे[].इध्म.इनत.कात्थक्यस्,.अनिि् .इनत.शाकपूनिह् ।
८,५ तिूिपाद् .आज्यम्.भवनत।
८,५ िपाद् .इत्य्.अिििायाः.प्रजाया.िामधेयम्।
८,५ निणगततमा.भवनत।
८,५ गौि् .अत्र.तिूि्.उच्यत्
८,५ तता[प्रेपिे द् ].अस्ाम्.भोगास्।
८,५ तस्ाः.पयो.जायत्
८,५ पयस.आज्यम्.जायत्
८,५ अनिि् .इनत.शाकपूनिि् ।
८,५ आपस्.अत्र.तिू१ .उच्यि्
८,५ तता.अिरिक्ष्
८,५
ताभ्य.ओदन्तथह.विस्पतयो.जायिे ,.ओसनध.विस्पनतभ्य.ए
ष.जायत्
८,५ तस्.एषा.भवनत।

८,६
’’तिूिपात्.पर्.ऋतस्.यािाि्.मध्वा.समञ्जि्.स्वदया.सय
नजह्व्
८,६
मिानि.धीनभि् .उत.यञम्.ऋण्धि्.दे वत्रा.च.कृणयह्य्.अध्व
िम्.िह् ।ऽऽ..
८,६
तिूिपात्.पर्.ऋतस्.यािाि्.यञस्.यािात्,.मधयिाम्.स
मञ्जि्.स्वदय.कल्याण.नजह्व्
८,६ मििानि.च.िो.धीइनभि् .यञंश्.च.समधगय्
८,६ दे वाि् .िो.यञम्.गमय्
८,६
ििाशंसो.यञ.इनत.कात्थक्यह्,.ििा.अन्तस्मन्न्.आसीिाः.शं
सन्ति।
८,६ अनिि् .इनत.शाकपूनिि् .ििै ः.प्रशस्ो.भवनत।
८,६ तस्.एषा.भवनत।

८,७
’’ििाशंसस्.मनहमािम्.एषाम्.उप.स्तोसाम.यजतस्.यञै
य् ।
८,७ ये.सयक्रतय१
.शयचयो.नधयंधाः.स्वदन्ति.दे वा.उभयानि.हव्या।ऽऽ.
८,७
ििाशंसस्.मनहमािम्.एषाम्.उपस्तयमो.अयनञयस्.यञै ि्,
.ये.सयकमाग णः.शयचयो.धी२.धािनयताप्.स्वदयिय .दे वा.उभ
यानि.हनवस्१ ।
८,७ सोमंश्.च.इतिानि.च.इनत.वा।
८,७ तान्त्रानि.च.आवानपकानि.च.इनत.वा।
८,७ ईळ.ईट्े ः.स्तयनत.कमगणह् ।
८,७ इन्धतेि्.वा।
८,७ तस्.एषा.भवनत।

८,८
’’॑ाजयह्वाि.ईद्यो.वन्द्द्यश्.चा.याज्य्.अिे.वसयनभः.सजोसाह् ।
८,८
त्वम्.दे वािाम्.अनस.ह्व.होता.स.एिाि्.यनक्ष.इनसतो.यजी
याि्।ऽऽ.
८,८
आहूयमाि.ईनळतव्यो.वन्तन्दतव्यश्.च.आयाह्य्.अनि८.वसय
नभः.सह.जोसिस् .त्वम्.दे वािाम् .अनस.यह्व.होता।
८,८ यह्व.इनत.महतो.िामधेयम्।
८,८ यातश् .च.हूतश्.च.भवनत।
८,८ स.एिाि्.यनक्ष.इनसतो.यजीयाि्।
८,८ इनसतः.प्रेनसत.इनत.वा.अधीस्त.इनत.वा।
८,८ यजीयाि्.यस्तृतिह् ।
८,८ र्नहग स्.परिर्हग िात् ।
८,८ तस्.एषा.भवनत।

८,९
’’प्राचीिम्.र्नहग स्.प्रनदशा.पृनर्व्या.वस्तोि् .अस्ा.वृ ज्यते.
अग्रे.अह्नाम् ।
८,९
व्यय.प्रर्ते.नवतिम्.विीयो.दे वेभ्यो.अनदतये.स्ोिम्।ऽऽ.
८,९
प्राचीिम्.र्नहग स्.प्रनदशा.पृनर्व्या.वसिाय.अस्ाः.प्रवृ ज्यते
ऽअग्रेऽअह्नाम् .र्नहग स्.पूवग.अह्न्
८,९
तद् .नवप्रर्ते.नवतिम्.नवकीणगतिम् .इनत.व.नवस्तीणगतिम् .इ
नत.वा।
८,९ विीयो.वितिम्.उरुतिम्.वा।
८,९ दे वेभ्यश् .च.अनदनत४.च.स्ोिम्।
८,९
स्ोिम्.इनत.सयख.िाम.स्ते ि्.अवस्न्त्य् .एतत् ।
८,९ सेनवतव्यम् .भवनत.इनत.वा।
८,९ िािो.जवतेि्.वा,.द्रवतेि्.वा.वाियतेि्.वा।
८,९ तासाम्.एषा.भवनत।

८,१०
’’व्यचस्वतीि् .उनवग या.नव.श्रयिाम्.पनतभ्यो.ि.जियः.शयम्भ
मािाह् ।
८,१०
दे वीि् .िािो.र्ृहतीि् .नवश्वम्.इन्वा.दे वेभ्यो.भवत.सयप्रायिाह्
।ऽऽ.
८,१०
व्यञ्चिवत्य.उरुत्वेि.नवश्रयिाम् .पनतभ्य.इव.जाया.ऊरू.
मैर्यिे.धमे.शयशोनभसमािाह् ।
८,१० वितमम्.अङ्गम्.ऊरू।
८,१०
दे वी.ओ.िािो.र्ृहती.ओ.महती.ओ.नवश्वम्.इन्वा,.नवश्वम्.
आनभि् .एनत.यञ्
८,१०
गृह.िाि.इनत.कात्थक्यस्,.अनिि् .इनत.शाकपूनिह् ।
८,१०
उसासाििा.उसस्१.च.ििा.च.उसा.व्याख्याता।
८,१०
ििा.इनत.िानत्र.िामा.अिन्ति.भूतान्य्.अवश्यायेि.अनप.
वा.ििा.अव्यि.वणाग ।
८,१० तयोि् .एषा.भवनत।

८,११
’’॑ा.सयस्वयिी.यजते.उपाके.उसासाििा.सदताम्.नि.यो
नि७।
८,११
नदव्ये.योसिे.र्ृ हती.सयरुक्मे.अनध.नश्रयम्.शयक्रनपशम् .दधा
ि्ऽऽ.
८,११ से स्मीयमािैद्.इनत.वा।
८,११ सय स्वापयन्त्याव् .इनत.वा।
८,११ आसीदताम् .इनत.वा।
८,११ न्यासीदताम्.इनत.वा।
८,११ यनञय१ .उपक्राि१ .नदव्य१ .योस१
८,११ र्ृहत्यौ.महत्यौ।
८,११ सय रुक्म१ .सय िोचि१
८,११ अनधदधाि१ .शय क्र.पेशसम्.नश्रयम् ।
८,११ शय क्न्क्रम्.शोचतेि्.ज्वर्नत.कमगणह् ।
८,११ पे श.इनत.रूप.िाम्
८,११ नपं शतेि्.नवनपनशतम् .भवनत।
८,११ दै व्यौ.होता
८,११
दै व्यौ.होताद् .अयंश्.च.अनिि् .असौ.च.मध्यमस् .तयोि् .ए
षा.भवनत।

८,१२
’’दै व्या.होताद् .प्रर्मा.सयवाचा.नममािा.यञम्.मियसो.यज
ध्यै।
८,१२
प्रचोदयिा.नवदर्ेषय.कारू.प्राचीिम्.ज्योनतः.प्रनदशा.नदश
िा।ऽऽ.
८,१२
दै व्यौ.होताद् .प्रर्मौ.सयवाचौ,.निनमगमािौ.यञम् .मियष्यस्.
मियष्यस्.यजिाय्
८,१२
प्रचोदयमािौ.यञेषय.कताग द्.पूवगस्ाम् .नदनश.यस्तव्यम्.इनत
.प्रनदशिौ।
८,१२
नतस्रो.दे वीस्.नतस्रो.दे वी.अस्.तासाम्.एषा.भवनत।

८,१३
’’॑ा.िो.यञम्.भािती.तूयम्.एत्व्.इळा.मिय स्वद् .इह.चेतय
िी।
८,१३
नतस्रो.दे वीि् .र्नहग ि्.एदम्.स्ोिम्.सिस्वती.स्वपसः.सदिय
।ऽऽ.
८,१३ एतय .िो.यञम्.भािती.नक्षप्रम्।
८,१३ भित.आनदत्यस्.तस्.भाह् ।
८,१३ इर्ा.च.मियष्यवद् .इह.चेतयमािा।
८,१३
नतस्रो.दे व्यो.र्नहग ि्.इदम्.सयखम् .सिस्वती.च.सयकमाग ण.आ
सीदिय ।
८,१३
त्वस्ता.तूणगम्.अश्नयत.इनत.िैरुिास् .न्तत्वसेि्.वा.स्ाद् .दी
न्ति.कमगणस्.त्वक्षते ि्.वा.स्ात्.किोनत.कमग णस्,.तस्.ए
षा.भवनत।

८,१४
’’य.इमे.द्यावापृनर्वी.जनित्री.रूपैि्.अनपशद् .भय विानि.नव
श्वा।
८,१४
तम्.अद्य.होति् .इनसतो.यजीयाि्.दे वम्.त्वस्तािम्.इह.य
नक्ष.नविाि्।ऽऽ.
८,१४
य.इमे.द्यावापृनर्व्यौ.जिनयत्र्यौ.रूपैि्.अकिोद् .भूतानि.च.
सवाग नण.तम्.अद्य.होतृ८.इनसतो.यजीयाि्.दे वम्.त्वस्तािम्.
इह.यज.नविाि्।
८,१४
माध्यनमकस्.त्वस्ता.इत्य्.आहुि् .मध्यमे.च.थर्ािे.समाम्नात
ह् ।
८,१४ अनिि् .इनत.शाकपूनिस्।
८,१४ तस्.एषा.अपिा.भवनत।

८,१५
’’॑ानवस्त्यो.वधगते.चारुिासय.नजह्मािाम्.ऊध्वगः.स्वयशा.उप
थर््
८,१५
उभे.त्वस्तयि्.नर्भ्यतयि्.जायमािात् .प्रतीची.नसंहम् .प्रनत.जो
सयेत्ऽऽ.
८,१५ आनवि् .आवे दिात् ।
८,१५ तत्त्यो.वधगते.चारुि् .आसय।
८,१५
चारु.चितेि्.नजह्मम् .नजहीतेि्.ऊध्वग.उन्तच्छरतो.भवनत।
८,१५ स्वयशा.आत्मयशा.उपथर्.उपथर्ाि्
८,१५ उभे.त्वस्तृ ६.नर्भ्यतयि्.जायमािात् ।
८,१५ प्रतीची.नसंहम्.प्रनत.जोसयेत्
८,१५ द्यावापृनर्व्याव् .इनत.वा.अहोओिात्र१
.इनत.वाििी.इनत.वा।
८,१५ प्रत्यि१ .नसंहम् .सहिम्.प्रत्य्.आसेवेत्
८,१५ विस्पनति् .व्याख्यातह् ।
८,१५ तस्.एषा.भवनत।

८,१६ विस्पनति् .व्याख्यातह् ।


८,१६ तस्.एषा.भवनत।

८,१७
’’॑यपाव.सृज.त्मन्या.समञ्जि्.दे वािाम् .पार्.ऋतयर्ा.हवींनस

८,१७
विस्पनतः.शनमता.दे वो.अनिः.स्वदिय .हव्यम्.मधयिा.घृ तेि्
ऽऽ.
८,१७
उपावसृज.आत्मिा.आत्मािम्.समञ्जि्.दे वािाम् .अन्नम्.ऋ
तावृ तौ.हनवस्२ .कार्े.कार््
८,१७
विस्पनतः.शनमता.दे वो.अनिि् .इत्य्.एते.त्रयः.स्वदयिय .ह
व्यम्.मधयिा.च.घृ तेि.च्
८,१७
तत्.को.विस्पनति् ,.यूप.इनत.कात्थक्यस्,.अनिि् .इनत.शा
कपूनिस्,.तस्.एषा.अपिा.भवनत।

८,१८
’’ञ्जन्ति.त्वाम्.अध्विे .दे वयिो.विस्पते.मधयिा.दै व्येि्
८,१८
यद् .ऊध्वगस्.नतथर्ा.द्रनविेह.धिाद्यद् .वा.क्षयो.मातयि्.अस्ा
.उपथर््
८,१८
अञ्जन्ति.त्वाम्.अध्विे .दे वाि्.कामयमािा.विस्पनत८.मधय
िा.दै व्येि.च.घृ तेि.च्
८,१८ यद् .ऊध्वगः.थर्ास्नस।
८,१८ द्रनविानि.च.िो.दास्नस।
८,१८
यद् .वा.ते.कृतः.क्षयो.मातृ६.अस्ा.उपथर्.उपथर्ाि्
८,१८
अनिि् .इनत.शाकपूनिस् ,.तस्.एषा.अपिा.भवनत।

८,१९ ’’दे वेभ्यो.विस्पनत८.हनवस्२


.नहिन्य.पणग.प्रनदवस्ते.अर्गम्।
८,१९
प्रदनक्षनण.द्रशिया.नियूय.ऋतस्.वनक्ष.पनर्भीइ.िनजथर्ैह्
।ऽऽ.
८,१९ दे व५ ह्यो.विस्पनत८.हनवस्२
,.नहिन्य.पणग.ऋत.पणाग .अनप.वा.उपमा.अर्े.स्ाद्द्.नहिन्य.
वणग.पणाग .इनत।
८,१९
प्रनदवस्.ते.अर्गम्.पयिािस्.ते.सस्.अर्ो.यम्.ते.प्रव्रू मह् ।
८,१९
यञस्.वह.पनर्भी.िनजथर्ैि्.ऋतयतमै .िजस्वर्तमैह् ।
८,१९ प्रनपस्ततमै ि्.इनत.वा।
८,१९ तस्.एषा.अपिा.भवनत।

८,२०
’’विस्पते.िशिया.नियूय.नपस्तमया.वययिानि.नविाि् .वह.
दे वत्रा.नदनधसो.हवींनस.प्र.च.दातािम्.अमृतेषय.वोचह् ।ऽऽ.
८,२० विस्पनत८.िशिया.नियूय.सयरूपतमया।
८,२०
वययिानि.नविाि्.प्रञािानि.प्रजािि्.वह.दे वाि्.यञे.दातृ६.
हनवस्२ ।
८,२० प्रब्रूनह.च.दातािम्.अमृतेषय.दे वेषय।
८,२० स्वाहा.कृतयह् ।
८,२० स्वाहा.इत्य्.एतेत्.सय.आह.इनत.वा।
८,२० स्वा.स्वाच्.आह.इनत.वा।
८,२० स्वम्.प्राह.इनत.वा।
८,२० स्वाहुतम् .हनवस्.जयहोनत.इनत.वा।
८,२० तासाम्.एषा.भवनत।

८,२१
’’सद्यो.जातो.व्यनममीत.यञम्.अनिि् .दे वािाम् .अभवत्.पय
िोगाह् ।
८,२१
अस्.होतयः.प्रनदश्य् .ऋतस्.वानच.स्वाहा.कृतम्.हनवि् .अद
िय .दे वाह् ।ऽऽ.
८,२१
सद्यो.जायमािो.नििनममीत.यञम्,.अनिि् .दे वािाम् .अभव
त्.पयिोगामी।
८,२१
अस्.होतृ६.प्रनदनश.ऋतस्.वानच.आस्े.स्वाहा.कृतम्.ह
नवस्.अदिय .दे वाह् ।
८,२१ इनत.इमा.आप्री.दे वता.अियक्रािाह् ।
८,२१ अर्.नकम्.दे वताः.प्रयाज.अिययाजाह् ।
८,२१ आिेया.इत्य्.एक्

८,२२
’’प्रयाजाि्.मे.अिययाजां श्.च.केवर्ाि्.ऊजगस्विम्.हनवसो
.दि.भागम्।
८,२२
घ्र् तंश्.च.अपाम्.पयरुषं श्.च.औसधीिाम् .अिेश्.च.दीघग म्.
आययि्.अस्तय.दे वाह् ।ऽऽ.
८,२२
’’तव.प्रयाजा.अिययाजाश् .च.केवर्.ऊजगस्विो.हनवसः.स
िय .भागाह् ।
८,२२
तव.अिे.यञो.यमस्.तय.सवग स्.तयभ्यम्.िमिाम्.प्रनदशश्.च
तस्रह् ।
८,२२ ’’॑ािेया.वै .प्रयाजा.आिेया.अिययाजाह् ।
८,२२ इनत.च.ब्राह्मणम्।
८,२२ छन्दस् .दे वता.इत्य्.अपिम्।
८,२२ ’’छन्दस् १ .वै .प्रयाजाश्.छन्दस्१ .अिययाजाह्
।ऽऽ.इनत.च.ब्राह्मणम्।
८,२२ ऋतय.दे वता.इत्य्.अपिम्।
८,२२ ’’॑ृतय १ .वै .प्रयाजाः.पशय१ .अिययाजाह्
।ऽऽ..इनत.च.ब्राह्मणम्।
८,२२ प्राि.दे वता.इत्य्.अपिम्।
८,२२ ’’प्रािा.वै .प्रयाजा.अपािा.अिययाजाह्
।ऽऽ..इनत.च.ब्राह्मणम्।
८,२२ आिेया.इनत.तय.न्तथर्नतह् ।
८,२२ भन्ति.मात्रम्.इतित् ।
८,२२ नकम्.अर्गम्.पय िि् .इदम्.उच्यत्
८,२२
’’यस्ै.दे वतायै.हनवस्.गृहीतम्.स्ात्.ताम्.मिसा.ध्यायेद्.
वसत्.करिष्यि् ।ऽऽ.इनत.ह.नवञायत्
८,२२ तान्य्.एतान्य्.एकादश.आप्री.सू िानि।
८,२२
तेषाम्.वानसथर्.मात्रा.इयम्.वाध्यश्वम्.गािग मदम्.इनत.िा
िाशंसवन्ति।
८,२२
मैधानतर्म्.दै घगतमसम् .प्रैनसकम् .इत्य्.उभयवन्ति।
८,२२ अतो.अन्यानि.तिू िपात्वन्ति.तिू िपात्वन्ति।

९,१
अर्.यानि.पृनर्वी.आयतिानि.सत्त्वानि.स्तयनतम्.र्भिे .ता
न्य्.अतस्.अिय क्रनमष्यामह् ।
९,१ तेषाम्.अश्वः.प्रर्म.आगामी.भवनत।
९,१ अश्वो.व्याख्यातस्,.तस्.एषा.भवनत।

९,२
’’श्वो.वोळ्हा.सयखम्.िर्म्.हसिाम्.उपमन्तन्त्रिह् ।
९,२
शेपस्.िोमन्विौ.भेदौ.वारिि्.मन्द्दूक.इच्छनत.इिाय.इन्दो
.परि.स्रव् ऽऽ.
९,२ अश्वो.वोळ्हा(वोधा)।
९,२ सयखम्.वोळ्हा।
९,२ िर्म्.वोळ्हा।
९,२ सयखम्.इनत.कल्याण.िाम्
९,२ कल्याणम्.पयन्यम् ।
९,२ सयनहतम्.भवनत।
९,२ सयनहतम्.गम्यनत.इनत.वा।
९,२ हसा.एता.वा।
९,२ पाता.वा.पार्न्तल्यता.वा।
९,२ शेपम् .ऋच्छनत.इनत.वा।
९,२ वारि.वायगनत।
९,२ मािो.व्याख्यातस्,.तस्.एषा.भवनत।

९,३
’’मा.िो.नमत्रो.वरुअिो.अयग मा.आययि्.इि.ऋभयक्षा.मरुतः.
परि.ख्यि्।
९,३
यद् .वानजिो.दे वजातस्.सिेः.प्रवक्ष्यामो.नवदर्े .वीयाग नि।
ऽऽ.
९,३
यद् .वानजिो.दे वैि्.जातस्.सिेः.सििस्.प्रवक्ष्यामो.यञे.
नवदर्े.वीयाग नि,.मा.िस्.त्वम्.नमत्रश्.च.वरुणश् .च.अयगमि्
१.च.आययस्.च.वाययि्.अयि.इिश्.च.उरुक्षयि.ऋभूिाम्.
िाजा.इनत.वा.मरुतश्.च.परिख्यि्।
९,३ शकयनिः.शक्नोत्य् .उन्नेतयम्.आत्मािम्।
९,३ शक्नोनत.िनदतयम्.इनत.वा।
९,३ शक्नोनत.तनकतयम्.इनत.वा।
९,३ सवगतः.शंकिो.अस्त्व्.इनत.वा।
९,३ शक्नोतेि्.वा।
९,३ तस्.एषा.भवनत।

९,४
कनिक्रदत्.जिय सम्.प्रब्रयवाि.इयनतग.वाचम्.अरितेव.िावम्।
९,४
सयमङ्गर्श्.च.शकयनि८.भवानस.मा.त्वा.कानचद् .अनभभा.
नवश्व्या.नवदत् ।ऽऽ.
९,४
न्यक्रन्दीत्.जि.प्रब्रयवािो.यर्ा.अस्.शब्दस्.तर्ा.िाम.ईि
यनत.वाचम्.ईिनयता.इव.िावम्।
९,४ सयमङ्गर्श्.च.शकयनि८.भव,.कल्याण.मङ्गर्ह्

९,४
मङ्गर्म्.नििते ि्.गृणानत.अर्े,.नगित्य्.अिर्ाग ि्.इनत.वा।
९,४ अङ्गर्म्.अङ्गवत् ।
९,४ मज्यनत.पाकपम्.इनत.िैरुिाह् ।
९,४ माम्.गच्छत्व्.इनत.वा।
९,४ मा.च.त्वा.कानचद् .अनभभूनतः.सवग तो.नवदत् ।
९,४
गृिमदम्.अर्ग म्.अभ्य्.उन्तत्थतम्.कनपञ्जर्ो.अनभववाश्
९,४ तद् .अनभवानदिी.एषा.च्ग.भवनत।

९,५ ’’भद्रम्.वद.दनक्षणतो.भद्रम्.उिितो.वद्
९,५
भद्रम्.पय िस्ताि्.िो.वद.भद्रम्.पश्चात्.कनपञ्जर््ऽऽ.इत्य्.सा
.निगद.व्याख्याता।
९,५ गृिमदो.गृ ि.मदिह् ।
९,५ गृि.इनत.मेधानव.िाम्
९,५ गृणातेः.स्तयनत.कमगणह् ।
९,५ मन्द्दूका.मज्ूका.मज्िात् ।
९,५
मदतेि्.वा.मोदनत.कमगणो,.मन्दतेि्.वा.तृन्ति.कमगणह् ।
९,५ मन्दयतेि्.इनत.वै याकिणाह् ।
९,५ मन्द.एषाम्.ओकस्.इनत.वा।
९,५ मन्दो.मदे ि्.वा.मयदेि्.वा।
९,५ तेषाम्.एषा.भवनत।

९,६ ’’संवििम्.शशयािा.ब्राह्मणा.व्रत.चारििह् ।
९,६
वाचम्.पजगन्य.नजन्तन्वताम्.प्र.मन्द्दूका.अवानदसयह् ।ऽऽ.
९,६
संवििम्.नशश्यािा.ब्राह्मणा.व्रत.चारििस्.अब्रयवािाह् ।
९,६
अनप.वा.उपमा.अर्े.स्ाद् .ब्राह्मणा.इव.व्रत.चारिि.इनत।
९,६ वाचम्.पजग न्य.प्रीताम्.प्रावानदसयि्.मन्द्दूकाह् ।
९,६ वनसथर्ो.वषग.कामः.पजगन्यम् .तय स्ताव्
९,६ तम्.मन्द्दूका.अन्वमोदि्
९,६ स.मन्द्दूकाि्.अिय मोदमािाि् .दृष्ट्वा.तयस्ताव्
९,६ तद् .अनभवानदिी.एषा.ऋच्.भवनत।

९,७ ’’॑यप.प्र.वद.मन्द्दूनक.वषगम्.आ.वद.तादय रि।


९,७ मध्ये.ह्रदस्.प्लवस्व.नवगृह्य.चतय िः.पदह्
।ऽऽ.इनत.सा.निगद.व्याख्याता।
९,७ अक्षाह् ।
९,७ अश्नयवत.एिाि्.इनत.वा।
९,७ अभ्यश्नयवत.एनभि् .इनत.वा।
९,७ तेषाम्.एषा.भवनत।
९,८
’’प्रावे पा.मा.र्ृहतो.मादयन्ति.प्रवातेजा.इरििे.ववृग तािाह् ।
९,८
सोमस्ेव.मौजवतस्.भक्षो.नवभीदको.जागृनवि् .मह्यम्.अ
च्छाि्।ऽऽ.
९,८
प्रवे नपिो.मा.महतो.नवभीदकस्.फर्ानि.मादयन्ति।
९,८ प्रवातेजाः.प्रविेजाह् ।
९,८ इरििे.वतगमािाह् ।
९,८ इरििम्.नििृणम्,.ऋणातेि्.अपाणगम्.भवनत।
९,८ अपिता.अस्माद् .ओसनध१ .इनत.वा।
९,८ सोमस्.इव.मौजवतस्.भक्षह् ।
९,८ मौजवतो.मूजवनत.जातह् ।
९,८ मूजवत् .पवग तो,.मयञ्जवत्१।
९,८ मयञ्जो.नवमयच्यत.इसीका३।
९,८ इसीका.इसतेि्.गनत.कमगणह् ।
९,८ इयम्.अनप.इतिा.इसीका.एतस्माद् .एव्
९,८ नवभीदको.नवभेदिात् ।
९,८ जागृनवि् .जागििात् ।
९,८ मह्यम्.अचच्छदत् ।
९,८ प्रशंसत्य् .एिाि्.प्रर्मया,.निन्दत्य्.उििानभह्

९,८ ऋसेि्.अक्ष.परिद् यूिस्.एतद् .आषगम्.वे दयि्
९,८ ग्रावािो.हिे ि्.वा,.गृणातेि्.वा,.गृह्णातेि्.वा।
९,८ तेषाम्.एषा.भवनत।

९,९
’’प्रैते.वदिय .प्र.वयम्.वदाम.ग्रावभ्यो.वाचम्.वदता.वदद्भ्य
ह् ।
९,९
यद् .अद्रयः.पवग ताः.साकम्.आशवः.श्लोकम्.घोसम्.भिर्े
िाय.सोनमिह् ।
९,९ प्रवदन्द्त्व्.एत्
९,९ प्रवदाम.वयम्।
९,९ ग्रावभ्यो.वाचम्.वदत.वदद्भ्यह् ।
९,९
यद् .अद्रयः.पवग ता.अदििीयाः.सह.सोमम्.आशय १
.नक्षप्र.कारििह् ।
९,९ श्लोकः.शृणोतेि्.घोसो.घय स्तेह् ।
९,९ सोनमिो.यूयम्.थर्.इनत.वा।
९,९ सोनमिो.गृहेष्व्.इनत.वा।
९,९ येि.ििाः.प्रशस्िे .स.िािाशंसो.मन्त्रह् ।
९,९ तस्.एषा.भवनत।

९,१०
’’मन्दाि्.स्तोमाि्.प्र.भिे .मिीसा.नसन्धाव् .अनध.नक्षयतो.भा
व्यस््
९,१०
यो.मे.सहस्रम्.अनममीत.सवाि.तूतगस्.िाजा.श्रव.इच्छमाि
ह् ।ऽऽ.
९,१० अमन्दाि् .स्तोमाि् ।
९,१० अर्ानर्शाि् .अिल्पाि्.वा।
९,१० र्ार्ो.र्र्.वती,.भतगव्यो.भवनत।
९,१० अम्बा.अस्मा.अर्म्.भवनत.इनत.वा।
९,१० अम्बा.अस्मै.र्र्म्.भवनत.इनत.वा।
९,१० र्र्ो.वा.प्रनतषेध.व्यवनहतह् ।
९,१०
प्रभिे .मिीसया.मिस.ईसया.स्तयनत.आ.प्रञा३.वा।
९,१०
नसन्धय७.अनधनिवसतो.भावयव्यस्.िाजि्६.यो.मे.सहस्रम्.
नििनममीत.सवाि्।
९,१० अतूतगस्.िाजा।
९,१० अतूणग.इनत.वा।
९,१० अत्विमाि.इनत.वा।
९,१० प्रशंसाम् .इच्छमािह् ।

९,११ यञ.सम्योगाद् .िाजा.स्तयनतम्.र्भेत्


९,११ िाज.सम्योगाद् .ययद्ध.उपकिणानि।
९,११ तेषाम् .िर्ः.प्रर्म.आगामी.भवनत।
९,११ िर्स्.िं हतेि्.गनत.कमगणह् ।
९,११
न्तथर्ितेि्.वा.स्ाद् .नवपिीतस्[ब्य्.मेतर्ेनसस् ]।
९,११ िममािो.अन्तस्मंस्.नतष्ठनत.इनत.वा।
९,११ िपतेि्.वा,.िसतेि्.वा।
९,११ तस्.एषा.भवनत।

९,१२
’’विस्पते.वीिङ्गो.नह.भूया.अस्मिखा.प्रतििः.सयवीिह् ।
९,१२
गोनभः.सन्नद्धो.अनस.वीळयस्वाथर्ाता.ते.जयतय.जेत्वानि।ऽ
ऽ.
९,१२
विस्पनत८.दृध.अङ्गो.नह.भव.अस्मत्.सखा.प्रतििः.सयवीिः
.कल्याण.वीिह् ।
९,१२
गोनभः.सन्नद्धो.अनस,.वीळयस्व.इनत.संस्तम्भस्व्
९,१२ आथर्ाता.ते.जयतय.जेतव्यानि।
९,१२ दय न्द्दयनभि् .इनत.शब्द.अियकिणम्।
९,१२ द्रयमो.नभन्न.इनत.वा।
९,१२ दय न्द्दयभ्यतेि्.वा.स्ात्.शब्द.कमगणह् ।
९,१२ तस्.एषा.भवनत।

९,१३
’’॑यप.श्वासय.पृनर्वीम् .उत.द्याम्.पयरुत्रा.ते.मिय ताम् .नवनष्ठत
म्.जगत् ।
९,१३
स.दय न्द्दयभे.सजू ि्.इिे ण.दे वैि्.दू िाद्दवीयो.अप.सेध.शत्रूि्।(
ऋग्वेद.६,४७,२९)ऽऽ
९,१३ उपश्वासय.पृनर्वीम्.च.नदवं श्.च्
९,१३
र्हुधा.ते.घोसम्.मन्यताम्.नवन्तथर्तम् .थर्ाविम्.जङ्गमं श्.च
.यत् ।
९,१३
स.दय न्द्दयनभ८.सह.जोसि.इिे ि.च.दे वैश्.च.दू िाद् .दू ितिम्
.अपसेध.शत्रूि्।
९,१३ इसयनधह् ।
९,१३ इसूिाम्.निधािम् ।
९,१३ तस्.एषा.भवनत।

९,१४
’’र्ह्वीिाम्.नपता.र्हुिस्.पयत्रश्.नचश्चा.कृणोनत.समिावग
त्य्
९,१४
इषयनधः.सङ्ाः.पृ तिाश्.च.सवाग ः.पृष्ठे.नििद्धो.जयनत.प्रसूत
ह् ।.(ऋग्वेद.६,७५,५)ऽऽ
९,१४
र्हूिाम्.नपता,.र्हुि् .अस्.पय त्र.इनत.इसूि्.अनभप्रेत्य्
९,१४ प्रस्मयत.इव.अपानव्रयमािह् ।
९,१४ शब्द.अियकिणम् .वा।
९,१४ सङ्ाः.सचतेः.सम्पूवाग द्.वा.नकितेह् ।(९,१५)
९,१४ पृष्ठे.नििद्धो.जयनत.प्रसूत.इनत.व्याख्यातम्।
९,१४ हस्तघ्नो.हस्ते.हन्यत्
९,१४ तस्.एषा.भवनत।
९,१५
’’नहि् .इव.भोगैः.पयेनत.र्ाहुम्.ज्याया.हे नतम्.परिर्ाधमािह्

९,१५
हस्तघ्नो.नवश्वा.वययिानि.नविाि्.पयमाि्.पय मां सम् .परि.पातय.
नवश्वतह् ।ऽऽ.
९,१५
अनहि् .इव.र्ोगै ः.परिवे स्तयनत.र्ाहुम्,.ज्याया.वधात्.परित्रा
यमािो.हस्तघ्नः.सवाग नण.प्रञािानि.प्रजािि् ।
९,१५ पयमाि्.पयरुमिस्१.भवनत,.पयंसतेि्.वा।
९,१५ अभीशय१ .व्याख्यातह् ।
९,१५ तेषाम्.एषा.भवनत।

९,१६
’’िर्े.नतष्ठि्.ियनत.वानजिः.पयिो.यत्रयत्र.कामयते.सयसािनर्
ह् ।
९,१६
अभीशूिाम्.मनहमािम्.पिायत.मिस्.पश्चाद् .अिय.यच्छ
न्ति.िश्मयह् ।ऽऽ.
९,१६
िर्े.नतष्ठि्.ियनत.वानजिः.पयिस्तात्.सतो,.यत्र.यत्र.कामय
ते.सयसािनर्ः.कल्याण.सािनर्ह् ।
९,१६ अभीशूिाम्.मनहमािम्.पूजयानम।
९,१६ मिस्.पथचात्.सिस्.अिययच्छन्ति.िश्मयह् ।
९,१६ धियस्.धन्वते ि्.गनत.कमगणस्,.वध.कमगणो.वा।
९,१६ धन्वन्त्य् .अस्माद् .इशय१ ।
९,१६ तस्.एषा.भवनत।

९,१७
’’धन्विा.गा.धन्विा.आनजम्.जयेम.धन्विा.तीव्राः.समदो.
जयेम्
९,१७
धियस्.शत्रोि् .अपकामम्.कृणोनत.धन्विा.सवाग ः.प्रनदशो.ज
येम्ऽऽ.इनत.सा.निगद.व्याख्याता।
९,१७ समदः.समदो.वा.अिेः.सम्मदो.वा.मदतेह् ।
९,१७
ज्या.जयतेि्.वा,.नजिातेि्.वा,.प्रजावयनत.इसूि्.इनत.वा।
९,१७ तस्ा.एषा.भवनत।

९,१८
’’वक्ष्यन्ति.इव.इदा.गिीगन्ति.कणगम्.नप्रयम्.सखायम्.परि
सस्वजािा।
९,१८
योषा.इव.नशङ्ख्िे.नवततानध.धन्वि्.ज्या.इयम्.समिे.पाि
यिी।ऽऽ.
९,१८
वक्ष्यती.इव.आगच्छनत.कणगम्.नप्रयम्.इव.सखायम्.इसयम्.
परिस्वजमािा।
९,१८
योषा.इव.नशङ्ख्िे.शब्दम्.किोनत.नवततानध.धियनस.ज्या.इ
यम्,.समिे.सं ग्रामे .पाियिी.पािम्.ियिी।
९,१८ इसयि्.इसतेि्.गनत.कमगणह्,.वध.कमगणो.वा।
९,१८ तस्.एषा.भवनत।

९,१९
’’सयपणगम्.वस्ते.मृगो.अस्ा.दिो.गोनभः.सन्नद्धा.पतनत.प्रसू
ता।
९,१९
यत्रा.ििः.सं श्.च.नव.च.द्रवन्ति.तत्र.अस्मभ्यम्.इसय१
.शमग.यंसि्।ऽऽ.
९,१९
सयपणगम्.वस्त.इनत.वाजाि्[स्wइfत्.fएअर्ेष्ग.ओf.अिोwस्
].अनभप्रेत्य्
९,१९ मृगमयस्.अस्ा.दिस्,.मृगयते ि्.वा।
९,१९
गोनभः.सन्नद्धा.पतनत.प्रसूता.इनत.व्याख्यातम् ।
९,१९
यत्र.ििाः.सं द्रवन्ति.च.नवद्रवन्ति.च.तत्र.अस्मभ्यम्.इसय१
.शमग.यच्छिय .शििम्.संग्रामे षय।
९,१९ अश्व.अजिीम्.कशा.इत्य्.आहुह् ।
९,१९ कशा.प्रकाशयनत.भयम्.अश्वाय्
९,१९ कृस्तेि्.वा.अिू.भावात् ।
९,१९ वाच्.पयिः.प्रकाशयत्य्.अर्ाग ि्।
९,१९ ख.शया।
९,१९ क्रोशतेि्.वा।
९,१९ अश्व.कशाया.एषा.भवनत।

९,२० ’’॑ा.जङ्घन्ति.सान्वेषाम्.जघिाम्.उप.नजघ्नत्
९,२०
अश्वाजनि.प्रचेतसोऽअश्वाि् .समिय.चोदय्ऽऽ.
९,२० आघ्नन्ति.सािून्य्.एषाम्.सििानि.सक्थीनि।
९,२० सन्तक्थः.सचते ि्.आसिस्.अन्तस्मि्.कायह् ।
९,२० जघिानि.च.उपघ्नानत।
९,२० जघिम्.जङ्घन्यते ः.(तो.न्तस्त्रके.िे पे अतेद्ल्य् )।
९,२०
अश्वाजनि.प्रचेतसः.प्रवृ द्ध.चेतसस् .अश्वाि्.समिय .समििेषय
.संग्रामेषय.चोदय्
९,२०
उर्ूखर्म्.उरु.किम्.वा.ऊध्वग.खम्.वा.ऊकगिम्.वा।
९,२०
’’॑यरु.मे.कयव्ग .इत्य्.अब्रवीत्.तद् .उर्ूखर्म्.अभवत् ।ऽऽ.
९,२०
’’॑यरुकिं श्.च.एतत्.तद् .उर्ू खर्म्.इत्य्.आचक्षते.पिोक्षेि्
ऽऽ.इनत.च.ब्राह्मणम्।
९,२० तस्.एषा.भवनत।

९,२१ ’’यन्तच्चद्द्.नह.त्वम्.गृहेगृह.उर्ूखर्क.ययज्यस्
९,२१ इह.द् ययमिमम्.वद.यजताम्.इव.दय न्द्दयनभह्
।ऽऽ.इनत.सा.निगद.व्याख्याता।

९,२२
वृ सभः.प्रजाम्.वषगनत.इनत.वा.अनतर्ृहनत.िे तस् .इनत.वा।
९,२२ तद् .वृ स.कमाग .वषगिाद् .वृ सभह् ।
९,२२ तस्.एषा.भवनत।
९,२३
’’न्यक्रन्दयन्न्.उपयि.एिम्.अमेहयि् .वृ सभम् .मध्य.आजे
ह् ।
९,२३
तेि.सूभवग म्.शतवत्.सहस्रम्.गवाम्.मयद्गर्ः.प्रधिे.नजगाय्
ऽऽ.
९,२३ न्यक्रन्दयन्न्.उपयि.एिम्.इनत.व्याख्यातम्।
९,२३
अमेहयि्.वृ सभम्.मध्य.आजे ि्.आजयिस्.आजविस्.इ
नत.वा।
९,२३ तेि.तम्.सूभवग म्.िाजािम्।
९,२३ भवग नति् .अनि.कमाग ।
९,२३
तिा.सूभवग म्.सहस्रम्.गवाम्.मय द्गर्ः.प्रधिे.नजगाय्
९,२३
प्रधि.इनत.संग्राम.िाम,.प्रकीणाग न्य्.अन्तस्मि्.धिानि.भव
न्ति।
९,२३ द्रयघिह्,.द्रयममयो.घिह् ।
९,२३ तत्र.इनतहासम्.आचक्षत्
९,२३
मयद्गर्ो.भाम्यगश्व.ऋनषि् .वृ सभंश्.च.द्रयघिंश्.च.ययक्त्वा.संग्रा
मे.व्यवहृत्य.आनजम्.नजगाय्
९,२३ तद् .अनभवानदिी.एषा.ि् C.भवनत।

९,२४
’’न॑मम्.तम्.पश्य.वृ सभस्.यय ञ्जम्.काथर्ाया.मध्ये.द्रयघिम्
.शयािम्।
९,२४
येि.नजगाय.शतवत्.सहस्रम्.गवाम्.मयद्गर्ः.पृ तिा.आज्येषय
।ऽऽ.
९,२४
इमम्.तम्.पश्य.वृ सभस्.सह.ययजम्.काथर्ाया.मध्ये.द्रयघि
म्.शयािम् ।
९,२४
येि.नजगाय.शतवत्.सहस्रम्.गवाम्.मयद्गर्ः.पृ तिाज्येषय।
९,२४ पृतिाज्यम् .इनत.संग्राम.िाम्
९,२४ पृतिािाम् .अजिाद् .वा,.जयिाद् .वा।
९,२४
मयद्गर्ो.मयद्गवाि् ,.मयद्ग.नगर्ो.वा,.मदिम्.नगर्नत.इनत.वा,.म
दम्.नगर्ो.वा,.मयदम्.नगर्ो.वा।
९,२४ भाम्यगश्वो.भृम्यश्वस्.पयत्रह् ।
९,२४
भृम्यश्वो.भृनम१ऽअस्.अश्वाह्,.अश्व.भििाद् .वा।
९,२४ नपतयः.इत्य्.अन्न.िाम्
९,२४ पातेि्.वा,.नपर्तेि्.वा,.प्ययतेि्.वा।
९,२४ तस्.एषा.भवनत।

९,२५ ’’नपतयम्.िय.स्तोमम्.महो.धमाग िम्.तनवसीम्।


९,२५ यस्.नत्रतो.व्योजसा.वृ त्रम्.नवपवग म्.अदग यत्
।ऽऽ.
९,२५ तम्.नपतयम्.स्तौनम.महतो.धािनयतािम् .र्र्स््
९,२५ तनवसी.इनत.र्र्.िाम्
९,२५ तवतेि्.वा.वृ न्तद्ध.कमगणह् ।
९,२५ यस्.नत्रत.ओजसा.र्र्ेि्
९,२५
नत्रतस्.नत्रथर्ाि.इिो.वृ त्रम्.नवपवाग िम् .व्यदग यनत।
९,२५ िदी.ओ.व्याख्याताह् ।
९,२५ तासाम्.एषा.भवनत।

९,२६
’’न॑मम्.मे.गङ्गा८.यमयिा८.सिस्वती८.शयतयद्री८.स्तोमम्.स
चता.परुथन्या।
९,२६
अनसखी३.मरुद् वृ धा८.नवतस्तया.आजीकीया८.शृणयह्य्.आ.
सयसोमया।ऽऽ.
९,२६
इमम्.मे.गङ्गा८.यमयिा८.सिस्वती८.शयतयद्री८.परुस्नी८.स्तो
मम्.आसेवध्वम्।
९,२६
अनसक्नी३.च.सह.मरुद् वृ धा८,.नवतस्तया.च.आजीकीया८
.आशृणयनह.सयसोमया.च.इनत.समस्त.अर्गह् ।
९,२६ अर्.एक.पद.निरुिम्।
९,२६ गङ्गा.गमिात् ।
९,२६
यमयिा.प्रययवती.गच्छनत.इनत.वा,.प्रनवययतम्.गच्छनत.इनत.वा

९,२६ सिस्वती।
९,२६ सिस्.इत्य्.उदक.िाम्
९,२६ सतेस्.तिती[रिच्ः.इि्.wअतेि्]।
९,२६
शयतयद्री,.शयद्रानविी,.नक्षप्र.द्रानविी.आशय.तयन्ना.इव.द्रवती.इ
नत.वा।
९,२६
इिावतीम्.परुस्नी.इत्य्.आहुह्,.पवग वती.भस्वतीकयनतर्.गा
नमिी।
९,२६ अनसक्नी.अशयक्ला.अनसता।
९,२६
नसतम्.इनत.वणग.िाम,.तत्,प्रनतषेधस्.अनसतम्।
९,२६ मरुद् वृ धाः.सवाग .िद्यस्,.मरुत.एिा.वधगयन्ति।
९,२६ नवतस्ता.अनवदग्धा।
९,२६ नववृ द्धा.महा.कयर्ाह् ।(९,२६
९,२६
आजीकीइयाम् .नवपाश्.इत्य्.आहुि् .ऋजीक.प्रभवा.वा.ऋ
जय.गानमिी.वा।
९,२६ नवपाश्.नवपातिाद् .वा।
९,२६ नवपाशिाद् .वा।
९,२६ नवप्रापिाद् .वा।
९,२६
पाशा.अस्ाम्.व्यपाश्यि.वनसथर्स्.मयमूषगतह् ।
९,२६
तस्माद् .नवपाश् .उच्यते,.पूवगम्.आसीद् .उरुंनजिा।
९,२६
सयसोमा.नसन्धयि्.यद् .एिाम्.अह्नर्प्स्प्रसयवन्ति.िदी.अह् ।
९,२६ नसन्धयः.स्न्दिात् ।
९,२७ ’’॑ापो.नह.थर्ा.मयोभयवस्.ता.ि.ऊजे.दधाति्
९,२७ महे .ििाय.चक्षस् ऽऽ.
९,२७ आपो.नह.थर्.सयख.भयवस्.ता.िस्.अन्नाय.धि्
९,२७ महते.च.िो.ििाय.िमिीयाय.च.दशगिाय्
९,२७ ओसनध१
.ओसत्[र्यनणगङ्ग्.एर्ेमेि्].धयन्ति[तो.सयछ्].इनत.वा,.ओस
नत[र्ोच्.].एिा.धयन्ति.इनत.वा।
९,२७ दोसम्.धयन्ति.इनत.वा।
९,२७ तासाम्.एषा.भवनत।

९,२८
’’या.ओसधीः.पूवाग .जाता.दे वेभ्यस् .नत्रययगम्.पय िा।
९,२८
मिै.िय.र्भ्रूिाम् .अहम्.शतम्.धामानि.सि.च्ऽऽ.
९,२८ या.ओसधयः.पूवाग .जाता.दे व४
ह्यस्.त्रीनि.ययगानि.पयिा।
९,२८ मन्ये.िय.तद् .र्भ्रूिाम् .अहम्।
९,२८ र्भ्रय.वणाग िाम्.हििािाम्.भििािाम् .इनत.वा।
९,२८ शतम्.धामानि.सि.च्
९,२८
धामानि.त्रयानि.भवन्ति,.थर्ािानि.िामानि.जिानि.इनत।
९,२८ जिान्य्.अत्र.अनभप्रेतानि।
९,२८
सि.शतम्.पयरुषस्.ममग िाम्,.तेष्व्.एिा.दधनत.इनत.वा।
९,२८ िानत्रि् .व्याख्याता।
९,२८ तस्ा.एषा.भवनत।
९,२८ आप.आप्नोतेह् ।
९,२८ तासाम्.एषा.भवनत।

९,२९
’’॑ा.िानत्र.पानर्गवम् .िजस्.नपतृ ६.अप्रानय.धामनभह् ।
९,२९ नदवः.सदस्२
.र्ृहती.नव.नतष्ठसाअ.त्वा.इसम् .वतगते.तमस्१।ऽऽ.
९,२९
आपू.पयिस्.त्वम्.िानत्र.पानर्गवम्.िजस्,.थर्ािै ि्.मध्यमस््
९,२९ नदवः.सदस्२ ।
९,२९ र्ृहती.महती।
९,२९ नवनतष्ठस.आवतगते.त्वेसम्.तमस्.िजस्।
९,२९ अिन्यान्य्.अिन्यस्.पत्नी।
९,२९ अिन्यम्.अपाणगम्.ग्रामात् ।
९,२९ अिमिम्.भवनत.इनत.वा।
९,२९ तस्ा.एषा.भवनत।

९,३० ’’िन्यान्य्.अिन्यान्य् .असौ.या.प्रे व.िश्यनस।


९,३०
कर्ा.ग्रामम्.ि.पृच्छनस.ि.त्वा.भीि् .इव.नवन्दनत।ऽऽ.
९,३० अिन्यानि.इत्य्.एिाम्.आमन्त्रयत्
९,३०
या.असाव् .अिन्यानि.विानि.पिानच.इव.िश्यनस।
९,३० कर्म्.ग्रामम्.ि.पृच्छनस।
९,३० ि.त्वा.भीि् .नवन्दनत.इव.इनत।
९,३० इवः.परिभय.अर्े.वा।
९,३० श्रद्धा.श्रद्धािात् ।
९,३० तस्ा.एषा.भवनत।

९,३१
’’श्रद्धया.अनिः.सनमध्यते.श्रद्धया.हूयते.हनवस्१।
९,३१ श्रद्धाम् .भगस्.मू धगनि.वचसा.वे दयामनस।ऽऽ.
९,३१ श्रद्धया.अनिः.साधय.सनमध्यत्
९,३१ श्रद्धया.हनवस्.साधय.हूयत्
९,३१
श्रद्धाम्.भगस्.भागधेयस्.मू धगनि.प्रधाि.अङ्गे.वचिेि.आ
वे दयामह् ।
९,३१ पृनर्वी.व्याख्याता।
९,३१ तस्ा.एषा.भवनत।

९,३२ ’’स्ोिा.पृनर्नव.भव् .अिृक्षिा.निवे शिी।


९,३२ यच्छा.िः.शमग.सप्रर्ह् ।ऽऽ.
९,३२ सयखा.िः.पृनर्नव.भग.अिृ क्षिा.निवे शिीइ।
९,३२ ऋक्षिः.कन्थक.ऋच्छतेह् ।
९,३२
किकः.किपो.वा,.कृण्ततेि्.वा.कितेि्.वा.स्ाद् .गनत.
कमगणह् ।
९,३२ उद्गततमो.भवनत।
९,३२ यच्छ.िः.शम्ग
९,३२ यच्छिय .शििम्.सवग तः.पृर्य।
९,३२ अप्वा.व्याख्याता।
९,३२ तस्ा.एषा.भवनत।

९,३३
’’मीसां श्.नचिम्.प्रनतर्ोभयिी.गृहाि.अङ्गान्य्.अप्वा८.प
िे नह।
९,३३
अनभ.प्रेनह.निदग ह.हृिय.शोकैि् .अन्धेि.अनमत्रास्.तमसा.स
चिाम्।ऽऽ
९,३३
अमीसां श्.नचिानि.प्रञानि.प्रनतर्ोभयमािा.गृहाि.अङ्गा
न्य्.अप्वा८।
९,३३ पिे नह।
९,३३ अनभप्रेनह।
९,३३
निदग ह.एषाम्.हृदयानि.शोकैः.अन्धेि.अनमत्रास्.तमसा.सं
सेव्यिाम्।
९,३३ अिायी.अिेः.पत्नी।
९,३३ तस्ा.एषा.भवनत।

९,३४ ’’न॑हे िािीम् .उप.ह्वये.वरुिािीम् .स्वस्तय्


९,३४
अिायीम्.सोमपीतय्ऽऽ.इनत.सा.निगद.व्याख्याता।

९,३५ अर्.अतस्.अस्तौ.िन्द्िानि।
९,३५ उर्ूखर्.मयसर्१
९,३५ उर्ूखर्म्.व्याख्यातम्।
९,३५ मयसर्म् .मयहुः.सिम्।
९,३५ तयोि् .एषा.भवनत।

९,३६
’’॑ायजी.वाजसातम्.आ.ता.ह्य्.उच्चा.नवजभृगतह् ।
९,३६ हिी.इव.अन्धां नस.र्प्सता।ऽऽ.
९,३६ आयस्तव्य१ .अन्नािाम्.सम्भितम१
.ते.ह्य्.उच्चै ि्.नवनह्रयेते.हिी.इव.अन्नानि.भयञ्जाि्
९,३६ हनवधाग ि१ .हनवसाम्.निधाि१
९,३६ तयोि् .एषा.भवनत।

९,३७
’’॑ा.वाम्.उपथर्म्.अद्रयहा.दे वाः.सीदिय .यनञयाह् ।
९,३७ इह.अद्य.सोमपीतय्ऽऽ.
९,३७
आसीदिय .वाम्.उपथर्म्.उपथर्ािम्,.अद्रोग्धव्य१
.इनत.वा,.यनञया.दे वा.यञ.सम्पानदि.इह.अद्य.सोम.पािा
य्
९,३७ द्यावा.पृनर्वी.औ.व्याख्यात१
९,३७ तयोि् .एषा.भवनत।

९,३८
’’द्यावा.िः.पृनर्वी.इमम्.नसध्रम्.अद्य.नदनवस्पृ शम्।
९,३८ यञम्.दे वेषय.यच्छताम्।ऽऽ.
९,३८
द्यावा.पृनर्वी.औ.ि.इमम्.साधिम्.अद्य.नदनव.स्पृ शम् .यञ
म्.दे वेषय.नियच्छताम्।
९,३८ नवपाश्.शयतयद्री.औ.व्याख्याता१
९,३८ तयोि् .एषा.भवनत।

९,३९ ’’प्र.पवग तािाम्.उशती.उपथर्ाद् .अश्व१


.इव.नवनसत१ .हासमाि्
९,३९
गाव् .एव.शयभ्रे.मातिा.रिहािे.नवपाश्.शयतयद्री.पयसा.जवे त्ऽ
ऽ.
९,३९ पवग तािाम् .उपथर्ाद् .उपथर्ािात् ।
९,३९ उशती.औ.कामयमािा१
९,३९ अश्व१ .इव.नवमयि१ .इनत.वा।
९,३९ नवसन्न१ .इनत.वा।(९,३९९
९,३९ हासमािा१
९,३९ हासनतः.स्पधाग याम्।
९,३९ हषगमािा१ .वा।
९,३९ गावाव् .इव.शयभ्रा१ .शोभिा१
.माताद् .संरिहािा१ .नवपाश्.शय तयद्री.औ.पयसा.प्रजवे त्
९,३९ आत्नी.अतगन्यौ.वा।
९,३९ अिन्यौ.वा।
९,३९ अरिसन्यौ.वा।
९,३९ तयोि् .एषा.भवनत।
९,४०
’’ते.आचििी.समिेव.योषा.मातेव.पयत्रम्.नर्भृ ताम्.उपथर््
९,४०
अप.शत्रू ि्.नवध्यताम् .संनवदािे .आत्नी.इमे.नवस्फयििी.अ
नमत्राि्।ऽऽ.
९,४० ते.आचिन्त्यौ.समिसाव् .इव.योषा१
.माता.इव.पयत्रम्.नवभृताम्.उपथर्.उपथर्ाि्
९,४०
अपनवध्यताम्.शत्रूि्.संनवदािे .आत्न्याग व्.इमे.नवघ्नत्याव् .अ
नमत्राि्।
९,४० शयिासीिौ।
९,४० शयिो.वाययह् ।
९,४० शय.एत्य्.अिरिक्ष्
९,४० सीि.आनदत्यः.सििात् ।
९,४० तयोि् .एषा.भवनत।
९,४१
’’शयिासीिाव् .इमाम्.वाचम्.जय सेर्ाम् .यद् .नदनव.चक्रर्यः.पय
स्।
९,४१
तेि.इमाम्.उप.नसञ्चतम्.ऽऽ..इनत.सा.निगद.व्याख्या।
९,४१ दे वी.जोस्त्री.दे वी.औ.जोसनयत्री.औ।
९,४१ द्यावा.पृनर्वी.आव्.इनत.वा.अहोिात्र१
.इनत.वा।
९,४१ सस्ंश्.च.समा.च.इनत.कात्थक्यह् ।
९,४१ तयोि् .एष.सम्प्रैसो.भवनत।

९,४२
’’दे वी.जोस्त्री.वसयनधती.ययोि् .अन्याघा.िे षां नस.यूयवद् .अ
न्यावक्षद् .वसय.वायाग नि.यजमािाय.वसयविे.वसयधेयस्.वीता
म्.यज्ऽऽ.
९,४२
दे वी.जोस्त्री.दे वी.औ.जोसनयत्री.औ.वसयनधती.वसयधािी.औ

९,४२ ययोि् .अन्या.अघानि.िे षां स््.अवयावयनत।
९,४२
आवहत्य्.अन्या.वसूनि.वििीयानि.यजमािाय.वसय.वििा
य.च.वसय.धािाय.च्
९,४२ यज.इनत.सम्प्रैसह् ।
९,४२ दे वी.ऊजग.आहुती।
९,४२ दे वी.आ.ऊजग.आह्वान्यौ।
९,४२ द्यावा.पृनर्वी.आव्.इनत.वा.अहोिात्र१
.इनत.वा।
९,४२ सस्ंश्.च.समा.च.इनत.कात्थक्यह् ।
९,४२ तयोि् .एष.सम्प्रैसो.भवनत।

९,४३
’’दे वी.ऊजाग हुती.इसम्.ऊजगम्.अन्या.वक्षत्,.सन्तग्धम्.सपी
नतम्.अन्या।
९,४३
िवे ि.पूवगम्.दयमािाः.स्ाम.पय िािेि.िवम्.ताम्.ऊजगम्.ऊ
जाग हुती.ऊजगयमािे.अधाताम्.वसयविे .वसयधेयस्.वीताम्.य
ज्ऽऽ.
९,४३ दे वी.ऊजग.आहुती.दे वी.आ.ऊजग.आह्वान्यौ।
९,४३ अन्नंश्.च.िसं श्.च.आवहत्य्.आवहत्य्.अन्या।
९,४३ सह.जन्तग्धम्.च.सह.पीनतम्.च.अन्या।
९,४३ िवे ि.पूवगम्.दयमािाः.स्ाम्
९,४३ पयिािेि.िवम्।
९,४३ ताम्.ऊजगम्.ऊजग .आहुती.ऊजगयमाि१
.अधाताम्.वसय.वििाय.च्
९,४३ वसय.धािाय.च्
९,४३ वीताम्.नपर्ेताम्.कामयेताम् .वा।
९,४३ यज.इनत.सम्प्रैसो.यज.इनत.सम्प्रै सह् ।

१०,१ अर्.अतो.मध्य.थर्ािा.दे वताह् ।


१०,१ तासाम्.वाययः.प्रर्म.आगामी.भवनत।
१०,१ वाययि्.वातेि्.वे तेि्.वा.स्ाद् .गनत.कमगणह् ।
१०,१ एतेि्.इनत.थर्ौर्ाथर्ीनवि् .अिर्गको.वकािह् ।
१०,१ तस्.एषा.भवनत।

१०,२ ’’वाववा.यानह.दशगतेमे.सोमा.अिं कृताह् ।


१०,२ तेषाम् .पानह.श्रयधी.हवम्।ऽऽ.
१०,२
वायव् .आयानह.दशगिीय.इमे.सोमा.अिम्.कृता.अर्म्.कृ
तास्.तेषाम्.नपर्,.शृणय.िो.ह्वािम्.इती।
१०,२ कम्.अन्यम्.मध्यमाद् .एवम्.अवक्ष्यत् ।
१०,२ तस्.एषा.अपिा.भवनत।

१०,३
’’॑ासस्रािासः.शवसािम्.अच्छ.इिम्.सयचक्रे.िर्थ्ासो.अ
श्वाह् ।
१०,३
अनभ.श्रव.ऋज्यिो.वहे ययि्.िू.नचि्.िय.वायोि् .अमृ तम्.नव.
दस्ेत् ।ऽऽ.
१०,३
आससृवां सस् .अनभर्र्ायमािम् .इिम्.कल्याण.चक्रे.िर्े.
योगाय.िर्थ्ा.अश्वा.िर्स्.वोधाप्,.ऋज्यि.ऋजय.गानमिस्
.अन्नम्.अनभवहे ययि्.िवं श्.च.पयिािंश्.च्
१०,३ श्रव.इत्य्.अन्न.िाम,.श्रूयत.इनत.सतह् ।
१०,३ वायोश् .च.अस्.भक्षो.यर्ा.ि.नवदस्ेद्.इनत।
१०,३ इि.प्रधािा.इत्य्.एके,.िैघण्टय कम्.वायय.कम्ग
१०,३ उभय.प्रधािा.इत्य्.अपिम्।
१०,३ वरुणो.वृ णोनत.इनत.सतह् ।
१०,३ तस्.एषा.भवनत।
१०,३ [ष्क्.ि्.४,प्.४.वरुणह् ।
१०,३ अिरिक्षे .उदकस्.आवििाद् .वाययि्.एव.]

१०,४
’’िीचीिर्ािम्.वरुणः.कवन्धम् .प्र.ससजग.िोदसी.अिरिक्ष
म्।
१०,४
तेि.नवश्वस्.भय विस्.िाजा.यवम्.ि.वृ नष्टि् .व्ययिनि.भूम्ऽऽ
.
१०,४ िीचीि.िािम्.वरुणः.कवन्धम्.मे घम्।
१०,४ कविम्.उदकम्.भवनत,.तद् .अन्तस्मि् .धीयत्
१०,४ उदकम्.अनप.कवन्धम् .उच्यत्
१०,४ र्न्तन्धि.निभृतत्व्
१०,४
कम्.अनिभृ तंश्.च.प्रस्र् जनत.द्यावा.पृनर्वी.औ.च.अिरिक्षं
श्.च.महत्त्वेि्
१०,४
तेि.सवग स्.भयविस्.िाजा.यवम्.इव.वृ नष्टि् .व्ययिनि.भूनमम्

१०,४ तस्.एषा.आिा.भवनत।

१०,५ ’’तम्.ऊ.समिा.नगिा.नपतॄणां श्.च.मिनभह् ।


१०,५
िाभाकस्.प्रशन्तस्तनभि् .यः.नसन्धूिाम् .उपोदये .सिस्वसा.
स.मध्यमो.िभिाम् .अन्यके.सम्ऽऽ.
१०,५
तम्.स्वनभस्तौनम.समािया.नगिा.गीनत.आ.स्तयनत.आ,.नपतॄ
णां श्.च.मििीयैः.स्तोमै ि्.िाभाकस्.प्रशन्तस्तनभह् ।
१०,५
ऋनषि् .िाभाको.र्भूव,.यः.स्न्दमािािाम् .आसाम् .अपाम्
.उपोदये.सि.स्वसॄः.एिम्.आह.वाच्.नभह् ।
१०,५
स.मध्यम.इनत.निरुच्यतेऽअर्.एष.एव.भवनत।
१०,५ िभिाम्.अन्यके.सम्
१०,५ मा.भूवन्न्.अन्यक१
.सवे .ये.िो.निसन्ति.दय नधगअयः.पाप.नधअयः.पाप.संकल्पाह्

१०,५
रुद्रस्.िौनत.इनत.सतस्,.िोरूयमािस्.द्रवनत.इनत.वा,.िोद
यतेि्.वा।
१०,५
’’यद् .अरुदत्.तद् .रुद्रस्.रुद्रत्वम्ऽऽ.इनत.कार्कम्।
१०,५
’’यद् .अिोदीत्.तद् .रुद्रस्.रुद्रत्वम्ऽऽ.इनत.हारिद्रनवकम्।
१०,५ तस्.एषा.भवनत।

१०,६
’’न॑मा.रुद्राय.न्तथर्िधन्विे.नगिः.नक्षप्रेसवे .दे वाय.स्वधाव्ह्ि्
१०,६
असाळ्हाय.सहमािाय.वे धसे.नतग्माययधाय.भिता.शृणोतय.ि
ह् ।ऽऽ.
१०,६
इमा.रुद्राय.दृध.धन्विे.नगिः.नक्षप्र.इसय४.दे वाय.अन्नवतेऽअ
साधाय.अन्यैः.सहमािाय.नवधातृ४.नतग्म.आययधाय.भित्
१०,६ शृणोतय .िह् ।
१०,६ नतग्मम्.तेजते ि्.उिाहकमगणह् ।
१०,६ आययधम्.आयोर्िात् ।
१०,६ तस्.एषा.अपिा.भवनत।
१०,७
’’या.ते.नदद् ययद्.अवसृष्टा.नदवस्परि.क्ष्मया.चिनत.परि.सा.वृ
णिय.िह् ।
१०,७
सहस्रम्.ते.स्वनपवात.भेसजा.मा.िस्.तोकेषय.तियेषय.िीरि
सह् ।ऽऽ.
१०,७
या.ते.नदद् ययद्.अवसृष्टा.नदवस्.परि.नदवो.अनध।
१०,७ नदद् ययद्.द्यते ि्.वा.द् ययतेि्.वा.द्योततेि्.वा।
१०,७ क्ष्मया.चिनत।
१०,७ क्ष्मा.पृनर्वी।
१०,७
तस्ां श्.चिनत,.तया.चिनत,.नवक्ष्मापयिी.चिनत.इनत.वा।
१०,७ परिवृ णिय .िः.सा।
१०,७ सहस्रम्.ते.स्वाि.वचि.भैसज्यानि।
१०,७ मा.िस्.त्वम्.पयत्रेषय.च.पौत्रेषय.च.िीरिसह् ।
१०,७ तोकम्.तय द्यतेस्.तियम् .तिोते ह् ।
१०,७ अनिि् .अनप.रुद्र.उच्यत्
१०,७ तस्.एषा.भवनत।
१०,८ ’’जिार्ोध.तद् .नवनवन्तद्ध.नवशेनवशे .यनञयाय्
१०,८ स्तोमम् .रुद्राय.दृशीकम्।ऽऽ.
१०,८ जिा.स्तयनति् .जिते ः.स्तयनत.कमगणह् ।
१०,८ ताम्.र्ोध्
१०,८ तया.र्ोधनयतृ८.इनत.वा।
१०,८ तद् .नवनवन्तद्ध।
१०,८ तत् .कयरु।
१०,८ मियष्यस्.मिय ष्यस्.यजिाय्
१०,८ स्तोमम् .रुद्राय.दशगिीयम्।
१०,८
इि.इिाम्.दृणानत.इनत.वा.इिाम्.ददानत.इनत.वा.इिाम्.द
धानत.इनत.वा.इिाम्.दाियत.इनत.वा.इिाम्.धाियत.इनत.
वा.इन्द्दय४.द्रवनत.इनत.वा.इन्द्दय७.िमत.इनत.वा.इन्धे.भूतानि.
इनत.वा।
१०,८
’’तद् .यद् .एिम् .प्रािैः.समैन्धंस्.तद् .इिस्.इित्वम्।ऽऽ.
इनत.नवञायत्
१०,८ इदम्.किणाद् .इत्य्.आग्रायिह् ।
१०,८ इदम्.दशगिाद् .इत्य्.औपमन्यवह् ।
१०,८ इन्दतेि्.वा.ऐश्वयग.कमगणह् ।
१०,८
इि्.शत्रूिाम्.दािनयता.वा,.द्रावनयता.वा.आदिनयता.च.य
ज्विाम्।
१०,८ तस्.एषा.भवनत।

१०,९
’’ददग रुत्.समसृ जो.नव.खानि.त्वम्.अणगवाि्.र्द्बधािाम् .अि
म्नाह् ।
१०,९
महािम्.इि.पवग तम्.नव.यद् .वः.सृजो.नव.धािा.अव.दािव
म्.हि्।ऽऽ.
१०,९ अदृणा.उिम्.।
१०,९
उि.उिििाद् .वा.उिदिाद् .वा.उत्स्यन्दिाद् .वा.उििेि्
.वा।
१०,९ व्यजृअस्.अस्.खानि।
१०,९
त्वम्.अणगवाि्.अणगस्वत.एताि् .माध्यनमकाि्.संस्त्यायाि् .
र्ार्ध्यमािाि्.अिम्नाह् ।
१०,९ िम्ननतः.सम्यमि.कमाग ।
१०,९ नवसजगि.कमाग .वा।
१०,९
महािम्.इि.पवग तम्.मेघम्.यद् .व्यवृ णोि् .व्यसृजस्.अस्
.धािाह्,.अवहन्न्.एिम्.दिवम् .दाि.कमाग णम् ।
१०,९ तस्.एषा.अपिा.भवनत।

१०,१०
’’यो.जात.एव.प्रर्मो.मिस्वाि्.दे वो.दे वाि्.क्रतयिा.पयगभूस
त्
१०,१०
यस्.शयस्माद् .िोदसी.अभ्यसेताम्.िृम्नस्.मह्ना.स.जिासै
िह् ।ऽऽ.
१०,१०
यो.जायमाि.एव.िर्मो.मिस्वी.दे वो.दे वाि्.क्रतयिा.कमगणा
.पयगभवत्.पयगगृह्णात्.पयगिक्षद् .अत्यक्रामद् .इनत.वा।
१०,१०
यस्.र्र्ाद् .द्यावा.पृनर्वी.आव्.अप्य्.अनर्भीताम्.िृम्नस्.
मह्ना,.र्र्स्.महत्त्वेि्
१०,१०
स.जिास.इि.इत्य्.ऋषेि्.दृष्ट.अर्गस्.प्रीनति् .भवत्य्.आ
ख्याि.सम्यय िा।
१०,१० पजगन्यस् .तृपेि्.आनद.अि.नवपिीतस््
१०,१० तपगनयता.जन्यह् ।
१०,१० पिो.जेता.वा।
१०,१० जिनयता.वा।
१०,१० प्राजगनयता.वा.िसािाम्।
१०,१० तस्.एषा.भवनत।

१०,११
’’नव.वृ क्षाि्.हन्त्य् .उत.हन्ति.िक्षसो.नवश्वम्.नर्भाय.भयविम्.
महावधात् ।
१०,११
उत.अिागा.ईसते.वृ थन्यावतो.यत्.पजगन्यः.स्तियि्.हन्ति.
दय स्कृतह् ।ऽऽ.
१०,११ नवहन्ति.वृ क्षाि्।
१०,११ नवहन्ति.च.िक्षस्२ ।
१०,११
सवाग नण.च.अस्माद् .भूतानि.नर्भ्यनत.महा.वधात् ।
१०,११ महाि्.नह.अस्.वधह् ।
१०,११
अप्य्.अिपिाधो.भीतः.पर्ायते.वषग.कमगवतस्,.यत्.पजग
न्यः.स्तियि्.हन्ति.दय स्कृतः.पाप.कृतह् ।
१०,११ र्ृहस्पनति् .र्ृहतः.पाता.वा,.पार्नयता.वा।
१०,११ तस्.एषा.भवनत।

१०,१२
’’श्ना.अनपिद्धम्.मधय.पयगपश्यि् .मत्स्यम्.ि.दीि.उदनि.नक्ष
यिम्।
१०,१२
निस्तज्.जभाि.चमसम्.ि.वृ क्षाद् .र्ृहस्पनति् .नविवे िा.नवकृ
त्य्ऽऽ.
१०,१२
अशिवता.मेघेि.अनपिद्धम्.मधय.पयगपश्यि्.मत्यंस्.इव.
दीि.उदके.निवसिम्।
१०,१२ निजगहाि.तच्.चमसम्.इव.वृ क्षात् ।
१०,१२ चमसः.कस्मात् ।
१०,१२ चमन्त्य् .अन्तस्मन्न्.इनत।
१०,१२ र्ृ हस्पनति् .नविवे ि.शब्द२ अ.नवकृत्य्
१०,१२ ब्रह्मिस्पनति् .ब्रह्मिः.पाता.वा.पार्नयता.वा।
१०,१२ तस्.एषा.भवनत।

१०,१३
’’श्मास्मवतम् .ब्रह्मिस्पनति् .मधय.धािम्.अनभ.यम्.ओज
सातृणत् ।
१०,१३
तम्.एव.नवश्वे.पनपिे .स्वदृग सो.र्हु.साकम्.नसनसचयि्.उिमय
नद्रिम्।ऽऽ.
१०,१३
अशिविम्.आस्न्दिविम् .अवानततम्.ब्रह्मिस्पनति् .म
धय.धािम्.अनभ.यम्.ओजसा.र्र्ेि.अभ्यतृणत् .तम्.एव.स
वे .नपर्न्ति.िश्मयः.सूयग.दृशस्,.र्हु.एिम्.सह.नसञ्चन्त्य् .उ
िमयनद्रिम्.उदकविम्।

१०,१४ क्षे त्रस्.पनतह् ।


१०,१४ क्षे त्रम्.नक्षयते ि्.निवास.कमगणह् ।
१०,१४ तस्.पाता.वा.पार्नयता.वा।
१०,१४ तस्.एषा.भवनत।

१०,१५ ’’क्षेत्रस्.पनतिा.वयम्.नहतेि.इव.जयामनस।
१०,१५
गाम्.अश्वम्.पोसनयत्न्वा.स.िो.मृळातीदृश्ऽऽ.
१०,१५
क्षेत्रस्.पनतिा.वयम्.सयनहतेि.इव.जयामस्,.गाम्.अश्वम्.पय
स्तम्.पोसनयतृ(ति् ,.वोच्.).च.आहि.इनत।
१०,१५ स.िो.मृर्ानत.ईदृश्
१०,१५ र्र्ेि.वा.धिेि.वा।
१०,१५ मृ ळनति् .दाि.कमाग ।
१०,१५ पू जा.कमाग .वा।
१०,१५ तस्.एषा.अपिा.भवनत।

१०,१६
’’क्षेत्रस्.पनत८.मधयमिम्.ऊनमगम्.धेियि्.इव.पयो.अस्मासय.
धयक्ष्व्
१०,१६
मधय.श्चयतम्.घृ तम् .इव.सयपूतम्.ऋतस्.िः.पतयः.मृळयिय ।
ऽऽ.
१०,१६
क्षेत्रस्.पनत७.मधयमिम्.ऊनमगम्.धेियि्.इव.पयो.अस्मासय.
धयक्ष्व.इनत।
१०,१६ मधय.श्चयतम्.घृ तम्.इव.उदकम्.सयपूतम्।
१०,१६
ऋतस्.िः.पाताप्.वा.पार्नयताप् .वा.मृळयिय ।
१०,१६ मृ ळयनति् .उपदया.कमाग ,.पूजा.कमाग .वा।
१०,१६
तद् .यत्.समान्याम् .ऋनच.समाि.अनभव्याहािम्.भवनत.त
ज्.जानम.भवनत.इत्य्.एकम्।
१०,१६ मधयमिम् .मधय.श्चयतम्.इनत.यर्ा।
१०,१६
यद् .एव.समािे.पादे .समाि.अनभव्याहािम् .भवनत.तज्.जा
नम.भवनत.इत्य्.अपिम्।
१०,१६
’’नहिन्य.रूपः.स.नहिन्य.सं दृश्१ऽऽ.इनत.यर्ा।
१०,१६
यर्ाकर्ा.च.नवशेषस्.अजानम.भवनत.इत्य्.अपिम् ।
१०,१६
’’मन्द्दूका.इव.उदकाि्.मन्द्दूका.उदकाद् .इवऽऽ.इनत.यर्ा

१०,१६ वास्तोस्पनतह् ।
१०,१६ वास्तय .वसतेि्.निवास.कमगणह् ।
१०,१६ तस्.पाता.वा.पार्नयता.वा।
१०,१६ तस्.एषा.भवनत।

१०,१७
’’मीवहा.वास्तोस्पनत८.नवश्वा.रूपान्य्.आनवशि्।
१०,१७ सखा.सयशेव.एनध.िह् ।ऽऽ.
१०,१७
अभ्यमिहा.वास्तोस्पनत८.सवाग नण.रूपान्य्.आनवशि्.सखा
.िः.सयसयखो.भव्
१०,१७ शे व.इनत.सयख.िाम्
१०,१७ नशष्यतेह् ।
१०,१७
वकािो.िाम.किणो.अिथर्.अिि.उपनर्ङ्गी.नवभानसत.
गयिह् ।
१०,१७ नशवम्.इत्य्.अप्य्.अस्.भवनत।
१०,१७
यद् .यद् .रूपम्.कामयते.तत्.तद् .दे वता.भवनत।
१०,१७
’’रूपम्.रूपम्.मघवा.र्ोभवीनतऽऽ.इत्य्.अनप.निगमो.भव
नत।
१०,१७ वाचस्पनतह् ।
१०,१७ वाचः.पाता.वा.पार्नयता.वा।
१०,१७ तस्.एषा.भवनत।

१०,१८ ’’पय िि् .एनह.वाचस्पनत८.दे वेि.मिसा.सह्


१०,१८
वसोस्पनत८.नििामय.मय्य्.एव.तन्वम्.मम्ऽऽ.इनत.सा.नि
गद.व्याख्याता।
१०,१८ अपाम् .िपात्.तिू ििा.व्याख्यातह् ।
१०,१८ तस्.एषा.भवनत।

१०,१९
’’यो.अनिध्मो.दीदयद् .अप्स्स्व्.अिि् .यम्.नवप्रास.ईळते.अ
ध्विे षय।
१०,१९
अपाम्.िपाि्.मधयमतीि् .अपो.दा.यानभि् .इिो.वावृ धे.वीयाग
य्ऽऽ.
१०,१९
योऽअनिध्मो.दीदयद् .दीप्यतेऽअभ्यििम् .अप्सय।
१०,१९ यम्.मेधानविः.स्तय वन्ति.यञेषय।
१०,१९
सस्.अपाम्.िपात्.मधयमतीि् .अपो.दे ह्य्.अनभसवाय् .
१०,१९ यानभि् .इिो.वधगते.वीयाग य.वीि.कमगि्
१०,१९ यमो.यच्छनत.इनत.सतह् ।
१०,१९ तस्.एषा.भवनत।

१०,२०
’’पिे नयवां सम् .प्रवतो.महीि् .अिय .र्हुभ्यः.पन्थाम् .अियपस्प
शािम्।
१०,२०
वै वस्वतम्.संगमिम् .जिािाम् .यमम्.िाजािम् .हनवसा.दय व
स््ऽऽ.
१०,२० पिे नयवां सम् .पयाग गतविम्।
१०,२० प्रवत.उितो.निवत.इनत।
१०,२० अवनति् .गनत.कमग णा।
१०,२० र्हुभ्यः.पन्थािम्.अियपस्पाशयमािम्।
१०,२० वै वस्वतम्.संगमिम् .जिािाम् ।
१०,२० यमम् .िाजािम्.हनवसा.दय वस्.इनत।
१०,२० दय वस्ती.िाध्नोनत.कमाग ।
१०,२० अनिि् .अप्य्.यम.उच्यत्
१०,२० तम्.एता.ऋचस्.अियप्रवदन्ति।

१०,२१
’’सेिेव.सृष्टामम् .दधात्य्.अस्तयणग.नदद् ययत्.त्वेस.प्रतीकाक् ।
१०,२१
यमो.ह.जातो.यजो.जनित्वम्.जािः.किीिाम्.पनति् .जिी
िाम्।
१०,२१
तम्.वश्.चिार्ा.वयम्.वसत्य्.आस्तम्.ि.गावो.िक्षि.इद्ध
म्।ऽऽ.इनत.निपदाह् ।
१०,२१ सेिा.इव.सृष्टा.भयम्.वा.र्र्म्.वा.दधानत।
१०,२१
अस्तयि्.इव.नदद् ययत्.त्वेस.प्रतीका,.र्र्.प्रतीका,.यशस्.प्र
तीका,.महा.प्रतीका,.दीि.प्रतीका.वा।
१०,२१ ’’यमो.ह.जात.इिे ि.सह.संगतह् ।ऽऽ..
१०,२१
’’यमाव् .इह.इह.माताद् ऽऽ.इत्य्.अनप.निगमो.भवनत।
१०,२१
यम.इव.जातस्,.यमस्.जनिष्यमािस्,.जािः.किीिाम्.जि
नयता.कन्यायाम्।
१०,२१ पनति् .जिीिाम्.पार्नयता.जायािाम्।
१०,२१ तत्.प्रधािा.नह.यञ.सम्योगेि.भवन्ति।
१०,२१
’’तृतीयो.अनिस्.ते.पनति् ऽऽ.इत्य्.अनप.निगमो.भवनत।न॑
त्य्.अनप.निगमो.भवनत।
१०,२१
तम्.वश्.चिार्ा,.चिन्त्या.पशय.आहुनत.आ,.वसत्या.च.निव
सन्त्या.औसध.आहुनत.आ।
१०,२१
अस्तम्.यर्ा.गाव.आप्नयवन्ति.तर्ा.आप्नययाम.इद्धम्.सनमद्ध
म्.भोगैह् ।
१०,२१ नमत्रः.प्रमीतेस्.त्रायत्
१०,२१ सन्तम्मन्वािो.द्रवनत.इनत.वा।
१०,२१ मे दयतेि्.वा।
१०,२१ तस्.एषा.भवनत।

१०,२२
’’नमत्रो.जिाि्.यातयनत.ब्रयवािो.नमत्रो.दाधाि.पृनर्वीम् .उत.
द्याम्।
१०,२२
नमत्रः.कृष्टीि् .अनिनमसानभ.चस्ते.नमत्राय.हव्यम्.घृ तवज्.जय
होत्ऽऽ.
१०,२२
नमत्रो.जिाि्.आयातयनत.प्रब्रयवािः.शब्दम्.कयवि्।
१०,२२ नमत्र.एव.धाियनत.पृनर्वीम् .च.नदवं श्.च्
१०,२२
नमत्रः.कृष्टीि् .अनिनमसन्न् .अनभनवपश्यनत.इनत।
१०,२२ कृन्ति१ .इनत.मिय ष्य.िाम्
१०,२२ कमगविो.भवन्ति।
१०,२२ नवकृि.दे हा.वा।
१०,२२
नमत्राय.हव्यम्.घृ तवत्.जयहोत.इनत.व्याख्यातम्।
१०,२२ जय होनति् .दाि.कमाग ।
१०,२२ कः.कमिो.वा.क्रमिो.वा.सयखो.वा।
१०,२२ तस्.एषा.भवनत।

१०,२३
’’नहिन्य.गभग ः.समवतगत.अग्रे.भूतस्.जातः.पनति् .एक.आ
सीत् ।
१०,२३
स.दाधाि.पृनर्वीम् .द्याम्.उत.इमाम्.कस्मै.दे वाय.हनवसा.
नवधेम्ऽऽ.
१०,२३ नहिन्य.गभो.नहिन्य.मयो.गभग ह् ।
१०,२३ नहिन्य.मयो.गभगस्.अस्.इनत.वा।
१०,२३ गभो.गृभेि्.गृणानत.अर््ग
१०,२३ नगित्य्.अिर्ाग ि्.इनत.वा।
१०,२३
यदा.नह.स्त्री.गयिाि्.गृह्णानत.गय िाश्.च.अस्ा.गृह्यिे ऽअर्.
गभो.भवनत।
१०,२३ समभवद् .अग्र्
१०,२३ भू तस्.जातः.पनति् .एको.र्भूव्
१०,२३ स.धाियनत.पृनर्वीम् .च.नदवं श्.च्
१०,२३ कस्मै.दे वाय.हनवसा.नवधेम.इनत.व्याख्यातम्।
१०,२३ नवधनति् .दाि.कमाग ।
१०,२३ सिस्वत् १.व्याख्यातः.तस्.एषा.भवनत।

१०,२४ ’’ये.ते.सिस्वि्.ऊमगयो.मधयमिो.घृ तश्चयतह् ।


१०,२४
तेनभि् .िोऽनवता.भव् ऽऽ.इनत.सा.निगद.व्याख्याता।
१०,२५ नवश्वकमाग .सवग स्.कताग ।
१०,२५ तस्.एषा.भवनत।

१०,२६
’’नवश्वकमाग .नवमिा.आनिहाया.धाता.नवधाता.पिमोत.संदृ
क् ।
१०,२६
तेषाम्.इिानि.सनमसा.मदन्ति.यत्रा.सिऋसीि् .पि.एक
म्.आहुह् ।ऽऽ.
१०,२६
नवश्वकमाग .नवभूतमिस् १.व्यािा.धाता.च.नवधाता.च.पिम
श्.च.संद्रस्ता.भूतािाम्।
१०,२६
तेषाम्.इस्तानि.वा.कािानि.वा.क्रािानि.वा.गतानि.वा.म
तानि.वा.ितानि.वा।
१०,२६
अन्तिः.सम.सम्मोदिे .यत्र.एतानि.सि.ऋसीिानि.ज्योनत
ष्१ ।
१०,२६ तेभ्यः.पि.आनदत्यह् ।
१०,२६
तान्य्.एतन्तस्मन्न्.एकम्.भवन्ति.इत्य्.अनधदै वतम्।
१०,२६ अध्यात्मम्।
१०,२६
नवश्वकमाग .नवभूतमिस् १.व्यािा.धाता.च.नवधाता.च.पिम
श्.च.संदशगनयता.इन्तियािाम्।
१०,२६
एसाम्.इस्तानि.वा.कािानि.वा.क्रािानि.वा.गतानि.वा.म
तानि.वा.ितानि.वा।
१०,२६
अन्नेि.सह.सम्मोदिे .यत्र.इमानि.सि.ऋसीिानि.इन्तिया
नि।
१०,२६ एभ्यः.पि.आत्मा।
१०,२६
तान्य्.अन्तस्मन्न्.एकम्.भवन्ति.इत्य्.आत्म.गनतम्.आचष्ट्
१०,२६ तत्र.इनतहासम्.आचक्षत्
१०,२६
नवश्वकमाग .भौविः.सवग मेधे.सवाग नण.भूतानि.जयहवाम् .चकाि्
१०,२६ तद् .अनभवानदिी.एषा.ऋच्.भवनत।
१०,२६ ’’य.इमा.नवश्वा.भयविानि.जयह्वद् ऽऽ.इनत।
१०,२६ तस्.उििा.भूयसे .निवग चिाय्

१०,२७
’’नवश्वकमगि्.हनवसा.वावृ धािः.स्वयम्.यजस्व.पृनर्वीम् .उत
.द्याम्।
१०,२७
मयह्यन्द्त्व्.अन्ये.अनभतो.जिास.इह.अस्माकम्.मघवा.सूरिि्
.अस्तय।ऽऽ.
१०,२७
नवश्वकमगि्.हनवसा.वधगयमािः.स्वयम्.यजस्व.पृनर्वीम् .च.
नदवं श्.च्
१०,२७ मय ह्यन्द्त्व्.अन्ये.अनभतो.जिाः.सपत्नाह् ।
१०,२७ इह.अस्माकम्.मघवा.सूरिि् .अस्तय.प्रञाता।
१०,२७ ताक्ष्यगस्.त्वस्तृ३.व्याख्यातह् ।
१०,२७ तीणेऽअिरिक्षे .नक्षयनत।
१०,२७
तूणगम्.अर्गम्.िक्षत्य्[क्षिनत.इि् .ष्क्].अश्नोतेि्.वा।
१०,२७ तस्.एषा.भवनत।

१०,२८
’’त्यम्.ऊ.सय.वानजिम्.दे वजूतम् .सहावािम्.तरुतािम् .िर्ा
िाम्।
१०,२८
अरिस्तिेनमम्.पृतिाजम् .आशयम्.स्वस्तये.ताक्ष्यगम्.इहा.हुवे
म्ऽऽ.
१०,२८ तम्.भृशम्.अन्नविम्।
१०,२८ जू नति् .गनतः.प्रीनतह् ।
१०,२८ दे व.जूतम्.दे व.गतम्.दे व.प्रीतम्.वा।
१०,२८
सहस्विम्.तािनयतािम् .िर्ािाम्.अरिस्तिेनमम् .पृतिानज
तम्.आशयम्.स्वन्तस्त४.ताक्ष्यगम्.इह.ह्वयेम.इनत।
१०,२८ कम्.अन्यम्.मध्यमाद् .एवम्.अवक्ष्यत् ।
१०,२८ तस्.एषा.अपिा.भवनत।
१०,२९
’’सद्यश्.नचद्यः.शवसा.पञ्च.कृष्टीः.सूयग.इव.ज्योनतषा.अप
स्तताि्
१०,२९
सहस्रसाः.शतसा.अस्.िं नहि् .ि.स्मा.वििे .ययवनतम् .ि.श
याग म्।ऽऽ.
१०,२९
सद्यस्.अनप.यः.शवसा.र्र्ेि.तिोत्य्.अपः.सूयग.इव.ज्योनत
षा.पञ्च.मिय ष्य.जातानि।
१०,२९ सहस्रसानििी.शतसानििी.अस्.सा.गनतह् ।
१०,२९
ि.स्म.एिाम्.वाियन्ति.प्रययवतीम् .इव.शिमयीम् .इसयम्।
१०,२९ मन्ययि्.मन्यतेि्.दीन्ति.कमगणह् ।
१०,२९ क्रोध.कमगणो.वध.कमगणो.वा।
१०,२९ मन्ययन्त्य्.अस्माद् .इसय१ ।
१०,२९ तस्.एषा.भवनत।
१०,३०
’’त्वया.मन्यय८.सिर्म्.आरुजिो.हषगमािासोऽअधृनषता.म
रुत्वह् ।
१०,३० नतग्म.इशय१
.आययधा.संनशशािा.अनभ.प्र.यिय .ििो.अनि.रूपाह् ।ऽऽ..
१०,३०
त्वया.मन्यय ८.सिर्म्.आरुह्य.रुजिो.हषगिामासस् .अधृनष
ता.मरुत्वस्.नतग्म.इसय१
.आययधानि.संनशश्यमािा.अनभप्रयिय .ििो.अनि.रूपा.अ
नि.कमाग णह् ।
१०,३० सन्नद्धाः.कवनचि.इनत.वा।
१०,३० दनधक्रा.व्याख्यातह् ।
१०,३० तस्.एषा.भवनत।

१०,३१
’’॑ा.दनधक्राः.शवसा.पञ्च.कृष्टीः.सूयग.इव.ज्योनतषा.अपस्त
ताि्
१०,३१
सहस्रसाः.शतसा.वाज्यवाग .पृणिय.मध्वा.सनमम्.आ.वचां
नस।ऽऽ.
१०,३१
आतिोनत.दनधक्राः.शवसा.र्र्ेि.अपः.सूयग.इव.ज्योनतषा.
पञ्च.मिय ष्य.जातानि।
१०,३१
सहस्रसाः.शतसा.वाजी.वे जिवाि् .अवाग .ईििवाि्.सम्पृण
िय.िो.मधय िा.उदकेि.वचिानि.इमानि.इनत।
१०,३१ मधय.धमते ि्.नवपिीतस््
१०,३१ सनवता.सवग स्.प्रसनवता।
१०,३१ तस्.एषा.भवनत।

१०,३२
’’सनवता.यन्त्रैः.पृनर्वीम् .अिम्नाद् .अस्कम्भिे.सनवता.द्याम्.
अदृं हत् ।
१०,३२
अश्वम्.इव.अधय क्षद्द्..धयनिम्.अिरिक्षम् .अतूते.र्द्धम्.सनव
ता.समयद्रम्।ऽऽ.
१०,३२ सनवता.यन्त्रैः.पृनर्वीम् .अिमयत् ।
१०,३२ अिािम्भिे .अिरिक्षे.सनवता.द्याम्.अदृं हत् ।
१०,३२ अश्वम्.इव.अधयक्षद् .धयनिम्.अिरिक्षे .मेघम्।
१०,३२ र्द्धम्.अतूत्ग
१०,३२ र्द्धम्.अतूणग.इनत.वा।
१०,३२ अत्विमाि.इनत.वा।
१०,३२ सनवता.समयनदतािम् .इनत।
१०,३२ कम्.अन्यम्.मध्यमाद् .एवम्.अवक्ष्यत् ।
१०,३२ आनदत्यस्.अनप.सनवता.उच्यत्
१०,३२ तर्ा.च.है िन्यस्तू पे.स्तयतह् ।
१०,३२
अचगि्.नहिन्यस्तूप.ऋनषि् .इदम्.सूिम्.प्रोवाच्
१०,३२ तद् .अनभवानदन्य्.एषा.ऋच्.भवनत।

१०,३३
’’नहिन्यस्तूपः.सनवतय्ग.अर्ा.त्व्.आनङ्गिसो.जयह्वे.वाजे.अ
न्तस्मि्।
१०,३३
एवा.त्वाचगन्न्.अवसे.वन्दमािः.सोमस्ेवां शयम्.प्रनत.जागिाह
म्।ऽऽ.
१०,३३ नहिन्यस्तूपो.नहिन्यमयः.स्तूपह् ।
१०,३३ नहिन्यमयः.स्तूपस् .अस्.इनत.वा।
१०,३३ स्तू पः.स्त्यायतेह् ।
१०,३३ संघातह् ।
१०,३३
सनवतृ७.यर्ा.त्वानङ्गिसो.जयह्वे.वाजे .अन्ने.अन्तस्मि्।
१०,३३
एवम्.त्वा.अचग न्न्.अविाय.वन्दमािः.सोमस्.इव.अंशयम्.प्र
नतजागम्य्ग.अहम्।
१०,३३ त्वस्ता.व्याख्यातह् ।
१०,३३ तस्.एषा.भवनत।

१०,३४
’’दे वस्.त्वस्ता.नवश्वरूपः.पयपोस.प्रजाः.पयरुधा.जजाि्
१०,३४
इमा.च.नवश्वा.भयविान्य्.अस्.महद्दे वािाम् .असय ित्वम्.एक
म्।ऽऽ.
१०,३४
दे वस्.त्वस्ता.सवग .रूपः.पोसनत.प्रजा.िस.अिय प्रदािेि्
१०,३४ र्हुधा.च.इमा.जियनत।
१०,३४ इमानि.च.सवाग नण.भूतान्य्.उदकान्य् .अस््
१०,३४
महत्.च.अस्मै.दे वािाम्.असयित्वम्.एकम्,.प्रजावत्त्वम्.वा
िवत्त्वम्.वा।(१०,३३)
१०,३४ अनप.वा.असयि्.इनत.प्रञा.िाम्
१०,३४ अस्त्य्.अिर्ाग ि्।
१०,३४ अस्ताश्.च.अस्ाम्.अर्ाग ह् ।
१०,३४ असयित्वम्.आनद.र्यिम्।
१०,३४ वातो.वानत.इनत.सतह् ।
१०,३४ तस्.एषा.भवनत।

१०,३५ ’’वात.आ.वातय.भेसजम्.शम्भय.मयोभय .िो.हृद्


१०,३५ प्र.ि.आयूंनस.तारिसत् ।ऽऽ.
१०,३५
वात.आवातय.भैसज्यानि.शम्भय.मयोभय.च.िो.हृदयाय्
१०,३५ प्रवधगयतय.च.ि.आययह् ।
१०,३५ अनिि् .व्याख्यातह् ।
१०,३५ तस्.एषा.भवनत।

१०,३६
’’प्रनत.त्यंश्.चारुम्.अध्विम्.गोपीर्ाय.प्रहूयस्
१०,३६ मरुन्तिि् .अि.आ.गनह।ऽऽ.
१०,३६
तम्.प्रनत.चारुम् .अध्विम्.सोम.पािाय.प्रहूयस्
१०,३६ सस्.अनि७.मरुन्तिः.सह.आगच्छ.इनत।
१०,३६ कम्.अन्यम्.मध्यमाद् .एवम्.अवक्ष्यत् ।
१०,३६ तस्.एषा.अपिा.भवनत।
१०,३७ ’’नभ.त्वा.पूवगपीतये .सृजानम.सोम्यम्.मधय।
१०,३७ मरुन्तिि् .अि.आ.गनह।ऽऽ.
१०,३७ वे िो.वे ितेः.कान्ति.कमगणह् ।
१०,३७ तस्.एषा.भवनत।

१०,३८
’’यम्.वे िश्.चोदयत्.पृनश्नगभाग .ज्योनति् .जिायू.िजसो.नवमा
ि्
१०,३८
इमम्.अपाम्.सं गमे.सूयगस्.नशशयम्.ि.नवप्रा.मनतभी.रिह
न्ति।ऽऽ.

१०,३९ अयम्.वे िश्.चोदयत् .पृनश्नगभाग ह् ।


१०,३९ प्रास्त.वणग.गभाग .अनप.इनत.वा।
१०,३९
ज्योनतष्.जिायय ि्.ज्योनतष्.अस्.जिायय.थर्ािीयम् .भवनत।
१०,३९ जिाययि्.जिया.गभगस््
१०,३९ जिया.यूयत.इनत.वा।
१०,३९
इमम्.अपां श्.च.संगमिे.सूयगस्.च.नशशयम्.इव.नवप्रा.मनत
भी.रिहन्ति।
१०,३९
रिहन्ति.नर्हन्ति.स्तयवन्ति.वधगयन्ति.पूजयन्ति.इनत.वा।
१०,३९ नशशयः.शंशिीयो.भवनत।
१०,३९ नशशीतेि्.वा.स्ाद् .दाि.कमगणह् ।
१०,३९ नचि.र्ब्धो.गभग.इनत।
१०,३९ असयिीनतः.असूि्.ियनत।
१०,३९ तस्.एषा.भवनत।

१०,४०
’’ियनस्नते.मिो.अस्मासय.धािय.जीवातवे .सय.प्र.नतिा.ि.आयय
ह् ।
१०,४०
िािन्तन्ध.िः.सूयगस्.संदृनश.घृ तेि.त्वम्.तन्वम्.वधगयस्व्ऽऽ.
१०,४० असयिीनत८.मिो.अस्मासय.धािय्
१०,४० नचिम्.जीविाय.प्रवधगय.च.ि.आययह् ।
१०,४० िन्धय.च.िः.सूयगस्.संदशगिाय्
१०,४० िध्यनतएि् .वश.गमिेऽअनप.दृश्यत्
१०,४०
’’मा.िधाम.निसते.सोम.िाजि्ऽऽ.इत्य्.अनप.निगमो.भव
नत।
१०,४० घृ तेि.त्वम्.आत्मािम्.तन्वम्.वधग यस्व्
१०,४० ऋतो.व्याख्यातह् ।
१०,४० तस्.एषा.भवनत।

१०,४१
’’॑ृतस्.नह.शयरुधः.सन्ति.पूवीि् .ऋतस्.धीनति् .वृ नजिानि.
हन्ति।
१०,४१
ऋतस्.श्लोको.र्नधिा.ततदग .कणाग .र्यधािः.शयचमाि.आयो
ह् ।ऽऽ.
१०,४१ ऋतस्.नह.शयरुधः.सन्ति.पूवीह् ।
१०,४१ ऋतस्.प्रञा.वजग िीयानि.हन्ति।
१०,४१
ऋतस्.श्लोको.र्नधिस्.अनप.कणाग व्.आतृणनि।
१०,४१ र्नधिो.र्द्ध.श्रोत्रह् ।
१०,४१
कणौ.र्ोधयि्.दीप्यमािश्.च.आयोि् .अयिस्.मिय ष्यस््
१०,४१ ज्योनतषो.वा.उदकस्.वा।
१०,४१ (इन्द्दयि्.इन्धेह् ।
१०,४१ उिर्त्त्ततेि्.वा।).तस्.एषा.भवनत।

१०,४२
’’प्र.तद् .वोचेयम् .भव्यायेन्दवे .हव्यो.ि.य.इसवाि् .मि.िे ज
नत.िक्षोहा.मि.िे जनत।
१०,४२
स्वयम्.सो.अस्मदानिदो.वधैि्.अजेत.दय मगनतम्।
१०,४२
अव.स्रवे द्.अघशंसोऽअवतिम् .अव.क्षयद्रम्.इव.स्रवे त्
।ऽऽ.
१०,४२
प्रव्रवीनम.तद् .भव्याय.इन्द्दय४.,.हवि.अहग .इव.य.इसवाि्.अ
न्नवाि्.कामवाि्.वा.मििानि.च.िो.िे जयनत।
१०,४२ िक्षोहा.च.र्र्ेि.िे जयनत।
१०,४२
स्वयम्.सस्.अस्मद् .अनभनिनदतॄि्.वधैि्.अजेत.दय मगनतम्।
१०,४२ अवस्रवे द्.अघ.शंसह् ।
१०,४२ ततश्.च.अवतिम्.क्षयद्रम्.इव.अवस्रवे त् ।
१०,४२ अभ्यासे .भूयां सम्.अर्गम्.मन्यि्
१०,४२ यर्ा।
१०,४२ अहो.दशगिीय.अहो.दशगिीय.इनत।
१०,४२ तत्.परुच्छे पस्.शीर्म्।
१०,४२ परुच्चे प.ऋनषह् ।
१०,४२
पवग वत्.शेपह्,.परुनस.परुनस.शेपो.अस्.इनत.वा।
१०,४२
इनत.इमानि.सिनवं शनति् .दे वता.िामधेयान्य्.अियक्रािानि

१०,४२ सूि.भाज् १ .हनवस्.भानजप् ।
१०,४२
तेषाम्.एतानि.अहनवस्.भानजप् ,.वे िो.असयिीनति् .ऋत.इन्द्दय
ह् ।
१०,४२ प्रजापनतः.प्रजािाम्.पाता.वा.पार्नयता.वा।
१०,४२ तस्.एषा.भवनत।

१०,४३
’’प्रजापते.ि.त्वद् .एतान्य्.अन्यो.नवश्वा.जातानि.परि.ता.र्भू
व्
१०,४३
यत्.कामास्.ते.जयहुमस्.ति्.िो.असय.वयम्.स्ाम.पतयो.ि
यीिाम्।ऽऽ.
१०,४३
प्रपापनत८.ि.नह.त्वद् .एतान्य्.अन्यः.सवाग नण.जातानि.तानि.
परिर्भूव्
१०,४३ यत्.कामास्.ते.जयहुमस् .त.िो.अस्तय।
१०,४३ वयम्.स्ाम.पतयो.ियीिाम्।
१०,४३ इत्य्.आनशस्१।
१०,४३ अनहि् .व्याख्यातह् ।
१०,४३ तस्.एषा.भवनत।

१०,४४
’’ब्जाम्.उक्थै ि्.अनहम्.गृणीसे.र्यध्ने.िदीिाम्.िजह्सय.सीद
ि्।ऽऽ.
१०,४४
अप्सयजम्.उक्थै ि्.अनहम्.गृणीसे .र्यध्ने.िदीिाम् .िजस्.सय.उ
दकेषय.सीदि्।र्यध्नम् .अिरिक्षम् ,.र्द्धा.अनसम्न् .धृता.आप.
इनत.वा।
१०,४४
इदम्.अनप.इतद् ग .र्यध्नम्.एतस्माद् .एव,.र्द्धा.अन्तस्मि्.धृताः
.प्रािा.इनत।
१०,४४
यस्.अनहः.स.र्य ध्न्यस्,.र्यध्नम्.अिरिक्षम् .तत्.निवासात् ।
१०,४४ तस्.एषा.भवनत।
१०,४५
’’मा.िस्.अनहि् .र्यध्न्यस्.रिसे.धाि्.मा.यञो.अस्.नस्रधद् .ऋ
तायोह् ।
१०,४५ मा.च.िस्.अनहि् .र्यध्न्यस्.िे सिाय.धात् ।
१०,४५
मा.अस्.यञ्.ओकस्१.च.नस्रधद् .यञ.कामस््
१०,४५ सयपणो.व्याख्यातह् ।
१०,४५ तस्.एषा.भवनत।

१०,४६
’’॑ेकः.सयपणगः.स.समयद्रम्.आ.नववे श.स.इदम्.नवश्वम् .भयवि
म्.नव.चस्त्
१०,४६
तम्.पाकेि.मिसा.अपश्यम्.अन्तितस्.तम्.माता.िे न्तळ्ह.स
.उ.िे न्तळ्ह.मातिम्।ऽऽ.
१०,४६ एकः.सयपणगह्,.स.समयद्रम्.आनवशनत।
१०,४६ स.इमानि.सवाग नण.भूतान्य्.अनभनवपश्यनत।
१०,४६ तम्.पाकेि.मिसा.अपश्यम्.अन्तितह् ।
१०,४६
इत्य्.ऋषेि्.दृष्ट.अर्गस्.प्रीनति् .भवत्य्.आख्याि.सम्यय िा।
१०,४६ तम्.माता.िे नध.वाच्.एषा.माध्यनमका।
१०,४६ स.उ.मातािम्.िे नध।
१०,४६ पय रूिवस्१।
१०,४६ र्हुधा.िोरूयत्
१०,४६ तस्.एषा.भवनत।

१०,४७
’’समन्तस्मि्.जायमाि.आसत.िा.उत.ईम्.अवधगि्.िद्यः.स्व
गूताग ह् ।
१०,४७
महे .यत्.त्वा.पय रूिवो.ििाय.अवधगयि् .दस्य.हत्याय.दे वाह्
।ऽऽ.
१०,४७
समासत.अन्तस्मि् .जायमािे.िा,.गमिाद् .आपस्,.दे व.पत्नी.
ओ.वा।
१०,४७
अनप.च.एिम्.अवधगयि्.िदी.अः.स्व.गूताग ः.स्वयम्.गानमिी
.ओ.महते.च.यत्.त्वा.पयरूिवस् ८.ििाय.िमिीयाय.संग्रा
माय.अवधगयि्,.दस्य.हत्याय.च,.दे वा.दे वाह् ।

११,१ श्ये िो.व्याख्यातह् ।


११,१ तस्.एषा.भवनत।

११,२
’’॑ादाय.श्ये िो.अभित्.सोमम्.सहस्रम्.सवाम्.अययतंश्.च
.साकम्।
११,२
अत्रा.पयिन्तन्धि् .अजहाद् .अिातीि् .मदे .सोमस्.मूिा.अमू िह्
।ऽऽ.
११,२ आदाय.श्ये िस्.अहित्.सोमम्।
११,२ सहस्रम्.सवाि.ययतंश्.च.सह्
११,२ सहस्रम्.सहस्र.साव्यम्.अनभप्रेत्य्
११,२ तत्र.अययतम्.सोम.भक्षाह् ।
११,२ तत् .सम्बन्धेि.अयय तम्.दनक्षणा.इनत.वा।
११,२ तत्र.पयिन्तन्धि् .अजहाद् .अनमत्राि्।
११,२ अदािाि् .इनत.वा।
११,२ मदे .सोमस्.मू िा.अमूिः.इनत।
११,२ ऐिे .च.सूिे.सोम.पाि२ अ.च.स्तयतह् ।
११,२ तस्माद् .इिम्.मन्यि्
११,२ ओसनधः.सोमः.सय िोतेह् ।
११,२ यद् .एिम्.अनभसय न्वन्ति।
११,२ र्हुर्म्.अस्.िैघण्टय कम् .वृ िम्।
११,२ आश्चयगम्.इव.प्राधान्येि्
११,२ तास्.पावमािीसय.निदशगिाय.उदाहरिष्यामह्

११,३ स्वानदथर्या.मनदथर्या.पवस्व.सोम.धािया।
११,३ इिाय.पातवे .सयतह्
।ऽऽ.इनत.सा.निगद.व्याख्याता।
११,३
अर्.एषा.अपिा.भवनत.चिमसो.वा.एतस्.वा।

११,४
’’सोमम्.मन्यते.पनपवाि्.यत्.सन्तम्पंसन्त्य् .ओसनधम्।
११,४
सोमम्.यम्.ब्रह्मािो.नवदय ि्.ि.तस्.अश्नानत.कश्चि्ऽऽ.
११,४
सोमम्.मन्यते.पनपवाि्.यत्.सन्तम्पंसन्त्य् .ओसनधम्।
११,४ इनत.वृ र्ासयतम् .असोमम्.आह्
११,४
सोमम्.यम्.ब्रह्मािो.नवदय ि्.इनत.ि.तस्.अश्नानत.कश्चि.अय
ज्वा.इत्य्.अनधयञम्।
११,४ अर्.अनधदै वतम्।
११,४
सोमम्.मन्यते.पनपवाि्.यत्.सन्तम्पंसन्त्य् .ओसनधम्.इनत.य
जयस्.सयतम्.असोमम् .आह्
११,४ सोमम्.यम्.ब्रह्मािो.नवदय श्.चिमसम्।
११,४ ि.तस्.अश्नानत.कश्चि.अदे व.इनत।
११,४ अर्.एषा.अपिा.भवनत.चिमसो.वा।
११,४ एतस्.वा।

११,५ ’’यत्.त्वा.दे व.प्र.नपर्न्ति.तत.आ.प्यायसे.पयिह्



११,५
वाययः.सोमस्.िनक्षता.समािाम्.मास.आकृनतह् ।ऽऽ.
११,५
यत्.त्वा.दे व.प्रनपर्न्ति.तत.आप्यायसे .पयिि् .इनत.िािाशंसा
ि्.अनभप्रेत्य्
११,५
[आप्यानयताः.सोमा.आज्य.आनदसय.शस्त्रेषय.िािाशंसा.उ
च्यिे ..ष्क्]
११,५ पूवग.पक्ष.अपि.पक्षाव् .इनत.वा।
११,५ वाययः.सोमस्.िनक्षता।
११,५ वाययम्.अस्.िनक्षतािम्.आह्
११,५ साहचयाग द्.िस.हििाद् .वा।
११,५
समािाम्.संवििािाम् .मास.आकृनतह्,.सोमस्.रूप.नवशे
षैि्.ओसनधश्.चिमा.वा।
११,५ चिमस्१।
११,५ चायि्.द्रमनत।
११,५ चािम्.मािम्.अस्.इनत.वा।
११,५ चिश्.चन्दतेः.कान्ति.कमगणह् ।
११,५ चन्दिम्.इत्य्.अप्य्.अस्.भवनत।
११,५ चारु.द्रवनत।
११,५ नचिम्.द्रवनत।
११,५ चमेि्.वा.पूवगम्।
११,५ चारु.रुचेि्.नवपिीतस््
११,५ तस्.एषा.भवनत।

११,६
’’िवोिवो.भवनत.जायमािो.अह्नाम्.केतयि्.उससाम्.एत्य्.
अग्रम्।
११,६
भागम्.दे वेभ्यो.नव.दधात्य्.आयि्.प्र.चिमास्.नतिते.दीघग
म्.आययह् ।ऽऽ.
११,६
िवो.िवस्.भवनत.जायमाि.इनत.पूवग.पक्ष.आनदम्.अनभप्रे
त्य्
११,६ अहि् ६
.केतयि्.उससाम्.एत्य्.अग्रम्.इत्य्.अपि.पक्ष.अिम्.अनभ
प्रेत्य्
११,६
आनदत्य.दै वतो.नितीयः.पाद.इत्य्.एक्.[आनदत्य.दे वतः.
ष्क्]
११,६ भागम्.दे व४
ह्यो.नवदधात्य्.आयन्न्.इत्य्.अधग.मास.इज्याम् .अनभप्रेत्य्
११,६ प्रवधगयते.चिमस् १.दीघग म्.आययस्१।
११,६ मृ त्ययि्.माियनत.इनत.सतह् ।
११,६
मृतंश्.च्यावयनत.इनत.वा.शत.र्र्.अल्क्क्षो.मौद्गल्यह् ।
११,६ तस्.एषा.भवनत।
११,७
’’पिम्.मृ त्यो.पिे नह.पन्थाम्.यस्.ते.स्व.इतिो.दे वयािात् ।
११,७
चक्षयस्मते.शृण्वते.ते.ब्रवीनम.मा.िः.प्रजाम्.िीरिसो.मोत.वी
िाि्।ऽऽ.
११,७
(पिम्.मृत्यस्,.ध्रयवम्.मृत्यस्,.ध्रयवम्.पिे नह.मृ त्य८,.कनर्तम्
.तेि.मृत्य८।
११,७ मृ तंश्.च्यावयते.भवनत.मृत्य८।)
११,७ मदे ि्.वा.मयदेि्.वा।
११,७ तेषाम् .एषा.भवनत।
११,७
(’’त्वेसम्.इत्था.समगििम्.नशमीवतोि् .इिानवस्नू.सयतपा.वा
म्.उरुस्नत।
११,७
या.मर्ाग य.प्रनतधीयमािम्.इत्.कृशािोि् .अस्तय िसिाम् .रु
स्र्ह् ।ऽऽ.)
११,८ इत् .सा.निगद.व्याख्या।
११,८ नवश्वाििो.व्याख्यातह् ।
११,८ तस्.एषा.भवनत।

११,९
’’प्र.वो.महे .मन्दमािाय.अन्धसस्.अचाग .नवश्वाििाय.नवश्वाभय
व्
११,९
इिस्.यस्.सय मखम्.सहो.मनह.श्रवो.िृम्नंश्.च.िोदसी.स
पयगतह् ।ऽऽ.
११,९
प्राचगत.यूयम्.स्तयनतम् .महते,.अन्धसस्.अन्नस्ऽदातृ ४,.म
न्दमािाय.मोदमािाय,.स्तूयमािाय.शब्दायमािाय.इनत.वा
,.नवश्वाििाय.सवग म्.नवभूताय्
११,९
इिस्.यस्.प्रीनत७.सयमहद् .र्र्म्,.महत्.च.श्रवनियम्.य
शस्,.िृम्नंश्.च.र्र्म्.िॄण्.ितम्।
११,९ द्यावा.पृनर्वी.औ.वः.परिचित.इनत।
११,९ कम्.अन्यम्.मध्यमाद् .एवम्.अवक्ष्यनत।
११,९ तस्.एषा.अपिा.भवनत।
११,९
उद् .उज्योनति् .अमृतम्.नवश्वजन्यम् .नवश्वाििः.सनवता.दे वो.
अश्रेत् ।ऽऽ.

११,१०
उदनशनश्रयत्.ज्योनतष् .अमृतम् .सवग .जन्यम्.नवश्वाििः.सनव
ता.दे व.इनत।
११,१० धाता.सवग स्.नवधाता।
११,१० तस्.एषा.भवनत।

११,११
’’धाता.ददातय.दाशयसे.प्राचीम्.जीवातयम्.अनक्षताम्।
११,११ वयम्.दे वस्.धीमनह.सयमनतम्.सत्य.धमगिह्
।ऽऽ.
११,११
धाता.ददातय.दिवते.प्रवृ द्धाम्.जीनवकाम् .अियपक्षीिाम्।
११,११
वयम्.दे वस्.धीमनह.सयमनतम्,.अक्न्ल्यािीम्.मनतम्.सत्य.ध
मगिह् ।
११,११ नवधाता.धाता.व्याख्यातह् ।
११,११
तस्.एष.निपातो.भवनत.र्हु.दे वतायाम् .ऋनच।
११,११
[दे वता.अििै ः.सह.स्तयनत.सनन्नपातो.र्हु.दे वतायाम् .ऋनच.
.ष्क्]

११,१२
’’सोमस्.िाञो.वरुणस्.धमगनि.र्ृहस्पतेि्.अिय मनत.आ.उ.
शमगनि।
११,१२
तव.अहम्.अद्य.मघवन्न्.उपस्तय तौ.धाति् .नवधातः.कर्शाम्
.अभक्षयम्।ऽऽ.
११,१२
इत्य्.एतानभि् .दे वतानभि् .अनभप्रसूतः.सोम.कर्शाि् .अभ
क्षयम्.इनत।
११,१२ कर्शह्ः.कस्मात् ।
११,१२ कर्ा.अन्तस्मि्.शेिते.मात्राह् ।
११,१२ कनर्श्.च.कर्ाश् .च.नकितेि्.नवकीणग.मात्राह्

११,१३ अर्.अतो.मध्य.थर्ािा.दे व.गिाह् ।


११,१३ तेषाम्.मरुतः.प्रर्म.आगानमिो.भवनत।

११,१४
’’॑ा.नवद् ययिन्तिि् .मरुतः.स्वकै.िर्ेनभि् .यात.ऋनष्टमन्तिि् .
अश्वपणैह् ।
११,१४
आ.वनषगथर्या.ि.इसा.वयो.ि.पिता.सयमायाह् ।(१११,१४)
११,१४ नवद् ययिन्तिि् .मरुतः.स्वकैह् ।
११,१४ स्वञ्चिैि्.इनत.वा।
११,१४ स्वचगिैि्.इनत.वा।
११,१४ स्वनचगनभि् .इनत.वा।
११,१४ िर्ैि्.आयात्
११,१४ ऋनष्टमन्तिि् .अश्व.पणैि्.अश्व.पतिैह् ।
११,१४ वनषगस्तेि.च.िस्.अन्नेि.वय.इव.आपतत्
११,१४ सय मायाः.कल्याण.कमाग णो.वा।
११,१४ कल्याण.प्रञा.वा।
११,१४ रुद्रा.व्याख्याताह् ।
११,१४ ते षाम्.एषा.भवनत।

११,१५
’’॑ा.रुद्रास.इिविः.सजोससो.नहिन्य.िर्ाः.सयनवताय.ग
िि्
११,१५
इयम्.वो.अस्मत्.प्रनत.हयगते.मनतस्.तृस्नजे.ि.नदव.उिा.उ
दन्यव् ऽऽ.
११,१५
आगच्छत.रुद्रा.इिे ि.सह.जोसिाः.सयनवताय.कमगि्
११,१५
इयम्.वस्.अस्मद् .अनप.प्रनतकामयते.मनतस् .त्र्षष्ट्िज.इव.नद
व.उिा.उदन्यय ४.इनत।
११,१५ तृ स्नज्.तृस्ते ि्.उदन्ययि्.उदन्यते ह् ।
११,१५
ऋभव.उरु.भान्ति.इनत.वा’॑ृतेि.भान्ति.इनत.वा.ऋतेि.भव
न्ति.इनत.वा।
११,१५ ते षाम्.एषा.भवनत।

११,१६
’’नवस्त्वी.शमी.तिनित्वे ि.वाघतो.मताग सः.सिो.अमृतत्वम् .
आिशयह् ।
११,१६
सौधन्विा.ऋभवः.सूि.चक्षसः.संवििे .समपृ च्यि.धीनत
नभह् ।ऽऽ.
११,१६
कृत्वा.कमाग नण.नक्षप्रत्वे ि.वोधाप्.मेधानविो.वा।
११,१६
मताग सः.सिस् .अमृतत्वम् .आिनशिे .सौधन्विा.ऋभय१ ।
११,१६ सूि.ख्यािा.वा,.सूि.प्रञा.वा।
११,१६ संवििे .समपृच्यि.धीनतनभः.कमगनभह् ।
११,१६
ऋभयि्.नवभ्वि्.वाज.इनत.सयधन्वि.आनङ्गिसस्त्रयः.पयत्रा.र्
भयवयह् ।
११,१६
तेषाम्.प्रर्म.उिमाभ्याम् .र्हुवत्.निगमा.भवन्ति,.ि.मध्य
मेि्
११,१६
तद् .एतद् .ऋभोश्.च.र्हु.वचिे ि.चमसस्.च.संस्तवे ि.र्
हूनि.दशतयीसय .सूिानि.भवन्ति।
११,१६ आनदत्य.िन्तश्म१ .अप्य्.ऋभय१ .उच्यि्
११,१६
’’गोह्यस्.यद् .असस्तिा.ग्र्हे.तद् .अद्य.इदम्.ऋभय१
.ि.अिय.गच्छर्् ऽऽ
११,१६
अगोह्य.आनदत्यो.अगूहिीयस् .तस्.यद् .अस्वपर्.गृह्
११,१६ यावत्.तत्र.भवर्.ि.तावद् .इह.भवर्.इनत।
११,१६ अनङ्गिसो.व्याख्याताह् ।
११,१६ ते षाम्.एषा.भवनत।

११,१७ ’’नवरूपास.इदृसयस्त.इद् .गम्भीिवे पसह् ।


११,१७ ते.अनङ्गिसः.सूिवस् .ते.अिेः.परि.जनञि् ऽऽ.
११,१७ र्हु.रूपा.ऋषयह् ।
११,१७ ते.गम्भीि.कमाग णो.वा.गम्भीि.प्रञा.वा।
११,१७ तेऽअनङ्गिसः.पय त्राह् ।
११,१७ तेऽअिेि्.अनधजनञि.इत्य्.अनि.जि्
११,१७ नपताप्.व्याख्याताह् ।
११,१७ तेषाम्.एषा.भवनत।

११,१८
’’॑यदीिताम्.अवि.तयपिास.उिध्यमाः.नपतिः.सोम्यासह् ।
११,१८
असयम्.य.ईययि्.अवृ का.ऋतञास्.ते.िस्.अविय .नपताप्.हवे
षय।ऽऽ.
११,१८
उदीिताम्.अवि.उदीिताम्.पि.उदीिताम्.मध्यमाः.नपता
प्.सोम्याह्,.सोम.सम्पानदिस्.तेऽअसयम्.ये.प्रािम्.अन्वीयय
ह् ।
११,१८ अवृ का.अिनमत्राह्,.सत्यञा.वा.यञञा.वा।
११,१८ ते.ि.आगच्छिय .नपताप्.ह्वािेषय।
११,१८
माध्यनमको.यम.इत्य्.आहुस्.तस्मात्.माध्यनमकाि्.नपतॄण्.
मन्यि्
११,१८ अनङ्गिसो.व्याख्याताह् ।
११,१८ नपताप्.व्याख्याताह् ।
११,१८ भ्र् गय१ .व्याख्याताह् ।
११,१८ अर्वाग िो.अर्िविह् ।
११,१८ र्वग नतश्.चनतग.कमाग ,.तत्.प्रनतषे धह् ।
११,१८ तेषाम्.एषा.साधाििा.भवनत।
११,१९
’’नङ्गिसो.िः.नपतिो.िगग्वा.अर्वाग िो.भृगवः.सोम्यासह् ।
११,१९
तेषाम्.वयम्.सय मतौ.यनञयािाम् .अनप.भद्रे .सौमिसे.स्ाम्
ऽऽ.
११,१९
अनङ्गिसो.िः.नपता,.िव.गतयो,.िव.िीत.गतयो.वा।
११,१९ अर्वाग िो.भृगय१ .सोम्याह्,.सोम.सम्पानदिह् ।
११,१९
तेषाम्.वयम्.सय मनत७.कल्यानण.आम्.मनत७.यनञयािाम्।
११,१९
अनप.च.एषाम्.भद्र८.भन्दिीये .भजिवनत.वा.कल्याणे.मि
नस.स्ाम.इनत।
११,१९ माध्यनमर्ो.दे व.गि.इनत.िैरुिाह् ।
११,१९ नपत्र्१ .इत्य्.आख्यािम्।
११,१९ अर्.अप्य्.ऋषयः.स्तययि्
११,२०
’’सूयगस्.इव.वक्षर्ो.ज्योनति् .एषाम्.समयद्रस्ेव.मनहमा.ग
भीिह् ।
११,२०
वातस्.इव.प्रजवो.िान्येि.स्तोमो.वनसर्ा.अन्वेतवे .वह्
।ऽऽ.इनत.यर्ा।
११,२० आप्त्या.आप्नोतेह् ।
११,२०
तेषाम्.एष.निपातस् .भवत्य्.ऐन्ति.आम्.ऋनच।

११,२१
’’स्तयसेय्यम् .परुवपगसम् .ऋभ्वनमितमम् .आप्त्यम् .आप्त्या
िाम्।
११,२१
आ.दषगते.शव्ह्सा.सि.दािूि्.प्र.साक्शते.प्रनतमािानि.भूरि

११,२१
स्तोतव्यम्.र्हु.रूपम्.उरु.भूतम् .ईश्वितमम्.आिव्यम्.
आिव्यािाम्।
११,२१ यः.शवसा.र्र्ेि.सि.दातॄण्.इनत.वा।
११,२१ सि.दािवाि्.इनत.वा।
११,२१ प्रसाक्षते.प्रनतमािानि.र्हूनि।
११,२१ साक्षनति् .आप्नोनत.कमगणा।

११,२२ अर्.अतो.मध्यथर्ािाः.न्तस्त्रयह् ।
११,२२ तासाम्.अनदनतः.प्रर्म.आगानमिी.भवनत।
११,२२ अनदनति् .व्याख्याता।
११,२२ तस्ा.एषा.भवनत।

११,२३
’’दक्षस्.वानदते .जिनि.व्रते.िाजािा.नमत्रावरुिा.नववास
नस।
११,२३
अतूतग.पन्थाः.पय रुिर्ो.अयगमा.सिहोता.नवसयरूपेषय.जिसय
।ऽऽ.
११,२३
दक्षस्.वा.नदनत८.जिनि.व्रते.कमगनि.िाजािौ.नमत्रा.वरु
णौ.परिचिनस।
११,२३
नववासनतः.परिचयाग िाम्।ऽऽ.हनवस्माम्.आ.नववासनतऽऽ.
इनत।
११,२३ आशास्तेि्.वा।
११,२३ अतूतग.पन्था.अत्विमाि.पन्थाह् ।
११,२३
र्हु.िर्स्.अयग मा.आनदत्यस्.अिीि्.नियच्छनत।
११,२३
सि.होता,.सि.अस्मै.िश्मयो.िसाि्.अनभसन्नामयन्ति।
११,२३ सि.एिम्.ऋषयः.स्तयवन्ति.इनत.वा।
११,२३ नवसम.रूपेषय.जिसय.कमगसय.उदयेषय।
११,२३
आनदत्यो.दक्ष.इत्य्.आहुि् .आनदत्य.मध्ये.च.स्तयतह् ।
११,२३ अनदनति् .दाक्षायिीइ।
११,२३
तत्.कर्म्.उपपद्येत.समाि.जिािौ.स्ाताम्.इनत।
११,२३
अनप.वा.दे व.धमेि.इतिे ति.जिािौ..स्ाताम्.इतिे ति.प्र
कृती।
११,२३ अनिि् .अप्य्.अनदनति् .उच्यत्
११,२३ तस्.एषा.भवनत।

११,२४
’’यस्मै.त्वम्.सयद्रनविो.ददाशस्.अिागास्.त्वम्.अनदते.सवग
ताता।
११,२४
यम्.भद्रे ि.शवसा.चोदयानस.प्रजावता.िाधसा.ते.स्ाम्ऽऽ.
११,२४
यस्मै.त्वम्.सयद्रनविो.ददास््.अिागास्त्वम्.अिपिाधत्वम् .
अनदनत८.सवाग सय.कमग.तनतसय।
११,२४ आग.आण्.पूवाग द्.गमेह् ।
११,२४ एिस्.एतेह् ।
११,२४
नकन्तल्बसम्.नकन्तिदम्,.सयकृत.कमगणो.भयम्।
११,२४ कीनतगम्.अस्.नभिनि.इनत.वा।
११,२४
यम्.भद्रे ि.शवसा.र्र्ेि.चोदयनस,.प्रजावता.च.िाधसा.ध
िेि,.ते.वयम्.इह.स्ाम.इनत।
११,२४ सिमा.सििात् ।
११,२४ तस्ा.एषा.भवनत।

११,२५
’’नकम्.इच्छिी.सिमा.प्रेदम्.आिड् .दू िे .ह्य्.अध्वा.जगयरिः.
पिाचैह् ।
११,२५
कास्मेनहनतः.का.परितक्न्म्य्.आसीत्.कर्म्.िसाया.अतिः.
पयां नस।ऽऽ.
११,२५ नकम्.इच्छिी.सिमा.इदम्.प्रािट् ।
११,२५ दू िे .ह्य्.अध्वा।
११,२५ जगयरिि् .जङ्गम्यते ह् ।
११,२५ पिाञ्चिैि्.अनचतह् ।
११,२५ का.तेऽअस्मास्व्.अर्ग.नहनति् .आसीत् ।
११,२५ नकम्.परितकिम्.।
११,२५ परितक्न्म्या.िानत्रह्,.परित.एिाम्.तक्म्
११,२५ तक्म.इत्य्.उस्न.िाम,.तकत.इनत.सतह् ।
११,२५ कर्म्.िसाया.अतिः.पयस्२ .इनत।
११,२५ िसा.िदी,.िसतेः.शब्द.कमगणह् ।
११,२५ कर्म्.िसानि.तान्य्.उदकानि.इनत.वा।
११,२५
दे व.शयिी.इिे ि.प्रनहता.पनिनभि् .असय िैः.समूद.इत्य्.आ
ख्यािम्।
११,२५ सिस्वती.व्याख्याता।
११,२५ तस्ा.एषा.भवनत।

११,२६ ’’पावका.िः.सिस्वती.वाजेनभि् .वानजिीवती।


११,२६ यञम्.वस्तय.नधयावसयह् ।ऽऽ.
११,२६ पावका.िः.सिस्वती।
११,२६ अन्न्िैि्.अन्नवती।
११,२६ यञम्.वस्तय.नधयावसयः.कमग.वसयह् ।
११,२६ तस्.एषा.अपिा.भवनत।

११,२७ ’’महो.अणगः.सिस्वती.प्र.चेतयनत.केतयिा।
११,२७ नधयो.नवश्वा.नव.िाजनत।ऽऽ.
११,२७
महद् .अणग ः.सिस्वती.प्रचेतयनत.प्रञापयनत.केतयिा.कमगणा
.प्रञया.वा।
११,२७ इमानि.च.सवाग नण.प्रञािान्य्.अनभनविाजनत।
११,२७ वाच् .अर्ेषय.नवधीयत्
११,२७ तस्मात्.माध्यनमकाम्.वाचम्.मन्यि्
११,२७ वाच् .व्याख्याता।
११,२७ तस्ा.एषा.भवनत।

११,२८
’’यद् .वाच्.वदन्त्य् .अनवचेतिानि.िास्त्री.दे वािाम् .निससाद
.मिा।
११,२८
चतस्र.ऊजगम्.दय दयहे.पयां नस.क्व.न्तस्वद् .अस्ाः.पिमम्.जगा
म्ऽऽ.
११,२८
यद् .वाच्.वदन्त्य् .अनवचेतिान्य्.अनवञातानि,.िास्त्री.दे वा
िाम्.निससाद.मिा.मदिा,.चतस्रो.अिय.नदश.ऊजगम्.दय दय
हे .पयस्२ ।
११,२८ क्व.न्तस्वद् .अस्ाः.पिमम्.जगाम.इनत।
११,२८
यत्.पृनर्वीम् .गच्छनत.इनत.वा,.यद् .आनदत्य.िश्मयः.हि
न्ति.इनत.वा।
११,२८ तस्ा.एषा.अपिा.भवनत।

११,२९
’’दे वीम्.वाचम्.अजियि.दे वास् .ताम्.नवश्व.रूपाः.पशवो.
वदन्ति।
११,२९
सा.िो.मिे सम्.ऊजगम्.दय हािा.धेियि्.वाग्.अस्माि् .उप.सय
स्तयतैतय।ऽऽ.
११,२९ दे वीम् .वाचम्.अजियि.दे वाह् ।
११,२९ ताम्.सवग .रूपाः.पशय१ .वदन्ति।
११,२९ व्यि.वाचश्.च.अव्यि.वाचश् .च्
११,२९
सा.िो.मदिा.अन्नंश्.च.िसंश्.च.दय हािा.धेियि्.वाच् .अस्मा
ि्.उपैतय.सयस्तयता।
११,२९
अियमती.िाका.इनत.दे व.पत्नी.आव् .इनत.िैरुिाह् ।
११,२९ पौणगमास्ाव् .इनत.यानञकाह् ।
११,२९
’’या.पूवाग .पौणगमासी.सा.अियमनति् .या.उििा.सा.िाका।ऽऽ
.इनत.नवञायत्
११,२९ अियमनति् .अियमििात् ।
११,२९ तस्ा.एषा.भवनत।

११,३०
’’न्व्.इद् .अियमते .त्वम्.मन्यासै.शंश्.च.िस्.कृनध।
११,३० क्रत्वे.दक्षाय.िो.नहिय.प्र.ि.आयूंनस.तारिसह्
।ऽऽ.
११,३० अियमन्यस्व.अिय मनत७.त्वम्।
११,३०
सयखंश्.च.िः.कयरु.अन्नं श्.च.िस्.अपत्याय.धेनह,.प्रवधगय.
च.ि.आययस्२।
११,३० िाका.िातेि्.दाि.कमगणह् ।
११,३० तस्ा.एषा.भवनत।
११,३०
’’िाकाम्.अहम् .सयहवाम्.सयस्तयती.हुवे .शृणोतय.िः.सयभगा.र्ो
धतय.त्मिा।
११,३०
सीव्यत्व्.अपः.सूच्याच्.नछद्यमािया.ददातय.वीिम्.शतदाय
म्.उक्न्र्थ्म्।ऽऽ.(११,..३०)

११,३१ िाकाम्.अहम्.सय ह्वािाम्..सयस्तयनत.आ.ह्वय्


११,३१ शृणोतय .िः.सयभगा।
११,३१ र्ोधत्व्.आत्मिा।
११,३१
सीव्यत्व्.अपस्.प्रजिि.कमग,.सूनच.आ.अन्तच्छद्यमािया।
११,३१ सूची.सीव्यतेह् ।
११,३१
ददातय.वीिम्.शत.प्रदम्.उक्न्र्थ्म्.विव्य.प्रशं सम्।
११,३१
नसिीवार्ी.कयहूि् .इनत.दे व.पत्नी.आव् .इनत.िैरुिाह् ।
११,३१ अमावास्१ .इनत.यानञकाह् ।
११,३१
’’या.पूवग.अमावास्ा.सा.नसिीवार्ी,.या.उििा.सा.कयहूह्
।ऽऽ.इनत.नवञायत्
११,३१ नसिीइवार्ी।
११,३१ नसिम्.अन्नम्.भवनत,.नसिानत.भूतानि।
११,३१ वार्म्.पवग .वृ णोतेस्.तन्तस्मन्न्.अन्नवती।
११,३१ वानर्िी.वा।
११,३१
वार्ेि.एव.अस्ाम्.अिय त्वात् .चिमस्१.सेनवतव्यो.भवनत.
इनत.वा।
११,३१ तस्ा.एषा.भवनत।
११,३२
’’नसिीवानर्.पृर्यस्तयके.या.दे वािाम् .अनस.स्वसा।
११,३२
जयसस्व.हव्यम्.आहुतम्.प्रजाम् .दे नव.नदनदन्तद्ध.िह् ।ऽऽ.
११,३२ नसिीवानर्.पृर्य.जघिा८।
११,३२ स्तय कः.स्त्यायतेः.सं घातह् ।
११,३२ पृ र्य.केश.स्तयका८,.पृर्य.स्तयता८.वा।
११,३२ या.त्वम्.दे वािाम्.अनस.स्वसा।
११,३२ स्वसा.सय.असा।
११,३२ स्वे षय.सीदनत.इनत.वा।
११,३२ जय सस्व.हव्यम्.अदिम्।
११,३२ प्रजां श्.च.दे नव.नदश.िह् ।
११,३२ कयहूि् .गू हतेह् ।
११,३२ क्व.अभूद्.इनत.वा।
११,३२ क्व.सती.हूयत.इनत.वा।
११,३२ क्व.आहुतम्.हनवस्.जयहोनत.इनत.वा।
११,३२ तस्ा.एषा.भवनत।

११,३३
’’कयहूम्.अहम्.सयवृतम्.नवद्मिापसमन्तस्मि् .यञे .सयहवाम् .जो
हवीनम।
११,३३
सा.िो.ददातय.श्रविम् .नपतॄणाम्.तस्ै.ते.दे नव.हनवसा.नवधेम्
ऽऽ.
११,३३
कयहूम्.अहम्.सय कृतम्.नवनदत.कमाग णम्.अन्तस्मि् .यञे.सयह्वा
िाम्.आह्वय्(११,३२)
११,३३
सा.िो.ददातय.श्रविम् .नपतॄणाम्.तस्मय्.ते.दे नव.हनवसा.नवधे
म् (११,३२)
११,३३ नपत्र्यम्.धिम्.इनत.वा।(११,३२)
११,३३ नपत्र्यम्.यशस्.इनत.वा।(११,३२)
११,३३ तस्ै .ते.दे नव.हनवसा.नवधेम.इनत.व्याख्यातम्।
११,३३ यमी.व्याख्याता।
११,३३ तस्ा.एषा.भवनत।

११,३४
’’न्यम्.ऊ.सय.त्वम्.यमी.अन्य.उ.त्वाम्.परि.स्वजाते.नर्र्यजे
व.वृ क्षम्।
११,३४
तस्.वा.त्वम्.मि.इच्छा.स.वा.तवाधा.कृणयस्व.संनवदम् .सय
भद्राम्।ऽऽ.
११,३४
अन्यम्.एव.नह.त्वम्.यमी.अन्यस्.त्वाम्.परिस्वङ्ख्क्ष्यते ,.नर्
ब्जा.इव.वृ क्षम्।
११,३४ तस्.वा.त्वम्.मिस्.इच्छ,.स.वा.तव्
११,३४
अधािेि.क्रयस्व.संनवदम्,.सयभद्राम् .कल्याण.भद्राम्।
११,३४
यमी.यमंश्.चकमे.ताम्.प्रत्याचचक्ष.इत्य्.आख्यािम्।
११,३५ उवग शी.व्याख्याता।
११,३५ तस्ा.एषा.भवनत।

११,३६
’’नवद् ययि्.ि.या.पतिी.दनवद्योद् .भििी.मे.अप्या.काम्या
नि।
११,३६
जनिस्तो.अपो.ियगः.सयजातः.प्रोवग शी.नतित.दीघग म्.आययह् ।
११,३६
नवद् ययद्.इव.या.पतिी.अद्योतत.हििी.मे.अप्या.काम्या
न्य्.उदकान्य्.अिरिक्ष.र्ोकस््
११,३६
यदा.ियिम्.अयम्.जायेत.अद्भ्यो.अध्यप.इनत।
११,३६
ियो.मियष्यो.िृ भ्यो.नहतस्,.िि.अपत्यम्.इनत.वा।.
११,३६ सय जातः.सयजाततिह् ।
११,३६ अर्.उवग शी.प्रवधगयते.दीघग म्.आययस्२।
११,३६ पृनर्वी.व्याख्याता।
११,३६ तस्ा.एषा.भवनत।

११,३७
’’र्ळ् .इत्था.पवग तािाम् .न्तखद्रम्.नर्भनषग.पृनर्नव।
११,३७
प्रया.भूनमम्.प्रवत्व्.अनत.मह्ना.नजिोनस.मनहनि।ऽऽ.
११,३७
सत्यम्.त्वम्.पवग तािाम् .मेघािाम् .खेदिंश्.छे दिम् .भेदिम्
.र्र्म्.अमय त्र.धाियनस.पृनर्वी८।
११,३७
प्रनजन्वनस.या.भूनमम्.प्रविवनत.महत्त्वेि.महनत.इत्य्.उद
कवनत.इनत.वा।
११,३७ इिािी.इिस्.पत्नी।
११,३७ तस्ा.एषा.भवनत।

११,३८
’’न॑िािीम्.आसय.िारिसय.सयभगाम् .अहम्.अश्रवम्।
११,३८
ि.ह्य्.अस्ा.अपिं श् .चि.जिसा.मिते.पनति् .नवश्वस्माद् .इ
ि.उििह् ।ऽऽ.
११,३८
इिािीम्.आसय.िारिसय.सयभगाम्.अहम्.अशृणवम्।
११,३८
ि.ह्य्.अस्ा.अपिाम् .अनप.समाम्.जिया.॑ंरियते .पनतः.।
११,३८ सवग स्माद् .इि.य.उििस्.तम्.एतद् .ब्रूमह् ।
११,३८ तस्ा.एषा.अपिा.भवनत।

११,३९
’’ि.अहम्.इिानि.िािि.सख्यय ि्.वृ कापपे ि्.ऋत्
११,३९
यस्ेदम्.अप्यम्.हनवः.नप्रयम्.दे वेषय.गच्छनत.नवश्वस्माद् .इ
ि.उििह् ।ऽऽ.
११,३९
ि.अहम्.इिानि.िमे.सख्यय ि्.वृ साकपेि्.ऋते ,.यस्.इदम्.
अप्यम्.हनवस्.अप्सय.शृतम्.अन्तिि् .संस्कृतम् .इनत.वा.नप्रय
म्.दे वेषय.निगच्छनत।
११,३९ सवग स्माद् .य.इि.उििस्.तम्.एतद् .ब्रूमह्
।(१०,३९)
११,३९ गौिी.िोचतेि्.ज्वर्नत.कमगणह् ।
११,३९ अयम्.अनप.इतिो.गौिो.वणग.एतस्माद् .एव्
११,३९ प्रशस्ो.भवनत।
११,३९ तस्ा.एषा.भवनत।

११,४०
’’गौिीि् .नममाय.सनर्िानि.तक्षत्य्.एक.पदी.निपदी.सा.चतय
स्पदी।
११,४०
अस्तापदी.िव.पदी.र्भूवयसी.सहस्र.अक्षिा.पिमे.व्योमि्।
ऽऽ.
११,४०
गौिीि् .निनमगमाय.सनर्र्ानि.तक्षती.कयवग त्य्.एक.पदी.मध्य
मेि,.नि.पदी.मध्यमे ि.च.आनदत्येि.च,.चतयस्पदी.नदश्.नभ
ि् .अस्तापदी.नदन्तश्भश् .च.अवािि.नदश्.नभश् .च,.िव.प
दी.नदश्.नभश्.च.अवािि.नदश्.नभश्.च.आनदत्येि.च्
११,४० सहस्र.अक्षिा.र्हु.उदका,.पिमे.व्यवि्
११,४० तस्ा.एषा.अपिा.भवै नत।

११,४१
’’तस्ाः.समयद्रा.अनध.नव.क्षिन्ति.तेि.जीवन्ति.प्रनदशश्.चत
स्रह् ।
११,४१
ततः.क्षित्य्.अक्षिम् .तद् .नवश्वम्.उप.जीवनत।ऽऽ.
११,४१ तस्ाः.समयद्रा.अनधनवक्षिन्ति।
११,४१ वषगन्ति.मेघाह् ।
११,४१ ते ि.जीवन्ति.नदश्.आश्रयानि.भूतानि।
११,४१ ततः.क्षित्य्.अक्षिम्.उदकम् ।
११,४१ तत्.सवाग नण.भूतान्य्.उपजीवन्ति।
११,४१ गौि् .व्याख्याता।
११,४१ तस्ा.एषा.भवनत।
११,४२
’’गौि् .अमीमेद्.अिय.विम्.नमसिम् .मूधाग िम् .नहन्नकृणोि् .
मातवा.उ।
११,४२
सृक्वािम्.घमगम्.अनभ.वावशािा.नममानत.माययम्.पयते.पयो
नभह् ।ऽऽ.
११,४२
गौि् .अन्वमीमे द्.विम्.निनमसिम् .अनिनमसिम् .आनद
त्यम्.इनत.वा।
११,४२ मू धगि्२.अस्.अनभनहन्न्.अकिोत् .मििाय्
११,४२
सृक्वािम्.सििम् .घमगम्.हििम्.अनभवावशािा.नममानत.मा
ययम्,.प्रप्यायते.पयस्.नभह् ।
११,४२ माययम्.आनधत्यम्.इनत.वा।
११,४२ वाच् .एषा.माध्यनमका।
११,४२ घमग.धयक्.इनत.यानञकाह् ।
११,४२ धे ियि्.धयते ि्.नधिोतेि्.वा।
११,४२ तस्.एषा.भवनत।
११,४३
’’॑यप.ह्वये.सयदयघाम् .धेियम्.एताम् .सयहस्तो.गोधयक्.उत.दोह
द् .एिाम्।
११,४३
श्रेथर्म्.सवम्.सनवता.सानवसि्.िोऽअभीद्धो.घमगस्.तद् .उ
.सय.प्र.वोचम्।ऽऽ.
११,४३
उपह्वये.सयदोहिाम् .धेियम्.एताम्.,.कल्याण.हस्तो.गो.धयक्.
अनप.च.दोग्ध्य्.एिाम्।
११,४३ श्रेथर्म् .सवम्.सनवता.सयिोतय.ि.इनत।
११,४३
एस.नह.श्रेथर्ः.सवे षाम्.सवािाम् .यद् .उदकम् .यद् .वा.पयो
.यजयस्मत् ।
११,४३ अभीद्धो.घमगस्.तम्.सय.प्रब्रवीनम।
११,४३ वाच् .एषा.माध्यनमका।
११,४३ घमग.धयक्.इनत.यानञकाह् ।
११,४३ अघ्न्न्या.अहिव्या.भवनत।
११,४३ अघ.घ्नी.इनत.वा।
११,४३ तस्.एषा.भवनत।
११,४३
’’सूयवसाद् .भगवती.नह.भूया.अर्ो.वयम्.भगविः.स्ाम्

११,४४
अन्तद्ध.तृणम्.अघ्न्न्ये.नवश्वदािीम्.नपर्.शयद्धम्.उदकम् .आच
ििी।ऽऽ.
११,४४ सययवसानदिी.भगवती.नह.भव्
११,४४ अर्.इदािीम्.वयम्.भगविः.स्ाम्
११,४४
अन्तद्ध.तृणम्.अघ्न्न्या८,.सवग दा.नपर्.च.शयद्धम्.उदकम्.आ
चििी।
११,४४ तस्ा.एषा.अपिा.भवनत।

११,४५
’’नहङ्ख्कृण्वती.वसयपत्नी.वसूिाम्.विम्.इच्छिी.मिसा
भ्यागात् ।
११,४५
दय हाम्.अनश्वभ्याम् .पयो.अघ्या.इयम्.सा.वधगताम्.महते.सौ
भगाय्ऽऽ.इनत.सा.निगद.व्ह्ह्याख्याता।
११,४५ पर्थ्ा.स्वन्तस्तह् ।
११,४५ पन्था.अिरिक्षम् .ति्.निवासात् ।
११,४५ तस्ा.एषा.भवनत।

११,४६
’’स्वन्तस्ति् .इन्तद्ध.प्रपर्े.श्रेथर्ा.िे क्नस्वत्यनभ.या.वामम् .एनत।
११,४६
सा.िो.अमा.सो.अििे.नि.पातय.स्वावे शा.भवतय.दे वगोपा।ऽ
ऽ.
११,४६
स्वन्तस्ति् .एव.नह.प्रपर्े.स्रे थर्ा.िे क्नस्वती.धिवत्य्.अनभएनत.
या.वसूनि.वििीयानि।
११,४६
सा.िस्.अमा.गृ हे.सा.नििमिे.सा.निगगमिे.पातय।
११,४६ स्वावे शा.भवतय।
११,४६ दे वी.गोप्स्री.दे वाि्.गोपायत्व्.इनत।
११,४६ दे वा.एिाम्.गोपायन्द्त्व्.इनत.वा।
११,४६ उसो.व्याख्याता।
११,४६ तस्ा.एषा.भवनत।

११,४७
’’पोसा.अिसः.सििन्तम्पस्ताद् .अह.नर्भ्ययसी.नि.यत्.सी.
नशश्नर्द् .वृ सा।ऽऽ.
११,४७
अपासिद् .उसो.अिसः.सन्तम्पस्तात् .मेघाद् .नर्भ्ययसी।
११,४७
अिो.वाययि्.अनििे ि्.अनप.वा.उपमा.अर्े.स्ाद् .अिस.इव
.शकताद् .इव्
११,४७ अिस्.शकतम्.आिद्धम्.अन्तस्मंश्.चीविम्।
११,४७ अनितेि्.वा.स्ात्.जीवि.कमगणह् ।
११,४७ उपजीवन्त्य् .एतत् ।
११,४७ मे घो.अप्य्.अिस्.एतस्माद् .एव्
११,४७ यि् .नििनशश्नर्द् .वृ शि्.वनषगता.मध्यमह् ।
११,४७ तस्ा.एषा.अपिा.भवनत।

११,४८
’’॑ेतद् .अस्ा.अिः.शये.सयसन्तम्पस्तम्.नवपाश्या।
११,४८ ससाि.सीम्.पिावतह् ।ऽऽ.
११,४८
एतद् .अस्ा.अिस्.आशेते.सय सन्तम्पस्तम्.इतिद् .इव्
११,४८ नवपानश.नवमयि.पानश।
११,४८
ससाि् .उसस्.पिावतः.प्रेरितवतः.पिागताद् .वा।
११,४८ इळा.व्याख्याता।
११,४८ तस्ा.एषा.भवनत।

११,४९
’’नभ.ि.इळा.यूर्स्.माता.स्मि्.िदीनभि् .उवग थशी.वा.गृणा
तय।
११,४९
उवग शी.वा.र्ृहद् .नदवा.गृणाि.अभ्यूण्वाग िा.प्रभृर्स्ायोह्
।ऽऽ.’’.नससिय.ि.ऊजगव्यस्.पयस्तेह् ।ऽऽ.
११,४९
अनभगृणातय .ि.इळा.यूर्स्.माता.सवग स्.माता,.स्मद् .अ
नभ.िदीनभि् .उवग शी.वा.गृणातय।
११,४९
उवग शी.वा.र्ृहत्.नदवा.महद् .नदवा.गृणाि.अभ्यूण्वाग िा,.प्रभृ
र्स्.प्रभृतस्.आयोि् .अयिस्.मिय ष्यस्.ज्योनतषो.वा.उ
दकस्.वा.सेवताम् .िस्.अन्नस्.पयस्तेह् ।
११,४९ िोदसी.रुद्रस्.पत्नी।
११,४९ तस्ा.एषा.भवनत।

११,५० ’’िर्म्.िय.मारुतम् .वयम्.श्रवस््.उमा.हुवामह्


११,५०
आ.यन्तस्मि्.तथर्ौ.सयिािानि.नर्भ्रती.सचा.मरुिय.िोदसी।
ऽऽ.
११,५०
िर्म्.नक्षप्रम्.मारुतम् .मेघम्.वयम्.श्रविीयम्.आह्वयामह.
आ.यन्तस्मि्.तस्तहु.सयिमिीयान्य् .उदकानि.नर्भ्रती.सचा.म
रुन्तिः.सह.िोदसी.िोदसी।

१२,१ अर्.अतो.द् यय.थर्ािा.दे वताह् ।


१२,१ तासाम्.अनश्विौ.प्रर्म.आगानमिौ.भवतह् ।
१२,१
अनश्विौ.यद् .व्यश्नयवाते .सवग म्.िसेि.अन्यस्,.ज्योनतषा.अन्य
ह् ।
१२,१ अश्वैि्.अनश्विाव् .इत्य्.औणगवाभह् ।
१२,१ तत् .काव् .अनश्विौ।
१२,१ द्यावा.पृनर्वी.आव्.इत्य्.एक्
१२,१ अहोिात्राव् .इत्य्.एक्
१२,१ सू याग .चिमसाव् .इत्य्.एक्
१२,१ िाजािौ.पयन्य.कृताव् .इत्य्.ऐनतहानसकाह् ।
१२,१
तयोः.कार्.ऊध्वगम्.अधग िात्रात् ,.प्रकाशी.भावस्.अियनवस्त
म्भम्.अिय।
१२,१
तमस्.भागो.नह.मध्यमस्,.ज्योनतष्.भाग.आनदत्यह् ।
१२,१ तयोि् .एषा.भवनत।

१२,२ ’’वसानतसय .स्म.चिर्स्.अनसतौ.पेत्वाव् .इव्


१२,२
कदे दम्.अनश्विा.ययवम्.अनभ.दे वाम् .अगच्छतम्।ऽऽ.इनत.
सा.निगद.व्याख्याता।
१२,२
तयोः.समाि.कार्योः.समाि.कमगणोः.संस्तयत.प्राययोि् .अ
संस्तवे ि.एषस्.अधगचो.भवनत।
१२,२
’’वासात्यस्.अन्य.उच्यत.उसस्.पयत्रस्.तव.अन्यह्ऽऽ.इनत

१२,२ तयोि् .एषा.अपिा.भवनत।
१२,३
’’न॑हे ह.जाता.समवावशीतामिे पसा.तन्वा.िामनभः.स्वै ह् ।
१२,३
नजस्नयि्.वाम्.अन्यः.सय मखस्.सूरिि् .नदवो.अन्यः.सय भगह्पय
त्र.ऊह्ऽऽ.
१२,३
इह.च.इह.च.जातौ.संस्तूयेते.पापेि.अनर्प्यमािया.तन्वा.
िामनभश्.च.स्वै ः.नजस्नयि्.वाम्.अन्यः.सयमहतो.र्र्स्.ईिनय
ता.मध्यमस्,.नदवस्.अन्यः.सय भगः.पयत्र.ऊह्यत.आनदत्यह् ।
१२,३ तयोि् .एषा.अपिा.भवनत।

१२,४
’’प्राति् .ययजा.नव.भोधय.अनश्विाव् .एहगच्छताम् ।
१२,४ अस्.सोमस्.पीतय्ऽऽ.
१२,४ प्राति् .योनगिौ.नवर्ोधय.अनश्विौ।
१२,४ इह.आगच्छताम्.अस्.सोमस्.पािाय्
१२,४ तयोि् .एषा.अपिा.भवनत।
१२,५
’’प्राति् .यजध्वम्.अनश्विा.नहिोत.ि.सायम्.अन्तस्त.दे वया.अ
जयस्तम्।
१२,५
उतान्यो.अस्मद् .यजते.नव.चावः.पूवगः.पूवो.यजमािो.विीया
ि्।ऽऽ.
१२,५ प्राति् .यजध्वम्.अनश्विौ.प्रनहियत्
१२,५ ि.सायम्.अन्तस्त.दे व.इज्या।
१२,५ अजयस्तम् .एतत् ।
१२,५ अप्य्[उत?].अन्यस्.अस्मद् .यजते,.नव.चावह्

१२,५ पू वगः.पूवो.यजमािो.विीयाि्.विनयतृतमह् ।
१२,५
तयोः.कार्ः.सू यग.उदय.पयगिस् .तन्तस्मन्न्.अन्या.दे वता.ओ
प्यि्
१२,५ उसो.वस्तेि्.[वश्.तो.दे नसिे ].कान्ति.कमगणह्

१२,५ उच्छतेि्.[वस्.तो.न्तथहिे].इतिा.माध्यंनकका।
१२,५ तस्ा.एषा.भवनत।
१२,५
’’॑यसस्.तच्.नचत्रम्.आ.भि.अस्मभ्यम् .वानजिीवनत।
१२,५ येि.तोकंश्.च.तियंश्.च.धामह्ऽऽ.

१२,६
उसस्.तत्.नचत्रंश्.चायिीयम्.मंहिीयम्.धिम्.आहि.अ
स्मभ्यम्.अन्नवनत,.येि.पयत्रां श्.च.पौत्रां श्.च.दधीमनह।
१२,६ तस्.एषा.अपिा.भवनत।

१२,७
’’॑ेता.उ.त्या.उससः.केतयम्.अक्रत.पूवे.अधे.िजसो.भाियम्
.अञत्
१२,७
निस्कृण्वािा.आययधानि.इव.धृस्नवः.प्रनत.गावस्.अरुसीि् .य
न्ति.मातिह् ।ऽऽ.
१२,७ एतास्.ता.उससः.केतयम्.अकृसत.प्रञािम् ।
१२,७ एकस्ा.एव.पूजि.अर्े.र्हु.वचिम्.स्ात् ।
१२,७
पूवेऽअधेऽअिरिक्ष.र्ोकस्.समञ्जते.भािय िा।
१२,७ निस्कृण्वािा.आयय धानि.इव.धृस्नय१ ।
१२,७ निि् .इत्य्.एष.सम् .इत्य्.एतस्.थर्ाि्
१२,७
’’॑ेनम.इद् .एषाम्.निस्कृतम्.जारििी.इव् ऽऽ.इत्य्.अनप.नि
गमो.भवनत।
१२,७ प्रनतयन्ति।गो१ .गमिात् ।
१२,७ अरुसीि् .आिोचिात् ।
१२,७ माताप्,.भाषो.निमाग त्र्यह् ।
१२,७ सू याग .सूयगस्.पत्नी।
१२,७ एसा.एव.अनभसृष्ट.कार्तमा।
१२,७ तस्ा.एषा.भवनत।

१२,८
’’सयनकंशयकम् .शल्मनर्म्.नवश्व.रूपम्.नहिन्य.वणगम्.सयर्ृतम्
.सयचक्रम्।
१२,८
आ.िोह.सूये.अमृतस्.र्ोकम्.स्ोिम्.पत्ये.वहतयम्.कृणय
स्व्ऽऽ.
१२,८ सय काशिम्.शन्न.मर्म्.सवग .रूपम्।
१२,८
अनप.वा.उपमा.अर्ग८.स्ात्.सय नकंशयकम् .इव.शल्मनर्म्.इ
नत।
१२,८ नकंशयकम् .क्रंशते ः.प्रकाशयनत.कमगणह् ।
१२,८ शल्मनर्ः.सयशिो.भवनत,.शिवाि् .वा।
१२,८ आिोह.सूयग८.अमृ तस्.र्ोकम्.उदकस््
१२,८ सय खम्.पनत४.वहतयम्.कयरुस्व्
१२,८
’’सनवता.सूयाग म्.प्रायच्छत्.सोमाय.िाजि्४,.प्रजापनत४.वा।
ऽऽ.इनत.च.ब्राह्मणम्।
१२,८ वृ साकपायी.वृ साकपेः.पत्नी।
१२,८ एसा.एव.अनभसृष्ट.कार्तमा।
१२,८ तस्ा.एषा.भवनत।
१२,८ ’’वृ साकपायी८.िे वनत.सयपयत्र.आदय .सयस्नयस्
१२,८
घसि.इि.उक्षिः.नप्रयम्.कानचत्.किम्.हनवस्.नवश्वस्माद्
.इि.उििह् ।ऽऽ.

१२,९
वृ साकपायी८.िे वती८.सयपयत्रा८.मध्यमेि,.सयस्नयसा८.माध्यं
नककया.वाचा।
१२,९
स्नयसा.साधय.सानदिी.इनत.वा,.साधय.सानििी.इनत.वा,.सय.अ
पत्यम्.तत्.सिोनत.इनत.वा।
१२,९
प्रश्नातय.त.इि.उक्षि.एताि्.माध्यनमकाि् .सं स्त्यायाि्।
१२,९ उक्षि.उक्षतेि्.वृ न्तद्ध.कमगणह् ।
१२,९ उक्षन्त्य् .उदकेि.इनत.वा।
१२,९
नप्रयम्.क्रयस्व.सय खा.चय.किम्.हनवस्२,.सयख.किम्.हनवस्
२।
१२,९
सवग स्माद् .य.इि.उििस्.तम् .एतद् .ब्रूम.आनदत्यम्।
१२,९ सिन्यूः.सििात् ।
१२,९ तस्ा.एषा.भवनत।

१२,१० ’’पागूहन्न् .अमृताम् .मत्यग५


ह्यः.कृत्वी.सवणाग म्.अददय ि्.नववस्वत्
१२,१०
उत.अनश्विाव् .अभिद् .यत्.तद् .आसीद् .अजहाद् .उ.िा.नम
र्यिा.सिन्यूह् ।ऽऽ.
१२,१० अप्य्.अगूहन्न्.अमृताम् .मत्यग५ ह्यह् ।
१२,१० कृत्वी.सवणाग म्.अददय ि्.नववस्वत्
१२,१०
अप्य्.अनश्विाव् .अभिद् .यत्.तद् .आसीद् .अजहाद् .िौ.नमर्य
िौ.सिन्यू ह् ।
१२,१०
मध्यमंश्.च.माध्यनमकां श्.च.वाचम् .इनत.िैरुिाह् ।
१२,१० यमंश्.च.यमी.च.इत्य्.ऐनतहानसकाह् ।
१२,१० तत्र.इनतहासम्.आचक्षत्
१२,१०
त्वास्त्री.सिन्यूि्.नववस्वत.आनदत्याद् .यमौ.नमर्यिौ.जियाम्
.चकाि्
१२,१०
सा.सवणाग म्.अन्याम्.प्रनतनिधाय.आश्वम्.रूपम्.कृत्वा.प्रदय
द्राव्
१२,१०
स.नववस्वाि् .आनदत्य.आश्वम्.एव.रूपम्.कृत्वा.ताम्.अिय
सृत्य.सम्बभूव्
१२,१० ततस् .अनश्विौ.जञात्
१२,१० सवणाग याम् .मियह् ।
१२,१० तद् .अनभवानदन्य्.एषा.ऋच्.भवनत।

१२,११
’’त्वस्ता.दय नहत्रे.वहतयम्.कृणोनत.इनत.इदम्.नवश्वम्.भयविम्.
समेनत।
१२,११
यमस्.माता.पययगह्यमािा.महो.जाया.नववस्वतो.ििाश्
१२,११
त्वस्ता.दय नहतृ६.वहिम्.किोनत.इनत.इदम्.नवश्वम्.भयविम्.
समेनत।
१२,११ इमानि.च.सवाग नण.भूतान्य्.अनभसमागच्छन्ति।
१२,११
यमस्.माता.पययगह्यमािा.महतो.जाया.नववस्वतो.ििाश्
१२,११ िानत्रि् .आनदत्यस्.आनदत्य.उदयेऽअिधीयत्

१२,१२ सनवता.व्याख्यातह् ।
१२,१२
तस्.कार्ो.यदा.द्यौि् [fएम्.!].अपहततमस्का.आकीणग.ि
न्तश्मि् .भवनत।
१२,१२ तस्.एषा.भवनत।

१२,१३
नवश्वा.रूपानि.प्रनत.मयञ्चते.कनवः.प्रासावीद् .भद्रम्.निपदे .च
तयस्पद्
१२,१३
नव.िाकम्.अख्यत्.सनवता.विे न्योऽिय.प्रयािम्.उससो.नव.
िाजनत।ऽऽ.
१२,१३ तस्.एषा.भवनत.
१२,१३ सवाग नण.प्रञािानि.प्रनतमयञ्चते.मे धावी।
१२,१३ कनवः.क्राि.दशगिो.भवनत,.कवतेि्.वा।
१२,१३
प्रसयवनत.भद्रम्.निपाद्भ्यश्.च.चतयस्पाद्भ्यश् .च्
१२,१३ व्यनचख्यपि् .िाकम्.सनवता.वििीयह् ।
१२,१३ प्रयािम् .अिय.उससो.नविाजनत।
१२,१३
’’धोिामः.सानवत्रऽऽ.इनत.पशय.समाम्नाये.नवञायत्
१२,१३ कस्मात् .सामान्याद् .इनत।
१२,१३
अधस्तात्.तद् .वे र्ायाम् .तमो.भवत्य्.एतस्मात्.सामान्यात्

१२,१३
अधस्ताद् .िामस्.अधस्तात्.कृस्नः.कस्मात्.सामान्याद् .इनत

१२,१३ ’’निम्.नचत्वा.ि.िामाम्.उपेयात्
।ऽऽ.’’.िामा.िमिाय.उएप्यते.ि.धमाग य्ऽऽ.
१२,१३ कृस्न.जातीया.एतस्मात्.सामान्यात् ।
१२,१३
’’कृकवाकयः.सानवत्रऽऽ.इनत.पशय.समाम्नाये.नवञायत्
१२,१३ कस्मात् .सामान्याद् .इनत।
१२,१३ कार्.अियवादम्.पिीत्य्
१२,१३
कृकवाकोः.पूवगम्.शब्द.अियकिणम् ,.वचेि्.उििम्।
१२,१३ भगो.व्याख्यातह् ।
१२,१३ तस्.कार्ः.प्राक्.उिपगिात् ।
१२,१३ तस्.एषा.भवनत।

१२,१४
’’प्राति् .नजतम्.भगम्.उग्रम्.हुवे म.वयम्.पयत्रम् .अनदतेि्.यो.
नवधताग ।
१२,१४
आध्रश्.नचद्यम्.मन्यमािस्.तयिनश्चद् .िाजा.नचद् .यम्.भगम्.
भन्ति.इत्य्.आह्ऽऽ.
१२,१४
प्राति् .नजतम्.भगम्.उग्रम्.ह्वये म.वयम्.पयत्रम्.अनदतेि्.यो.
नवधािनयता.सवगस््
१२,१४ आध्रस्.नचद् .यम्.मन्यमाि.आध्यार्यि्.दरिद्रह्

१२,१४
तयिस्.नचत्[एवे ि्.र्े.रिछ् ],.तयि.इनत.यम.िाम.तिते ि्.वा.त्व
ितेि्.वा.त्विया.तूणग.गनति् .यमह् ।
१२,१४ िाजा.नचद् .यम्.भगम्.भनक्ष.इत्य्.आह्
१२,१४ ’’न्धो.भगा.इत्य्.आहुि् .अियिृिो.ि.दृश्यत्
१२,१४
प्रानशत्रम्.अस्.अनक्षिीइ.निजग घाि्ऽऽ.इनत.च.ब्राह्मणम्।
१२,१४ ’’जिम्.भगो.गच्छनतऽऽ.इनत.वा.नवञायत्
१२,१४ जिम् .गच्छत्य्.आनदत्य.उदयेि्
१२,१४ सू यगः.सतेि्.वा.सय वतेि्.वा.स्वीयगतेि्.वा।
१२,१४ तस्.एषा.भवनत।
१२,१५
’’॑यद् .उ.त्यम्.जातवे दसम्.दे वम्.वहन्ति.केतय१ ।
१२,१५ दृशे.नवश्वाय.सूयगम्।ऽऽ
१२,१५ उिहन्ति.तम्.जातवे दसम्.िश्मयः.केतय १
.सवे साम्.भूतािाम् .दशगिाय.सूयगम्.इनत।
१२,१५ कम्.अन्यम्.आनदत्याद् .एवम्.अवक्ष्यत् ।
१२,१५ तस्.एषा.अपिा.भवनत।

१२,१६
’’नचत्रम्.दे वािाम् .उदगाद् .अिीकंश् .चक्षयि्.नमत्रस्.वरुण
स्.अिेह् ।
१२,१६
आप्रा.द्यावापृनर्वी.अिरिक्षम्.सूयग.आत्मा.जगतस्.तथर्यस
श्.च्ऽऽ.
१२,१६ चायिीयम् .दे वािाम् .उदगमद् .अिीकम्।
१२,१६ ख्यािम्.नमत्रस्.वरुणस्.अिेश्.च्
१२,१६
आपूपयिद् .द्यावा.पृनर्वी.औ.च.अिरिक्षंश्.च.महत्त्वेि.तेि्
१२,१६ सूयग.आत्मा.जङ्गमस्.च.थर्ाविस्.च्
१२,१६
अर्.यद् .िन्तश्म.पोसम्.पयस्नत.तत्.पूसि् १.भवनत।
१२,१६ तस्.एषा.भवनत।

१२,१७
’’शयक्रम्.ते.अन्यद् .यजतम्.ते .अन्यद् .नवशयरूपे .अहिी.द्यौ
ि् .इव.अनस।
१२,१७
नवश्वा.नह.माया.अवनस.स्वधावो.भद्रा.ते.पूसन्न्.इह.िानति् .
अस्तय।ऽऽ.
१२,१७
शयक्रम्.ते.अन्यत्,.र्ोनहतम्.ते.अन्यद् ,यजतम्.ते.अन्यद् ,.
यनञयम्.ते.अन्यत् ।
१२,१७ नवसम.रूप१ .ते.अहिी.कम्ग
१२,१७ द्यौि् .इव.च.अनस।
१२,१७ सवाग नण.प्रञािान्य्.अवस््.अन्नवि्।
१२,१७ भाजिवती.ते.पयसन्न्.इह.दनिि् .अस्तय।
१२,१७ तस्.एषा.अपिा.भवनत।

१२,१८
’’पर्स्पर्ः.परिपनतम् .वचस्ा.कामेि.कृतो.अभ्यािळकगम्

१२,१८
सिो.िासच्छय रुधश्.चिाग्रा.नधयंनधयम् .सीसधानत.प्र.पूसा।
ऽऽ.
१२,१८
पर्स्.पर्स्.अनधपनतम्.वचिेि.कामेि.कृतस्.अभ्यािद् .
अकगम्.अभ्यापन्नस् .अकगम्.इनत.वा।
१२,१८ स.िो.ददातय.चायिीय.अग्रानि.धिानि।
१२,१८ कमग.कमग.च.िः.प्रसाधयतय.पूसि्१.इनत।
१२,१८ अर्.यद् .नवनसतो.भवनत.तद् .नवस्नयि्.भवनत।
१२,१८ नवस्नयि्.नवशतेि्.वा,.व्यश्नोतेि्.वा।
१२,१८ तस्.एषा.भवनत।
१२,१९
’’न॑दम्.नवस्नयि्.नव.चक्रमे.त्रेधा.नि.दधे.पदम्.समूळ्हम् .अ
स्.पां सयि्ऽऽ.
१२,१९ यद् .इदम्.नकम्.च.तद् .नवक्रमते .नवस्नयह् ।
१२,१९ नत्रधा.निधिे.पदम् ।
१२,१९
त्रेधा.भावाय.पृनर्वी.आम्.अिरिक्षे.नदनव.इनत.शाकपूनिह्

१२,१९
समािोहिे.नवस्नय .पदे .गय.नशिनस.इत्य्.औणगवाभह् ।
१२,१९
समूळ्हम्.अस्.पां सयिे.प्यायिे ऽअिरिक्षे .पदम्.ि.दृश्यत्
१२,१९
अनप.वा.उपमा.अर्े.स्ात्.समूळ्हम्.अस्.पां सयर्.इव.पद
म्.ि.दृश्यत.इनत।
१२,१९ पां सय१
.पादै ः.सूयि.इनत.वा,.पन्नाः.शेित.इनत.वा,.नपंशिीया.भव
न्ति.इनत.वा।
१२,२० नवश्वाििो.व्याख्यातह् ।
१२,२० तस्.एष.निपातो.भवत्य्.ऐि् याम्.ऋनच।

१२,२१ ’’नवश्वाििस्.विस्पनतम् .अिाितस्.शवसह्



१२,२१ एवै श्.च.चषगिीिाम् .ऊती.हुवे .िर्ािाम्।ऽऽ.
१२,२१
नवश्वाििस्.आनदत्यस्.अिाितस्.शवसो.महतो.र्र्स्.
एवै श्.च.कामै ि्.अयिैि्.अविै ि्.वा.चषगिीिाम्.मिय ष्यािाम्
.ऊनत.आ.च.पर्ा.िर्ािाम्.इिम्.अन्तस्मि्.यञे.ह्वयानम।
१२,२१ वरुिो.व्याख्यातह् ।
१२,२१ तस्.एषा.भवनत।

१२,२२ ’’येिा.पावक.चक्षसा.भयिन्यिम्.जिाि्.अिय।
१२,२२ त्वम्.वरुण.पश्यनत।ऽऽ.
१२,२२ भयिन्ययि्.इनत.नक्षप्र.िाम्
१२,२२ भयिन्यय ः.शकयनिि् .भूरिम्.अध्वािम्.ियनत।
१२,२२ स्वगगस्.र्ोकस्.अनप.वोधा।
१२,२२ तत्.सम्पाती.भयिन्ययह् ।
१२,२२ अिेि.पावक.ख्यािेि्
१२,२२ भयिन्यिम् .जिाि् .अिय।
१२,२२ त्वम्.वरुण.पश्यनत।
१२,२२ तत्.ते.वयम्.स्तय म.इनत.वाक्य.शेसह् ।
१२,२२ अनप.वा.उििस्ाम्।

१२,२३ ’’येिा.पावक.चक्षसा.भयिन्यिम्.जिाम्.अिय।
१२,२३
त्वम्.वरुण.पश्यनस।ऽऽ.’’.नव.द्याम्.एनस.िस्पृ थ्वहा.नममा
िो.अियनभह् ।
१२,२३ पश्यि्.जिानि.सूय्गऽऽ.
१२,२३
व्येनस.द्याम्.िजस्.च.पृर्य,.महािम्.र्ोकम्.अहानि.च.नम
मािस्.अियभी.िानत्रनभः.सह,.पश्यि्.जिानि.जातानि.सू
य्ग
१२,२३ अनप.वा.पूवगस्ाम्।

१२,२४ ’’येिा.पावक.चक्षसा.भयिन्यिम्.जिाि्.अिय।
१२,२४
त्वम्.वरुण.पश्यनस।ऽऽ.’’.प्रत्यि्.दे वािाम्.नवशः.प्रत्यन्न्.ए
नस.माियसाि्।
१२,२४ प्रत्यि्.नवश्वम्.स्वि् .दृश्ऽऽ.
१२,२४ प्रत्यन्न्.इदम्.सवग म्.उदे नस।
१२,२४ प्रत्यन्न्.इदम्.ज्योनतष्.उच्यत्
१२,२४ प्रत्यन्न्.इदम्.सवग म्.अनभनवपश्यनस.इनत।
१२,२४ अनप.वा.एतस्ाम् .एव्
१२,२४ ’’येिा.पावक.वक्षसा.भयिन्यिम्.जिाि्.अिय।
१२,२४ त्वम्.वरुण.पश्यनस।ऽऽ.
१२,२५ तेि.िो.जिाि्.अनभनवपश्यनस।
१२,२५ केनशि्१।
१२,२५ केशा.िन्तश्म१ .तै स्.तिाि्.भवनत।
१२,२५ काशिाद् .वा,.प्रकाशिाद् .वा।
१२,२५ तस्.एषा.भवनत।

१२,२६
’’केश्य् .अनिम्.केशी.नवसम्.केशी.नर्भनत.िोदसी।
१२,२६
केशी.नवश्वम्.स्वि् .दृशे.केशी.इदम्.ज्योनति् .उच्यत्ऽऽ.
१२,२६ केनशि्१.अनिम्.च.नवसंश्.च्
१२,२६
नवसम्.इत्य्.उदक.िाम,.नवस्नातेि्.नव.पूवगस्.स्नातेः.शयन्तद्ध.
अर्गस््
१२,२६ नव.पूवगस्.वा.सचतेह् ।
१२,२६ द्यावा.पृनर्वी.औ.च.धाियनत।
१२,२६
केशी.[नवश्वम्?].इदम्.सवग म्.इदम्.अनभनवपश्यनत।
१२,२६
केशी.इदम्.ज्योनतष् .उच्यत.इत्य्.आनदत्यम्.आह्
१२,२६
अर्.अप्य्.एते.इतिे .ज्योनतषी.केनशिी.उच्येत्
१२,२६ धूमेि.अिी.िजसा.च.मध्यमह् ।
१२,२६ तेषाम्.एषा.साधाििा.भवनत।

१२,२७
’’त्रयः.केनशि.ऋतयर्ा.नव.चक्षते.संवििे .वपत.एक.एषाम्।
१२,२७
नवश्वम्.एसो.अनभ.चस्ते.शचीनभि् .ध्रानजि् .एकस्.ददृशे.ि.
रूपम्।ऽऽ.
१२,२७ त्रयः.केनशि.ऋतय र्ा.नवचक्षत्
१२,२७ कार्े.कार्ेऽअनभनवपश्यन्ति।(१२,२६)
१२,२७
संवििे .वपत.एक.एषाम्.इत्य् .अनिः.पृनर्वीम् .दहनत।
१२,२७
सवग म्.एकस्.अनभनवपश्यनत.कमगनभि् .आनदत्यह् ।
१२,२७ गनति् .एकस्.दृश्यते.ि.रूपम्.मध्यमस््
१२,२७ ि.रूपम्.मध्यमस््(१२.२७)
१२,२७
अर्.यद् .िन्तश्मनभि् .अनभप्रकम्पयन्न् .एनत.तद् .वृ षाकनपि् .
भवनत.वृ षा.कम्पिह् ।(१२.२७)
१२,२७ तस्.एषा.भानत।

१२,२८ ’’पयिि् .एनह.वृ साकपे .सयनवता.कल्पयावहै ।


१२,२८
य.एष.स्वप्न.िन्द्शिस्.अस्तम्.एनस.पर्ा.पयिि् .नवश्वस्माद् .इ
ि.उििह् ।ऽऽ.
१२,२८
पयिि् .एनह.वृ साकनप८,.सयप्रसूतानि.वः.कमाग नण.कल्पयावहै

१२,२८
स्वप्न.िन्द्शिः.स्वप्नाि्.िाशयस््.आनदत्य.उदयेि,.सस्.अ
स्तम्.एनस.पर्ा.पयिह् ।
१२,२८
सवग स्माद् .य.इि.उििस्.तम् .एतद् .ब्रूम.आनदत्यम्।
१२,२८ यमो.व्याख्यातह् ।
१२,२८ तस्.एषा.भवनत।

१२,२९
’’यन्तस्मि्.वृ क्षे.सयपर्ाशे .दे वैः.सम्.नपर्ते.यमह् ।
१२,२९
अत्रा.िो.नवश्पनतः.नपता.पयिािाि् .अिय.वे िनत।ऽऽ.
१२,२९ यन्तस्मि् .वृ क्षे.सयपर्ाशे .थर्ािे,.वृ त.क्षये.वा।
१२,२९
अनप.वा.उपमा.अर्े.स्ाद् .वृ क्ष.इव.सयपर्ाश.इनत।
१२,२९ वृ क्षो.व्रश्चिात् ।
१२,२९ पर्ाशम् .पर्ाशिात् ।
१२,२९ दे वैः.संगच्छते.यमस्,.िन्तश्मनभि् .आनदत्यह् ।
१२,२९
तत्र.िः.सवग स्.पाता.वा.पार्नयता.वा.पयिािाि्.अियकामये
त्
१२,२९ अज.एकपाद् १।.
१२,२९ अजि.एकः.पादह् ।
१२,२९ एकेि.पादे ि.पानत.इनत.वा।
१२,२९ एकेि.पादे ि.नपर्नत.इनत.वा।
१२,२९ एकस्.अस्.पाद.इनत.वा।
१२,२९
’’॑ेकम्.पादम्.ि.उन्तिदनतऽऽ.इत्य्.अनप.निगमो.भवनत।
१२,२९ तस्.एष.निपातो.भवनत.वै श्वदे व्याम् .ऋनच।

१२,३०
’’पावीिवी.तन्यतयि्.एकपादजो.नदवो.धताग .नसन्धयि्.आपः.स
मयनद्रयह् ।
१२,३०
नवश्वे.दे वासः.शृणवि्.वचां नस.मे.सिस्वती.सह.धीनभः.पय ि
न्ध्या।ऽऽ.
१२,३० पनवः.शल्यो.भवनत,.यद् .नवपयिानत.कायम्।
१२,३० तित्.पवीिम्.आययधम्।
१२,३० तिाि् .इिः.पवीिवाि्।
१२,३०
’’नततथर्ौ.पवीिवाि्ऽऽ.इत्य्.अनप.निगमो.भवनत।
१२,३० तद् .दे वता.वाच्.पावीिवी।
१२,३०
पावीिवी.च.नदव्या.वाच्,.तन्यतयस्.तनित्री.वाचस्.अन्यस्ा
ह् ।
१२,३०
अजश्.च.एकपाद् ,.नदवो.धािनयता.च.नसन्धयश्.च.आपश्.
च.समयनद्रयाश् .च.सवे .च.दे वाः.सिस्वती.च.सह.पयिन्तन्ध.आ.
स्तयनत.आ.प्रययिानि.धीनभः.कमगनभि् .यय िानि.शृण्विय .वच
िानि.इमानि.इनत।
१२,३० पृनर्वी.व्याख्याता।
१२,३० तस्.एष.निपातो.भवत्य्.ऐिाग्न्याम् .ऋनच।

१२,३१
’’यद् .इिािी.पिमस्ाम्.पृनर्व्याम्.मध्यमस्ाम्.अवम
स्ाम्.उत.थर्ह् ।
१२,३१
अतः.परि.वृ सिावा.नह.यातम्.अर्ा.सोमस्.नपर्तम्.सयत
स््ऽऽ.इनत.सा.निगद.व्याख्याता।
१२,३१ समयद्रो.व्याख्यातह् ।
१२,३१ तस्.एष.निपातो.भवनत.पावमान्याम्.ऋनच।

१२,३२
’’पनवतविः.परि.वाचम्.आसते.नपतैसाम्.प्रत्नो.अनभ.िक्ष
नत.व्रतम्।
१२,३२
महः.समयद्रम्.वरुणस्.नतिो.दधे.धीिा.इच्छे कयि् .धरुिेष्व्.
आिभम्।ऽऽ.
१२,३२
पनवत्रविस्.िन्तश्मविो.माध्यनमका.दे व.गिाः.पयाग सते .मा
ध्यनमकाम्.वाचम्।
१२,३२
मध्यमः.नपता.एषाम्.प्रत्नः.पयिािस्.अनभिक्षनत.व्रतम्.कम्ग
१२,३२
महस्.समयद्रम्.वरुणस्.नतिस्.अिदग धात्य्,.अर्.धीिाः.श
क्नयवन्ति.धरुिे सय.उदकेषय.कमगण.आिम्भम्.आिब्धय म्।
१२,३२ अज.एकपाद् .व्याख्यातह् ।
१२,३२ पृनर्वी.व्याख्याता।
१२,३२ समयद्रो.व्याख्यातह् ।
१२,३२
तेषाम्.एष.निपातो.भवत्य्.अपिस्ाम्.र्हु.दे वतायाम् .ऋ
नच।

१२,३३
’’॑यत.िोऽनहि् .र्यध्न्यः.शृणोत्व्.अज.एकपात्.पृनर्वी.समयद्रह्

१२,३३
नवश्वे.दे वा.ऋतावृ धो.हुवािाः.स्तयता.मन्त्राः.कनवशस्ता.अव
िय ।ऽऽ.
१२,३३
अनप.च.िस्.अनहि् .र्य ध्न्यः.शृणोत्व्.अजश्.च.एकपाद् १,.पृ
नर्वी.च.समयद्रश् .च.सवे .च.दे वाः.सत्य.वृ धो.वा.यञ.वृ धो.वा
,.हूयमािा.मन्त्रैः.स्तयता,.मन्त्राः.कनव.शस्ता.अविय ,.मेधा
नव.शस्ताह् ।
१२,३३
दध्यम्.प्रनत.अिो.ध्यािम्.इनत.वा,.प्रत्यिम्.अन्तस्मि्.
ध्यािम्.इनत.वा।(१२,३४)
१२,३३ अर्वाग .व्याख्यातह् ।
१२,३३ मियि्.मििात् ।
१२,३३ ते षाम्.एष.निपातो.भवत्य्.ऐि् याम् .ऋनच।

१२,३४ ’’याम्.अर्वाग .मियन्तस्पता.दध्यि्.नधयम्.अत्नत्


१२,३४
तन्तस्मि्.ब्रह्मानि.पूवगर्ेि.उक्था.समग्मताचगन्न्.अिय.स्विाज्य
म्।ऽऽ.
१२,३४
याम्.अर्वाग .च.मियश्.च.नपता.मािवािाम् .दध्यि्.च.नधयम्
.अतनिसत.तन्तस्मि् .ब्रह्मानि.कमाग नण.पूवेऽइि.उक्थानि.च
.संगच्छिाम्.अचगन्यस्.अिूपास् .ते.स्वािाज्यम्।
१२,३५ अर्.अतो.द् यय.थर्ािा.दे व.गिाह् ।
१२,३५ ते षाम्.आनदत्याः.प्रर्म.आगाम्नो.भवन्ति।
१२,३५ आनदत्या.व्याख्याताह् ।
१२,३५ ते षाम्.एषा.भवनत।

१२,३६ ’’न॑मा.नगि.आनदत्य५
ह्यो.घृ तस्नूः.सिाद् .िाजभ्यो.जयह्वा.जयहोनम।
१२,३६
शृणोतय.नमत्रो.अयगमा.भगो.िस्.तयनवजातो.वरुिो.दक्षो.अंश
ह् ।ऽऽ.
१२,३६
घृ त.स्नूि्.घृ त.प्रस्नानवन्यो.घृ त.प्रस्रानवन्यो.घृ त.सारिन्यो.घृ त.
सानिन्य.इनत.वा.आहुतीि् .आनदत्य५
ह्यश्.नचिम्.जय ह्वा.जयहोनम,.नचिम्.जीविाय,.नचिम्.िाजभ्य.
इनत.वा।
१२,३६
शृणोतय.ि.इमा.नगिो.नमतश्.च.अयगमि् १.च.भगश् .च.र्हु.
जातश्.च.धाता,.दक्षो.वरुणस्.अंशश्.च्
१२,३६ अंशस् .अंशयिा.व्याख्यातह् ।
१२,३६ सि.ऋषयो.व्याख्याताह् ।
१२,३६ ते षाम्.एषा.भवनत।

१२,३७
’’सि.ऋसयः.प्रनतनहताः.शिीिे .सि.िक्षन्ति.सदमप्रमाद
म्।
१२,३७
सिापः.स्वपतो.र्ोकम्.इययस्.तत्र.जागृतो.अस्वप्नजौ.सत्र
सदौ.च.दे वौ।ऽऽ.
१२,३७ सि.ऋषयः.प्रनतनहताह्शिीिे ,.िन्तश्म१
.आनदत्य्
१२,३७
सि.िक्षन्ति.सदम्.अप्रमादम्,.संवििम्.अप्रमाद्यिह् ।
१२,३७
सि.आपिास्.त.एव.स्ववतस्.र्ोकम्.अस्तनमतम्.आनद
त्यम्.यन्ति।
१२,३७
अत्र.जागृतो.अस्वप्नजौ.सत्र.सदौ.च.दे वौ.वायय.आनदत्यौ।
१२,३७ इत्य्.अनधदै वतम् ।
१२,३७ अर्.अध्यात्मम्।
१२,३७
सि.ऋषयः.प्रनतनहताः.शिीि३,.सस्.इन्तियानि.नवद्या.स
िमी.आत्मनि।
१२,३७
सि.िक्षन्ति.सदम्.अप्रमादम्.शिीिम्.अप्रमाद्यन्ति।
१२,३७
सि.आपिानि.इमान्य्.एव.स्वपतस्.र्ोकम्.अस्तनमतम्.
आत्मािम्.यन्ति।(१२,३३७)
१२,३७
अत्र.जागृतो.अस्वप्नजौ.सत्र.सदौ.च.दे वौ,.प्राञश्.च.आ
त्मा.तैजसश्.च्
१२,३७ इत्य्.आत्म.गनतम्.आचष्ट्
१२,३७ ते षाम्.एषा.अपिा.भवनत।
१२,३८
’’नतयगन्तिर्श्.चमस.ऊध्वगर्यध्नो.यन्तस्मि्.यशो.निनहतम्.नवश्व
रूपम्।
१२,३८
अत्र.आसत.ऋषयः.सि.साकम्.ये.अस्.गोपा.महतो.र्
भूवयह् ।ऽऽ.
१२,३८
नतयगक्.नर्र्श्.चमस.ऊध्वग.र्न्धि.ऊध्वग.र्ोधिो.वा।
१२,३८ यन्तस्मि् .यशो.निनहतम्.सवग .रूपम्।
१२,३८
अत्र.आसत.ऋषयः.सि.सह.आनदत्य.िश्मयह्,.ये.अस्.
गोपा.महतो.र्भूवयि्.इत्य्.अनददै वतम्।
१२,३८ अर्.अध्यात्मम्।
१२,३८
नतयगक्.नर्र्श्.चमस.ऊध्वग.र्न्धि.ऊध्वग.र्ोधिो.वा।
१२,३८
यन्तस्मि्.यशो.निनहतम्.सवग .रूपम्.अत्र.आसत.ऋषयः.स
ि.सह.इन्तियानि,.यान्य्.अस्.गोिॄनण.महतो.र्भूवयि्.इ
त्य्.आत्म.गनतम्.आचष्ट्
१२,३८ दे वा.व्याख्याताह् ।
१२,३८ तेषाम्.एषा.भवनत।

१२,३९
’’दे वािाम्.भद्रा.सयमनति् .ऋजू यताम्.दे वािाम्.िानति् .अनभ.
िो.नि.वतगताम्।
१२,३९
दे वािाम्.सख्यम्.उप.सेनदमा.वयम्.दे वा.ि.आययः.प्र.नति
िय .जीवस्ऽऽ.
१२,३९
दे वािाम्.वयम्.सयमनत७.कल्याण्याम्.मनत७.ऋजय.गानमिा
म्.ऋतय.गनमिाम्.इनत.वा।
१२,३९ दे वािाम् .दािम्.अनभ.िो.निवतगताम्।
१२,३९ दे वािाम् .सख्यम्.उपसीदे म.वयम्।
१२,३९ दे वा.ि.आययः.प्रवधगयिय .नचिम्.जीविाय्
१२,३९ नवश्वे .दे वाः.सवे .दे वाह् ।
१२,३९ तेषाम्.एषा.भवनत।
१२,४० ’’॑ोमासश्.चषगिीधृतो.नवश्वे.दे वास.आ.गत्
१२,४० दाश्वां सो.दाशयसः.सयतम्।ऽऽ.
१२,४०
अनवताप्.वा.अविीया.वा.मियष्य.घृ तः.सवे .च.दे वा.इह.आ
गच्छत,.दिविः.दिवतः.सय तम्.इनत।
१२,४०
तद् .एतद् .एकम्.एव.वै श्वदे वम् .गायत्रम्.तृचम्.दशयीसय.नव
द्यत्
१२,४०
यत्.तय.नकंनचद् .र्हु.दै वतम्.तद् .वै श्वदे वािाम् .थर्ािे.ययज्यत्
१२,४० यद् .एव.नवश्व.नर्ङ्गम्.इनत.शाकपूनिह् ।
१२,४० अित्यि.गतस्.त्व्.एष.उद्दे शो.भवनत।
१२,४० ’’र्भ्रयि्.एकऽऽ.इनत.दश.निपदा.अनर्ङ्गाह् ।
१२,४० भू तां शः.काश्यप.आनश्विम्.एक.नर्ङ्गम्।
१२,४० अनभतस्तीयम् .सू िम्.एक.नर्ङ्गम्।
१२,४० साध्या.दे वाः.साधिात् ।
१२,४० तेषाम्.एषा.भवनत।
१२,४०
[तर्ा.च.दे वता.काि.आह्ऽऽ.ि.अन्यः.षष्ट्र्ाद् .नवश्व.नर्ङ्गा
द् .गायत्रस्’स्त्य् .अपिस्.तृचह्ऽऽ.इनत।
१२,४० ष्क्.]
१२,४०
[तर्ा.ऽऽ.र्हु.दे व.मन्त्रम्.तय.वै श्वदे वम् .शस्ते ऽऽ.इनत.दे व
ता.कािः.पपार््
१२,४० ष्क्.]५

१२,४१
’’यञेि.यञम्.अयजि.दे वास्.तानि.धमाग नि.प्रर्मान्य्.आ
सि्।
१२,४१
ते.ह.िाकम्.मनहमािः.सचि.यत्र.पूवे.साध्याः.सन्ति.दे वा
ह् ।ऽऽ.
१२,४१
यञेि.यञम्.अयजि.दे वाह्,.अनििा.अनिम्.अयजि.दे
वाह् ।
१२,४१ ’’निः.पशयि्.आसीत्.तम्.आर्भि्
१२,४१ तेि.अयजिऽऽ.इनत.च.ब्राह्मणम्।
१२,४१ तानि.धमाग नि.प्रर्मान्य्.आसि्।
१२,४१ ते.ह.िाकम्.मनहमािः.समसेवि.यत्र.पूि१
.साध्याः.सन्ति.दे वाः.साधिात् ।
१२,४१ द् यय.थर्ािो.दे व.गि.इनत.िैरुिाह् ।
१२,४१ पू वगम्.दे व.ययगम्.इत्य्.आख्यािम्।
१२,४१ वसय१ .यद् .नववसते .सवग म्।
१२,४१ अनिि् .वसयनभि् .वासव.इनत.समाख्या।
१२,४१ तस्मात् .पृनर्वी.थर्ािाह् ।
१२,४१ इिो.वसयनभि् .वासव.इनत.समाख्या।
१२,४१ तस्मात् .मध्य.थर्ािाह् ।
१२,४१ वसय१ .आनदत्य.िश्मयो.नववासिात् ।
१२,४१ तस्माद् .द् यय.थर्ािाह् ।
१२,४१ ते षाम्.एषा.भवनत।
१२,४२
’’सयगा.वो.दे वाः.सयपर्ा.अकमग.य.आजग्मयः.सविम्.इदम्.
जयसािाह् ।
१२,४२
जनक्षवां सः.पनपवां सश् .च.नवश्वेऽस्मे .धि.वसवो.वसूनि।
१२,४२
स्वागमिानि.वो.दे वाः.सयपर्ान्य् .अकमग.य.आगच्छत.सव
िानि.इमानि।
१२,४२
जयसािाः.खानदतविः.पीतविश्.च.सवे ऽअस्मासय .धि.व
सय१ .वसूनि।
१२,४२ ते षाम्.एषा.अपिा.भवनत।

१२,४३
’’ज्मया.अत्र.वसवो.िि.दे वा.उिाव् .अिरिक्षे .मजगयि.शय
भ्राह् ।
१२,४३
अवाग क्.पर्.उरुज्रयः.कृणय ध्वम्.श्रोता.दू ता.दू तस्.जग्मयसो.
िो.अस््ऽऽ
१२,४३ ज्मया.अत्र.वसवो.अिमि.दे वाह् ।
१२,४३
ज्मा.पृनर्वी,.तस्ाम्.भवा.उिौ.च.अिरिक्षे.मजगयि.गम
यि.शयभ्राः.शोभमािाह् ।
१२,४३ अवाग च्.एिाि्.पर्ो.र्हु.जवाः.कयरुध्वम्।
१२,४३ शृणयत.दू तस्.जग्मयसो.िस्.अस्.अिेह् ।
१२,४३ वानजिो.व्याख्याताह् ।
१२,४३ तेषाम्.एषा.भवनत।

१२,४४
’’शम्.िो.भविय .वानजिो.हवे षय.दे वताता.नमतद्रवः.स्वकाग ह्

१२,४४
जम्भयिोऽनहम् .वृ कम्.िक्षां नस.सिेम्य्.अस्मं द्ययवन्न् .अमी
वाह् ।ऽऽ.
१२,४४
सयखा.िो.भविय .वानजिो.ह्वािेषय.दे वतानत७.यञ्
१२,४४ नमत.द्रवः.सयनमत.द्रवह् ।
१२,४४
स्वकाग ः.स्वञ्चिा.इनत.वा.स्वचगिा.इनत.वा,.स्वनचगस.इनत.वा।
१२,४४ जम्भयिस् .अनहम्.च.वृ कम्.िक्षस्२
.च.नक्षप्रम्.अस्मद् .यावयन्द्त्व्.अमीवा.दे व.अश्वा.इनत.वा।
१२,४४ दे व.पत्नी.ओ.दे वािाम्.पत्नी.अह् ।
१२,४४ तासाम्.एषा.भवनत।

१२,४५
’’दे वािाम्.पत्नीि् .उशतीि् .अविय .िः.प्राविय .िस्.तयजये.वा
जसातय्
१२,४५
याः.पानर्गवासो.या.अपाम्.अनप.व्रते.ता.िो.दे वीः.सयहवाः.श
मग.यच्छत्ऽऽ.
१२,४५ दे वािाम् .पत्नी.अः.उशन्त्यस्.अविय .िह् ।
१२,४५
प्राविय .िस्.अपत्य.जििाय.च.अन्न.संसििाय.च्
१२,४५
याः.पानर्गवासो.या.अपाम्.अनप.व्रते.कमगनि.ता.िो.दे वी.अः
.सयहवाः.शमग.यच्छिय .शििम्।
१२,४५ तासाम्.एषा.अपिा.भवनत।

१२,४६
’’॑यत.िा.व्यिय .दे वपत्नीि् .इिान्य्.अिाय्य्.अनश्विी.िात् ।
१२,४६
आ.िोदसी.वरुिािी.शृणोतय.व्यिय .दे वीि् .य.ऋतयि्.जिीिा
म्।ऽऽ.
१२,४६ अनप.च.िा.व्यिय .दे व.पत्नी.अह् ।
१२,४६
इिािी.इिस्.पत्नी.अिायी.अिेः.पत्नी.अनश्विी.अनश्विोः.
पत्नी।
१२,४६ िात्.िाजतेह् ।
१२,४६ िोदसी.रुद्रस्.पत्नी।
१२,४६ वरुिािी.च.वरुणस्.पत्नी।
१२,४६ व्यिय .दे वी.अः.कामयिाम्।
१२,४६
य.ऋतयः.कार्ो.जायािाम्,.यऋतयः.कार्ो.जायािाम्।

१३,१ अर्.इमा.अनतस्तयनत१ .इत्य्.आचक्षत्


१३,१
अनप.वा.सम्प्रत्यय.एव.स्ात्.माहाभार्ग्ाद् .दे वतायाह् ।
१३,१ सस्.अनिम्.एव.प्रर्म्.आह्
१३,१
’’त्वम्.अिे.द् ययनभस् .त्वम्.आशय शयक्षनिह्ऽऽ.इनत.यर्ा.एत
न्तस्मि्.सूि्ऽऽ.ि.नह.त्वदािे .निनमसश्.चिेशेऽऽ.इनत.वरु
णस््
१३,१ अर्.एषा.इिस््

१३,२
’’यद् .द्याव.इि.ते.शतम्.शतम्.भूमीि् .उत.स्य ह् ।
१३,२
ि.त्वा.वनज्रि्.सहस्रम्.सूयाग .अिय.ि.जातम्.अस्त.िोदसी।ऽ
ऽ.
१३,२
यनद.त.इि.शतम्.नदवः.शतम्.भूमयः.प्रनतमािानि.स्यि्.ि
.त्वा.वनज्रि्.सहस्रम्.अनप.सूयाग .ि.द्यावा.पृनर्वी.आव् .अप्य्
.अभ्यश्नयवीताम् .इनत।
१३,२ अर्.एषा.आनदत्यस््

१३,३ ’’यद् .उदञ्चो.वृ साकपे .गृहम्.इिाजगिि्


१३,३
क्वस्.पय ल्वघो.मृगः.कम्.अगञ्जियोपिो.नवश्वस्माद् .इि.उ
ििह् ।ऽऽ.
१३,३
’’यद् .उदञ्चो.वृ काकनप८.गृहम्.इि.आजगमतह्,.क्व.अ
स्.पय ल्वघो.मृगह्,.क्व.स.र्ह्वादी.मृगह् ।
१३,३ मृ गो.माष्ट्तेि्.गनत.कमगणह् ।
१३,३ कम्.अगमद् .दे शम्.जि.योपिह् ।
१३,३
सवग स्माद् .य.इि.उििस्.तम् .एतद् .ब्रूम.आनदत्यम्।
१३,३ अर्.एषा.आनदत्य.िश्मीिाम्।

१३,४ ’’नव.नह.सोतोि् .असृक्षत.िेिम्.दे वम् .अमंसत्


१३,४
यत्रामदद् .वृ साकनपि् .अयग ः.पय स्तेषय.मिखा.नवश्वस्माद् .इि
.उििह् ।ऽऽ.
१३,४ व्यसृक्षत.नह.प्रसवाय्
१३,४ ि.च.इिम्.दे वम्.अमंसत्
१३,४
यत्र.अमाद्यद् .वृ साकनपि् .अयग.ईश्विः.पय स्तेषय.पोसेसय,.मि
खा.मम.सखा.मदि.सखा।
१३,४ ये.िः.सखायस्.तैः.सह.इनत.वा।
१३,४
सवग स्माद् .य.इि.उििस्.तम् .एतद् .ब्रूम.आनदत्यम्।
१३,४ अर्.एषा.अनश्विोह् ।
१३,५
’’सृण्येव.जभगिी.तयफगिीतू.िैतोशेव.तयफगिी.पफगिीका।
१३,५
उदन्यजेव.जे मिा.मदे रू.ता.मे .जिा्व् .अजिम्.मिायय।ऽऽ
१३,५ सृणी.एव.इनत।
१३,५ निनवधा.सृनणि् .भवनत।
१३,५ भताग .च.हिा.च्
१३,५ तर्ा.अनश्विौ.च.अनप.भताग
१३,५ जभगिी.भताग द्.इत्य्.अर्गह् ।
१३,५ तयफगिीतू .हिा
१३,५ िैतोशेव.तयफगिी.पफगिीका।
१३,५ नितोशस्.अपत्यम्.िैतोशम् ।
१३,५ िैतोशा.इव.तयफगिी.नक्षप्र.हिा
१३,५ उदन्यजेव.जेमिा.मदे रू।
१३,५ उदन्यजा.इव.इत्य्.उदकजे.इव.ित्न१
१३,५ सामयद्रे.चािम्.अनस.इनत.वा।
१३,५ जेमि१ .जयमि१
१३,५ जेमिा.मदे रू।
१३,५ ता.मे.जिायय.अजिम्.मिायय।
१३,५ एतत्.जिाययजम्.शिीिम्.शिदम्.अजीणगम्।
१३,५ अर्.एषा.सोमस््

१३,६ ’’तित्.स.मन्दी.धावनत.धािा.सयतस्.अन्धसह्

१३,६ तित्.स.मन्दी.धावनत।ऽऽ.
१३,६ तिनत.स.पापम्.सवग म्.मन्दी.यः.स्तौनत।
१३,६ धावनत.गच्छत्य्.ऊध्वाग म्.गनतम् ।
१३,६ धािा.सयतस्.अन्धसह् ।
१३,६
धािय.अनभसयतस्.सोमस्.मन्त्र.पूतस्.वाचा.स्तयतस््
१३,६ अर्.एषा.यञस््
१३,७
’’चत्वारि.शृण्गा.त्रयो.अस्.पादा.िे .शीषे.सि.हस्तासो.अ
स््
१३,७
नत्रधा.र्द्धो.वृ सभो.िोिवीनत.महो.दे वो.मत्याग ि्.आ.नववे श्ऽ
ऽ.
१३,७ चत्वारि.शृण्गा.इनत.वे दा.वा.एत.उिाह् ।
१३,७ त्रयस्.अस्.पादा.इनत.सविानि.त्रीनि।
१३,७ िे .शीषग१ .प्रायिीय.उदयिीय१
१३,७ सि.हस्तासः.सि.छन्दस्१ ।
१३,७
नत्रधा.र्द्धस्.त्रेधा.र्द्धो.मन्त्र.ब्राह्मण.कल्पै ि्.वृ सभस् .िोि
वीनत।
१३,७
िोिविम्.अस्.सिव.क्रमेि.ऋच्.नभि् .यजयस्.नभः.सामनभ
ि् .यद् .एिम्.ऋच्.भैः.शंसन्ति.यजयस्.नभि् .यजन्ति.सामनभः
.स्तयवन्ति.।
१३,७
महो.दे व.इत्य्.एष.नह.महाि्.दे वो.यञञो.मत्याग म्.आनववे श
.इनत।
१३,७ एस.नह.मियष्याि्.आनवशनत.यजिाय्
१३,७ तस्.उििा.भूयसे.निवग चिाय्

१३,८ ’’स्वयगिो.िापेक्षि.आ.द्याम्.िोहन्ति.िोदसी।
१३,८ यञम्.ये.नवश्वतोधािम् .सयनविां सो.नवतेनिि् ऽऽ.
१३,८ स्वि् .गच्छि.ईजािा.वा.ि.ईक्षि्
१३,८
तेऽअमय म्.एव.र्ोकम् .गतविम्.ईक्षिम्.इनत।
१३,८ आ.द्याम्.िोहन्ति.िोदसी।
१३,८
यञम्.ये.नवश्वतोधािम् .सवग तोधािम् .सयनविां सो.नवतेनिि.इ
नत।
१३,८ अर्.एषा.वाचः.प्रवन्तिता.इव्
१३,८
’’चत्वारि.वाक्परिनमता.पदानि.तानि.नवदय ि्.ब्राह्मणा.ये.मिी
नसिह् ।
१३,८
गयहा.त्रीनि.निनहता.िेङ्गयन्ति.तयिीयम्.वाचो.मियष्या.वदन्ति
।ऽऽ.(१३,९)
१३,८ चत्वारि.वाचः.परिनमतानि.पदानि।
१३,८ तानि.नवदय ि्.ब्राह्मणा.ये.मेधानविह् ।
१३,८ गयहायाम् .त्रीनि.निनहतानि.ि.अर्ग म्.वे दयि्
१३,८ गयहा.गूहतेस्.तयिीयम् .त्वितेह् ।
१३,८ कतमानि.तानि.चत्वारि.पदानि।
१३,८ ओम्.कािो.महा.व्याहृनत१ .च.इत्य्.आषगम्।
१३,८ िाम.आख्यात१
.च.उपसगग.निपाताश् .च.इनत.वै याकिणाह् ।
१३,८
मन्त्रः.कल्पो.ब्राह्मणंश्.चतयर्ी.व्यावहारिकी.इनत.यानञका
ह् ।
१३,८ चो.यजयस्१
.सामानि.चतयर्ी.व्यावहारिकी.इनत.िैरुिाह् ।(१३,९)
१३,८
सपाग िाम्.वाच्.वयसाम्.क्षयद्रस्.सिीसृपस्.चतयर्ी.व्यावहा
रिकी.इत्य्.एक्
१३,८
पशयसय.तूिवे षय.मृगेष्व्.आत्मनि.च.इत्य्.आत्म.प्रवादाह् ।
१३,८ अर्.अनप.ब्राह्मणम्.भवनत।

१३,९ ’’सा.वै .वाच्.सृष्टा.चतयधाग .व्यभवत् ।


१३,९ एष्व्.एव.र्ोकेषय.त्रीनि,.पशयसय.तय िीयम्।
१३,९ या.पृनर्वी७.सा.अनि७.सा.िर्िि्
१३,९ यािरिक्षे .सा.वायय७.सा.वामदे व्य्
१३,९
या.नदनव.सा.आनदत्ये.सा.र्ृहनत.सा.स्तिनयत्नय७।

१३,१० अर्.पशयसय।
१३,१०
ततो.या.वाच्.अत्यरिच्यत.ताम्.ब्राह्मणेष्व्.अदधयह् ।
१३,१०
तस्माद् .ब्राह्मणा.उभयीम्.आचम्.वदन्ति.या.च.दे वािाम् .
या.च.मियष्यािाम्।ऽऽ.इनत।
१३,१० अर्.एषा.अक्षिस््
१३,१०
’’॑ृचो.अक्षिे .पिमे.व्योमि्.यन्तस्मि्.दे वा.अनध.नवश्वे .निसेदय
ह् ।
१३,१०
यस्.ति्.ि.वे द.नकम्.ऋचा.करिष्यनत.य.इत्.त्द् .नवदय स्.त.
इमे.समासत्ऽऽ.
१३,१० उपनदशनस।
१३,१० कतमत्.तद् .एतद् .अक्षिम्।
१३,१० ओम्.इत्य्.एषा.वाच्.इनत.शाकपूनिह् ।
१३,१०
ऋचश्.च.ह्य्.अक्षिे .पिमे.व्यविे.धीयिे .िािा.दे वतेषय.च.
मन्त्रेषय।
१३,१०
’’॑ेतद्द्.ह.वा.एतद् .अक्षिम्.यत्.सवाग म्.त्रयीम्.नवद्याम् .प्रनत
.प्रनत।ऽऽ..इनत.च.ब्राह्मणम्।

१३,११ आनदत्य.इनत.पयत्रः.शाकपूिेह् ।
१३,११ एसा.ऋच्.भवनत.यद् .एिम्.अचगन्ति।
१३,११ प्रत्यृचः.सवाग नण.भूतानि।
१३,११ तस्.यद् .अन्यत्.मन्त्र५
ह्यस्.तद् .अक्षिम् .भवनत।
१३,११
िन्तश्म१ऽअत्र.दे वा.उच्यिे .य.एतन्तस्मन्न्.अनधनिसन्ना.इत्य्.
अनधदै वतम्।
१३,११ अर्.अध्यात्मम्।
१३,११ शिीिम्.अत्र.ऋच् .उच्यते.यद् .एिेि.अचगन्ति।
१३,११ प्रत्यृचः.सवाग नण.इन्तियानि।
१३,११ तस्.यद् .अनविानश.धमग.तद् .अक्षिम् .भवनत।
१३,११
इन्तियान्य्.अत्र.दे वा.उच्यिे .यान्य्.अन्तस्मन्न्.अनधनिसन्नानि
.इत्य्.आत्म.प्रवादाह् ।

१३,१२
अक्षिम्.ि.क्षिनत,.ि.क्षीयते.वा.अक्षयो.भवनत।
१३,१२ वाचस्.अक्ष.इनत.वा।
१३,१२ अक्षो.यािस्.अञ्जिात् ।
१३,१२ तत्.प्रकृनत.इतिद् .वतगि.सामान्यात् ।
१३,१२
इत्य्.अयम्.मन्त्र.अर्ग.नचिा.अभ्यूहस्.अभ्यू ळ्हह् ।
१३,१२ अनप.श्रयनततस्.अनप.तकगतह् ।
१३,१२ ि.तय.पृर्क्त्वेि.मन्त्रा.निवग िव्याह् ।
१३,१२ प्रकिणश.एव.तय.निवग िव्याह् ।
१३,१२
ि.ह्य्.एषय.प्रत्यक्षम्.अस्त्य् .अिृ षेि्.अतपसो.वा।
१३,१२
पािोवयगनविय .तय.खर्य.वे नदतृसय.भूयस्.नवद्यः.प्रशस्ो.भवनत
.इत्य्.उिम्.पय िस्तात् ।
१३,१२
मियष्या.वा.ऋनषसय.उत्क्रामिय .दे वाि् .अब्रयवि् ।
१३,१२ को.ि.ऋनषि् .भनवष्यनत.इनत।
१३,१२
तेभ्य.एतम्.तकगम् .ऋनषम्.प्रायच्छि्.मन्त्र.अर्ग .नचिा.अ
भ्यूहम्.अभ्यूळ्हम्।
१३,१२
तस्माद् .यद् .एव.नकंच.अिूचािस् .अह्यूहत्य्.आषगम्.तद् .
भवनत।

१३,१३
’’हृदा.तस्तेषय.मिसो.जवे षय.यद् .ब्राह्मणाः.सम्यजिे .सखाय
ह् ।
१३,१३
अत्राह.त्वम्.नव.जहुि् .वे द्यानभिोहब्राह्मणो.नव.चिन्त्य् .उ.त्व्
ऽऽ.
१३,१३
हृदा.तस्तेषय.मिसाम् .प्रजवे षय.यद् .ब्राह्मणाः.सम्यजिे .समा
ि.ख्यािा.ऋन्तत्वजह् ।
१३,१३
अत्र.आह.त्वम्.नवजहुि् .वे द्यानभि् .वे नदतव्यानभः.प्रवृ निनभह्

१३,१३ ओह.ब्रह्माि.ऊह.ब्रह्मािह् ।
१३,१३ ऊह.एषाम्.ब्रह्म.इनत.वा।
१३,१३ सा.इयम्.नवद्या.श्रयनतम्.अनतर्यन्तद्धह् ।
१३,१३ तस्ास्.तपसा.पािम्.ईन्तप्सतव्यम्।
१३,१३ तद् .इदम्.आययि्.इच्छता.ि.निवग िव्यम्।
१३,१३ तस्मात् .छन्दस्.सय.शेसा.उपेनक्षतव्याह् ।
१३,१३
अर्.आगमस्,.याम्.याम्.दे वताम् .नििाह.तस्ास्.तस्ास्.
तािाव्यम्.अिय भवत्य्.अिय भवनत।

१४,१ व्याख्यातम्.दै वतम् ,.यञ.अङ्गंश्.च्


१४,१ अर्.अत.ऊधग.मागग.गनतम्.व्याख्यास्ामह् ।
१४,१
’’सूयग.आत्माऽऽ.इत्य्.उनदतस्.नह.कमग.द्रस्ता।
१४,१ अर्.एतद् .अिय प्रवदन्ति।
१४,१
अर्.एतम्.महािम्.आत्मािम् .एषा.ऋच्.अगग िः.प्रवदन्ति

१४,१
’’न॑िम्.नमत्रम्.वरुणम्.अनिम्.आहुह्ऽऽ.इनत।
१४,१
अर्.एष.महाि् .आत्मा.आत्म.नजञासया.आत्मािम्.प्रोवाच्
१४,१ ’’निि् .अन्तस्म.जििा.जातवे दस्१।ऽऽ.
१४,१ ’’हम्.अन्तस्म.प्रर्मजाह्ऽऽ.इत्य्.एताभ्याम्।

१४,२
’’निि् .अन्तस्म.जििा.जातवे दा.घृ तम्.मे.चक्षय ि्.अमृतम् .म.
आसि्।
१४,२
अकगस्.नत्रधातू.िजसो.नवमािस्.अजस्रो.घमो.हनवि् .अन्तस्म
.िाम्ऽऽ.’’.अहम्.अन्तस्म.प्रर्मजा.ऋतस्.पूवगम्.दे वेभ्यो.
अमृतस्.िाम्
१४,२
यो.मा.ददानत.स.इद् .एव.मावदहम्.अन्नम्.अन्नम्.अदिम्
.अनद्म।ऽऽ.इनत।
१४,२ स.ह.ञात्वा.प्रादय र्भूव्
१४,२
एवम्.तम्.व्याजहाि.अयम्.तम्.आत्मािम्.अध्यात्मजम्.
अन्तिकम्.अन्यस्मा.आचचक्ष्व.इनत।
१४,३
’’पश्यम्.गोपाम् .अनिपद्यमािम् .आ.च.पिा.च.पनर्नभश्.च
ििम्।
१४,३
स.सध्रीचीः.स.नवसूचीि् .वसाि.आ.विीवनतग.भयविेष्व्.अि
ह् ।ऽऽ.
१४,३ आ.विीवनतग.भयविेष्व्.अिरि.इनत।
१४,३
अर्.एष.महाि् .आत्मा.सत्त्व.र्क्षणस्.तत्.पिम्.तद् .ब्रह्म.
तत्.सत्यम्.तत्.सनर्र्म्.तद् .अव्यिम्.तद् .अस्पशगम्.त
द् .अरूपम्.तद् .अिसम्.तद् .अगन्धम्.तद् .अमृतम् .तत्.शय
क्रम्.तत्.निथर्ो.भूत.आत्मा।
१४,३ सा.एषा.भूत.प्रकृनति् .इत्य्.एक्
१४,३
तत्.क्षेत्रम्.तत्.ञािात्.क्षेत्रञम्.अियप्राप्य.नििात्मकम्।
१४,३ अर्.एष.महाि्.आत्मा.नत्रनवधो.भवनत।
१४,३ सत्त्वम्.िजस्.तमस् .इनत।
१४,३
सत्त्वम्.तय.मध्ये.नवशयद्धम् .नतष्ठत्य्.अनभतस्.िजस्.तमसी।
१४,३
िजस्.इनत.काम.िे सस्.तमस्.इत्य्.अनवञातस्.नवशयद्ध्य
तो.नवभूनतम्.कयवग तः.क्षेत्रञ.पृर्क्त्वाय.कल्पत्
१४,३ परिभानत.नर्ङ्गो.महाि्.आत्मा.तमस् .नर्ङ्गह् ।
१४,३ नवद्या.प्रकाश.नर्ङ्गस्.तमस् १।
१४,३ ऐ.निश्चय.नर्ङ्ग.आकाशह् ।

१४,४ आकाश.गयिः.शब्दह् ।
१४,४ आकाशाद् .वाययि्.नि.गयिः.स्पशेि्
१४,४ आव्योि् .ज्योनतष्.नत्र.गयिम्.रूपेि्
१४,४ ज्योनतष.आपश्.चतयि्.गयिा.िसेि्
१४,४ अद्भ्यः.पृनर्वी.पञ्च.गयिा.गन्धेि्
१४,४ पृनर्वी.आ.भूत.ग्राम.थर्ावि.जङ्गमाह् ।
१४,४ तद् .एतद् .अहययग ग.सहस्रम्.जागनतग।
१४,४ तस्.अिे .सयसयप्स्स्न्न् .अङ्गानि.प्रत्याहिनत।
१४,४ भूत.ग्रामाः.पृनर्वीम् .अनपयन्ति।
१४,४ आपो.ज्योनतषम्।
१४,४ ज्योनतष् .वाययम्।वाययि्.आकाशम् ।
१४,४ आकाशो.मिह् ।
१४,४ मिो.नवद्याम्।
१४,४ नवद्या.महािम्.आत्मािम्।
१४,४ महाि्.आत्मा.प्रनतभाम्।
१४,४ प्रनतभा.प्रकृनतम्।
१४,४ सा.स्वनपनत.ययग.सहस्रम्.िानत्रह् ।
१४,४ ताव् .एताव् .अहोिात्राव् .अजस्रम्.परिवतेत्
१४,४ स.कार्स्.तद् .एतद् .अहि् .भवनत।
१४,४ ययग.सहस्र.पयगिम् .अहि् .यद् .ब्रह्मिो.नवदय ह् ।
१४,४
िानत्रम्.ययग.सहस्र.अिाम्.तेअहोिात्रनवदो.जिाह् ।
१४,४ इनत।

१४,५ तम्.परिवतगमािम्.अन्यस्.अिय प्रवतगत्


१४,५
स्रस्ता.द्रस्ता.नवभि.अनतमात्रस् .अहम्.इनत.गम्यत्
१४,५
स.नमर्थ्ा.दशगिेऽइदम् .पावकम्.महा.भूतेषय.नचिोिय.आका
शाद् .वायोि् .प्रािाः.चक्षयस्.च.विािं श् .च.तेजसस् .अद्भ्यः.
स्नेहम्.पृनर्वी.आ.मूनतगह् ।
१४,५ पानर्गवां स्.त्व्.अस्तौ.गयिाि्.नवद्यात् ।
१४,५ त्रीि्.माततस्.त्रीि् .नपतृतह् ।
१४,५ अन्तथर्.स्नायय.मज्ािः.नपतृतह् ।
१४,५ त्वच्.मां स.शोनितानि.मातृतह् ।
१४,५ अन्नम्.पािम्.इत्य् .अस्तौ।
१४,५
सस्.अयम्.पय रुषः.सवग .मयः.सवग .ञािस्.अनप.क्लृिह् ।

१४,६ स.यद्य्.अिय रुध्यते .तद् .भवनत।


१४,६ यनद.धमगस्.अियरुध्यते .तद् .दे वो.भवनत।
१४,६ यनद.ञािम्.अियरुध्यते .तद् .अमृतो.भवनत।
१४,६ यनद.कामम्.अिय रुध्यते.सञ्च्यवत्
१४,६ इमाम्.योनिम्.संदध्यात् ।
१४,६ तद् .इदम्.अत्र.मतम्।
१४,६ श्लेस्मा.िे तसः.सम्भवनत।
१४,६ श्लेस्मिो.िसह् ।
१४,६
िसात्.शोनितम् ,.शोनितात्.मां सम्,.मां सात्.मे दस्,.मेदसः
.स्नावा,.स्नावि्५.अथर्ीन्य्.अन्तथर्भ्यो.मज्ा,.मज्ातस्.िे त
स्१।
१४,६
तद् .इदम्.योनि७.िे तस् १.नसिम्.पयरुषः.सम्भवनत।
१४,६
शयक्र.अनतिे के.पयमाि्.भवनत,.शोनित.अनतिे के.स्त्री.भवनत

१४,६ िाभ्याम्.समेि.िपयंसको.भवनत।
१४,६ शयक्रेि.नभन्नेि.यमो.भवनत।
१४,६
शयक्र.शोनित.सम्योगात्.मातृ.नपतृ.सम्योगात्.च्
१४,६ तत्.कर्म्.इदम्.शिीिम्.पिम्.सम्यम्यत्
१४,६ सौम्यो.भवनत।
१४,६ एक.िात्र.उनसतम्.कर्र्म्.भवनत।
१४,६ पञ्च.िात्राद् .र्यद्र्य दाह् ।
१४,६ सि.िात्रात्.पेनशि् १।
१४,६ निसि.िात्राद् .अरुर्यदह् ।
१४,६ पञ्चनवं शनत.िात्र.स्वन्तथर्तो.घिो.भवनत।
१४,६ मास.मात्रात्.कनर्िो.भवनत।
१४,६ निमास.अभ्यििे .नशिस्१.सम्पद्यत्
१४,६
मास.त्रयेि.ग्रीवा.व्यादे शस्,.मास.चतयस्केि.त्वच्.व्यादे शह्

१४,६ पञ्चमे.मासे.िख.िोम.व्यादे शह् ।
१४,६ सथर्े.मयख.िानसक.अनक्ष।
१४,६ श्रोत्रंश्.च.सम्भवनत।
१४,६
सिमे.चर्ि.समर्गस्.भवत्य्.अस्तमे.र्यन्तद्ध३.अध्यवस्नत।
१४,६ िवमे.सवग .अङ्ग.सम्पूणो.भवनत।
१४,६
’’मृतश्.च.अहम्.पयिि् .जातो.जातश्.च.अहम्.पयिि् .मृतह्

१४,६
िािा.योनि.सहस्रानि.मया.उनसतानि.यानि.वै।
१४,६
’’॑ाहािा.नवनवधा.भयिाः.पीता.िािा.नवधाः.स्तिाह् ।
१४,६ माताप्.नवनवधा.दृष्टाः.नपताप्.सयहृदस् .तर्ा।
१४,६
’’वाि्.मयखः.पीद्यमािो.जिय श्.च.एव.समन्तन्वतह् ।
१४,६
सां ख्यम्.योगम् .समभ्यस्ेत्.पय रुषम्.वा.पञ्चनवं शकम्।ऽऽ.
इनत।
१४,६ ततश्.च.दशमे.मासे.प्रजायत्
१४,६
जातश्.च.वाययिा.स्पृ ष्टो.ि.स्मिनत.जि.मिि२
१४,६
अिे .च.शयभ.अशयभम् .कमग.एतत् .शिीिस्.प्रामान्यम्।
१४,७ अस्त.उििम्.संनध.शतम्।
१४,७ अस्ता.कपार्म्.नशिस् १.सम्पद्यत्
१४,७ सोदश.वपापर्ानि।
१४,७ िव.स्नायय.शतानि।
१४,७ सि.शतम्.पयरुषस्.ममग िाम्।
१४,७
अधग.चतस्रस्.िोमानि.कोनत.अस्,.हृदयम्.ह्य्.अस्त.कपा
र्ानि,.िादश.कपार्ानि.नजह्वा,.वृ सिौह्य्.अस्त.सयपणौ।
१४,७ तर्ा.उपथर्.गयद.पायय।
१४,७ एतत्.मूत्र.पय िीसम्.कस्मात् ।
१४,७ आहाि.पाि.नसित्वात् ।
१४,७ अियपनचत.कमाग णाव् .अन्योन्यम्.जायेते.इनत।
१४,७ तम्.नवद्या.कमगिी.समन्वािे भेते.पू वग.प्रञा.च्
१४,७
महत्य्.अञाि.तमनस.मिो.जिा.मिि.क्षयद्ः.नपपासा.शोक.
क्रोध.र्ोभ.मोह.मद.भय.मिि.हषग.नवसाद.ईष्याग .असूया.
आत्मकैि् .िन्द्िैि्.अनभभूयमािः.सस्.अस्माद् .आजगवम् .ज
वी.भावािाम्.तत्.निमयगच्यत्
१४,७
सस्.अस्मात्.पापाि् .महा.भूनमकावत् .शिीिात् .निमेस.मा
त्रैः.प्रक्रम्य.प्रकृनति् .अनधपिीत्य.तैजसम्.शिीिम्.कृत्वा.क
मगणस्.अियरूपम् .फर्म्.अिय भूय.तस्.सिय३.पयिि् .इम
म्.र्ोकम्.प्रनतपद्यत्

१४,८
अर्.ये.नहं साम् .आनश्रत्य.नवद्याम् .उिृ ज्य.महत्.तपस्.तेनप
िे .नचिे ि.वे द.उिानि.वा.कमाग नण.कयवग न्ति.ते.धूमम्.अनभ
सम्भवन्ति।
१४,८ धूमाद् .िानत्रम्,.िात्रेि्.अपक्षीयमाि.पक्षम्।
१४,८
अपनक्षयमाि.पक्षाद् .दनक्षण.अयिम्,.दनक्षण.अयिात्.नपतृ
.र्ोकम्,.नपतृ.र्ोकात् .चिमसम्,.चिमसो.वाययम्,.वायय
५.वृ नष्टम्,.वृ ष्टेि्.ओसनध१
.च.एतत्.भू त्वा.तस्.सिये.पयिि् .एव.इमंर््.र्ोकम्.प्रनतप
द्यत्
१४,९
अर्.ये.नहं साम् .उिृज्य.नवद्याम् .आनश्रत्य.महत् .तपस्.तेनप
िे .ञाि.उिानि.वा.कमाग नण.कयवग न्ति.तेऽअनचगस्.अनभसम्भ
वन्त्य् ,.अनचगसस् .अहि् .अहि् ५.आपूयगमाि.पक्षम् .आपूयगमा
ि.पक्षाद् .उदक्.अयिम्.उदक्.अयिाद् .दे व.र्ोकम् ,.दे व
.र्ोकाद् .आनदत्यम् .आनदत्याद् .वै द्ययतम् ,.वै द्ययतात् .माि
सम्।
१४,९
मािसः.पय रुषो.भूत्वा.ब्रह्म.र्ोकम्.अनभसम्भवन्ति।
१४,९ ते.ि.पयिि् .आवतग ि्
१४,९ नशस्ता.दन्द.शूका.य.इदम्.ि.जािन्ति।
१४,९ तस्माद् .इदम्.वे नदतव्यम् ।
१४,९ अर्.अप्य्.आह्

१४,१०
’’ि.तम्.नवदार्.य.इमा.जजाि.अन्यद् .ययस्माकम् .अििम्.
र्भूव्
१४,१०
िीहािे ि.प्रावृ ता.जल्क्प्या.च.सय.तृप.उक्थ.शासश्.चिन्ति।ऽ
ऽ.
१४,१०
ि.तम्.नवद्या३.नवदय सो.यम्.एवम्.नविां सो.वदन्त्य् .अक्षिम्.
ब्रह्मिस्पनतम्।
१४,१०
अन्यद् ययस्माकम् .अन्यतिम्.अन्यद् .एषाम्.अििम् .र्भूव.
इनत।
१४,१०
िीहािे ि.प्रावृ तास् .तमसा.जल्क्प्या.च.असय.तृप.उख.शासः.
प्रािम्.सूयगम्.यत्.पर्.गानमिश् .चिन्ति।
१४,१० अनविां सः.क्षेत्रञम्.अिय प्रवदन्ति।
१४,१० अर्.अहो.नविां सः.क्षेत्रञो.अियकल्पत्
१४,१०
तस्.तपसा.थह.अप्रमादम्.एत्य्.अर्.अिव्यो.भवनत।
१४,१० ते ि.असंततम्.इच्छे त् ।
१४,१० ते ि.सख्यम्.इच्छे त् ।
१४,१०
एस.नह.सखा.श्रेथर्ः.संजािानत.भूतम्.भवद् .भनवष्यद् .इनत

१४,१० ञाता.कस्मात्.जायतेह् ।
१४,१० सखा.कस्मात्.सख्यतेह् ।
१४,१० सह.भूत.इन्तियैः.शेित्
१४,१०
महा.भूतानि.स.इन्तियानि.प्रञा३.कमग.काियनत.इनत.वा।
१४,१० तस्.यद् .आपः.प्रनतथर्ा।
१४,१०
शीर्म्.उपशम.आत्मा.ब्रह्म.इनत.स.ब्रह्म.भूतो.भवनत।
१४,१० सानक्ष.मात्रो.व्यवनतष्ठतेऽअर्न्धो.ञाि.कृतह् ।
१४,१०
अर्.आत्मिो.महतः.प्रर्मम्.भू त.िामधेयान्य्.अियक्रनमष्या
मह् ।

१४,११ हं सह् ।
१४,११ घमगह् ।
१४,११ यञह् ।
१४,११ वे िह् ।मेघह् ।
१४,११ कृनमह् ।
१४,११ भूनमह् ।
१४,११ नवभयह् ।
१४,११ प्रभयह् ।
१४,११ शम्भयह् ।
१४,११ िाभयह् ।
१४,११ वधग.कमाग ।
१४,११ सोमह् ।
१४,११ भू तम्।
१४,११ भय विम्।
१४,११ भनवष्यत् ।
१४,११ आपह् ।
१४,११ महत् ।
१४,११ व्योम्
१४,११ यशस् १।
१४,११ महस्१।
१४,११ स्वणीकम्।
१४,११ स्मृ तीकम्।
१४,११ स्वृ तीकम्।
१४,११ सतीकम्।
१४,११ सतीिम्।
१४,११ गहिम्।
१४,११ गभीिम्।
१४,११ गह्विम्।
१४,११ कम्।
१४,११ अन्नम्।
१४,११ हनवस्१।
१४,११ सद्म्
१४,११ सदिम्।
१४,११ ऋतम्।
१४,११ योनिह् ।
१४,११ ऋतस्.योनिह् ।
१४,११ सत्यम्।
१४,११ िीिम्।
१४,११ हनवस्१।
१४,११ िनयह् ।
१४,११ सत् ।
१४,११ पू णगम्।
१४,११ सवग म्।
१४,११ अनक्षतम्।
१४,११ र्नहग स्१।
१४,११ िाम्
१४,११ सनपगस्१।
१४,११ अपस्१।
१४,११ पनवत्रम्।
१४,११ अमृतम्।
१४,११ इन्द्दयह् ।
१४,११ इन्द्दयह् ।
१४,११ हे म्
१४,११ स्वि् १।
१४,११ सगाग ह् ।
१४,११ शम्बिम्।
१४,११ अम्बिम्।
१४,११ नवयत् ।
१४,११ व्योम्
१४,११ र्नर्गस्१।
१४,११ धन्व्
१४,११ अिरिक्षम्।
१४,११ आकाशम्।
१४,११ आपह् ।
१४,११ पृनर्वी।
१४,११ भू ह् ।
१४,११ स्वयम्भूह् ।
१४,११ अध्व्
१४,११ पय स्किम्।
१४,११ सगिम् ।
१४,११ समयद्रह् ।
१४,११ तपस् १।
१४,११ ते जस्१।
१४,११ नसन्धयह् ।
१४,११ अणगवह् ।
१४,११ िानभह् ।
१४,११ ऊधह् ।
१४,११ व्र् क्षह् ।
१४,११ तत् ।
१४,११ यत् ।
१४,११ नकम्।
१४,११ ब्रह्म्
१४,११ विे न्यम्।
१४,११ हं सह् ।
१४,११ आत्मा।
१४,११ भवन्ति।
१४,११ वधन्ति।
१४,११ अध्वािम्।
१४,११ यद् .वानहन्तथर्.आ।
१४,११ शिीिानि।
१४,११ अव्ययंश्.च.सं स्क्रयत्
१४,११ यञह् ।
१४,११ आत्मा।
१४,११ भवनत।यद् .एिम्.तन्वत्
१४,११
अर्.एतम्.माहािम् .आत्मािम्.एतानि.सू िान्य् .एता.ऋ
चस्.अियप्रवदन्ति।

१४,१२
’’सोमः.पवते.जनिता.मतीिाम्.जनिता.नदवो.जनिता.पृनर्
वी.आह् ।
१४,१२
जनितािेि्.जनिता.सूयगस्.जनितेिस्.जनितोत.नवस्नोह्
।ऽऽ.
१४,१२
सोमः.पवते.जिनयता.मतीिाम्.जिनयता.नदवो.जिनयता.पृ
नर्नवएि् .जिनयता.अिेि्.जिनयता.सूयगस्.जियीता.इि
स्.जिनयता.उत.नवस्नोह् ।
१४,१२ सोमः.पवत्
१४,१२
सोमः.सूयगः.प्रसविात् .जनिता.मतीिाम्.प्रकाश.कमगणाम् .
आनदत्य.िश्मीिाम्।
१४,१२ नदवो.द्योति.कमग णाम् .आनदत्य.िश्मीिाम्।
१४,१२
पृनर्नवएः.प्रर्ि.कमगणाम् .आनदत्य.िश्मीिाम् ।
१४,१२ अिेि्.गनत.कमगणाम् .आनदत्य.िश्मीिाम्।
१४,१२
सूयगस्.स्वीकिण.कमगणाम् .आनदत्य.िश्मीिाम्।
१४,१२ इिस्.ऐश्वयग.कमगणाम् .आनदत्य.िश्मीिाम्।
१४,१२ नवस्नोि् .व्यान्ति.कमगणाम् .आनदत्य.िश्मीिाम्।
१४,१२ इत्य्.अनधदै वतम् ।
१४,१२ अर्.अध्यात्मम्।
१४,१२
सोम.आत्मा.प्य्.एतस्माद् .एव.इद् नन्रयािाम् .जनिता.इत्य्.
अर्गह् ।
१४,१२
अनप.वा.सवाग नभि् .नवभूनतनभि् .नवभूतत.आत्मा।
१४,१२ इत्य्.आत्म.गनतम्.आचष्ट्

१४,१३
’’ब्रह्मा.दे वािाम्.पदवीः.कवीिाम्.ऋनषि् .नवप्रािाम् .मनहसो
.मृगािाम्।
१४,१३
श्ये िो.गृध्रािाम् .स्वनधनति् .विािाम्.सोमः.पनवत्रम्.अत्येनत.
िे भि् ।ऽऽ.
१४,१३ ब्रह्मा.दे वािाम्.इनत।
१४,१३
एस.नह.ब्रह्मा.भवनत.दे वािाम्.दे वि.कमगणाम् .आनदत्य.ि
श्मीिाम्।
१४,१३ पदवीः.कवीिाम्.इनत।
१४,१३
एस.नह.पदम्.वे नि.कवीिाम्.कवीयमािािाम्.आनदत्य.ि
श्मीिाम्।
१४,१३ ऋनषि् .नवप्रािाम्.इनत।
१४,१३
एष.नह.ऋनषिो.भवनत.नवप्रािाम्.व्यापि.कमाग णाम् .आनद
त्य.िश्मीिाम् ।
१४,१३ मनहसो.मृगािाम्.इनत।
१४,१३
एष.नह.महाि्.भवनत.मृगािाम् .मागगि.कमगणाम्.आनदत्य.ि
स्मीिाम्।
१४,१३ श्ये िो.गृध्रािाम्.इनत।
१४,१३ श्ये ि.आनदत्यो.भवनत.श्यायतेि्.गनत.कमगणह्

१४,१३ गृ ध्र.आनदत्यो.भवनत.गृध्यतेः.थर्ाि.कमगणह् ।
१४,१३ यत.एतन्तस्मंस्.नतष्ठनत।
१४,१३ स्वनधनति् .विािाम्.इनत।
१४,१३
एथह.नह.स्वयम् .कमाग ण्य्.आनदत्यो.धिे.विािाम्.विि.क
मगणाम्.आनदत्य.िश्मीिाम्।
१४,१३ सोमः.पनवत्रम्.अत्येनत.िे भन्न्.इनत।
१४,१३
एथह.नह.पनवत्रम् .िश्मीिाम्.अत्येनत.स्तूयमािह् ।
१४,१३ एस.एव.एतत्.सवग म्.अक्षिम्।
१४,१३ इत्य्.अनधदै वतम् ।
१४,१३ अर्.अध्यात्मम्।
१४,१३ ब्रह्मा.दे वािाम्.इनत।
१४,१३
अयम्.अनप.ब्रह्मा.भवनत.दे वािाम्.दे वि.कमग णाम् .इन्तिया
िाम्।
१४,१३ पदवीः.कवीिाम्.इनत।
१४,१३
अयम्.अनप.पदम्.वे नि.कवीिाम्.कवीयमािािाम् .इन्तिया
िाम्।
१४,१३ ऋनषि् .नवप्रािाम्.इनत।
१४,१३
अयम्.अप्य्.ऋनषिो.भवनत.नवप्रािाम.व्यापि.कमगणाम् .इ
न्तियािाम्।
१४,१३ मनहसो.मृगािाम्.इनत।
१४,१३
अयम्.अनप.महाि्.भवनत.मृगािाम् .मागगि.कमगणाम् .इन्ति
यािाम्।
१४,१३ श्ये िो.गृध्रािाम्.इनत।
१४,१३ श्ये ि.आत्मा.भवनत.श्यायतेि्.ञाि.कमगणह् ।
१४,१३
गृध्रानि.इन्तियानि,.गृध्यते ि्.ञाि.कमगणो.यत.एतन्तस्मंस्.नत
ष्ठनत।
१४,१३ स्वनधनति् .विािाम्.इनत।
१४,१३
अयम्.अनप.स्वयम्.कमाग ण्य्.आत्मनि.धिे.विािाम्.विि.
कमगणाम्.इन्तियािाम्।
१४,१३ सोमः.पनवत्रम्.अत्येनत.िे भन्न्.इनत।
१४,१३ अयम्.अनप.पनवत्रम्.इन्तियान्य्.अत्येनत।
१४,१३
स्तूयमािस्.अयम्.एव.एतत्.सवग म्.अियभवनत।
१४,१३ आत्म.गनतम्.आचष्ट्

१४,१४
’’नतस्रो.वाच.ईियनत.प्र.वनह्नि् .ऋतस्.धीनतम्.ब्रह्मणो.मिी
षाम्।
१४,१४
गावो.यन्ति.गोपनतम्.पृच्छमािाः.सोमम्.यन्ति.मतयो.वाव
शािाह् ।(ऋग्वे द.१०,९७,३४)ऽऽ
१४,१४ वनह्नि् .आनदत्यो.भवनत।
१४,१४
स.नतस्रो.वाचः.प्रेियत्य्.ऋचो.यजूंनष.सामानि।
१४,१४ ऋतस्.आनदत्यस्.कमाग नण.ब्रह्मणो.मतानि।
१४,१४ एष.एव.एतत्.सवग म्.अक्षिम्।
१४,१४ इत्य्.अनधदै वतम् ।
१४,१४ अर्.अध्यात्मम्।
१४,१४ वनह्नि् .आत्मा.भवनत।
१४,१४
स.नतसो.वाच.ईियनत.प्रेियनत.नवद्यामनतर्यन्तद्धमताम्।
१४,१४ ऋतस्.आत्मिः.कमाग नण.ब्रह्मणो.मतानि।
१४,१४ अयम्.एव.एतत्.सवग म्.अियभवनत।
१४,१४ आत्मगनतम्.आचष्ट्

१४,१५
’’सोमम्.गावो.धेिवो.वावशािाः.सोमम्.नवप्रा.मनतनभः.पृ
च्छमािाह् ।
१४,१५
सोमः.सयतः.पूयते .अज्यमािः.सोमे.अकाग न्तस्त्रष्ट्टयनभः.सम्.ि
वि् (ऋग्वेद.९,९७,३५)ऽऽ
१४,१५
एत.एव.सोमम्.गावो.धेिवो.िश्मयो.वावश्यमािाः.कामय
मािा.आनदत्यम्.यन्ति।
१४,१५
एवम्.एव.सोमम्.नवप्रा.िश्मयो.मनतनभः.पृच्छमिाः.कामय
मािा.आनदत्यम्.यन्ति।
१४,१५ एवम्.एव.सोमः.सयतः.पूयते.अज्यमािह् ।
१४,१५ एतम्.एव.अकाग श्.च.नत्रष्ट्टयभश्.च.सन्नवि्
१४,१५ तत.एतन्तस्मन्न्.आनदत्य.एकम्.भवन्ति।
१४,१५ इत्य्.अनधदै वतम् ।
१४,१५ अर्.अध्यात्मम्।
१४,१५
एत.एव.सोमम्.गावो.धेिव.इन्तियानण.वा.अवश्यमािानि.
कामयमािान्य्.आत्मािम्.यन्ति।
१४,१५
एवम्.एव.सोमम्.नवप्रा.इन्तियानण.मनतनभः.पृ च्छमािानि.
कामयमािान्य्.आत्मािम्.यन्ति।
१४,१५ एवम्.एव.सोमः.सयतः.पूयते.अज्यमािह् ।
१४,१५ इमम्.एवात्मा.च.सि.ऋषयश्.च.सन्नवि्
१४,१५
तानि.इमान्य्.एतन्तस्मन्न् .आत्मन्य्.एकम्.भवन्ति।
१४,१५ इत्य्.आत्मगनतम् .आचष्ट्
१४,१६
’’क्राि्.समयद्रः.प्रर्मे.नवधमगि्.जियि्.प्रजा.भय विस्.िाजा।
१४,१६
वृ षा.पनवत्रे.अनध.सािो.अव्ये.र्ृहत्.सोमो..वावृ धे.सयवाि.इ
न्द्दयह् ।(ऋग्वे द.९,९७,४०)ऽऽ
१४,१६
अत्यक्रमीत्.समयद्र.आनदत्यः.पिमे.व्यविे.वषग कमगणा.जि
यि्.प्रजा.भयविस्.िाजा.सवग स्.िाजा।
१४,१६
वृ षा.पनवत्रे.अनध.सािो.अव्ये.र्ृहत्.सोमो.वावृ धे.सयवाि.इ
न्द्दयह् ।
१४,१६ इत्य्.अनधदै वतम् ।
१४,१६ अर्.अध्यात्मम्।
१४,१६
अत्यक्रमीत्.समयद्र.आत्मा.पिमे.व्यविे.ञािकमगणा.जिय
ि्.प्रजा.भयविस्.िाजा.सवग स्.िाजा।
१४,१६
वृ षा.पनवत्रे.अनध.सािो.अव्ये.महत्.सोमो.वावृ धे.सयवाि.इ
न्द्दयह् ।
१४,१६ इत्य्.आत्मगनतम् .आचष्ट्
१४,१७
’’महित्.सोमो.मनहषश्चकािापाम् .यद्गभो.अवृ णीत.दे वाि्।
१४,१७
अदधाद् .इिे .पवमाि.ओजो.अजियत्.सूये.ज्योनति् .इन्द्दय
ह् ।(ऋग्वेद.९,९७,४१)ऽऽ
१४,१७
महत्.तत्.सोमो.मनहषश्चकािापाम् .यद्गभो.अवृ णीत्
१४,१७
दे वािाम्.आनधपत्यम्.अदधाद् .इिे .पवमाि.ओजो.अजि
यत्.सूये.ज्योनति् .इन्द्दयि्.आनदत्यह् ।
१४,१७ इन्द्दयि्.आत्मा।

१४,१८
’’नवधयम्.दद्राणम्.समिे.र्हूिाम् .ययवािम् .सिम्.पनर्तो.ज
गाि्
१४,१८
दे वस्.पश्य.काव्यम्.मनहत्वाद्या.ममाि.स.ह्यः.समाि्
(ऋग्वेद.१०,५५,५)ऽऽ
१४,१८
नवधयम्.नवधमि.शीर्म्.दद्राणम्.दमिशीर्म्.ययवािंश्.च
िमसम्.पनर्त.आनदत्यो.नगिनत।
१४,१८ सद्यो.॑ंरियते.स.नदवा.समयनदता।
१४,१८ इत्य्.अनधदै वतम् ।
१४,१८ अर्.अध्यात्मम्।
१४,१८
नवधयम्.नवधमि.शीर्म्.दद्राणम्.दमि.शीर्म् .ययवािम् .म
हािम्.पनर्त.आत्मा.नगिनत।
१४,१८ िात्रौ.॑ंरियत्
१४,१८ िानत्रः.समयनदता।
१४,१८ इत्य्.आत्मगनतम् .आचष्ट्
१४,१९
’’साकंजािाम्.सिर्माहुिे कजम् .षनळद्यमा.ऋषयो.दे व
जा.इनत।
१४,१९
तेषाम्.इष्टानि.नवनहतानि.धामशः.थर्ात्रे.िे जिे .नवकृतानि.
रूपशह् ।(ऋग्वेद.१,१६४,१५)ऽऽ
१४,१९
सहजातािाम्.षण्णाम्.ऋषीणाम् .आनदत्यः.सिमह् ।
१४,१९
तेषाम्.इष्टानि.वा.कािानि.वा.क्रािानि.वा.गतानि.वा.म
ताअनि.वा.ितानि.वा.अन्तिः.सह.सम्मोदि्
१४,१९
यत्रैतानि.सि.ऋषीणानि.ज्योतींनष.तेभ्यः.पि.आनदत्यह् ।
१४,१९ तान्य्.एतन्तस्मन्न्.एकम्.भवन्ति।
१४,१९ इत्य्.अनधदै वतम् ।
१४,१९ अर्.अध्यात्मम्।
१४,१९
सहजातािाम्.षण्णाम्.इन्तियाणाम् .आत्मा.सिमह् ।
१४,१९
तेषाम्.इष्टानि.वा.कािानि.वा.क्रािानि.वा.गतानि.वा.म
तानि.वा.ितानि.वा.अन्नेि.सह.सम्मोदि्
१४,१९ यत्र.इमानि.सि.ऋषीणानि.इन्तियानण।
१४,१९ एभ्यः.पि.आत्मा।
१४,१९ तान्य्.एतन्तस्मन्न्.एकम्.भवन्ति।
१४,१९ एत्य्.आत्मगनतम् .आचष्ट्

१४,२०
’’न्तस्त्रयः.सतीस्.ताम्.उ.मे.पयंस.आहुः.पश्यद् .अक्षण्वाि्.ि.
नव.चेतद् .अन्धह् ।
१४,२०
कनवि् .यः.पयत्रः.स.ईमा.नचकेत.यस्.ता.नवजािात् .स.नपतयष्
.नपता.असत् ।(ऋग्वेद.१,१६४,१६)ऽऽ
१४,२०
न्तस्त्रय.एव.एताः.शब्द.स्पशग.रूप.िस.गन्ध.हारिण्यह् ।
१४,२०
ता.अमयम्.पयं शब्दे ि.नििाहािः.प्राण.इनत.पश्यि्.कष्टाि्.ि.
नवजािात्य्.अन्धह् ।
१४,२० कनवि् .यः.पयत्रः.स.इमा.जािानत।
१४,२० यः.स.इमा.जािानत.स.नपतयष्.नपतासत् ।
१४,२० इत्य्.आत्मगनतम् .आचष्ट्

१४,२१
’’सिाधग.गभाग .भयविस्.िे तो.नवष्णोस्.नतष्ठन्ति.प्रनदशा.नवध
मगनण।
१४,२१
ते.धीनतनभि् .मिसा.ते.नवपनश्चतः.परिभयवः.परि.भवन्ति.नवश्व
तह् ।(ऋग्वे द.१,१६४,३६)ऽऽ
१४,२१
सि.एताि्.आनदत्यिश्मीि्.अयम्.आनदत्यो.नगिनत.मध्य
थर्ाि.ऊध्वग.शब्दह् ।
१४,२१
यान्य्.अन्तस्मंस्.नतष्ठन्ति.तानि.धीनतनभश्.च.मिसा.च.नवपयग
यन्ति।
१४,२१
परिभयवः.परिभवन्ति.सवाग नण.कमाग नण.वषगकमगणा।
१४,२१ इत्य्.अनधदै वतम् ।
१४,२१ अर्.अध्यात्मम्।
१४,२१
सि.इमानि.इन्तियाण्य् .अयम्.आत्मा.नगिनत.मध्यथर्ाि.
ऊध्वगशब्दह् ।
१४,२१
यान्य्.अन्तस्मंस्.नतष्ठन्ति.तानि.धीनतनभश्.च.मिसा.च.नवपयग
यन्ति।
१४,२१
परिभयवः.परिभवन्ति.सवाग नण.इन्तियानण.ञािकमगणा।
१४,२१ इत्य्.आत्मगनतम् .आचष्ट्

१४,२२
’’ि.नव.जािानम.यनद.वे दम्.अन्तस्म.िण्यः.सन्नद्धो.मिसा.च
िानम।
१४,२२
यदा.मागि्.प्रर्मजा.ऋतस्.आद् .इद् .वाचो.अश्नयवे.भागम्
.अस्ाह् ।(ऋग्वेद.१,१६४,३७)ऽऽ
१४,२२ ि.नवजािानम.यनद.वे दम्.अन्तस्म।
१४,२२ निण्यः.प्रसन्नद्धो.मिसा.चिानम।
१४,२२
ि.नह.नवजािि्.र्यन्तद्धम्.अतः.पयनष्टः.पयत्रः.परिवे दयिे .अयम्.
आनदत्यो.अयम्.आत्मा।

१४,२३
’’पाि्.प्राि्.एनतस्वधया.गृभीतो.अमत्यो.मत्ये िा.सयोनिह् ।
१४,२३
ता.शश्विा.नवषूचीिा.नवयिा.न्य.न्यं श्.नचक्यय ि्.ि.नि.नच
क्ययि्.अन्यम्।(ऋग्वेद.१,१६४,३८)ऽऽ
१४,२३
अपाञ्चयनत.प्राञ्चयनत.स्वधया.गृभीतो.अमत्यग.आनदत्यो.म
त्येि.चिमसा.सह्
१४,२३
तौ.शश्वद् .गानमिौ.नवश्व.गानमिौ.र्हुगानमिौ.वा।
१४,२३ पश्यत्य्.आनदत्यम्.ि.चिमसम्।
१४,२३ इत्य्.अनधदै वतम् ।
१४,२३ अर्.अध्यात्मम्।
१४,२३
अपाञ्चयनत.प्राञ्चयनत.स्वधया.गृभीतो.अमत्यग.आत्मा.मत्ये
ि.मिसा.सह्
१४,२३
तौ.शश्वद् .गानमिौनवश्व.गानमिौ.र्हुगानमिौ.वा।
१४,२३ पश्यत्य्.आत्मािम्.ि.मिह् ।
१४,२३ इत्य्.आत्मगनतम् .आचष्ट्

१४,२४
’’तद् .इद् .आस.भयविेषय.ज्ये ष्ठम्.यतो.जञ.उग्रस् .त्वेषिृम्न्न्द्ण
ह् ।
१४,२४
सद्यो.जञािो.नि.रिणानत.शत्रू ि्.अिय.यम्.नवश्वे.मदन्त्य् .ऊ
माह् ।(ऋग्वेद.१०,१२०,१)ऽऽ
१४,२४
तद् .भवनत.भूतेषय.भयविेषय.ज्ये ष्ठम् .आनदत्यम्.यतो.जञ.उग्र
स्.त्वेष.िृम्न्णो.दीन्तििृम्न्णह् ।
१४,२४ सद्यो.जञािो.निरिणानत.शत्रूि्.इनत।
१४,२४
निरिणानतः.प्रीनतकमाग .दीनप्रकमाग .वा.अियमदन्ति.यम्.नवश्व.
ऊमाह् ।
१४,२४ इत्य्.अनधदै वतम् ।
१४,२४ अर्.अध्यात्मम्।
१४,२४
तद् .भवनत.भूतेषय.भयविेषय.ज्ये ष्ठम् .अव्यिम्.यतो.जायत.
उग्रस्.त्वेष.िृम्न्णो.ञाििृम्न्णह् ।
१४,२४ सद्यो.जञािो.निरिणानत.शत्रूि्.इनत।
१४,२४ निरिणानतः.प्रीनतकमाग .दीन्तिकमाग .वा।
१४,२४ अियमदन्ति.यम्.सवग .ऊमाह् ।
१४,२४ इत्य्.आत्मगनतम् .आचष्ट्
१४,२५
’’को.अद्य.ययङ्ख्िे .धयरि.गा.ऋतस्.नशमीवतो.भानमिो.दय हृग
णायूि्।
१४,२५
आसन्न्.इषूि्.हृत्स्व् .असो.मयोभूि्.य.एषाम्.भृत्याम्.ऋण
धत्.स.जीवात् ।(ऋग्वेद.१,८४,१६)ऽऽ
१४,२५
क.आनदत्यो.धयरि.गा.ययङ्ख्िे.िश्मीि्.कमगवतो.भाियमतो.दय
िाधषाग ि्.असू न्यसयिवन्ति.इषूनिषयणन्वन्ति.मयोभूनि.सयखभू
नि।
१४,२५ य.इमम्.सम्भृतम् .वे द.कर्म्.स.जीवनत।
१४,२५ इत्य्.अनधदै वतम् ।
१४,२५ अर्.अध्यात्मम्।
१४,२५
क.आत्मा.धयरि.गा.ययङ्ख्ि.इन्तियानण.कमगवन्ति.भाियमन्ति
.दय िाधषाग ि्.असू न्यसयिवन्ति.इषूनिषयणवन्ति.मयोभूनि.सयख
भूनि।
१४,२५ य.इमानि.सम्भृतानि.वे द.नचिम्.स.जीवनत।
१४,२५ इत्य्.आत्मगनतम् .आचष्ट्
१४,२६
’’क.ईषते.तयज्यते .को.नर्भाय.को.मंसते.सिम्.इिम्.को
.अन्ति।
१४,२६
कस्.तोकाय.क.इभाय.उत.िाये.अनध.ब्रवत् .तन्वे.को.जिा
य्(ऋग्वेद.१,८४,१७)ऽऽ
१४,२६
क.एव.गच्छनत.को.ददानत.को.नर्भेनत.को.मंसते.सिम्.
इिम्।
१४,२६
कस्.तोकाय.अपत्याय.महते.च.िो.िणाय.िमणीयाय.दशग
िीयाय्

१४,२७
’’को.अनिम्.ईॠए.हनवषा.घृ तेि.स्रय चा.यजाता.ऋतयनभि् .ध्रय
वे नभह् ।
१४,२७
कस्मै.दे वा.आ.वहाि्.आशय.होम.को.मंसते.वीनत.होत्रः.सय
दे वह् ।(ऋग्वेद.१,८४,१८)ऽऽ
१४,२७
क.आनदत्यम्.पू जयनत.हनवषा.च.घृ तेि.च.स्रय चा.यजाता.ऋ
तयनभि् .ध्रयवोनभि् .इनत।
१४,२७ कस्मै.दे वा.आवहाि्.आशय.होम.अर्ाग ि्।
१४,२७ को.मंसते.वीनतहोत्रः.सयदेवः.कल्याण.दे वह् ।
१४,२७ इत्य्.अनधदै वतम् ।
१४,२७ अर्.अध्यात्मम्।
१४,२७
क.आत्माअिम् .पूजयनत.हनवषा.च.घृ तेि.च.स्रयचा.यजाता.
ऋतयनभि् .ध्रयवेनभि् .इनत।
१४,२७ कस्मै.दे वा.आवहाि्.आशय.होम.अर्ाग ि्।
१४,२७ को.मंसते.वीनतहोत्रः.सयप्रञः.कल्याणप्रञह् ।
१४,२७ इत्य्.आत्मगनतम् .आचष्ट्

१४,२८ ’’त्वम्.अङ्ग.प्र.शं नसषो.दे वः.शनवष्ठ.मत्यगम्।


१४,२८
ि.त्वद् .अन्यो.मघवन्न्.अन्तस्त.मनडग ता.इि.ब्रवीनम.ते.वचह्
।(ऋग्वेद.१,८४,१९)ऽऽ
१४,२८ त्वम्.अङ्ग.प्रशंसीि् .दे वः.शनवष्ठ.मत्यगम्।
१४,२८
ि.त्वद् .अन्यो.अन्तस्त.मघवि्.पाता.वा.पार्नयता.वा.जेता.
वा.सयखनयता.वा।
१४,२८ इि.ब्रवानम.ते.वच.इनत.स्तयनतसम्ययिम्।

१४,२९
’’हं सः.शयनचषद् .वसयि्.अिरिक्षसद् .होता.वे नदषद् .अनतनर्ि्
.दय िोणसत् ।
१४,२९
िृषद् .विसद् .ऋतसद् .व्योमसद् .अब्जा.गोजा.ऋतजा.अ
नद्रजा.ऋतम्।(ऋग्वेद.४,४०,५)ऽऽ
१४,२९ हं स.इनत।
१४,२९ हं साः.सूयगिश्मयह् ।
१४,२९ पिम.आत्मा.पिम्.ज्योनतह् ।
१४,२९ पृनर्वी.व्यािा.इनत।
१४,२९
व्यािम्.सवग म्.व्यािम्.वििकमगणाि् .अभ्यासेि.आनदत्य
.मण्डर्ेि.इनत।
१४,२९ त्ययनत.इनत.र्ोको.त्ययनत.इनत।
१४,२९ हं सयि् .त्ययनत.इनत।
१४,२९ हं साः.पिमहं साह् ।
१४,२९
पिम.आत्मा.सूयग.िन्तश्मनभः.प्रभूतगभीिवसनत.इनत।
१४,२९ नत्रनभि् .वसनत.इनत.वा।
१४,२९ िन्तश्मि् .वसनत.इनत.वा।
१४,२९
वनह्नि् .वसनत.इनत.वा.सयवणगिेताः.पूषा.गभाग .रिभेनत.रिभिा
.विकयऋइर्ानि.कयऋअिा.रिभिा.अिरिक्षा.चित्पर्ाि
रिक्षा.चिद् .इनत.नदनव.भयनव.गमिम्.वा.सयभाियः.सयप्रभूतो.हो
ता.आनदत्यस्.गता.भवन्त्य् .अनतनर्ि् .दय िोणसत् .सवे .दय िो
णसद् .द्रवम्.सवे .िसा.नवकषगयनत।
१४,२९ िन्तश्मि् .नवकषगयनत।
१४,२९ वनह्नि् .नवकषगयनत।
१४,२९ वििम्.भवनत।
१४,२९
अश्वगोजा.अनद्रगोजा.धरिनत्रगोजाः.सवे .गोजा.ऋतजा.र्हु
शब्दा.भवन्ति।
१४,२९ निगमो.निगमव्यनत.भवन्त्य् .एष.निवग चिाय्

१४,३०
’’िा.सयपणाग .सययजा.सखाया.समािम्.वृ क्षम्.परिषस्वजात्
१४,३०
तयोि् .अन्यः.नपप्पर्म्.स्वाि्.अत्त्य्.अिश्नन्न्.अन्यो.अनभ.चा
कशीनत।(ऋग्वे द.१,१६४,२०)ऽऽ
१४,३० िौ.िौ.प्रनतनष्ठतौ.सयकृतौ.धमगकताग िौ।
१४,३० दय ष्कृतम् .पापम्.परिसािकम्.इत्य्.आचक्षत्
१४,३०
सयपणाग .सययजा.सखाय.इत्य्.आत्मािम्.दय िात्मािम् .पिम.
आत्मािम्.प्रत्ययनिष्ठनत।
१४,३० शिीि.एव.तज्.जायत्
१४,३० वृ क्षम्.िक्ष.शिीिम्.वृ क्षम्.पक्षौ.प्रनतष्ठापयनत।
१४,३०
तयोि् .अन्यद् .भयक्त्वा.अन्नम्.अिश्नन्न्.अन्याम्.सरूपताम्.
सर्ोकताम्.अश्नयते.य.एवम्.नविाअि्।
१४,३० अिश्नन्न्.अन्यो.अनभचाकशीनत।
१४,३० इत्य्.आत्मगनतम् .आचष्ट्

१४,३१
’’॑ा.याहीि.पनर्नभि् .ईनळतेनभि् .यञम्.इमम्.िो.भागधेय
म्.जयषस्व्
१४,३१
तृिाम्.जहुमाग तयर्स्ेव.योषा.भागस्ते.पैतृष्वसेयी.वपाम्.इ
व् ऽऽ
१४,३१
आगनमष्यन्ति.शक्रो.दे वतास्तान्तस्त्रनभि् .तीर्ेनभः.शक्रप्रतिै
ि् .ईनळतेनभस्.नत्रनभस्.तीर्ैि्.यञम्.इमम्.िो.यञ.भागम्.
अिीषोम.भागाव् .इिो.जयषस्व्
१४,३१
तृिाम्.एवम्.मातयर्योगकन्याभागम्.सतृगकेव.सा.या.दे व
तास्.तास्.तर्त्स्नर्ािे .शक्रम्.निदशगिम् ।
१४,३२ ’’नवप्रम्.नवप्रासो.अवसे.दे वम्.मताग स.ऊतय्
१४,३२ अनिम्.गीनभगि्.हवामह्(ऋग्वेद.८,११,६)ऽऽ
१४,३२ नवप्रम् .नवप्रासो.अवसे.नवदय ह् ।
१४,३२ वे द.नवन्दतेि्.वे नदतव्यम्।
१४,३२ नवमर्शिीिे ण.वाययिा।
१४,३२
नवप्रस्.तय.हृत्पद्मनिर्यन्तथर्तम् .अकािसंनहतम् .उकािम्.पू
ियेि्.मकािनिर्यम् .गतम्.नवप्रम्.प्राणेषय.नर्न्द्दयनसिम् .नव
कनसतम्.वनह्नतेजह्प्रभम् .किकपद्मेष्व्.अमृतशिीिम् .अ
मृतजातन्तथर्तम् .अमृतवाचाम् .ऋतमयखे.वदन्ति।
१४,३२ अनिम्.गीनभगि्.हवामह्
१४,३२
अनिम्.सम्बोधयेत्.’’निः.सवाग .दे वताह्ऽऽ.इनत।
१४,३२ तस्.उििा.भूयसे .निवग चिाय्
१४,३३
’’जातवे दसे.सयिवाम.सोमम्.अिातीयतो.नि.दहानत.वे दह्

१४,३३
स.िः.पषग द्.अनत.दय गाग नण.नवश्वा.िावा.इव.नसन्धयम्.दय रिता.
अत्य्.अनिह् ।(ऋग्वेद.१,९९,१)
१४,३३ जातवे दस.इनत।
१४,३३
जातम्.इदम्.सवग म्.सचिाचिम् .न्तथर्त्य्.उत्पनिप्रर्यन्याये
िाच्छाय.सयिवाम.सोमम्.इनत.प्रसवे ि.अनभषवाय.सोमम्.
िाजािम्.अमृतम् .अिातीयतो.यञ.अर्गम्.इनत.स्मो.निश्चये.
निदहानत.दहनत.भस्मीकिोनत.सोमो.ददद् .इत्य्.अर्गह् ।
१४,३३
स.िः.पषग दनत.दय गाग नण.दय गगमिानि.थर्ािानि.िावे व.नसन्धयम्.
यर्ा.कनश्चत्.कणगधािो.िावे व.नसन्धोः.स्न्दिाि्.िदीम्.ज
र्दय गाग म्.महाकूर्ाम् .ताियनत.दय रितात्य्.अनिि् .इनत.दय रिता
नि.ताियनत।
१४,३३ तस्.एषा.अपिा.भवनत।
१४,३४
’’न॑दम्.ते.अन्यानभि् .असमािम्.अन्तिि् .याः.काश्.च.नस
न्धयम्.प्र.वहन्ति.िद्यह् ।
१४,३४
सपो.जीणाग म्.इव.त्वचम्.जहानत.पापम्.सनशिस्को.भ्ययपेत्य्
ऽऽ
१४,३४
इदम्.ते.अन्यानभि् .असमािानभि् .याः.काश्.च.नसन्धयम्.प
नतम्.कृत्वा.िद्यो.वहन्ति।
१४,३४ सपो.जीणाग म्.इव.सपगस्.त्वचम्.त्यजनत।
१४,३४ पापम्.त्यजन्ति।
१४,३४ आप.आप्नोतेह् ।
१४,३४ तासाम्.एषा.भवनत।

१४,३५ ’’त्र्यम्बकम्.यजामहे .सयगन्तन्धम्.पयनष्टवधगिम्।


१४,३५
उवाग रुकम्.इव.र्न्धिाि्.मृत्योि् .मयक्षीय.मामृतात्
।(ऋग्वेद.७,५९,१२)ऽऽ
१४,३५
त्र्यम्बको.रुद्रस् .तम्.त्र्यम्बकम्.यजामहे .सयगन्तन्धम्।
१४,३५ सयगन्तन्धम् .सयष्ट्ठयगन्तन्धम्।
१४,३५ पयनष्टवधगिम् .पयनष्टकािकम् .इव्
१४,३५
उवाग रुकम्.इव.फर्म्.र्न्धिाद् .आिोधिाि्.मृ त्योः.सका
शाि्.मयञ्चस्व.माम्।
१४,३५ कस्माद् .इनत।
१४,३५ एषाम्.इतिे षापिा.भवनत।

१४,३६
’’शतम्.जीव.शिदो.वधगमािः.शतम्.हे मिाि् .शतम्.उ.व
सिाि्।
१४,३६
शतम्.इिािी.सनवता.र्ृहस्पनतः.शताययषा.हनवषेमम् .पय ि
दयग ह् ।(ऋग्वेद.१०,१६१,४)ऽऽ
१४,३६
शतम्.जीव.शिदो.वधगमाि.इत्य्.अनप.निगमो.भवनत।
१४,३६ शतम्.इनत.शतम्.दीघग म्.आययह् ।
१४,३६ मरुत.एिा.वधगयन्ति।
१४,३६
शतम्.एिम्.एव.शत.आत्मेव.शतात्मािम्.भवनत।
१४,३६ शतम्.अििम्.भवनत।
१४,३६ शतम्.ऐश्वयग म्.भवनत।
१४,३६ शतम्.इनत.शतम् .दीघग म्.आययह् ।

१४,३७
’’मा.ते.िाधां नस.मा.त.ऊतयो.वसो.अस्माि्.कदाचिा.दभ
ि्।
१४,३७
नवश्वा.च.ि.उप.नममीनह.माियष.वसूनि.चषगनणभ्य.आ।(ऋ
ग्वेद.१,८४,२०)ऽऽ
१४,३७
मा.च.ते.धामानि.मा.च.ते.कदा.च.िः.सरिषयह् ।
१४,३७ सवाग नण.प्रञािान्य्.उपमािाय.मिय ष्यनहतह् ।
१४,३७ अयम्.आनदत्यो.अयम्.आत्मा।
१४,३७ अर्.एतद् .अियप्रवदन्ति।
१४,३७
अर्.एतम्.महािम्.आत्मािम् .एषा.ऋग्गणः.प्रवदनत.वै श्व
कमगण्
१४,३७ ’’दे वािाम्.िय.वयम्.जािाऽऽ
१४,३७
’’ि.असद् .आसीि्.ि.उ.सद् .आसीत्.तदािीम्ऽऽ.इनत.च्
१४,३७ सा.एषा.आत्मनजञासा।
१४,३७ सैषा.सवग भूतनजञासा।
१४,३७
ब्रह्मणः.सारिष्टम्.सरूपताम्.सर्ोकताम् .गमयनत.य.एवम्
.वे द्
१४,३७ िमो.ब्रह्मण्
१४,३७ िमो.महते.भू ताय्
१४,३७ िमः.पािस्किाय्
१४,३७ िमो.यास्काय्
१४,३७ ब्रह्म.शयक्लमसीय्
१४,३७ ब्रह्म.शयक्लमसीय्

You might also like