You are on page 1of 53

संस्कृ तसंवधधनप्रततष्ठानम्

प्रस्तौतत

“ऄनुतिक्षणम्”
Samskrit Promotion Foundation
presents

Samskrit Tutorials
सप्तमीकक्ष्या

रुतिरा

ऄनुतिक्षणम्
Tutorials
षष्ठः पाठः

सतववरणं पाठवािनम्
सदािारः = सद्-व्यवहारः/ सज्जनानाम् अिारः।
सदािारः = सत् + अिारः।
उत्तमः व्यवहारः
 सदािारः ऄथवा सज्जनानाम् अिारः आत्युक्ते ककम् ?
– सत्यविनम्,
– परसेवा,
– गुरूणां मान्यजनानाम् अज्ञापालनम्,
– स्वकतधव्यतनवधहणम्,
– ऄसहायजनानां सहायता आत्यादयः सदािारस्य तवषयाः।

ऄतस्मन् पाठे सदािारबोधकातन सुभातषतातन सतन्त।


पाठवािनम्
पाठतववरणम्
- ऄतस्मन् तवश्वे
बहवः प्रदेिाः सतन्त।

- बहुतवधाः जनाः सतन्त।

- नगरवातसनः सतन्त।

- वनवातसनः सतन्त।

- ग्रामीणाः सतन्त।

- तवतभन्ाः जातततविेषाः
सतन्त। उपजातयः सतन्त।

- ऄनेके वणाधः (castes)


सतन्त।
 बहुतवधातन अिरणातन भवतन्त।
 ऄनेकप्रकाराः सम्प्प्रदायाः सतन्त।
 ऄनेकाः परम्प्पराः सतन्त।

 एवं अिरणे, व्यवहारे , जीवनक्रमे ि वैतवध्यम् ऄतस्त।


 तत्र तत्र तवतभन्ाः तिष्टािाराः (manners) ऄतप भवतन्त।

 तवतभन्ाः तवश्वासाः भवतन्त।


यथा परम्प्परा ऄतस्त तथा जनाः पालनं कु वधतन्त।

परम्प्परा –
 तपता ऄथवा पूवधजाः यत् कु वधतन्त तथैव पुत्राः ऄतप
कु वधतन्त, पौत्राः ऄतप तदेव ऄनुसरतन्त।

 गुरुः यत् करोतत, यथा वदतत तदेव तिषयाः


पालयतन्त, तदनन्तरकालीनाः ऄतप तदेव
ऄनुसरतन्त।
भारतीयाः पादस्पिं
कृ त्वा नमस्कारं कु वधतन्त।

एषः भारतीयानां सदािारः ऄतस्त।


तवदेिीयाः के वलं
हस्तलाघवं कु वधतन्त।

सः एव तत्रत्यः सदािारः ।
 तवतभन्जनजातीनाम् उपजातीनां ि तभन्-तभन्-रीतयः
भवतन्त।
 ते स्वस्वजातीनां व्यवहारानुसारम् अिरतन्त।
 यथा तसख्खजनानाम्
अिारः ऄतस्त उषणीषस्य
धारणम्।

 तथैव ऄन्य-ऄनेकजातीनां धमाधनय ु ातयनाम् ऄतप


स्वस्वकु लमयाधदानुगुणं व्यवहाराः अिाराः ि भवतन्त।

 सः एव व्यवहारः सदािारः आतत उच्यते।


यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥

पदतवभागः -
यतस्मन्, देिे, यः, अिारः, पारम्प्पयधक्रमागतः, वणाधनां, सान्तरालानाम्,
सः, सदािारः, उच्यते।

ऄन्वयः -
यतस्मन् देिे वणाधनां सान्तरालानां पारम्प्पयधक्रमागतः यः अिारः [ऄतस्त]
सः सदािारः [आतत] उच्यते।
यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥

 यतस्मन् = यत्र/(in) whichever / जहााँ पर, तजस में


यत् (सवधनामिब्दः)
एकविनम् तिविनम् बहुविनम्
सप्तमी तवभतक्तः यतस्मन् ययोः येषु

 देिे = प्रदेिे / जगह, स्थान में /


देि (पुंतलङ्गिब्दः)
एकविनम् तिविनम् बहुविनम्
सप्तमी तवभतक्तः देिे देियोः देिेषु
यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥
 वणाधनाम् = जातीनाम् / उपजातीनाम् / जाती तथा वणों का
 ऄन्तरालः = तवभागः।
= ऄन्तरालैः सतहतं सान्तरालम्/ तवभागसतहतम्
वणध - (ऄकारान्तपुतं लङ्गः)
एकविनम् तिविनम् बहुविनम्
षष्ठी तवभतक्तः वणधस्य वणधयोः वणाधनाम्

सान्तराल - (ऄकारान्तपुतं लङ्गः)


षष्ठी तवभतक्तः सान्तरालस्य सान्तरालयोः सान्तरालानाम्

 वणाधनां सान्तरालानाम् = तवभागसतहतानां वणाधनाम्


 पारम्प्पयधक्रमागतः = तनयमानुसारमागतः / परम्प्परया समागतः /
परं परा से अया हुअ।
 अिारः = व्यवहारः/ अिार
 सदािारः = उत्तमः व्यवहारः / रीततररवाज
यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥

कक्रयापदं

- कीदृिः अिारः सदािारः उच्यते?


पारम्प्पयधक्रमागतः अिारः सदािारः उच्यते।

- के षां पारम्प्पयधक्रमागतः अिारः सदािारः उच्यते?


सान्तरालानां वणाधनां पारम्प्पयधक्रमागतः अिारः सदािारः
उच्यते।
यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥

भावाथधः -
 वणेषु उपवणेषु ि के िन अिाराः भवतन्त व्यवहाराः भवतन्त।
 तवतिष्टः जीवनक्रमः भवतत।
 यथा - ऄतततथसत्कारः, पूजापद्धततः, सामातजकव्यवहारः आत्यादयः।
 ते क्रमाः परम्प्परानुगताः भवतन्त।
 प्रदेिानुगुणं तत्र तभन्ता ऄतप भवतत।
 यतस्मन् देिे वणाधनाम् उपवणाधनां ि यः अिारः परम्प्परा-क्रमेण
अगतः ऄतस्त सः अिारः एव सदािारः।
यतस्मन् देिे य अिारः पारम्प्पयधक्रमागतः।
वणाधनां सान्तरालानां स सदािार उच्यते॥

तहन्दी-ऄथधः -
तजस देि में वणों का (वणाधश्रमों का) और वणों के मध्य
अये उपवणों का परम्प्पराक्रम से अया जो व्यवहार है, वह
‘सदािार’ कहलाता हैं।

English -
The traditional customs particular to regions,
races caste and sub-castes is taken as
standard good behavior.
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

पदच्छेदः -
श्वः, कायधम्, ऄद्य, कु वीत, पूवाधह्णे, ि, ऄपरातह्णकम्, नतह, प्रतीक्षते,
मृत्युः, कृ तम्, ऄस्य, न, वा, कृ तम्।

ऄन्वयः -
श्वः कायधम् ऄद्य कु वीत। ऄपरातह्णकम् (कायधम्) पूवाधह्णे ि [कु वीत]।
ऄस्य (कायं) कृ तं न वा कृ तम् [आतत] मृत्युः नतह प्रतीक्षते।
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

 श्वः = ऄतग्रमकदवस्य / tomorrow’s अत्मनेपदी


कृ धातुः (तवतध-तलङ्लकारः)

 कायधम् = कतधव्यं कमध/ कायध


एकविनम् तिविनम् बहुविनम्

प्रथमः पुरुषः कु वीत कु वीयाताम् कु वीरन्


मध्यमः पुरुषः कु वीथाः कु वीयाथाम् कु वीध्वम्
 ऄद्य = वतधमानकदने/ अज / today उत्तमः पुरुषः कु वीय कु वीवतह कु वीमतह

श्वः परस्मैपदी
ऄव्ययपदम् प्रथमः पुरुषः कु याधत् कु याधताम् कु युधः
ऄद्य मध्यमः पुरुषः कु याधः कु याधतम् कु याधत
उत्तमः पुरुषः कु याधम कु याधव कु याधम
 कु वीत = कु याधत।्
= करनी िातहये/ करें
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

पूवाधह्णम् = मध्याह्नात् पूवधभागः Before noon


 कदनम् =
ऄपराह्णम् = मध्याह्नात् ऄनन्तरभागः After noon

 पूवाधह्णे = कदनस्य पूवधभागे

 ऄपरातह्णकम् = कदनस्य ऄपराह्णसंबद्धम्/ ऄपराह्न से संबतन्धत

 कृ तम् = तवतहतम्/ ककया गया

 न वा कृ तम् = न तवतहतम्/ नहीं ककया गया


कक्रयापदं
श्वः कायधमद्य कु वीत

 ऄद्य कक कु वीत?
- ऄद्य कायं कु वीत।

 कीदृिं कायधम् ऄद्य कु वीत?


- श्वः कायधम् ऄद्य कु वीत।
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

 कीदृिं कायं पूवाधह्णे कु वीत?


- ऄपरातह्णकं कायं पूवाधह्णे कु वीत।

 मृत्युः प्रतीक्षते वा?


- मृत्युः न प्रतीक्षते।

 मृत्युः कक न प्रतीक्षते?
- ऄस्य कायं कृ तं न वा कृ तम् आतत मृत्युः न प्रतीक्षते।
एकतस्मन् राजमागे एकः कपोतः धान्यकणानां
खादने मग्नः असीत्।
दूरात् एकं यानम् अगच्छत्।

“ऄत्र बहूतन धान्यातन सतन्त यावत् यानं पाश्वे


नागच्छतत तावत् धान्यातन खादातम।
यदा यानं पाश्वे अगच्छतत तदा
ऄहम् उड्डीय दूरं गतमषयातम।”

ऄततवेगन े अगतयानेन अघातं प्राप्य सः कपोतः हतः।


ऄत्र कपोतस्य धान्यखादनकायं समाप्तं वा न वा आतत मृत्युः न प्रतीतक्षतवान्।
मृत्युः कस्यातप प्रततक्षां न करोतत।
झरटतत कायं करणीयम्।
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

भावाथधः -
– श्वः यत् कायं करणीयं तद् ऄद्य एव करणीयम्।
– कायधस्य ऄग्रेसारणं न कतधव्यम्।
– यत् कायधम् ऄपराह्णे करणीयं तत् कायं पूवाधह्ने करणीयम्।
– ऄनेन आदं कायं कृ तम् ऄथवा न कृ तम्।
– मृत्युः कदातप कस्यातप प्रतीक्षां न करोतत।
– ऄतः ऄस्य सुभातषतस्य अियः ऄतस्त यत् स्वस्य कायं िीघ्रमेव समापनीयम्।

- “एतत् पठनकायधम् ऄद्य न करोतम, श्वः कररषयातम” आतत तिन्ततयत्वा यः कायधम् ऄग्रे
सारयतत सः परीक्षाकाले परठतुं न िक्नोतत।
- परीक्षायाम् ऄसफलः भतवषयतत।
श्वः कायधमद्य कु वीत पूवाधह्णे िापरातह्णकम्।
नतह प्रतीक्षते मृत्युः कृ तमस्य न वा कृ तम्।।

तहन्दी-ऄथधः -
कल जो करना है उसे अज कर लेना िातहये। और जो िाम को करना है
उसे सुबह ही कर लेना िातहये। क्योंकक मृत्यु ककसी की भी प्रतीक्षा नहीं करती है।
कबीरस्य दोहा -
काल करे सो अज कर अज करे सो ऄब।
पलमें पररलय होवेगी बहुरर करे गा कब?

English –

One must complete tomorrow’s work today, and that which


pertains to post-noon during fore-noon; for, death does not
wait to see if a person’s work has been accomplished or not.
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥

पदच्छेदः -
सत्यम्, ब्रूयात्, तप्रयम्, ब्रूयात्, न, ब्रूयात्, सत्यम्, ऄतप्रयम्,
तप्रयं, ि, न, ऄनृतम्, ब्रूयात्, एषः, धमधः, सनातनः।

ऄन्वयः -
सत्यं ब्रूयात्। तप्रयं ब्रूयात्। ऄतप्रयं सत्यं न ब्रूयात्। तप्रयम् ऄनृतं ि न
ब्रूयात्। एषः सनातनः धमधः (ऄतस्त)।
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥

 सत्यम् = यथाथधम्/ सत्य


 ब्रूयात् = वदेत् ब्रूञ् (तवतधतलङ्लकारः)

एकविनम् तिविनम् बहुविनम्


प्रथमः पुरुषः ब्रूयात् ब्रूयाताम् ब्रूयुः
मध्यमः पुरुषः ब्रूयाः ब्रूयातम् ब्रूयात
उत्तमः पुरुषः ब्रूयाम् ब्रूयाव ब्रूयाम
 सत्यमतप्रयम् = सत्यम् + ऄतप्रयम्
 तप्रयम् = प्रीततकरम्
 ऄतप्रयम् = दुःखकरम्
 ऋतम् = सत्यम्
 ऄनृतम् = ऄसत्यम्
 धमधः = अिारः / जीवनक्रमः
 सनातनः = िाश्वतः
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥

- कक ब्रूयात्?

- कीदृिं सत्यं ब्रूयात्?


 तप्रयं सत्यं ब्रूयात्।

- कीदृिं सत्यं न ब्रूयात्?


 ऄतप्रयं सत्यं न ब्रूयात्।

- कीदृिं तप्रयं न ब्रूयात्?


 ऄनृतं तप्रयम् न ब्रूयात्।

- कः सनातनधमधः ऄतस्त?
 सत्यं वक्तव्यं, ऄतप्रयं सत्यं न वक्तव्यम्, ऄसत्यं न
वक्तव्यम् आतत सनातनः धमधः ऄतस्त।
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥
ध्यातव्याः -
- सत्यं वक्तव्यम् आतत वयं जानीमः।
- कदातित् सत्यं दुःखकरं भवतत।
- सत्यं कटु भवतत।
- तदा सत्यं मृदव ु िनैः वक्तव्यम्।
- ऄसत्यं कदातप न वक्तव्यम्।
- कदातित् ऄसत्यविनं सन्तोषं जनयतत।
- ककन्तु तत् के वलम् अरम्प्भे संतोषं ददातत।
- ककतित्कालानन्तरं तत् दुःखं ददातत।
- ऄसत्यं तप्रयम् ऄतस्त िेत् ऄतप न वक्तव्यम्।
एकदा कतित् राजा स्वप्ने
सम्प्पूणधकुटु म्प्बस्य मरणम् दृष्टवान्।

तस्य स्वप्नस्य फलं ककम् आतत


ज्ञातुं पतडडतान् अहूतवान्।

“हे राजन्! स्वप्नस्य फलम् ऄतस्त- भवतः पुरतः एव


संपूणधकुटु म्प्बस्य मरणं भतवषयतत”।
एतत् श्रुत्वा राजा क्रुद्धः ऄभवत्।
सवाधन् कारागारे तक्षप्तवान्।

तदा एकः कतित् ितुरः पतडडतः


तत्र अगच्छत्।

“राजन्! भवतः अयुः सवेभ्यः


कु टु म्प्बजनेभ्यः ऄतधकं भतवषयतत”

तत् श्रुत्वा राजा प्रसन्ः ऄभवत्। तस्मै धनम् ऄतप


दत्तवान्।
 सः ऄतप स्वप्नफलं तु तत् एव ऄकथयत् यत्
ऄन्यपतडडताः ऄवदन्।
 परन्तु कथनस्य िैली तभन्ा असीत्।
 सः ऄसत्यम् ऄतप न ऄकथयत् कटु रूपेण ऄतप न असीत्।
 ऄतप तु तभन्रीत्या ऄकथयत्।

सत्यं यकद कठोरम् ऄतस्त तर्हह मृदव


ु िनैः वक्तव्यम्।
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥

भावाथधः –
- तप्रयं वदेत्। ऄतप्रयं सत्यम् कदातप न वदेत्।
- तप्रयम् ऄनृतं (ऄसत्यं) ि न वदेत्।
- एषः सनातनः धमधः ऄतस्त।
- सववः सदा सवधदा सत्य-भाषणं करणीयम्।
- दुःखकरं सत्यं न वक्तव्यम्। परन्तु सुखदायकं भवतत आतत तधया
ऄसत्यकथनं तु कदातप न कतधव्यम्।
- एषः िाश्वततकः सद्-व्यवहारः ऄतस्त।
सत्यं ब्रूयात् तप्रयं ब्रूयात् न ब्रूयात् सत्यमतप्रयम् ।
तप्रयं ि नानृतं ब्रूयात् एष धमधः सनातनः॥

तहन्दी-ऄथधः -
सही और मधुर बोलना िातहये। जो दूसरे को ऄच्छा न लगे लेककन सत्य
है, उसे कभी नहीं बोलना िातहये। ऄच्छा लगने वाला झूठ भी नहीं
बोलना िातहये। यही सनातन धमध या तनयम है।

English –
One should always speak truth that is pleasant and
never a lie. Yet, one should refrain from a lie which is
pleasant & speaking truth that is unpleasant in nature.
This indeed is the eternal dharma.
सवधदा व्यवहारे स्यात् औदायं सत्यता तथा ।
ऋजुता मृदत
ु ा िातप कौरटल्यं न कदािन ॥

पदच्छेदः -
सवधदा, व्यवहारे , स्यात्, औदायधम्, सत्यता, तथा, ऋजुता, मृदत
ु ा, ि,
ऄतप, कौरटल्यम्, न, कदािन।

ऄन्वयः -
सवधदा व्यवहारे सत्यता औदायं ि स्यात्। तथा ऋजुता मृदत
ु ा
ऄतप (स्यात्)। कौरटल्यं कदािन न (स्यात्)।
सवधदा व्यवहारे स्यात् औदायं सत्यता तथा ।
ऋजुता मृदत ु ा िातप कौरटल्यं न कदािन॥

 सवधदा = तनत्यम्/ प्रततकदन


 औदायधम् = उदारता
 स्यात् = भवेत्/ हो
 ऋजुता = सरलता
 मृदत
ु ा = कोमलता
 कौरटल्यम् = कु रटलता / वक्रता।
 न कदािन = न कदातप / कभी नहीं / Never
सवधदा व्यवहारे स्यात् औदायं सत्यता तथा ।
ऋजुता मृदत ु ा िातप कौरटल्यं न कदािन॥

- सवधदा व्यवहारे कक स्यात्?


 सवधदा व्यवहारे सत्यता, औदायं ि स्यात्।

- पुनः सवधदा व्यवहारे ककम् ऄतप स्यात्?


 व्यवहारे ऋजुता मृदत ु ा ऄतप स्यात्।

- परन्तु व्यवहारे कक न स्यात्?


 व्यवहारे कौरटल्यं न स्यात्।
सवधदा व्यवहारे स्यात् औदायं सत्यता तथा ।
ऋजुता मृदतु ा िातप कौरटल्यं न कदािन ॥
भावाथधः -
– सवधदा ऄस्माकं व्यवहारे सत्यता, उदारता, सरलता,
मधुरता ि भवेत्।
– ककन्तु कु रटलता कदातप न भवेत्।
– कु रटलव्यवहारः कदातप न करणीयः।
– सत्यं वक्तव्यम्, उदारव्यवहारः अवश्यकः, जीवने विने ि
सरलता अवश्यकी।
– वक्रता मास्तु।
– ऄसत्यं न वक्तव्यम्।
– सङ्कु तितव्यवहारः मास्तु।
– विनेषु मृदत ु ा ऄपेतक्षता। कठोरता मास्तु।
सवधदा व्यवहारे स्यात् औदायं सत्यता तथा ।
ऋजुता मृदतु ा िातप कौरटल्यं न कदािन ॥
तहन्द्यथधः -
हमारे व्यवहार में सवधदा सत्यता, उदारता, सरलता और
मधुरता होनी िातहये। परन्तु कभी भी कु रटलता (कु रटल
व्यवहार) नहीं करनी िातहये।

English –
Truthfulness, magnanimity, simplicity and
tenderness should always mark (our) interaction
(with others), never crookedness.
श्रेष्ठ ं जनं गुरुं िातप मातरं तपतरं तथा।
मनसा कमधणा वािा सेवेत सततं सदा॥

पदच्छेदः -

श्रेष्ठम्, जनम्, गुरुम्, ि, ऄतप, मातरम्, तपतरम्, तथा,


मनसा, कमधणा, वािा, सेवेत, सततम्, सदा।

ऄन्वयः -

सदा श्रेष्ठं जनं गुरुं तथा ि मातरं तपतरम् ऄतप


मनसा कमधणा वािा सततं सेवेत।
श्रेष्ठ ं जनं गुरुं िातप मातरं तपतरं तथा।
मनसा कमधणा वािा सेवेत सततं सदा॥

सदा = सवधदा
सततम् = तनरन्तरम्
श्रेष्ठम् = उत्तमम्
जनम् = मनुषयम्
मनसा = हृदयेन / मन से
कमधणा = कायेण / कमध से
वािा = वाडया, विनेन / वाणी से
सेवेत = सेवां कु याधत् / सेवा करें
श्रेष्ठ ं जनं गुरुं िातप मातरं तपतरं तथा।
मनसा कमधणा वािा सेवेत सततं सदा॥
- ऄत्र कक्रयापदं ककम् ऄतस्त?
 “सेवते ”।

- कं कं सेवेत?
• श्रेष्ठ ं जनं, गुरुं, मातरं तपतरं ि सेवेत।

- कथं सेवेत?
 मनसा कमधणा वािा ि सेवेत।

- कदा सेवेत?
 सदा सततं ि सेवेत।
श्रेष्ठ ं जनं गुरुं िातप मातरं तपतरं तथा।
मनसा कमधणा वािा सेवेत सततं सदा॥
भावाथधः -
सदा तनरन्तररूपेण श्रेष्ठमनुषयस्य, गुरोः, जनन्याः जनकस्य ि
तनषकल्मषमनसा स्वस्य सत्कमधणा मधुरवाडया ि सेवां कु याधत्।

 ककमथधम?

 गुरुः ऄस्मभ्यं तवद्यां ददातत। ऄज्ञानं दूरीकरोतत।
 माता लालयतत।
 तपता पालयतत।
 सज्जनः सन्मागं दिधयतत।
 ऄतः तेषां सेवा करणीया।
श्रेष्ठ ं जनं गुरुं िातप मातरं तपतरं तथा।
मनसा कमधणा वािा सेवेत सततं सदा॥

तहन्द्यथधः –
सवधदा मन, विन और कमध से श्रेष्ठ जन, गुरु, माता तथा तपता की
तनरन्तर सेवा करनी िातहये।

English –
One should serve the following whole-heartily in
word and action; a noble person, parents (mother
and father) and the teacher at all times and without
a break.
तमत्रेण कलहं कृ त्वा न कदातप सुखी जनः।
आतत ज्ञात्वा प्रयासेन तदेव पररवजधयेत्॥

पदच्छेदः -
तमत्रेण, कलहम्, कृ त्वा, न, कदा, ऄतप, सुखी, जनः, आतत, ज्ञात्वा,
प्रयासेन, तत्, एव, पररवजधयेत्।

ऄन्वयः -
तमत्रेण कलहं कृ त्वा जनः कदा ऄतप सुखी न (भवतत) आतत ज्ञात्वा
प्रयासेन तत् एव पररवजधयेत्।
तमत्रेण कलहं कृ त्वा न कदातप सुखी जनः।
आतत ज्ञात्वा प्रयासेन तदेव पररवजधयत
े ॥

 तमत्रेण = सख्य, सुहृदा/ तमत्र,दोस्त से


तमत्र – (नपुंसकतलङ्गम्)
एकविनम् तिविनम् बहुविनम्
तृतीया-
तवभतक्तः तमत्रेण तमत्राभ्याम् तमत्रैः
 कलहम् = तववादम्/ झगडा
कलह – (पुंतलङ्गम्)
एकविनम् तिविनम् बहुविनम्
तितीया-
तवभतक्तः कलहं कलहौ कलहान्
 सुखी = अनतन्दतः/ सुखी
 न = न भवतत।
 ज्ञात्वा = ज्ञानं प्रप्य।
 प्रयासेन = प्रयासपूवधकम्, प्रयत्नपूवधकम्
 तत् = कलहम्
 पररवजधयत े ् = त्यजेत्, त्यागं कु याधत्
तमत्रेण कलहं कृ त्वा न कदातप सुखी जनः।
आतत ज्ञात्वा प्रयासेन तदेव पररवजधयेत्॥

- कः सुखी न भवतत?
- जनः सुखी न भवतत।

- कक कृ त्वा जनः कदातप सुखी न भवतत?


 तमत्रेण कलहं कृ त्वा जनः कदातप सुखी न भवतत।

- ऄतः कक पररवजधयत
े ्?
 तत् एव (कलहम् एव) पररवजधयत
े ्।

- कथं कलहं पररवजधयत े ्?


• प्रयासेन कलहं पररवजधयत े ्।
तमत्रेण कलहं कृ त्वा न कदातप सुखी जनः।
आतत ज्ञात्वा प्रयासेन तदेव पररवजधयेत्॥
भावाथधः -
– तमत्रेण सह कलहं कृ त्वा जन कदातप सुखी न भवतत। आतत ज्ञानं प्राप्य
ऄस्मातभः तववादः त्यक्तव्यः।
– कदातित् कोपः भवतत, ककन्तु प्रयत्नेन कोपः तनवारणीयः।
– यदा तमत्रस्य दोषः भवतत तदा क्षमा करणीया।
– तमत्रेण सह वाताधलापेन सुखं भवतत।
– तेन सह सद्व्यवहारे ण दुःखतनवारणं भवतत।
– तमत्रम् उत्तमकायेषु सहायं करोतत।
– ऄतः मैत्री रक्षणीया।
तमत्रेण कलहं कृ त्वा न कदातप सुखी जनः।
आतत ज्ञात्वा प्रयासेन तदेव पररवजधयेत्॥

तहन्द्यथधः –

तमत्र से कलह करके मनुषय कभी भी सुखी नहीं हो सकता।


आस बात को जानकर कलह को प्रयत्न पूवधक छोड देना िातहए।

English –

No man has ever been happy after quarreling


with his friend and therefore one must avoid it.
परठताः ऄंिाः -

षष्ठः पाठः ६ २

ऄनुतिक्षणम्
A project of Samskrit Promotion Foundation
धन्यवादः

You might also like