You are on page 1of 37

Paninian Grammatical System

Dr. P. Ramanujan
Associate Director (Indian Heritage and
Language Computing),
C-DAC, Bangalore. rama@cdac.in
The basic Paninian texts
माहेश्वर-सूत्राणि Maheswara Sutras is the input
• अष्टाध्यायी सूत्र-पाठः Ashtadhyayi Sutra-patha
• धातु-पाठः Dhatu-patha
• गि-पाठः Gana-patha
• पाणिनीयणिक्षा Siksha
• णिङ्गानुिासनम् Linganushasana are the
outputs of Panini.
• पाणिनीय-पञ्चग्रन्थी
These are called ‘Paniniya-panca-granthi’.
Maheswara Sutras
Also called Siva Sutras or Pratyahara Sutras
• नृत्तावसाने नटराजराजो ननाद ढक्ाां नवपञ्चवारम् ।
उद्धतुुकामः सनकाददणिष्यान् एतणिमिे णिवसूत्रजािम् ।।
• 1अइउि् । 2ऋिृक् । 3एओङ् । 4ऐऔच् । 5हयवरट् ।
6िि् । 7ञमङिनम् । 8झभञ् । 9घढधष् ।
10जबगडदि् । 11खफछठथचटतव् । 12कपय् ।
13िषसर् । 14हि् ।
• आददरन््येन सहेता । 1.1.71
• उपदेिेऽजनुनाणसक इत् । हिन््यम् । 1.3.2, 3
• पूवेिैवाण्ग्ग्रहाः सवे परे िैवेण्ग्ग्रहा मताः ।
ऋतेऽिुदद्सविुस्ये्येतदेकां परे ि तु ।।
• हकारो णिरुपात्तोऽयमटट िल्यणप वाञ्छता ।
अहेिाधुक्षदद्यत्र ियमेतणिदर्िुतम् ।।
प्र्याहार - siglum
1अइउि् । simple vowels
2ऋिृक् । sonant vowels
3एओङ् । diphthongs [guna]
4ऐऔच् । diphthongs [vrddhi]
5हयवरट् । voiced aspirate + semi-vowels y, v, r
6िि् । semi-vowel l
7ञमङिनम् । nasal stops
8झभञ् । palatal and labial voiced aspirate stops
9घढधष् । voiced aspirate stops
10जबगडदि् । voiced unaspirated stops
11खफछठथचटतव् । unvoiced stops
12कपय् । unvoiced stops
13िषसर् । sibilants
14हि् । voiced fricative
पाणिणनना उपयुक्ाः प्र्याहाराः
• अक् , अच्, अट् , अि्1, अि्2, अम्, अि्, अि्
• इक् , इच्, इि्2
• उक्
• एङ् , एच्
• ऐच्
• खय्, खर्
• ङम्
• चर्
• छव्
• जि्
• झय्, झर्, झि्, झि्, झष्
पाणिणनना उपयुक्ाः प्र्याहाराः
• बि्
• भष्
• मय्
• यञ्, यि्, यम्, यय्, यर्
• र, रि्
• वि्, वि्
• िर्, िि्
• हि्, हि्
आह्य 42
पाणिणनना उपयुक्ाः प्र्याहाराः
1. अक् – vowels a, i, u, r, l with 3 lengths, 3 accents +/- nasality
2. अच्-all vowel phone classes - 3 lengths, 3 accents +/-
nasality
3. अट् – all vowels + voiced fricative h + semi-vowels except l
4. अि्1 – simple vowel class a, i, u 1.1.51, 6.3.111
5. अि्2 – all vowels + h + semi-vowels 1.1.69
6. अम् - all vowels + h + semi-vowels + nasal stops 8.3.6
7. अि् - all vowels + all consonants (= अच् + हि्)
8. अि् – all voiced phonemes (= अच् + हि्) 8.3.17
9. इक् – the simple vowels i, u, r, l
10. इच् – all vowels except the phoneme class a
11. इि्2 - all vowels exc. the phoneme class a + h + semi-vowels
12. उक् - the simple vowels u, r, l
13. एङ् – diphthongs e and o
पाणिणनना उपयुक्ाः प्र्याहाराः
14. एच् - diphthongs e, o, ai and au
15. ऐच् – diphthongs ai and au
16. खय् – all voiceless stops खफछठथचटतकप 7.4.61, 8.3.6
17. खर् – all voiceless consonants (= खय् + िर्)
18. ङम् – velar, retroflex and dental nasal stops 8.3.32
19. चर् – all voiceless un-aspirated stops + sibilants
20. छव् – palatal, retroflex and dental voiceless stops 8.3.7
21. जि् – all voiced un-aspirated stops
22. झय् – all non-nasal stops
23. झर् - all non-nasal stops + sibilants (= झय् + िर्)
24. झि् - all non-nasal stops + fricatives (= झय् + िि्)
25. झि् – all voiced stops 8.4.53
26. झष् – all voiced aspirated stops
पाणिणनना उपयुक्ाः प्र्याहाराः
27. बि् – un-aspirated voiced stops except palatal j 8.2.37
28. भष् – voiced aspirated stops except palatal jh 8.2.37
29. मय् – all stops except nasal stop ञ 8.3.33
30. यञ् – semi-vowels + nasal stops + jh, bh
31. यि् – all semi-vowels y, v, r, l.
32. यम् – semi-vowels + nasal stops 8.4.64
33. यय् – semi-vowels + stops
34. यर् - semi-vowels + stops + sibilants
35. र – liquids r, l 1.1.57
36. रि् – all consonants except semi-vowels y, v 1.2.26
37. वि् – all consonants except semi-vowel y 6.1.66. 7.2.35
38. वि् – semi-vowels other than y + voiced stops 7.2.8
39. िर् - sibilants
40. िि् – all fricatives 3.1.45
41. हि् – all consonants
Classification of Sanskrit phonemes
Glottal Velar Palatal Retroflex Dental Labial

Vowels

- Short अ इ ऋ िृ उ

-Long आ ई ऋ सृ ऊ

- prolated अ3 इ3 ऋ3 उ3

- Diphthongs ए, ऐ ओ, औ

Semi-vowels य र ि व

Consonants -
unvoiced
stops
- unaspirated क च ट त प

- aspirated ख छ ठ थ फ

Voiced stops

- unaspirated ग ज ड द ब

- aspirated घ झ ढ ध भ

Nasals ङ ञ ि न म

Fricatives

- Unvoiced ि ष स
(sibilants)
- voiced ह
Phonetics - पाणिनीयणिक्षा
विुसांख्या [Number of Phonemes – 63 or 64]
णत्रषणष्टश्चतुःषणष्टवाु विाुः िम्भुमते मताः ।
प्राकृ ते सांस्कृ ते चाणप स्वयां प्रोक्ाः स्वयांभुवा ।।3।।
स्वरा ववांिणतरे कश्च स्पिाुनाां पञ्चववांिणतः ।
यादयश्च स्मृता ह्यष्टौ च्वारश्च यमाः स्मृताः ।।4।।
अनुस्वारो णवसगुश्च „क „पौ चाणप पराणितौ ।।
दुःस्पृष्टश्चेणत णवज्ञेयो ऌकारः प्िुत एव च ।।5।।
[21 vowels, 25 stops, 8 semivowels and sibilants, 4 yama-s, anusvara, visarga,
jihvamuliya, upadhmaniya, Lakara and prolated l-kara]
विो्पणत्तः [Process Production of sound - phonemes]
आ्मा बुद्धध्या समे्याथाुन्मनो युङ्क्े णववक्षया ।
मनः कायाणिमाहणन्त स प्रेरयणत मारुतम् ।।6।।
मारुतस्तूरणस चरन्मन्रां जनयणत स्वरम् ।
प्रातःसवनयोगां तां छन्दो गायत्रमाणितम् ।।7।।
कण्ग्ठे माध्यणन्दनयुगां मध्यमां त्रैष्टुभानुगम् ।
तारां तातीयसवनां िीषुण्ग्यां जागतानुगम् ।।8।।
सोदीिो मूर्ध्नयुणभहतो वक्त्त्रमापद्य मारुतः ।
विाुञ्जनयते तेषाां णवभागः पञ्चधा स्मृतः ।।9।। [Types of Phonemes]
स्वरतः काितः स्थाना्प्रयत्नानुप्रदानतः ।
इणत विुणवदः प्राहुर्नुपुिां तणिबोधत ।।10।।
पाणिनीयणिक्षा - विुणवभागः
उदात्तश्चानुदात्तश्च स्वटरतश्च स्वरात्रयः ।
ह्रस्वो दीघुः प्िुत इणत काितो णनयमा अणच ।11।।

उदात्ते णनषादगान्धारावनुदात्त ऋषभधैवतौ ।


स्वटरतप्रभवा ह्येते षड्जमध्यमपञ्चमाः ।। 12 ।।

अष्टौ स्थानाणन विाुनामुरः कण्ग्ठः णिरस्तथा ।


णजह्वामूिां च दन्ताश्च नाणसकोष्ठौ च तािु च ।।13।।
स्वरणवषयः – पाणिणनणिक्षायाां हस्तचािनणवणधः
उदात्तमाख्याणत वृषोऽङ्गुळीनाां
प्रदेणिनीमूिणनणवष्टमूधाु ।
उपान्तमध्ये स्वटरतां धृतां च
कणनणष्ठकायामनुदात्तमेव ।। 43 ।।

उदात्तां प्रदेणिनीं णवद्यात्


प्रचयां मध्यतोङ्गुणिम् ।
णनहतां तु कणनणष्ठक्त्याां
स्वटरतोपकणनणष्ठकाम् ।। 44 ।।
स्वरणवषयः – पाणिणनणिक्षायाां नवपदिय्या
अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तां नीचस्वटरतम् ।
मध्योदात्तां स्वटरतां द्ध्युदात्तां त्र्युदात्तणमणत नवपदिय्या45।
अणिः सोमः प्र वो वीयं हणवषाां स्वबृुहस्पणतटरन्राबृहस्पती
अणिटर्यन्तोदात्तां सोम इ्याद्युदात्तम् ।
प्रे्युदात्तां व इ्यनुदात्तां वीयं नीचस्वटरतम् ।। 46 ।।
हणवषाां मध्योदात्तां स्वटरणत स्वटरतम् ।
बृहस्पणतटरणत द्ध्युदात्तणमन्राबृहस्पती इणत त्र्युदात्तम्।47।
अनुदात्तो हृदद ज्ञेयो मूर्ध्नयुदात्त उदाहृतः ।
स्वटरतः किुमूिीयः सवाुस्ये प्रचयः स्मृतः ।। 48 ।।
विो्पणत्तस्थानाणन
• अ-कु -ह-णवसजुनीयीनाां कण्ग्ठः
• इ-चु-य-िानाां तािु
• ऋ-टु -र-षािाां मूधाु
• िृ-तु-ि-सानाां दन्ताः
• उ-पु-उपध्मानीयानाम् ओष्ठौ
• ञ-म-ङ-ि-नानाां नाणसका च
• एत्-ऐतोः कण्ग्ठतािु
• ओत्-औतोः कण्ग्ठोष्ठम्
• वकारस्य दन्तोष्ठम्
• णजह्वामूिीयस्य णजह्वामूिम्
• अनुस्वारस्य नाणसका
प्रयत्नः णिधा – आभ्यन्तरः बाह्यश्च
खयाां यमाः खयः क पौ णवसगुः िर एव च ।
एते श्वासानुप्रदाना अघोषाश्च णववृण्ग्वते ।।
कण्ग्ठमन्ये तु घोषाः स्युः सांवृता नादभाणगनः ।
अयुग्मा वगुयमगाः यिश्चाल्पासवः स्मृताः ।।

आभ्यन्तरः प्रयत्नः
• 1स्पृष्टः - स्पिाुनाम्
• 2ईष्स्पृष्टः - अन्तस्थानाम्
• 3णववृतः – ऊष्मिाां स्वरािाां च । ह्रस्वस्य अकारस्य प्रदियादिायाां
• 4सांवृतः – ह्रस्वस्य अकारस्य प्रयोगे ।
बाह्यः प्रयत्नः (अनुप्रदानम्)
1णववारः, 2सांवारः, 3श्वासः, 4नादः, 5अघोषः, 6घोषः, 7अल्पप्रािः, 8
महाप्रािः, 9उदात्तः, 10अनुदात्तः 11स्वटरतः
खयः, तेषाां यमाः, णजह्वामूिीय, उपध्मानीय, णवसगाुः, िरः एतेषाां – 1, 3, 5.
अन्येषाां – 2, 4, 6
वगाुिाां प्रथम-तृतीय-पञ्चमाः, प्रथम-तृतीय-यमौ,यरिवाः च – अल्पप्रािाः
अन्ये - महाप्रािाः
स्थान-प्रयत्न-करण-वििेकः
प्रयत्न
स्पृष्ट ईष्स्पृष्ट णववृत सांवृ
स्थान त्सांबन्धक अधाुस्पृष्ट अस्पृष्ट त आ
(स्पिु) (अन्तस्थ) भ्य
अवयव (ऊष्म) (स्वर) न्तर
णववार सांवार सांवार णववार सांवार उदात्त उदा
त्त बा
श्वास नाद नाद श्वास नाद अनुदात्त ह्यप्र
अनु यत्न
अघोष घोष घोष अघोष घोष स्वटरत दात्त
अल्पप्राि महाप्राि अल्पप्राि महाप्राि अल्पप्राि अल्पप्राि महाप्राि महाप्राि ना
स्व णस
टरत का
कृ त
भेद
अनुनाणसक अनुनाणसक अनुनाणसक अनु
ना का
अननुनाणसक णस िकृ
क तभे

अन
नुना
णस

ह्रस्व ह्र
स्व
दीघु

प्िुत
कण्ग्ठ णजह्वामूि क ख ग घ ङ कःक ह अ 18 अ6

तािु णजह्वामध्य च छ ज झ ञ य यँ ि इ 18 विु

मूधाु णजह्वोपाग्र ट ठ ड ढ ि र िँ ष ऋ 18

दन्त णजह्वाग्र त थ द ध न ि वँ स िृ 12

ओष्ठ ओष्ठ प फ ब भ म व पःप उ 18

दन्तौष्ठ अां ए6ऐ6

कण्ग्ठतािु ओ6औ6

कण्ग्ठोष्ठ

नाणसका
Upadesa
धातुसूत्रगिोिाददवाक्त्यणिङ्गानुिासनम् ।
आगमप्र्ययादेिाः उपदेिाः प्रकीर्तुताः ।।
• Dhatu and Gana pathas are lists of verbal
roots and nominal stems with specific
affixal properties.
• Sutra includes the eight chapters of
Panini’s rulebase, Siva Sutras, Unadi
Sutras, Phit Sutras and some sutras in
Gana-patha called gana-sutras. The
definition of Sutra is:
अल्पाक्षरम् असणन्दग्धां सारवद् णवश्वतोमुखम् ।
अस्तोभम् अनवद्यां च सूत्रां सूत्रणवदो णवदुः ।।
अष्टाध्याय्याः प्राकरणिकां स्वरूपपम्
Table of Contents of Panini’s Sutra-patha or
Ashtadhyayi, i.e, having eight chapters with 4
quarters in each chapter.
अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः
1 सांज्ञाप्रकरिम् अणतदेिप्रकरिम् इ्सांज्ञाप्रकरिम् सांज्ञाप्रकरिम्
पटरभाषाप्रकरिम् स्वरप्रकरिम् आ्मनेपदप्रकरिम् कारकप्रकरिम्
एकिेषप्रकरिम् परस्मैपदप्रकरिम्
(75 सूत्राणि) (73 सूत्राणि) (93 सूत्राणि) (110 सूत्राणि)
(351)

अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः


2 समासप्रकरिम् समासप्रकरिम् णवभणक्प्रकरिम् एकवद्भावप्रकरिम्
पूवुणनपातप्रकरिम् आधुधातुकणनणमत्तकप्रकृ
्यादेिप्रकरिम्
(72 सूत्राणि) (38 सूत्राणि) (73 सूत्राणि) िुप्तप्रकरिम्
(267)
(84 सूत्राणि)
अध्या प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः
यः
3 प्र्ययाणधकारः कृ ्प्र्ययप्रकरिम् भावाथुककृ ्प्र्यय- वैददकप्र्ययप्रकरिम्
प्रकरिम्

धातुसांज्ञाप्रयोजकप्र्यय भूताथुककृ ्प्र्ययप्रकर खिथुकप्र्यय क्त््वािमुल्प्रकरिम्


प्रकरिम् िम् प्रकरिम्

च्लल्यादेिप्रकरिम् वतुमानाथुककृ ्प्र्यय िकाराथुप्रकरिम् आख्यातप्र्ययप्रकरिम्


प्रकरिम्

णवकरिप्र्ययप्रकरिम् ताच्लछीिककृ ्प्र्ययप्रक


रिम्

कृ ्यप्रकरिम्

(631) कृ ्प्र्ययप्रकरिम् (188 सूत्राणि) (176 सूत्राणि) (117 सूत्राणि)


(150 सूत्राणि)
अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः
4 त्रीप्र्ययप्रकरिम् रक्ाद्यथुप्रकरिम् णवकाराथुकप्रकरिम् ठगणधकारप्रकरिम्
तणद्धताणधकारः
अप्याददसाधारिप्र्यय- चातुरर्थुकप्रकरिम् प्राणग्घतीयप्रकरिम्
प्रकरिम्
(635) अप्यप्रकरिम् िैणषकप्रकरिम् (168 सूत्राणि) (144 सूत्राणि)
(178 सूत्राणि) (145 सूत्राणि)

अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः


5 छयणिणधप्रकरिम् पाञ्चणमकप्रकरिम् णवभणक्सांज्ञकप्र्यय स्वार्थुकप्र्ययप्रकर
प्रकरिम् िम्
आहीयप्रकरिम् म्वथीयप्रकरिम् अणतिायणनकप्र्यय समासान्तप्र्ययप्रकर
प्रकरिम् िम्
(555) भावकमाुथुकप्र्ययप्रकरिम् (140 सूत्राणि) (119 सूत्राणि) (160 सूत्राणि)
(136 सूत्राणि)
अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः
6 धातुणि्वप्रकरिम् स्वरप्रकरिम् अिुक्त्प्रकरिम् अङ्गाणधकारः
सम्प्रसारिप्रकरिम् पुांवद्भावप्रकरिम् अणसद्धकाण्ग्डम्
आ्वप्रकरिम् औत्तरपददकादेिप्रकरिम् भाणधकारः
अच्लसणन्धप्रकरिम्
सुडागमप्रकरिम्
(736) स्वरप्रकरिम् (223) (199 सूत्राणि) (139 सूत्राणि) (175 सूत्राणि)

7 झादेिप्रकरिम् णसणचवृणद्धप्रकरिम् वृणद्धप्रकरिम् ह्रस्वप्रकरिम्


युष्मदस्म्प्रकृ णतकप्र्य इडागमप्रकरिम् णिणनणमत्तकागम अभ्यासणवकारप्रकर
यादेिप्रकरिम् प्रकरिम् िम्
नुट्प्प्रकरिम् युष्मदस्म्प्रकृ ्यादे कु ्वप्रकरिम्
िप्रकरिम्
(438) नुम्प्रकरिम् वृणद्धप्रकरिम् गुिप्रकरिम् (97 सूत्राणि)
(103 सूत्राणि) (118 सूत्राणि) (120 सूत्राणि)
अध्यायः प्रथमपादः णितीयपादः तृतीयपादः चतुथुपादः
8 पदणि्वप्रकरिम् अणसद्धकाण्ग्डः रु्वप्रकरिम् ि्वप्रकरिम्

वैददकस्वरप्रकरिम् सिोपप्रकरिम् णवसगाुदि


े प्रकरिम् व्यञ्जनसणन्धप्रकरिम्

ि्व-कु ्व-ढ्व-घ्व-
ध्वाददप्रकरिम्
णनष्ठान्वप्रकरिम् ष्वप्रकरिम् वैददकस्वरप्रकरिम्

(369) (74 सूत्राणि) प्िुतप्रकरिम् (119 सूत्राणि) (68 सूत्राणि)


(108 सूत्राणि)

अध्यायः 1 2 3 4 5 6 7 8 आह्य
सूत्राणि 351 267 631 635 555 736 438 369 3982

Panini’s description of Sanskrit as it was spoken during his time is based on three
fundamental Units: (1) nominal stems (pratipadika), (2) verbal stems (dhatu) and (3)
affixes (pratyaya) introduced after the first two to generate additional stems as well
as finished words (pada-s), With a set of rules to generate the surface forms from
their deep structures, and a set of rules on government to generate sentences as
units of communication.
पाणिनीय-धातुपाठः
• Follows अष्टाध्यायी Ashtadhyayi as a lexicon enumerating the
verbal stems
• Catalogues all available verbal stems divided into ten specific
classes
Sl.No. Class no. of roots marker
1 भ्वादद 1059 िप्
2 अदादद 72 िुक् (0)
3 जुहो्यादद 25 श्िु (0)
4 ददवादद 136 श्यन्
5 स्वादद 34 श्नु
6 तुदादद 143 ि
7 रुधादद 25 श्नम्
8 तनादद 10 उ
9 क्र्यादद 61 श्ना
10 चुरादद 395 णिच्, िप्
1960
पाणिनीय-गिपाठः
• The Gana-patha follows Ashtadhyayi as a
lexicon enumerating groups of nominal stems
which undergo particular grammatical
operations given in rules.
• There are 255 lists or groups totally having
about 5000 nominal stems in about 50
different grammatical operations linked to
semantics from affixes
[affix = pre-fix, in-fix or suffix]
Panini’s णिङ्गानुिासनम् Linganusasana

• Enumerates the rules for determining the


gender of words based on some broad lexical
principles.
• There are in all 192 sutras divided into seven
sections pertaining to words with i) feminine,
ii) masculine, iii) neutral, iv) m & f, v) m & n,
vi) f & n and vii) all three genders.
• As examples and listing, about 1200 nominal
stems are enumerated here.
Scheme of course content
Introduction of participants, backgrounds, interests, theory vs.
practice – upodghata slides; Language Process – varna [ac, hal,
svara], pada, vakya, artha, prakarana, as per Panini (Siksa and
Vyakarana), Gautama, Jaimini; sakala-sastra-sutra-kosa

Subject proper – computational aspects – representation [navya-


nyaya - Varkhedi table, Patnaik charts, thesis], standards
[lies_sl], NLP book, thesis ontology, Vedic scheme nava-pada-
sayya; S&T in Samskrta texts, sanatana vijnana samudaya, other
texts – maths, astronomy, music, architecture, Ayurveda, Yoga ..

Details – िाब्दबोधमीमाांसा, िाब्दतरणङ्गिी sentence types [Panini,


Gautama (relations), Jaimini, Vyasa; sample sentences charts,
types of words, relations; program exercises, aspects
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
1. प्रश्नः 8.2.100 अनुदात्तां प्रश्नान्ताणभपूणजतयोः
8.2.105 अनन््यस्याणप प्रश्नाख्ययोः
8.1.32 स्यां प्रश्ने
8.1.44 ककां दियाप्रश्नेऽनुपसगुमप्रणतणषद्धम्
8.1.45 िोपे णवभाषा
8.1.31 नह प्र्यारम्भे
2. पृष्टप्रणतवचनम् 8.2.93 णवभाषा पृष्टप्रणतवचने हेः
3. अभ्यादानम् 8.2.87 ओमभ्यादाने
4. अनुज्ञैषिा 8.1.43 नणन्व्यनुज्ञैषिायाम्
5. प्रैषः 8.2.104 णक्षयािीःप्रैषेषु णतङाकाङ्क्षम्
णवणनयोगः 8.1.61 अहेणत णवणनयोगे च
6. आमणन्त्रतम् 8.1.19 आमणन्त्रतस्य च (पदस्य, पदात्, अनुदात्तां सवुमपादादौ)
8.1.55 आम एकान्तरमामणन्त्रतमनणन्तके
8.1.72 आमणन्त्रतां पूवुमणवद्यमानवत्
8.1.73 नामणन्त्रते समानाणधकरिे सामान्यवचनम्
8.1.74 णवभाणषतां णविेषवचने
7. दूराह्वानम् 8.2.84 दूराद्धधूते च
8.2.85 हैहप्रे योगे हैहयोः
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
8. प्र्यणभवादः 8.2.83 प्र्यणभवादेऽिूरे
8.2.86 गुरोरनृतोऽनन््यस्याप्येकैकस्य प्राचाम्
9. प्रणतिविम् 8.2.99 प्रणतिविे च
10. पूजा 8.1.37 पूजायाां नानन्तरम् (यावद्यथाभ्याम्)
8.1.38 उपसगुव्यपेतां च
8.1.39 तुपश्यपश्यताहैः पूजायाम्
8.1.40 अहो च
8.1.67 पूजना्पूणजतमनुदात्तां काष्ठाददभ्यः
8.1.68 सगणतरणप णतङ्
11. णक्षया 8.1.60 हेणत णक्षयायाम्
8.2.104 णक्षयािीःप्रैषेषु णतङाकाङ्क्षम्
12. आख्यानम् 8.2.104 अनन््यस्याणप प्रश्नाख्ययोः
13. सम्मणतः 8.2.103 स्वटरतमाम्रेणडतेऽसूयासम्मणतकोपकु ्सनेषु
14. कोपः 8.2.103 स्वटरतमाम्रेणडतेऽसूयासम्मणतकोपकु ्सनेषु
15. असूया 8.2.103 स्वटरतमाम्रेणडतेऽसूयासम्मणतकोपकु ्सनेषु
16. कु ्सनम् 8.2.103 स्वटरतमाम्रेणडतेऽसूयासम्मणतकोपकु ्सनेषु
8.1.27 णतङो गोत्रादीणन कु ्सनाभीक्ष्णण्ग्ययोः
8.1.69 कु ्सने च सुप्यगोत्रादौ (सगणतरणप णतङ् )
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
17. भ्सुनम् 8.2.95 आम्रेणडतां भ्सुने
8.2.96 अङ्गयुक्ां णतङाकाङ्क्षम्
18. प्रहासः 8.1.46 एणह मन्ये प्रहासे िृट्
19. परीप्सा 8.1.42 पुरा च परीप्सायाम्
20. णवचायुमािः 8.2.98 णवचायुमािानाम्
-------------------
आख्यातां साव्ययकारकणविेषिां वाक्त्यम् । 2.1.1 वा.9
वाक्त्यां तदणप मन्यन्ते यत् पदां चटरतदियम् ।। वाप.2.
326
एकणतङ् वाक्त्यम् 2.1.1 वा.10
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
1. णवणधः 3.3.161 णवणधणनमन्त्रिामन्त्रिाधीष्टसांप्रश्नप्राथुनेषु णिङ्
3.3.162 िोट् च
2. अनुज्ञैषिा 8.1.43 नणन्व्यनुज्ञैषिायाम्
3. आमन्त्रिम्
4. णनमन्त्रिम्
5. प्राथुना
6. आिीः 3.4.116 णिङाणिणष
7. अणतसगुः 3.3.163 प्रैषाणतसगुप्राप्तकािेषु कृ ्याश्च
3.3.164 णिङ् चोध्वुमौहूर्तुके
3.3.165 स्मे िोट्
8. प्रैषः 3.3.163 प्रैषाणतसगुप्राप्तकािेषु कृ ्याश्च
3.3.164 णिङ् चोध्वुमौहूर्तुके
3.3.165 स्मे िोट्
9. कामप्रवेदनम् 3.3.153 कामप्रवेदनेऽकणिणत
10. अधीष्टः 3.3.161 णवणधणनमन्त्रिामन्त्रिाधीष्टसांप्रश्नप्राथुनेषु णिङ्
3.3.162 िोट् च
3.3.165 स्मे िोट्
11. सम्भावना 3.3.154 सांभावनेऽिणमणतचेण्सद्धाप्रयोगे
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
12. अनवकॢ णप्तः 3.3.145 अनवकॢ प्त्यमषुयोरककां वृत्तेऽणप
3.3.146 ककां दकिास््यथेषु िृट्
3.3.147 जातुयदोर्िुङ्
3.3.148 यि यत्रयोः
13. दियाप्रबन्धः 3.3.135 नानद्यतनवण्ियाप्रबन्धसामीप्ययोः
14. दियाणतपणत्तः 3.3.139 णिणङ्नणमत्ते िृङ् दियाणतपत्तौ
3.3.140 भूते च
3.3.141 वोताप्योः
15. दियासमणभहारः 3.1.22 धातोरे काचो हिादेः दियासमणभहारे यङ्
3.4.2 दियासमणभहारे िोट् िोटो णहस्वौ वा च तध्वमोः
16. समुियः 3.3.3 भणवष्यणत गम्यादयः
3.3.5 णवभाषा कदाकह्योः
17. सम्प्रश्नः 3.3.161 णवणधणनमन्त्रिामन्त्रिाधीष्टसांप्रश्नप्राथुनेषु णिङ्
3.3.162 िोट् च
18. हेतुमत् 3.1.26 हेतुमणत च
19. हेतु-हेतुमत् 3.3.156 हेतुहत े ुमतोर्िुङ्
20. प्राप्तकािम् 3.3.163 प्रैषाणतसगुप्राप्तकािेषु कृ ्याश्च
21. इच्लछा 3.1.7 धातोः कमुिः समानकतृुकाददच्लछायाां वा
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
22. आिांसा 3.3.132 आिांसायाां भूतवि
3.3.133 णक्षप्रवचने िृट्
3.3.134 आिांसावचने णिङ्
23. अणभज्ञावचनम् 3.2.112 अणभज्ञावचने िृट्
3.2.113 न यदद
3.2.114 णवभाषा साकाङ्क्षे
24. गहाु 3.3.142 गहाुयाां िडणपजा्वोः
3.3.143 णवभाषा कथणम णिङ् च
3.3.144 ककां वृत्ते णिङ्िृटौ
3.3.149 गहाुयाां च
भावगहाु 3.1.24 िुपसदचरजपजभदहदिगॄभ्यो भावगहाुयाम्
25. पृष्टप्रणतवचनम् 3.2.120 ननौ पृष्टप्रणतवचने
3.2.121 नन्वोर्वुभाषा
26. परीप्सा 3.4.52 अपादाने परीप्सायाम्
3.4.53 णितीयायाां च
27. अमषुः 3.3.145 अनवकॢ प्त्यमषुयोरककां वृत्तेऽणप
3.3.146 ककां दकिास््यथेषु िृट्
3.3.147 जातुयदोर्िुङ्
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
28. णचत्रीकरिम् 3.3.150 णचत्रीकरिे च
29. प्रहासः 1.4.106 प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवि
वाच्लयः
1. कतुटर 1.3.78 िेषा्कतुटर परस्मैपदम्
1.3.82-1.3.85 परे मृुषः, व्याङ्पटरभ्यो रमः, उपाि (वा आ्मनेपदम्)
1.3.90-93 वा क्त्यषः, द्युद्भ्यो िुणङ, वृद्भ्यः स्यसनोः, िुटट च कॢ पः (वा आ्मनेपदम्)
1.3.17-71 नेर्वुिः, पटरव्यवेभ्यः दियः, णवपराभ्याां जेः,,णमथ्योपपदा्कृ ञोऽभ्यासे (आ्मनेप)
(1) कमुव्यतीहारः 1.3.14-16 (आ्मनेपदम्)
(2) कत्रुणभप्रायां दियाफिम् 1.3.72 स्वटरतणञतः कत्रुणभप्राये दियाफिे (उभयपदम्)
1.3.79-83 अनुपराभ्याम् कृ ञः, अणभप्र्यणतभ्यः णक्षपः, प्रािहः, परे मृुषः, व्याङ्पटरभ्यो रमः (परस्मै)
1.3.86-89 बुधयुधनिजनेङ्प्रुरस्र ु ुभ्यो िेः, णनगरिचिनाथेभ्यः, अिावकमुकाणित्तव्कतृुकात्, न
पादम्याङ्यमाङ्यसपटरमुहरुणचनृणतवदवसः (परस्मैपदम्)
3.4.71-72 आददकमुणि क्ः कतुटर च, ग्यथाुकमुकणिषिीङ्स्थासवसजनरुहजीयुणतभ्यश्च
2. भावकमु 1.3.13 भावकमुिोः (आ्मनेपदम्)
3.1.66 णचि् भावकमुिोः
3.4.69 िः कमुणि च भावे चाकमुकेभ्यः,
पाणिनीये सन्दभाुनुसारां वाक्त्य-णवधाः
िकारः – कािः
भूतम् 3.2.84-122 भूत,े करिे यजः, कमुणि हनः, ब्रह्म-भ्रूि-वृत्रेषु दिप्, बहुिां छन्दणस, सु-कमु-पाप-मन्त्र-
पुण्ग्येषु कृ ञः, सोमे सुञः, अिौ चेः, कमुण्ग्यग्न्याख्यायाम्, कमुिीणन णव-दियः, दृिेः िणनप्, राजणन युणध-कृ ञः,
सहे च, सप्तम्याां जनेडुः, पञ्चम्यामजातौ, उपसगे च सांज्ञायाम्, अनौ कमुणि, अन्येष्वणप दृश्यते, णनष्ठा, सु-
यजोङ्वुणनप्, जीयुतेरतृन्, छन्दणस णिट् , णिटः कानज्वा, िसुश्च, भाषायाां सद-वस-िुवः,
उपेणयवाननाश्वाननूचानश्च, िुङ्, अनद्यतने िङ् , अणभज्ञावचने िृट्, न यदद, णवभाषा साकाङ्क्षे, परोक्षे णिट् , ह-
िश्वतोिुङ्च, प्रश्ने चासिकािे, िट् स्मे, अपरोक्षे च, ननौ पृष्ट-प्रणतवचने, न-न्वोर्वुभाषा, पुटर िुङ् चास्मे
3.3.135 नानद्यतनवण्ियाप्रबन्ध-सामीप्ययोः
3.3.140-144 भूते च, वोताप्योः, गहाुयाां िडणप-जा्वोः, णवभाषा कथणम णिङ् च, ककां वृत्ते णिङ्िृटौ
अनद्यतनभूतम् – 3.2.111 अनद्यतने िङ्
3.2.112-114 अणभज्ञावचने िृट्, न यदद, णवभाषा साकाङ्क्षे
परोक्षम् – 3.2.115 परोक्षे णिट्
3.2.116 ह-िश्वतोिुङ्च
3.2.117 प्रश्ने चासिकािे
3.2.118 िट् स्मे
अपरोक्षम् - 3.2.119 अपरोक्षे च
3.2.122 पुटर िुङ् चास्मे
अणनर्दुष्टम् – 3.2.119-121, 3.2.110 िुङ्, 3.2.84-104, 3.3.1-2 उिादयो बहुिम्, भूतेऽणप दृश्यन्ते
List of references – papers, books
• Shrinivas Varkhedi – NN notation scheme
• VN Misra – Paninian grammar as a mathematical model
• VN Jha – िाब्दबोध – िब्द-खण्ग्ड
• Achyut Dash – कारक-चि, िाब्दबोध
• VP Bhatta – नैयाणयकिाब्दबोध
• V Subba Rao – sentence theory
• Kunjunni Raja – philosophy of language
• KS Kannan – Karnaugh maps and Panini
• Jag Deva Singh – स्वतन्त्रः कताु
• Subramanya Sastri – िाब्दतरणङ्गिी
• NSR Tatacarya – िाब्दबोधमीमाांसा
• Sivaja Nair – Amarakosa ontology
• Laksmipuram Srinivasacarya – Mana-Meya-Rahasya-Sloka-Varttikam
• Kapil Kapoor – Paninian Grammar
• Vineet Caitanya, Rajeev Sangal, KVRK - NLP Book
• P. Ramanujan – MSc. Engg. Thesis
• PM Patnaik – darsana charts
• P. Ramanujan – Sakala-sastra-sutra-kosa
• Amba Kulkarni – some papers
• KB Venkataramanachar - Sanatana Vijnana Samudaya

You might also like