You are on page 1of 12

Gnyana Sangha

Advaita
Drig - Drishya Viveka
Shlokas
रूपं दृश्यं लोचनं दृक् तद्् दृश्यं दृक्तु मानसम् ।
दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥
Roopam drishyam lochanam drik, tat drishyam drik tu maanasam;
Drishyaa dhee-vrittayah saakshee drik eva na tu drishyate ||1||

नीलपीतस्थू लसूक्ष्मह्रस्वद्ीर्ाादद् भेद्तः ।


नानादवधादन रूपादि पश्येल्लोचनमेकधा ॥ २ ॥
Neela peeta sthoola sookshma hrasva deergha aadi bhedatah;
Naanaa vidhaani roopaani pashyet lochanam ekadhaa ||2||

आन्ध्यमान्द्यपटु त्वेषु नेत्रधमेषु चैकधा ।


सङ्कल्पये न्मनः श्रोत्रत्वगाद्ौ योज्यतादमद्म् ॥३॥
Aandhya-maandya-patutveshu netra-dharmeshu cha ekadhaa;
Sankalpayet manah shrotra tvak aadau yojyataam idam. ||3||
कामः सङ्कल्पसन्दे हौ श्रद्धाऽश्रद्धे धृतीतरे ।
ह्रीधीभीररत्येवमाद्ीन् भासयत्येकधा दचदतः ॥ ४॥
Kaamah sankalpa-sandehau sraddhaa asraddhe dhriti itare;
Hreeh dheeh bheeh iti evam aadeen bhaasyati ekadhaa chitih. ||4||

नोद्े दत नास्तमेत्येषा न वृ द्द्धं यादत न क्षयम् ।


क्षयम् स्वयं दवभात्यथान्यादन भासयेत्साधनं दवना ॥ ५ ॥
Na udeti na astam eti eshaa na vriddhim yaati na kshayam;
swayam vibhaati atha anyaani bhaasayet saadhanam vinaa. ||5||

दचच्छायाऽऽवेशतो बुद्धौ भानं धीस्तु दिधा द्स्थता ।


एकाहङ् कृदतरन्या स्याद्न्तःकरिरूदपिी ॥ ६॥
Chit chhaayaa aaveshatah buddhau bhaanam dheeh tu dvidhaa sthitaa;
Ekaa ahamkritih anyaa syaat antahkarana roopinee ||6||
छायाऽहङ्कारयोरै क्यं तप्तायःदपण्डवन्मतम् ।
तद्हङ्कारताद्ात्म्याद्दे हश्चे तनतामगात् ॥७॥
Chaayaa ahamkaarayoh aikyam tapta ayah-pindavat matam;
Tat ahamkaara taadaatmyaat dehah chetanataam agaat. ||7||

अहङ्कारस्य ताद्ात्म्यं दचच्छायाद्े हसादक्षदभः ।


सहजं कमाजं भ्राद्न्तजन्यं च दत्रदवधं क्रमात् ॥ ८॥
Ahamkaarasya taadaatmyam chit-chaayaa-dehasaakshibhih;
sahajam karmajam bhraanti janyam cha trividham kramaat ||8||

सम्बद्िनोः सतोनााद्स्त दनवृदत्तः सहजस्य तु ।


कमाक्षयात् प्रबोधाच्च कमाक्षयात् दनवतेते क्रमाद्ु भे ॥ ९॥
Sambandhinoh satoh naasti nivrittih sahajasya tu;
karma-kshayaat prabodhaat cha nivartete kramaat ubhe ||9||
अहङ्कारलये सुप्तौ भवेद्देहोऽप्यचे तनः ।
अहङ्कारदवकासाधाः स्वप्नः सवास्तु जागरः ॥ १०॥
Ahamkaara laye suptau bhavet dehah api achetanah;
Ahamkaara vikaasa ardhah swapnah sarvah tu jaagarah ||10||

अन्तःकरिवृदत्तश्च दचदतच्छायैक्यमागता ।
वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैदवा षयान् बदहः ॥ ११॥
Antahkarana vrittih cha chitih chhaayaa ekyam aagataa;
vaasanaah kalpayet swapne bodhe akshaih vishayaan bahih ||11||

मनोऽहङ् कृत्युपाद्ानं दलङ्गमेकं जडात्मकम् ।


अवस्थात्रयमन्वेदत जायते दियते तथा ॥ १२ ॥
Manah aham-kriti upaadaanam, lingam ekam jadaatmakam;
avasthaa trayam anveti jaayate mriyate tathaa ||12||
शद्क्तियं दह मायाया दवक्षेपावृदतरूपकम् ।
दवक्षेपशद्क्तदलाङ्गादद् ब्रह्माण्डान्तं जगत् सृजेत्जगत् सृजेत् ॥१३॥
Shakti dvayam hi maayaayaa vikshepa aavriti roopakam;
vikshepa shaktih lingaadi brahmaanda antam jagat srijet ||13||

सृदिनााम ब्रह्मरूपे सद्च्चद्ानन्दवस्तुदन ।


अब्धौ फेनादद्वत् सवानामरूपप्रसारिा ॥ १४॥
Srishtih naama brahma roope sat-chid-aananda vastuni;
abdhau phena aadivat sarva naama roopa prasaaranaa ||14||

अन्तदृाग्ददृश्ययोभेद्ं बदहश्च ब्रह्मसगायोः ।


आवृिोत्यपरा शद्क्तः सा संसारस्य कारिम् ॥ १५॥
Antah drik-drishyayoh bhedam bahih cha brahma sargayoh;
aavrinoti aparaa shaktih saa samsaarasya kaaranam ||15||
सादक्षिः पुरतो भादत दलङ्गं द्े हेन संयुतम् ।
दचदतच्छाया समावेशाज्जीवः स्याद्व्यावहाररकः ॥ १६॥
Saakshinah purato bhaati, lingam dehena samyutam;
chiti-cchaayaa-samaaveshaat, jeevah syaad vyaavahaarikah ||16||

अस्य जीवत्वमारोपात् सादक्षण्यप्यवभासते ।


आवृतौ तु दवनिायां भेद्े भातेऽपयादत तत् ॥१७॥
Asya jeevatvam aaropaat, saakshini api avabhaasate;
Aavritau tu vinashtaayaam, bhede bhaate apayaati tat ||17||

तथा सगाब्रह्मिोश्च भेद्मावृत्य दतष्ठदत ।


या शद्क्तस्तिशाद्ब्रह्म दवकृतत्वेन भासते ॥ १८॥
Tathaa sarga-brahmanoh cha, bhedam aavritya tishthati;
yaa shaktih tadvashaat brahma, vikritatvena bhaasate ||18||
अत्राप्यावृदतनाशेन दवभादत ब्रह्मसगायोः ।
भेद्स्तयोदवाकारः स्यात् सगेस्यात् सगेन ब्रह्मदि क्वदचत् ॥ १९॥
Atra api aavriti naashena vibhaati brahma-sargayoh;
bhedah tayoh vikaarah syaat, sarge na brahmani kvachit ||19||

अद्स्त भादत दप्रयं रूपं नाम चेत्यंशपञ्चकम् ।


आयत्रयं ब्रह्मरूपं जगद्रू पं ततो ियम् ॥ २०॥
Asti bhaati priyam roopam naama cha iti amsha panchakam;
aadya trayam brahma-roopam, jagad-roopam tatah dvayam ||20||

खवाय्वदिजलोवीषु द्े वदतयाङ्नरादद्षु ।


अदभन्ाः सद्च्चद्ानन्दाः दभयेते रूपनामनी ॥ २१॥
Kha vaayu agni jala urveeshu deva tiryang nara aadishu;
abhinnaah sat-chid-aanandaah bhidyate roopa-naamanee ||21||
उपेक्ष्य नामरूपे िे सद्च्चद्ानन्दतत्परः ।
समादधं सवाद्ा कुयाा द््ृद्ये वाऽथवा बदहः ॥ २२॥
Upekshya naama-roope dve satchidaananda-tatparah;
samaadhim sarvadaa kuryaat hridaye vaa athavaa bahih ||22||

सदवकल्पो दनदवाकल्पः समादधदिा दवधो ृदद् ।


दृश्यशब्दानुवेधेन सदवकल्पः पुनदिा धा ॥ २३॥
Savikalpo nirvikalpah samaadhih dvividhah hridi;
Drishya shabda anuviddhena savikalpah puna-dvidhaa ||23||

कामायादश्चत्तगा दृश्यास्तत्सादक्षत्वेन चेतनम् ।


ध्यायेद््दृश्यानुदवद्धोऽयं समादधः सदवकल्पकः ॥ २४॥
Kaamaadyaah chittagaah drishyaah tat saakshee-tvena chetanam;
dhyaayet drishya anuviddhah ayam samaadhih savikalpakah ||24||
असङ्गः सद्च्चद्ानन्दः स्वप्रभो िै तवदजातः ।
अस्मीदत शब्ददवद्धोऽयं समादधः सदवकल्पकः ॥ २५॥
Asangah satchidanandah svaprabhah dveta varjitah;
asmi iti shabda viddhah ayam samaadhih savikalpakah ||25||

स्वानुभूदतरसावेशाद्् दृश्यशब्दावु पेक्ष्य तु ।


दनदवाकल्पः समादधः स्यादन्वातद्स्थतद्ीपवत् ॥२६॥
Sva anubhooti rasa aaveshaat drishya shabdau upekshya tu;
nirvikalpah samaadhih syaat nivaata sthita deepavat ||26||

ृद्ीव बाह्यद्े शेऽदप यद्स्मन् कद्स्मंश्च वस्तुदन ।


समादधरायः सन्मात्रान्ामरूपपृथक्कृदतः ॥ २७॥
Hrideeva baahya deshe api yasmin kasmin cha vastuni;
samaadhih aadyah sat maatraat naama-roopa prithak kritih ||27||
अखण्डै करसं वस्तु सद्च्चद्ानन्दलक्षिम् ।
इत्यदवद्च्छन्दचन्तेयं समादधमाध्यमो भवेत् ॥ २८॥
Akhanda eka rasam vastu satchidaananda lakshanam;
iti avicchhinna chintaa iyam samaadhih madhyamah bhavet ||28||

स्तब्धीभावो रसास्वाद्ात्तृतीयः पूवावन्मतः ।


एतैः समादधदभः षड् दभनायेत् कालं दनरन्तरम् ॥ २९॥
Sabdhee bhaavah rasa aasvaadaat triteeyah poorvavan-matah;
Etaih samaadhibhih shadbhi nayet kaalam nirantaram ||29||

द्े हादभमाने गदलते दवज्ञाते परमात्मदन ।


यत्र यत्र मनो यादत तत्र तत्र समाधयः ॥ ३०॥
Deha abhimaane galite vijnaate paramaatmani;
yatra yatra manah yaati tatra tatra samaadhayah ||30||
दभयते ृद्यग्रद्िद्ियन्ते सवासंशयाः ।
क्षीयन्ते चास्य कमाादि तद्स्मन् दृिे परावरे ॥ ३१॥
Bhidyate hridaya-granthih chhidyante sarva samshayaah;
ksheeyante cha asya karmaani tasmin drishte paraavare ||31||

You might also like