You are on page 1of 4

लकारप्रत्ययााः

(धातुगणााः – १,४,६,१०)

परस्मैपदम् आत्मनेपदम्
लट् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
द्वत ताः अन्ति प्रथम ते इते अिे प्रथम
सि थाः थ मध्यम िे इथे ध्वे मध्यम
द्वम वाः माः उत्तम इ आवहे आमहे उत्तम

लङ् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
त् ताम् अन् प्रथम त इताम् अि प्रथम
: तम् त मध्यम थााः इथाम् ध्वम् मध्यम
अम् व म उत्तम इ आवद्वह आमद्वह उत्तम

लोट् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
तु ताम् अिु प्रथम ताम् इताम् अिाम् प्रथम
- तम् त मध्यम स्व इथाम् ध्वम् मध्यम
आद्वन आव आम उत्तम ऐ आवहै आमहै उत्तम

द्ववसधसलङ् लकाराः

एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः


इत् इताम् इयुाः प्रथम ईत ईयाताम् ईरन् प्रथम
इ: इतम् इत मध्यम ईथााः ईयाथाम् ईध्वम् मध्यम
इयम् इव इम उत्तम ईय ईवद्वह ईमद्वह उत्तम

* लृट्-लकारस्य कृ ते लट् -लकारप्रत्ययात् पूवं ‘स्य’ योजयतु । यथा – द्वत – स्यद्वत, इते – स्येते
लकारप्रत्ययााः

(धातुगणााः – २,३,५,७,८,९)

परस्मैपदम् आत्मनेपदम्
लट् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
द्वत ताः अन्ति प्रथम ते आते अते प्रथम
सि थाः थ मध्यम िे आथे ध्वे मध्यम
द्वम वाः माः उत्तम ए वहे महे उत्तम

लङ् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
त् ताम् अन् प्रथम त आताम् अत प्रथम
: तम् त मध्यम थााः आथाम् ध्वम् मध्यम
अम् व म उत्तम इ वद्वह मद्वह उत्तम

लोट् लकाराः
एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः
तु ताम् अिु प्रथम ताम् आताम् अताम् प्रथम
द्वह तम् त मध्यम स्व आथाम् ध्वम् मध्यम
आद्वन आव आम उत्तम ऐ आवहै आमहै उत्तम

द्ववसधसलङ् लकाराः

एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः एकवचनम् द्विवचनम् बहुवचनम् पुरुषाः


यात् याताम् युाः प्रथम ईत ईयाताम् ईरन् प्रथम
यााः यातम् यात मध्यम ईथााः ईयाथाम् ईध्वम् मध्यम
याम् याव याम उत्तम ईय ईवद्वह ईमद्वह उत्तम
IMP धातवाः –

• २ गणाः

अि् (२ पप) हन् (२ पप) ब्रू (२ उप) वच् (२ पप) स्तु (२ पप)

स्ना (२ पप) पा (२ पप) उप + इ (२ पप) आ + इ (२ पप) श्वि् (२ पप)

द्ववद् (२ पप)

आि् (२ आप) असध + इ (२ आप)

• ३ गणाः

धा (३ पप) हा (३ पप) दा (३ पप) भृ (३ पप)

• ५ गणाः

शक् (५ पप) श्रु - शृ (५ पप) आप् (५ पप) वृ (५ उप)

• ७ गणाः

सिद् (७ उप) युज् (७ उप)

• ८ गणाः

कृ (८ उप) तन् (८ उप)

• ९ गणाः

बन्ध् (९ पप) ज्ञा ( ९ उप) ग्रह् ( ९ उप)

Book for धातु forms - https://archive.org/details/RupaCandrika/page/n3/mode/2up


गण-द्ववकरणिरसणाः
(Table of class-infixes)

§ शुभं भूयात् §

You might also like