You are on page 1of 9

संस्कृतभारती (उत्तरतमिळ्नाडु)
पत्राचारद्वारा संस्कृति ्
परीक्षा – कोमिदः
उत्तरदीमपका
प्रथम: भाग: (उत्तरामि अत्रैि मिखत ।)
।. ( क ) सिासमिग्रहं कृ त्वा समासनाम लिखत ( दशानाम)् । ( 10 )
् (किङ्कस्य अभािः- अव्ययीभाि-समासः)
मनष्किङ्कि =
थ जीवनम -् (सार्क
सार्क थ ं जीिनि –् मिशेषिपूिपथ द-किथधारय-समासः)
ु ापः - (इक्षःु एव चापः - अवधारणा-पूवपव द-कमवधारय-समासः
इक्षच
इक्षःु चापः यस्य सः [ देवः] - समानालधकरण-बहुव्रीलि-समासः)
ईश्वरकृ पा - (ईश्वरस्य कृ पा - षष्ठी-तत्परुु ष-समासः)
उन्नतवृक्षः - (उन्नतः वृक्षः (अथवा) उन्नतः च असौ वृक्षः च -
लवशेषण-पूवपव द-कमवधारय-समासः)
ऊलजवतलचत्ता - (ऊलजवत ं लचत्तं यस्याः सा - समानालधकरण-बहुव्रीलि-समासः)
ऋग्वेदः - (ऋक ् इलत वेदः - सम्भावना-पूवपव द-कमवधारय-समासः)
पादपः - (पादः लपबलत इलत - उपपद-समासः)
् कृ त्वा - गलत-समासः)
एकीकृ त्य - (अनेकम एकं
कलवकोलकिः - (कलवः कोलकिः इव - उपमान-उत्तरपद-कमवधारय-समासः)

सिस्रनाम - (सिस्रस्य नाम्ां समािारः - लिग-समासः)
पालणपादम -् (पाणी च पादौ च एतेषां समािरः - समािार-िन्द्व-समासः)

अष्टाध्यायी - (अष्टानाम अध्यायानां ु
समािारः - लिग-समासः)
1
ज्ञानबिम -् (ज्ञानम एव
् बिम -् अवधारणा-पूवपव द-कमवधारय-समासः)


कृ तपणयाः ु यः ते - समानालधकरण-बहुव्रीलि-समासः)
- (कृ तं पणयं

(ख) यथोलचतं समासं कृ त्वा समासनाम च लिखत ( पञ्चानाम )् ।( 5 )


१) दशानां श्लोकानां समािाररूपेण लवरलचतस्य आलदशङ्करस्तोत्रस्य नाम लकम?्

(दशश्लोकी - लिग-समासः)
२) मम गृिे संस्कृतवगःव शमनिासरे शमनिासरे भवलत । (प्रलतशलनवासरम -् अव्ययीभाव-
समासः)
ु च
३) लपतािहः पत्रान ् पौत्रान च
् उपमदष्टिान ।् (पत्रपौत्रि
ु -् सिाहार-िन्द्व-समासः)

४) न लवद्यते धनं यस्य सः उद्योगम अलिच्छलत ्
। (अधनः - नञ-बहुव्रीलि-समासः)

५) जपा इलत पष्पम ्
अलतस ु भवलत । (जपापष्पम
न्दरं ु ् वपव द-कमवधारय-
-सम्भावना-पू
समासः)
६) कुमारः देवानां सेनायाः पलतः अभवत ।् (देिसेना, देिसेनापमतः - षष्ठी-तत्परुु ष-
समासियि)्
ु ः, [तम]् - समानालधकरण-
ु ालन यस्य सलि तं िनूमिं पूजयाम । (पञ्चमख
७) पञ्च मख
बहुव्रीलि-समासः)

॥( क ) आवरणे दत्तानां धातूनां लणजिं रुपं लिखत । (पञ्चानाि)् ( 5 )



१) लपतृव्यः बािकाय कन्दुकं __(दापलयत्वा)__ क्रीडाथं तम उद्यानं प्रलत नीतवान ।् (दा)
२) लपतामिी कथां वदिी रुग्णं लशशम ्
ु औषधं _(पाययलत/पालयतवती)_ । (पा)
३) सस्येभ्यः जिं _(पातलयत)ं ु _ प्रातःकािः उलचतः समयः । (पत)्

४) अभ्याससमये भवती वचनं लवस्मरलत चेत लचिा मास्त,ु

2
अिं _(स्मारयालम)_ । (स्मृ)
् । (शृ)
ु े वाल्मीलकं श्रीरामस्य कथां _(श्रालवतवान)_
५) नारदमलु नः त्रेतायग

६) सः बहुदःलखतः अलस्त । कृ पया भवान कथलञ्चत ् _(िासयत)ु _। (िस)्
तं

(ख) यर्ोलचतं सन्निपदं / लवग्रिवाक्यं िा लिखत ।(पञ्चानाि)् (5)



१) अिं कदालचत लतरुवणणामि ्
नगरं गत्वा लगलरप्रदलक्षणं कतमुव इच्छालम ।
_(लचकीषावलम)_
् सः न्यायवादी बभु षू ःु अमि । _(भलवतमु इच्छः)_
२) अध्ययनात परं ्

३) परमेश्वरः ऋषभि आरोढ ्
ुम इच्छः । _(आरुरुक्षःु )_
४) सः आतपे बहुदूरं चलितवान ।् अतः लकमलप लपपासलत । _(पातम ्
ु इच्छलत)_

५) एकतात्म-िोत्रं पठतः िि राष्ट्रेलतिासलवषये ज्ञातम ्


ु इच्छा अलधका जाता ।
_(लजज्ञासा)_

६) अलस्मन लवषये ्
यलद कस्यालप लववक्षा अलस्त तलिि इदानीम उत्तिः अवकाशः ।

_(वक्तुम इच्छा)_

III ( क ) यर्ोलचतं तलिताि-पदं /मिग्रहिाक्यं वा लिखत ( सप्तानाम )् । ( 7)



१) गोपािः अलतचतरु ः, तथव गणवान ् । (गिः
च ु अस्य अमि इमत)

२) कमिायाः मातामिी वद्या अलस्त । ( मातःु माता )



३) श्रीरामेण सि सलमत्रायाः ु
अपत्यं पमान ्
अलप वनं गतवान ।् (सौलममत्रः)

४) भाषापठने अनवादस्य ्
अपेक्षया साक्षात अवगिनं ु
(सिभ-तरप ्
/तिप )् (सिभतरम
ु )्
५) कालिदासस्य रघवंु श-िहाकाव्ये बहुत्र पदानां िालित्यं लविसलत । (िमितस्य भािः)
६) अस्माकं भारतदेश े प्रादेलशकालन पवावलण बहूलन सलि । (प्रदेशस्य एतामन/ इिामन)
3

७) शङ्खानां घोषेण धातवराष्ट्राणां हृदयालन लवदालरतालन । (धृतराष्ट्रस्य अपतयामन ु सः,
पिां
तेषाि)्

८) सः मिोदयः भगवद्गीतायाः अनरागी ु
अलस्त । (अनरागः अस्य अमि इमत)

(ख) ( ख ) पदलववरणं ( अि-लिङ्ग-लवभलक्त-वचनालन / धात-ु िकार-परुष-प्रत्यय-


वचनालन) कुरुत । (द्वयोः) (2 )


यशोधनः - (अकारािः पमं ु िङ्गः 'यशोधन' शब्दः, प्रथमा लवभलक्तः, एकवचनि)्
अिगच्छत -् ('अन'ु उपसगपव िू क
थ ः 'गम' ् धातःु , िङ ् िकारः, प्रथपरुषः,
ु एकवचनि)्
आचारिाजः - (अकारािः पमं ु िङ्गः 'आचारिाज' शब्दः, तृतीया लवभलक्तः, बहुवचनि)्
अष्टमूतःत - (इकारािः पमं ु िङ्गः 'अष्टमूलतव' शब्दः, षष्ठी लवभलक्तः, एकवचनि)्

् ियत ।
IV परस्परसम्बद्धान मे (5)

१) दशरूपकम ् चम्पूकारः (धनञ्जयः)

२) मिाभाष्यम ् ु
रघनाथनायकः (पतञ्जलिः)

३)नीिकणठदीलक्षतः धनञ्जयः (चम्पूकारः)

४) रामभद्राम्बा कुिशेखरः ु
(रघनाथनायकः)
ु ु न्दमािा
५) मक पतञ्जलिः (कुिशेखरः)

ु रुु -लचह्ः अङ्कयत । ( 7 )


(ख) अधोदत्तानां पदानां गणनाम लिलखत्वा िघ-ग

उदािरणम ् जानकी _U_ रगणः

१) नेच्छमत _ UU भगणः

4
२) पाणडवः _U_ रगणः

३) ममु ोच U_ U जगणः

४) ऐश्वयवम ् ___ मगणः

५) े ः
मृगन्द्र U_ _ यगणः

६) सरिा UU_ सगणः

७) पठत UUU नगणः

( ग ) वाक्यं साध ु उत असाध ु इलत लिखत । (4)



१) चम्पूकाव्यस्य एकलस्मन अध्याये सवव-पद्यालन समान-छन्दसा एव लनबिालन भवलि ।
(असाध)ु
२) पालणनेः पूवं संस्कृतव्याकरणग्रन्ाः एव न रलचताः आसन ।् (असाध)ु

३) बाणभट्टेन रलचतं िषवचलरतम ऐलतिालसकम ्
अलस्त । (साध)ु

४) नाटके ष ु अलनः आिारः जिम इत्यादीलन न दशवनीयालन । (साध)ु

लितीय: भाग:
( संस्कृतेन / तलमल्भाषया / आङ्िभाषया वा उत्तरालण लिखत )

V ( क ) एकस्य सभालषतस्य प्रलतपदार्ं तात्पयं च लिखत। (5)


१) सजनो न यालत लवकृ लतं परलितलनरतो लवनाशकािेऽलप ।

छेदऽे लप चन्दनतरुः सरभयलत ु ं कुठारस्य ॥ (Lesson 3, Subh.1)
मख
अथवा
२) अधमा धनलमच्छलि धनमानौ त ु मध्यमाः ।
उत्तमा मानलमच्छलि मानो लि मितां धनम ॥ ् (Lesson 6, Subh. 2)

5
( ख ) एकस्य श्लोकस्य अियरचना-क्रिं, तात्पयं च लिखत । (5)

े स्य मृगन्द्र
१) ततो मृगन्द्र े गामी वधाय वध्यस्य शरं शरणयः ।

जातालभषङ्गो नृपलतलन वषङ्गात उित ्
मुव च्छत प्रसभोिृतालरः ॥
(Lesson 4, Shloka #7)
अथवा
२) स नलन्दनीस्तन्यमलनलन्दतात्मा सित्सिो वत्सहुतावशेषम ।्
ु शभ्र
पपौ वलसष्ठेन कृ ताभ्यनज्ञः ु ं यशो मूतलव मवालततृष्णः ॥
(Lesson 10, Shloka #24)


ु म अिङ्कारं
Vl ( क ) वाक्ये प्रयक्त सिक्षणं लववृणतु । ( एकम )् (3)
१) अलभमन्यःु अलप शूरः यथा अजनवु ः ।
(उपमा अिङ्कारः - पूणोपमा – (Lesson 6)
अथवा
२) … मधरु -मधरु -रलत-सािस सािस ।
व्रज-यवु तीजन-मानस-पूलजत … ॥

(छेकानप्रासः - Lesson 6)

( ख ) ३-४ वाक्य: उत्तरं लिखत । ( ियो: ) ( 6)


१) श्लेषािङ्कारं सोदािरणं लववृणतु ।
(एकस्य वाक्यस्य िौ अथौ भवतः । Lesson 7)

२) ‘श्रीवेङ्कटाचिपते तव सप्रभातम’् इलत एकस्य श्लोकस्य पादः । अस्य वणावन गिान
् ्

पलरशील्य छन्दसः नाम सूत्र ं च लिखत । (उक्ता वसिलतिका तभजा जगौ गः)
३) चम्पूकाव्यालन दलक्षणभारते एव अलधकालन रलचतालन इत्यस्य कारणं लकं स्यात ?्

(उत्तरभारते मिदेशीयानाि आक्रािकािां शासनं, राजनलतकी अलिरता च)

6

Vll ( क ) कस्यलचत ज्योलतषज्ञस्य लवषये ५-६ वाक्यालन लिखत । (3)
(Lesson 3, section 7)

( ख ) गद्यकाव्यम अलधकृ ु
त्य ५-६ वाक्यः िघलटप्पणीं लिखत । (3)
(Lesson 2, section 6)

तृतीय: भाग:
( संस्कृतेन उत्तरालण लिखत |)
Vlll गद्याशं पलठत्वा संस्कृतेन उत्तरं मिखत । (7)

मिान धलनकः ु ीगणनीयेष ु वलणक्ष ु अन्यतमः आसीत ।् तस्य
लचदम्बरः राज्यस्य अङ्गि
कुटुम्बजीवनमलप सखकरम
ु ् । लकि ु तस्य जीवने आपदः छाया दृष्टा इदानीम ।्
एव
व्यापारे नष्टं भवेत, ् पत्न्ाः कलित रोगः
् भवेत, ् जामातःु दघवटना भवेत इत्ये
् व ं लवलवधाः

लचिाः सववदा तं भारायिे स्म। तस्मात भयादे
व वारं वारं सः अन्नदान-क्षेत्राटनालदकं
करोलत स्म।
् पञ्चसिस्राय जनेभ्यः अन्नदानव्यविा कृ ता आसीत लचदम्बरे
तलस्मन लदने ् ण।

् न मलन्दरं गच्छन आसीत
कायवदलशवना शङ्करेण सि कार-याने ।्
लचदम्बरः -“धमवलिङ्गस्य लवषये लचिा बाधते माम ।् तत लत्रकोलटरुप्यकािां
् लवदेशीयं
् भयं मम ।”
लनयोगं सः न अपिरेत इलत

शङ्करः - “लचिा मास्त ु मिोदय । अन्नदानं प्राप्य पञ्चसिस्रं जनाः अस्माकम आशीवाव
दं
् ु वलव ि तस्य फिं लनियेन भलवष्यलत ।”
यत क

मलन्दरे देवदशवनात परम ्
अन्नदानम ्
आरब्धम ।् पङ्क्तौ एकः अन्धः अलप आसीत, ् यः
मन्दं चलित्वा प्रसादं स्वीकृ त्य अपसृतवान ।् करुणालितः लचदम्बरः तेन अन्धेन सि
7

सम्भाषिं कृ तवान ।तदा ्
अन्धः उक्तवान -“श्रीमन !् यद्यलप अिम ईश्वरं
् द्रष्टु ं न शक्नोलम,
् अलस्त खलु? तत पयाव
तथालप सः मां पश्यन एव ् प्तम ।् मम उद्योगः अलस्त । लवरामलदनेष ु
् रयालम । मम प्रचारस्य प्रभावः अलधकः इलत
मलन्दरालण गत्वा नेत्रदानाय जनान प्रे
लवश्वलसलम” ।

लचदम्बरस्य मानलसक-तरङ्गाणाम उत्पातः उपशािः । “प्रयत्नः अस्माकं , लकि ु
फिदाता 'सः' एव । प्रलसद्‍धयाकाङ्क्ां लवना सत्कायं करणीयम ।् भलवतव्यता बिीयसी”
इलत लनष्कषवः िब्धः लचदम्बरेण ।
१) लचदम्बरः लकमथं पनः ु क्षेत्राटनं कृ तवान ?् (व्यापार-कुतम्ब
ु पनः ु -लवशययोः लवलभन्नाः

लचिाः) (2)
२) कायवदशी शङ्करः अलतचतरु ः इलत कथं ज्ञायते ? (यजमाने लचिाकुिे सलत
् (3)
सकारात्मक-वचनेन समाधानं कृ तवान ।)
् लप्तम अन
३) अन्धः लकं लचियन तृ ् भू
ु तवान ?् ("यद्यलप अिम ईश्वरं
् न द्रष्टु ं शक्नोलम,
तथालप सः मां पश्यलत एव ।") (2)

lX ( क ) ससन्दभं संस्कृतभाषया ५-६ वाक्य: व्याख्यानं कुरुत । ( एकस्य ) ( 3 )


१) “तारकवधाथं कुमारं प्रेषयत ु ।”
(देवाः परमेश्वरं वदलि । काव्यकर्ा – चतर्ु ःथ पाठः)
२) “इयं पाववती िरस्य अधावलङ्गनी भलवष्यलत ।”
(नारदमलु नः लिमविं वदलत ।-काव्यकर्ा – प्रर्िः पाठः)

३) “यलद त्वं मां त्यजलस तलिि भवता प्रालथतव म उपकारम ् कलरष्यालम ।”
अिं
(िंसः निं वदलत । काव्यकर्ा – षष्ठः पाठः)

8
् लक्तम अथ
( ख ) कोमिदपाठे पलठतां कालञ्चत सू ् सव लितां मिखत । (3)

व यो: एकमलधकृ त्य १२-१४ वाक्य: प्रबन्धं रचयत । (6


X ( क ) अधोदत्तयो: शीषक
)
१) संस्कृतकाव्यालन, ग्रन्काराः, शास्त्रज्ञाः, इलतिासकाराः इत्येषां

पठनेन प्राप्तः अनभवः ।
् ःव उत
२) भवतः/भवत्याः दृष्ट्या संस्कृतपठनाय कः उलचततरः ? साक्षात वग
अिजाविीयः वगःव ? लकमथमव ?्


( ख ) अधोदत्तं लवषयि अलधकृ त्य पत्रिेखनं कुरुत । (6)

भवतः/भवत्याः सिोदरी अन्यनगरे वसलत । तस्याः कालचत समस्या ।
सा दःलखता व्याकुिा च अलस्त । तस्याः सान्त्वनाथं तस्य पत्रं लिखत ।


॥ जयत ु संस्कृतम ॥ ्
॥ जयत ु भारतम ॥

You might also like