You are on page 1of 3

एकवचनम् िद्ववचनम बहुवचनम्

प्रथमपुरुषः सः (बालः,सीता) तौ (बालौ,सीते) ते (बालाः,सीताः)

मध्यमपुरुषः त्वम् युवाम् यूयम्

उत्तमपुरुषः अहम् आवाम् वयम्

लकाराः
लट्
एकवचनम् िद्ववचनम बहुवचनम्

ित तः िन्त
प्रथमपुरुषः
(भवित) (भवतः) (भविन्त)
िस थः थ
मध्यमपुरुषः
(भविस) (भवथः) (भवथ)
आिम आवः आमः
उत्तमपुरुषः
(भवािम) (भवावः) (भवामः)

लृट्

एकवचनम् िद्ववचनम बहुवचनम्

ष्यित ष्यतः ष्यिन्त


प्रथमपुरुषः
(भिवष्यित) (भिवष्यतः) (भिवष्यिन्त)
ष्यिस ष्यथः ष्यथ
मध्यमपुरुषः
(भिवष्यिस) (भिवष्यथः) (भिवष्यथ)
ष्यािम ष्यावः ष्यामः
उत्तमपुरुषः
(भिवष्यािम) (भिवष्यावः) (भिवष्यामः)
लङ्

एकवचनम् िद्ववचनम बहुवचनम्

त् ताम् अन्
प्रथमपुरुषः
(अभवत्) (अभवताम्) (अभवन्)
स् तम् त
मध्यमपुरुषः
(अभवः) (अभवतम्) (अभवत)
अम् आव आम
उत्तमपुरुषः
(अभवम्) (अभवाव) (अभवाम)

लोट्

एकवचनम् िद्ववचनम बहुवचनम्

प्रथमपुरुषः भवतु भवतात्, भवतां भवन्तु

मध्यमपुरुषः भव भवतात्, भवतं भवत

उत्तमपुरुषः भवािन भवाव भवाम

िलङ्

एकवचनम् िद्ववचनम बहुवचनम्

प्रथमपुरुषः भवेत् भवेताम् भवेयुः

मध्यमपुरुषः भवेः भवेतम् भवेत

उत्तमपुरुषः भवेयम् भवेव भवेम


വിഭk%ർtŋൾ

അെത$ %ഥമ(ർ*ം ദ-ിതീയ(തിെന 2നഃ


അതിേനാടതിേലെ8$ം ദ-ിതീയ(ർ*മായ് വ;ം
<തീയാ േഹ>വായി?് െകാAാേലാBെടെയCപി
ആയിെ8ാA് ച>ർ*ീ ച സർHI പരികീർKിതാ
അതിൽനിCതിേന8ാMം േഹ>വായി?് പNമീ
Oമി$Pെട ഷRി8തിൻെറ െവUെമCപി
അതിVലതിൽെവെW$ം വിഷയം സXമീ മതാ

. %ഥമാ - അത് (േപര്)


ദ-ിതീയാ - അതിെന, അതിേനാട്, അതിേല8്
<തീയാ - അത് കാരണമായി?്, അ>െകാA്, അതിനാൽ,
അതിേനാട് Zെട
ച>ർ*ീ - അതിCായിെ8ാA്
പNമീ - അതിൽ നിC്, അതിേന8ാMം, അത് കാരണമായി?്
ഷRീ - അതിC്, അതിൻെറ
സXമീ - അതിൽ, അവയിൽ െവW്

You might also like