You are on page 1of 3

ॐ भद्रं कर्णे भभिः शृर्णु याम दे वािः ।

भद्रं पश्येमाक्षभभययजत्ािः ।
स्थिरै रङ्गैस्तुष्टु वाग् ँसस्तनूभभिः ।
व्यशेम दे वभितं यदायुिः ।
स्वस्स्त न इन्द्रो वृ द्धश्रवािः ।
स्वस्स्त निः पूषा भवश्ववेदािः ।
स्वस्स्त नस्तार्क्ष्यो अररष्टनेभमिः ।
स्वस्स्त नो वृिस्पभतदय धातु ॥
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ द्यिः शास्तरतररक्षं शास्तिः
पृभिवी शास्तरापिः शास्तरोषधयिः शास्तिः ।
वनस्पतयिः शास्तभवय श्वेदेवािः शास्तर्ब्य ह्म शास्तिः
सवं शास्तिः शास्तरे व शास्तिः सा मा शास्तरे भध ॥
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ शं नो भमत्िः शं वरुर्णिः ।
शं नो भवत्वययमा ।
शं नो इन्द्रो बृ िस्पभतिः ।
शं नो भवष्णुरुरुक्रमिः ।
नमो र्ब्ह्मर्णे ।
नमस्ते वायो ।
त्वमेव प्रत्यक्षं र्ब्ह्माभस ।
त्वामेव प्रत्यक्षं र्ब्ह्म वभदष्याभम ।
ॠतं वभदष्याभम ।
सत्यं वभदष्याभम ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारम् ॥
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ वाङ् मे मनभस प्रभतभिता ।
मनो मे वाभि प्रभतभितम् ।
आभवराभवमय एभध ।
वेदस्य म आर्णीथििः ।
श्रुतं मे मा प्रिासीिः ।
अनेनाधीतेनािोरात्ान्सन्दधाभम ।
ऋतं वभदष्याभम ।
सत्यं वभदष्याभम ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारम् ।
अवतु वक्तारम् ।
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ सवेशां स्वस्स्तभय वतु ।
सवेशां शास्तभयवतु ।
सवेशां पुर्णंभवतु ।
सवेशां मङ्गलं भवतु ।
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ सवे भवतु सु स्िनिः
सवे सतु भनरामयािः ।
सवे भद्राभर्ण पश्यतु
मा कभिद् दु िःिभाग्भवेत् ।
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ असतो मा सद्गमय ।
तमसो मा ज्योभतगय मय ।
मृत्योमाय अमृ तं गमय ।
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ सि नाववतु ।
सि नय भुनक्तु ।
सि वीयं करवाविै ।
तेजस्स्व नावधीतमस्तु मा भवभद्वषाविै ।
ॐ शास्तिः शास्तिः शास्तिः ॥
ॐ पूर्णयमदिः पूर्णयभमदं पूर्णाय त्पूर्णयमुदच्यते ।
पूर्णयस्य पूर्णयमादाय पू र्णयमेवावभशष्यते ॥
ॐ शास्तिः शास्तिः शास्तिः ॥

You might also like