You are on page 1of 18

श्री भार्गव मुनिनभिः अिुर्ृहीत

॥ श्री लक्ष्मीिारायण हृदयम् ॥

॥ श्री िारायण हृदयम् ॥

हर िः ओं ॥ अस्य श्री ना ायण हृदय स्तोत्र महामन्त्रस्य । भार्गव ऋष िः । अनुष्टु प् छन्दिः । लक्ष्मीना ायणो
दे वता ना ायण प्रीत्यर्थे जपे षवषनयोर्िः ॥

करन्यासिः

ना ायणिः प ं ज्योषतर षत अङ् र्ुष्ठाभ्ां नमिः । ना ायणिः प ं ब्रह्मेषत तजगनीभ्ां नमिः ॥ ना ायणिः प ो दे व
इषत मध्यमाभ्ां नमिः । ना ायणिः प ं धामेषत अनाषमकाभ्ां नमिः ना ायणिः प ो धमग इषत कषनषष्ठकाभ्ां
नमिः । षवश्व ना ायण इषत क तल क पृष्ठाभ्ां नमिः ।
अङ्गन्यासिः

ना ायणिः प ं ज्योषतर षत हृदयाय नमिः । ना ायणं प ं ब्रह्मेषत षि से स्वाहा । ना ायण: प ो दे व इषत


षिखायै वौ ट् । ना ायणिः प ं धामेषत कवचाय हुम् ना ायणिः प ो धमग इषत नेत्राभ्ां वौ ट् । षवश्व ना ायण
इषत अस्त्राय फट् भूभुगविः सुव ोषमषत षदग्बन्धिः

ध्यािम्

उद्यदाषदत्य सङ्कािं पीतवासं चतुभुगजम् ।


िङ् ख चक्र र्दा पाषण ध्यायेल्लक्ष्मीपषतं हर म् ॥ 1 ॥

त्रैलोक्याधा चक्रं तदु पर कम जन चानन्तभोर्ी


तन्मध्ये भूषमपद्माङ् कुिषिख दळं कषणगकाभूतमेरुम् ।
तत्रत्यं िान्तमूषतग मषणमयमकुटं कुण्डलोद्भाषसताङ्ग
लक्ष्मीना ायणाख्यं स षसजनयनं सन्ततं षचन्तयामिः ॥ 2 ॥

अस्य श्री ना ायण हृदय स्तोत्र महामन्त्रस्य । ब्रह्मा ऋष िः । अनुष्टु प् छन्दिः । ना ायणो दे वता । ना ायण
प्रीत्यर्थे जपे षवषनयोर्:॥

ना ायणिः प ं ज्योषत ात्मा ना ायणिः प िः ।


ना ायण प ं ब्रह्म ना ायण नमोऽस्तु ते ॥ 1 ॥
ना ायणिः प ो दे वो धाता ना ायणिः प िः ।
ना ायणिः प ो धाता ना ायण नमोऽस्तु ते ॥ 2 ॥
ना ायण प ं धाम ध्यानं ना ायणिः प िः ।
ना ायण प ो धमो ना ायण नमोऽस्तु ते ॥ 3 ॥

ना ायणिः प ो दे वो षवद्या ना ायणिः प िः ।


षवश्व ना ायणिः साक्षात् ना ायण नमोऽस्तु ते ॥ 4 ॥

ना ायणाद् षवषधजागतो जातो ना ायणाद भविः ।


जातो ना ायणाषदन्द्रो ना ायण नमोऽस्तु ते ॥ 5 ॥

षवनाग ायणस्तेजिः चन्द्रो ना ायणो महिः ।


वषिनाग ायण साक्षात् ना ायण नमोऽस्तु ते ॥ 6 ॥

ना ायण उपास्यिः स्याद् र्ुरुनाग ायणिः प िः ।


ना ायणिः प ो बोधो ना ायण नमोऽस्तु ते ॥ 7 ॥

ना ायण फलं मुख्य षसद्धिनाग ायणिः सुखम् ।


हर नाग ायणिः िुद्धिनाग ायण नमोऽस्तु ते ॥ 8 ॥

षनर्मावेषदतानन्त कल्याण र्ुणवार धे ।


ना ायण नमस्तेऽस्तु न काणगवता क ॥ 9 ॥

जन्म मृत्यु ज ा व्याषध पा तन्त्र्याषदषभिः सदा ।


दौ े स्पृष्टरूपाय ना ायण नमोऽस्तु ते ॥ 10 ॥

वेदिास्त्रार्थग षवज्ञान साध्य भक्त्येक र्ोच ।


ना ायण नमस्तेऽस्तु मामुि भवाणगवात् ॥ 11 ॥

षनत्यानन्द महोदा प ात्प जर्त्पते ।


ना ायण नमस्तेऽस्तु मोक्ष साम्राज्यदाषयने ॥ 12 ॥

आब्रह्मस्तम्बपयगन्तं अद्धखलात्म महाश्रय ।


सवगभूतात्म भूतात्मन् ना ायण नमोऽस्तु ते ॥ 13 ॥।

पाषलतािे लोकाय पुण्यश्रवण कीतगन ।


ना ायण नमस्तेऽस्तु प्रळयोदक िाषयने ॥ 14 ॥

षन स्त सवगदो ाय भक्त्याषद र्ुणदाषयने ।


ना ायण नमस्तेऽस्तु त्ां षवना न षह मे र्षतिः ॥ 15 ॥

धमागर्थग काम मोक्षाख्य पुरु ार्थग प्रदाषयने ।


ना ायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमिः || 16 ||
अथ प्राथगिा

ना ायण त्मेवाषस दह ाख्ये हषद द्धथर्थतिः ।


प्रेर ता प्रेयगमाणानां त्या प्रेर त मानसिः ॥ 17 ॥

त्दाज्ञां षि सा कृत्ा भजाषम जनपावनम् ।


नानोपासन मार्ागणां भवकृद् भावबोधकिः ॥ 18 ॥

भावार्थगकृद् भवातीतो भव सौख्यप्रदो मम ।


त्न्मायामोषहतं षवश्वं त्यैव पर कद्धितम् ॥ 19 ॥

त्दषधष्ठान मात्रेण सा वै सवाग र्थगकार णी ।


त्मेव तां पु स्कृत्य मम कामान् समर्थगय ॥ 20 ॥

न मे त्दन्यस्त्राताद्धस्त त्दन्यन्न षह दै वतम् ।


त्दन्यं नषह जानाषम पालकं पुण्यवधगनम् ॥ 21 ॥

यावत् सांसार को भावो मनथथर्थो भावनात्मकिः ।


तावत् षसद्धिभगवेत् साध्या सवगदा सवगदा षवभो ॥ 22 ॥

पाषपनामहमेकाग्रो दयाळू नां त्मग्रणीिः ।


दयनीयो मदन्योऽद्धस्त तव कोऽत्र जर्त्त्रये ॥ 23 ॥

त्याहं नैव सृष्टश्चेत् न स्यात्तव दयाळु ता ।


आमयो वा न सृष्टश्चेत् औ धस्य वृर्थोदयिः।। 24 ।।

पापसङ्ग पर श्रान्तिः पापात्मा पापरूपधृक् ।


त्दन्यिः कोऽत्र पापेभ्िः त्राताद्धस्त जर्तीतले ॥ 25 ॥

त्मेव माता च षपता त्मेव त्मेव बन्धुश्च सखा त्मेव ।


त्मेव सेव्यश्च र्ुरुस्त्वमेव त्मेव सवं मम दे व दे व ॥ 26 ॥

प्रार्थगना दिकं चैव मूलाष्टक मतिः प म् ।


यिः पठे त् श्रुणुयाषन्नत्यं तस्य लक्ष्मीिः द्धथर्थ ा भवेत् ॥ 27 ॥

ना ायणस्य हृदयं सवागभीष्ट फलप्रदम् ।


लक्ष्मीहृदयकं स्तोत्रं यषद चैषिनाकृतम् ॥ 28 ॥

तत्सवं षनष्फलं प्रोक्तं लक्ष्मी: क्रुध्यषत सवगदा ।


एतत्सङ्कषलतं स्तोत्रं सवागभीष्ट फलप्रदम् ॥ 29 ॥
जपेत् सङ्कषलतं कृत्ा सवाग भीष्टं अवाप्नुयात् ।
ना ायणस्य हृदयमादौ जप्त्त्ा ततिः प म् ॥ 30 ॥

लक्ष्मीहृदयकं स्तोत्रं जपेन्ना ायणं पुनिः ।


पुननाग ायणं जप्त्त्ा पुनलगक्ष्मीनुषतं जपेत् ॥ 31 ॥

तििोमाषदकं कुयागत् एतत्सङ्कषलतं िुभम् ।


एवं मध्ये षिवा े ण जपेत् सङ्कषलत िुभम् ॥ 32 ॥

लक्ष्मीहृदयके स्तोत्रे सवगमन्यत् प्रकाषितम् ।


सवागन् कामानवाप्नोषत आषधव्याषधभयं ह े त् ॥। 33 ।।

र्ोप्यमेतत् सदा कुयागत् न सवगत्र प्रकाियेत् ।


इषत र्ुद्यतमं िास्त्रं प्रोक्त ब्रह्माषदषभिः पु ा ॥ 34 ।।

लक्ष्मीहृदयप्रोक्तेन षवषधना साधयेत् सुधीिः ।


तस्मात् सवग प्रयत्नेन साधयेत् र्ोपयेत् सुधीिः ॥ 35 ॥

'यत्रैतत् पुस्तकं षतष्ठे त् लक्ष्मीना ायणात्मकम् ।


भूतपैिाचवेताळ भयं नैव तु सवगदा || 36 ||

भर्ुवा े तर्था ात्री पूजयेत् पुस्तकियम् ।


सवगदा सवगदा स्तुत्य र्ोपयेत् साधयेत् सुधीिः ।
र्ोपनात साधनाल्लोके धन्यो भवषत तत्त्वतिः ॥ 37 ॥

॥ इषत श्री ना ायण हृदयं सम्पूणगम् ॥

॥ श्री लक्ष्मी हृदयम् ॥


हर िः ओं || अस्य श्री आद्याषद श्री महालक्ष्मी हृदय स्तोत्र महामन्त्रस्य । भार्गव ऋष िः । अनुष्टु प् आषद नाना
चन्दांषस । आद्याषद श्री महालक्ष्मी सषहत ना ायणो दे वता ||

श्रीं बीजं ह्ीं िद्धक्तिः ऐं कीलकं


आद्याषद श्री महालक्ष्मी प्रसाद षसद्ध्यर्थे जपे षवषनयोर्िः ॥

ॐ ॥ आद्याषद श्री महालक्ष्मी दे वतायै नमिः


हृदये, श्रीं बीजायै नमिः
र्ुह्ये, ह्ीं िक्त्यै नमिः
पादयोिः ऐं बलायै नमिः
मूधागषदपादपयगन्तं षवन्यसेत् ॥
ॐ श्रीं ह्ीं ऐं क तल क पाश्वगयोिः
श्री अङ्गष्ठाभ्ां नमिः
ह्ीं तजगनीभ्ां नमिः
ऐं मध्यमाभ्ां नमिः
श्री अनाषमकाभ्ां नमिः
ह्ीं कषनषष्ठकाभ्ां नमिः
ऐं क तल क पृष्ठाभ्ां नमिः ॥

श्रीं हृदयाय नमिः


ह्ीं षि से स्वाहा
ऐं षिखायै वौ ट्
श्रीं कवचाय हुं
ह्ीं नेत्राभ्ां वौ ट्
ऐं अस्त्राय फट्
भूभुगवस्सुव ोम् इषत षदग्बन्धिः ॥

अथ ध्यािम्

हस्तियेन कमले धा यन्तीं स्वलीलया ।


हा नूपु संयुक्तां महालक्ष्मीं षवषचन्तयेत् ॥ 1 ॥

कौिेय पीतवसनां अ षवन्द नेत्रां पद्मियाभयव ोद्यत पद्महस्ताम् ।


उद्यच्छताकग सदृिां प माङ्कसंथर्थां ध्यायेद् षवधीिनत पादयुर्ां जषनत्रीम् ॥ 2 ॥

श्री लक्ष्मी कमलधार ण्यै षसंहवाषहन्यै स्वाहा ॥

पीतवस्त्रां सुवणागङ्गीं पद्महस्त ियाद्धिताम् ।


लक्ष्मी ध्यात्ेषत मन्त्रेण स भवेत् पृषर्थवीपषतिः ॥ 3 ॥

मातुलुङ्गिः र्दाखेटे पाणी पात्रञ्च षबभ्रती ।


वार्षलङ्गञ्च मानञ्च षबभ्रती नृपमूधगषन ॥ 4 ॥

ओं श्रीं ह्ीं ऐं ॥

वन्दे लक्ष्मीं प षिवमयीं िुिजाम्बूनदाभां तेजोरूपां कनकवसनां सवगभू ोज्ज्वलाङ्गीम् ।


बीजापू कनककलिं हे मपद्मं दधानां आद्यां िद्धक्तं सकलजननीं सवगमाङ्गल्य युक्ताम् ॥ 1 ॥

श्रीमत् सौभाग्यजननीं स्तौषम लक्ष्मीं सनातनीम् ।


सवगकाम फलावाद्धि साधनैक सुखवहाम् ॥ 2 ॥

स्म ाषम षनत्यं दे वेषि त्या प्रेर तमानसिः ।


त्दाज्ञां षि सा धृत्ा भजाषम प मेश्व ीम् ॥ 3 ॥

समस्त सम्पत् सुखदां महाषश्रयं


समस्त कल्याणक ीं महाषश्रयम् ।
समस्त सौभाग्यक ीं महाषश्रयं
भजाम्यहं ज्ञानक ीं महाषश्रयम् ॥ 4 ॥

षवज्ञान संपत्सुखदां महाषश्रयं


षवषचत्र वाग्भूषतक ीं मनो माम् ।
अनन्त सौभाग्य सुख प्रदाषयनीं
नमाम्यहं भूषतक ीं हर षप्रयाम् ॥ 5 ॥

समस्त भूतान्त संद्धथर्थता त्ं


समस्त भक्तेश्वर षवश्वरूपे ।
तन्नाद्धस्त यत्त्वद्व्यषतर क्तवस्तु
त्त्पादपद्मं प्रणमाम्यहं श्रीिः ॥ 6 ॥

दार द्य दु िःखौघ तमोषनहद्धन्त्र त्त्पादपद्मं मषय सषन्नधत्स्व ।


दीनाषतग षवच्छे दन हेतुभूतैिः - कृपाकटाक्षै षभष ञ्च मां श्रीिः ॥ 7 ॥

षवष्णुस्तुषतप ां लक्ष्मीं स्वणगवणग स्तुषतषप्रयाम् ।


व दाभयदां दे वीं वन्दे त्ां कमलेक्षणे ॥ 8 ॥

अंब प्रसीद करुणापर पूणग दृष्टया मां त्त्कृपाद्रषवणर्ेहं इमं कुरुष्व ।


आलोकय प्रणतहृद्रत िोकहद्धन्त्र त्त्पादपद्मयुर्ळं प्रणमाम्यहं श्रीिः ॥ 9 ॥

िान्त्यै नमोऽस्तु ि णार्त क्षणायै कान्त्यै नमोऽस्तु कमनीय र्ुणाश्रयायै ।


क्षान्त्यै नमोऽस्तु दु र तक्षयका णायै धायै नमोऽस्तु धनधान्य समृद्धिदायै ॥ 10 ॥

िक्त्यै नमोऽस्तु िषििेख संद्धथर्थतायै त्यै नमोऽस्तु जनीक सोद ायै ।


भक्त्यै नमोऽस्तु भवसार् ता कायै मत्यै नमोऽस्तु मधुसूदन वल्लभायै ॥ 11 ॥

लक्ष्म्म्यै नमोऽस्तु िुभलक्षण लषक्षतायै षसियै नमोऽस्तु सु षसि सुपूषजतायै ।


धृत्यै नमोऽस्तु मम दु र्गषतभञ्जनायै र्त्यै नमोऽस्तु व सर्षतदायकायै ॥ 12 ॥

दे व्यै नमोऽस्तु षदषव दे वर्णाषचगतायै भूत्यै नमोऽस्तु भुवनाषतग षवनािकायै ।


िान्त्यै नमोऽस्तु ध णीध वल्लभायै पुष्यै नमोऽस्तु पुरु ोत्तम वत्सलायै ॥ 13 ॥

सुतीव्र दार द्य तमोपहन्त्र्यै नमोऽस्तु ते सवग भयापहन्त्र्यै ।


श्री षवष्णुवक्षथथर्थल संद्धथर्थतायै नमो नमिः सवगषवभूषतदायै ॥ 14 ॥

जयतु जयतु लक्ष्मीलगक्षण अलङ् कृताङ्गी जयतु जयतु पद्मा पद्मसद्माषभवन्त्र्द्या ।


जयतु जयतु षवद्या षवष्णुवामाङ्क संथर्था जयतु जयतु सम्यक् सवगसंपत्क ा श्रीिः ॥ 15 ।।

जयतु जयतु दे वी दे वसङ्घाषभ पूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।


जयतु जयतु षनत्या षनमगल ज्ञानवेद्या जयतु जयतु सत्या सवगभूतान्त थर्था । 16 ।।

जयतु जयतु म्या त्नर्भाग न्त थर्था जयतु जयतु िुिा िुिजाम्बूनदाभा ।
जयतु जयतु कान्ता काद्धन्तमद्भाषसताङ्गी जयतु जयतु िान्ता िीघ्रं आर्च्छ सौम्ये ॥ 17 ॥

यस्यािः कलायािः कमलोद्भवाद्या रुद्राश्च िक्रप्रमुखाश्च दे वािः ।


जीवद्धन्त सवेषप सिक्तयस्ते प्रभुत्मािािः प मायु स्ते ॥ 18 ॥

॥ मुखबीजम् ॥

ओं-ह्ां -ह्ीं-अं-आं -यं-दु -लं-वं

षललेख षनषटले षवषधमगम षलषपं षवसृज्यान्त ं त्या षवषलद्धखतव्यं एतद् इषत तत्फल प्रािये ।
तदद्धन्तकफलस्फुटं कमलवाषसषन श्रीर मां समपगय समुषद्रकां सकलभाग्य संसूषचकाम् || 19 |

॥ पादबीजम् ॥

ओं-अं-आ-ई-एं -ऐ-कं-लं- ं

कलया ते यर्था दे षव जीवद्धन्त सच ाच ािः ।


तर्था संपत्क ी लद्धक्ष्म सवगदा संप्रसीद मे ॥ 20 ॥

यर्था षवष्णुधुगवं षनत्यं स्वकलां सन्यवेियत् ।


तर्थैव स्वकलां लद्धक्ष्म मषय सम्यक्समपगय ॥ 21 ॥

सत्सौख्यप्रदे दे षव भक्तानां अभयप्रदे ।


अचलां कुरु यत्नेन कलां मषय षनवेषिताम् ॥ 22 ॥

मुदास्तां मत्फाले प मपदलक्ष्मीिः स्फुटकला सदा वैकुण्ठ श्रीषनवगस्तु कला में नयनयोिः ।
वसेत्सत्ये लोके मम वचषस लक्ष्मीवग कला षश्रयश्श्श्वेत िीपे षनवसतु कला मे स्वक योिः ॥ 23 ॥

॥ नेत्रबीजम् ॥

ओं-घ्रां प्रीं प्रें-घ्रों-घौं- ध्रं-घ्रिः

तावषन्नत्यं ममाङ्गे ु क्षी ाब्धौ श्रीकला वसेत् ।


सूयागचन्द्रमसौ यावत् तावल्लक्ष्मीपषतषश्रयौ ॥ 24 ॥

सवगमङ्गळ संपूणाग सवैश्वयग समद्धिता ।


आद्याषद श्री महालक्ष्मीिः त्त्कला मषय षतष्ठतु ॥ 25 ॥

अज्ञानषतषम ं हन्तुं िुिज्ञान प्रकाषिका ।


सवैश्वयगप्रदा मेऽस्तु त्त्कला मषय संद्धथर्थता ॥ 26 ॥

अलक्ष्मीं ह तु षक्षप्रं तमस्सूयगप्रभा यर्था ।


षवतनोतु मम श्रेयस्त्वत्कला मषय संद्धथर्थता ॥ 27 ৷।

ऐश्वयग मङ्गळोत्पषत्तिः त्त्कलायां षनधीयते ।


मषय तस्मात् कृतार्थोद्धस्म पात्रमद्धस्म द्धथर्थतेस्तव ॥ 28 |

भवदावेि भाग्याहो भाग्यवानद्धस्म भार्गषव ।


त्त्प्रसादात् पषवत्रोहं लोकमातनगमोऽस्तु ते ॥ 29 ॥

पुनाषस मां त्त्कलयैव यस्मात् अत स्मार्च्छ ममाग्रतस्त्वम् ।


प ं पदं श्रीभगव सुप्रसन्ना मय्यच्युतेन प्रषविाषद लक्ष्मीिः ॥ 30 ॥
श्रीवैकुंठद्धथर्थते लद्धक्ष्म समार्च्छ ममाग्रतिः ।
ना ायणेन सह मां कृपादृष्या अवलोकय ॥ 31 ।।

सत्यलोकद्धथर्थते लद्धक्ष्म त्ं ममार्च्छ सषन्नषधम् ।


वासुदेवेन सषहता प्रसीद व दा भव ॥ 32 ॥

श्वेतिीपद्धथर्थते लद्धक्ष्म िीघ्रमार्च्छ सुव्रते ।


षवष्णुना सषहता दे षव जर्न्मातिः प्रसीद मे ॥ 33 ||

क्षी ांबुषधद्धथर्थते लद्धक्ष्म समार्च्छ समाधवे ।


त्त्कृपादृषष्टसुधया सततं मां षवलोकय ॥ 34 ॥

त्नर्भगद्धथर्थते लद्धक्ष्म पर पूणग षह ण्मषय ।


समार्च्छ समार्च्छ द्धथर्थत्ाऽिु पु तो मम ॥। 35 ||

द्धथर्थ ा भव महालद्धक्ष्म षनश्चला भव षनमगले ।


प्रसन्नकमले दे षव प्रसन्नहृदया भव || 36 ||

श्रीध े श्रीमहालद्धक्ष्म त्दन्तथथर्थं महाषनषधम् ।


िीघ्रमुद् धृत्य पु तिः प्रदिगय समपगय ॥ 37

वसुन्ध े श्रीवसुदे वसुदोद्धि कृपामषय ।


त्त्कुषक्षर्त सवगस्वं िीघ्रं मे संप्रदिगय ॥ 38 ॥

षवष्णुषप्रये त्नर्भे समस्तफलदे षिवे ।


त्द्रभगर्तहेमादीन् संप्रदिगय दिगय ॥ 39 ॥

सातलर्ते लद्धक्ष्म श्रीघ्रमार्च्छ मे पु िः ।


न जाने प मं रूपं मातमे संप्रदिगय ॥ 40 ॥

आषवभगव मनोवेर्ात् िीघ्रमार्च्छ मे पु िः ।


मा वत्स भै हेत्युक्ता कामङ्गौर व क्ष माम् ॥ 41 ॥

दे षव िीघ्रं ममार्च्छ ध णीर्भग संद्धथर्थते ।


मातस्त्वद् भृत्य भृत्योहं मृर्ये त्ां कुतुहलात् ॥ 42 ॥

उषत्तष्ठ जार्ृषह मषय समुषत्तष्ठ सृजार्ृषह ।


अक्षय्यान् हेमकलिान् सुवणेन सुपूर तान् ॥ 43 ॥

षनक्षेपान्मे समाकृष्य समुद् धृत्य ममाग्रतिः ।


समुन्नतानना भूत्ा सम्यग्दे षह ध ातलात् ॥ 44 ॥

मत्सषन्नषधं समार्च्छ मदाषहत कृपा सा ।


प्रसीद श्रेयसां दोग्ध्ध्री लक्ष्मीमे नयनाग्रतिः ॥ 45 ॥

अत्रोपषवश्य लद्धक्ष्म त्ं द्धथर्थ ा भव षह ण्मयी ।


सुद्धथर्थ ा भव संप्रीत्या प्रसन्ना व दा भव || 46 ||

आनीतांस्तु त्या दे षव षनधीिै संप्रदिगय ।


अद्य क्षणेन सहसा दत्ा सं क्ष मां सदा ॥ 47 ||

मषय षतष्ठ तर्था षनत्यं यर्थेन्द्राषद ु षतष्ठषस ।


अभयङ् कुरु मे दे षव महालद्धक्ष्म नमोऽस्तु ते ॥ 48 ॥

समार्च्छ महालद्धक्ष्म िुिजाम्बूनदद्धथर्थते ।


प्रसीद पु तिः द्धथर्थत्ा प्रणतं मां षवलोकय ॥ 49 ॥

लक्ष्मीभुगवङ्गता भाषस यत्र यत्र षह ण्मयी ।


तत्र तत्र द्धथर्थता त्ं मे तव रूपं प्रदिगय ॥ 50 ॥

क्रीडन्ती बहुधा भूमौ पर पूणगकृपा मषय ।


मम मूधागषन ते हस्त अषवलंषबतं अपगय ॥ 51 ॥

फलभाग्योदये लद्धक्ष्म समस्त पु वाषसषन ।


प्रसीद मे महालद्धक्ष्म पर पूणग मनो र्थे ॥ 52 ॥

अयोध्याषद ु सवे ु नर् े ु समाद्धथर्थते ।


वैभवैषवगषवधैयुगक्तैिः समार्च्छ मुदाद्धिते ॥ 53 ॥

समार्च्छ समार्च्छ ममाग्रे भव सुद्धथर्थ ा ।


करुणा स षनष्यन्द नेत्रिय षवलाषसषन ॥ 54 ॥

सषन्नधत्स्व महालद्धक्ष्म त्त्पाषणं मम मस्तके ।


करुणासुधया मां त्मषभष च्य द्धथर्थ ं कुरु ॥ 55 ||

सवग ाजर्ृहे लद्धक्ष्म समार्च्छ बलाद्धिते ।


द्धथर्थत्ाऽऽिु पु तो मेऽद्य प्रसादे नाभयं कुरु 56 ||

साद ं मस्तके हस्तं मम त्ं कृपयाऽपगय ।


सवग ाजद्धथर्थते लद्धक्ष्म त्त्कला मषय षतष्ठतु ॥ 57 ||

आद्याषद श्रीमहालद्धक्ष्म षवष्णुवामाङ्क संद्धथर्थते ।


प्रत्यक्षं कुरु मे रूपं क्ष मां ि णार्तम् ॥ 58 ॥

प्रसीद मे महालद्धक्ष्म सुप्रसीद महाषिवे ।


अचला भव सुप्रीता सुद्धथर्थ ा भव मद् र्ृहे || 59 ||

यावषत्तष्ठद्धन्त वेदाश्च यावत् चन्द्रषदवाक ौ ।


यावषिष्णुश्च यावत्त्वं तावत्कुरु कृपां मषय ॥ 60 ||

चान्द्री कला यर्था िुक्ले वधगते सा षदने षदने ।


तर्था दया ते मय्येव वधगतां अषभवधगताम् ॥ 61 ।।

यर्था वैकुंठनर् े यर्था वै क्षी सार् े ।


तर्था मद्भवने षतष्ठ द्धथर्थ ं श्रीषवष्णुना सह ॥ 62 ||

योषर्नां हृदये षनत्यं यर्था षतष्ठषस षवष्णुना ।


तर्था मद्भवने षतष्ठ द्धथर्थ ं श्री षवष्णुना सह ॥ 63 ॥

ना ायणस्य हृदये भवती यर्थास्ते ना ायणोऽषप तव हृत्कमले यर्थास्ते ।


ना ायणस्त्वमषप षनत्यषवभू तर्थैव तौ षतष्ठतां हृषद ममाषप दयाद्धितौ श्रीिः ॥ 64 ।।

षवज्ञानवृद्धिं हृदये कुरु श्री: सौभाग्यवृद्धिं कुरु मे र्ृहे श्रीिः ।


दयासुवृषष्टं कुरुतां मषय श्रीिः सुवणगवृषष्टं कुरु मे क े श्रीिः || 65 ||

न मां त्यजेर्थािः षश्रत किवद्धल्ल सद्भद्धक्त षचन्तामषण कामधेनो ।


न मां त्यजेर्था भव सुप्रसन्ने र्ृहे कळत्रे ु च पुत्रवर्े ॥ 66 ॥

॥ कुनिबीजम् ॥
ओं-अं-आं -ईं-एं -ऐं

आद्याषदमाये त्मजाण्डबीजं
त्मेव साका षन ाकृती त्म्
त्या धृताश्चाब्ज भवाण्ड सङ्घािः
षचत्रं चर त्रं तव दे षव षवष्णोिः ॥ 67 ||

ब्रह्मरुद्रादयो दे वा वेदाश्चाषप न िक्नुयुिः ।


मषहमानं तव स्तोतुं मन्दोऽहं िक्नुयां कर्थम् ॥ 68 ॥

अंब त्ित्स वाक्याषन सूक्तासूक्ताषन याषन च ।


ताषन स्वीकुरु सवगज्ञे दयाळु त्ेन साद म् ॥ 69 ॥

भवन्तं ि णं र्त्ा कृतार्थाग थस्युिः पु ातनािः ।


इषत सषञ्चतेन्त्य मनसा त्ामहं ि णं व्रजे ॥ 70 ॥

अनन्ता षनत्यसुद्धखनिः त्द्भक्तािः त्त्प ायणािः ।


इषत वेदप्रमाणाद्धि दे षव त्ां ि णं व्रजे ।। 71 ॥

तव प्रषतज्ञा मद्भक्ता न नश्यन्तीत्यषप क्वषचत् ।


इषत सषञ्चन्त्य सषञ्चन्त्य प्राणान् सन्धा याम्यहम् ॥ 72 ||

त्दधीनस्त्वहं मातिः त्त्कृपा मषय षवद्यते ।


यावत्सम्पूणगकामिः स्यां तावद्दे षह दयाषनधे ॥ 73 ||

क्षणमात्रं न िक्नोषम जीषवतुं त्त्कृपां षवना ।


न षह जीवद्धन्त जलजा जलं त्यक्त्वा जलाश्रयािः ॥ 74 |

यर्था षह पुत्रवात्सल्यात् जननी प्रस्नुतस्तनी ।


वत्सं त्र तमार्त्य संप्रीणयषत वत्सला ॥ 75 ||

यषद स्यात्तव पुत्रोऽहं माता त्ं यषद मामकी ।


दयापयोध स्तन्य सुधाषभ षभष ञ्च माम् || 76 ||

मृग्यो म र्ुणलेिोऽषप मषय दो ैकमद्धन्द े ।


पांसूनां वृषष्टषबन्त्र्दूनां दो ाणाञ्च न मे मषतिः ॥ 77 ॥

पाषपनामं अहमेकाग्रो दयाळू नां त्मग्रणीिः ।


दयनीयो मदन्योऽद्धस्त तव कोऽत्र जर्त्त्रये ॥ 78 ৷

षवषधनाहं न सृष्टश्चेत् न स्यात्तव दयाळु ता ।


आमयो वा न सृष्टश्चेत् औ धस्य वृर्थोदयिः ॥ 79

कृपा मदग्रजा षकं ते अहं षकं वा तदग्रजिः ।


षवचायग दे षह मे षवत्तं तव दे षव दयाषनधे ॥ 80 ||

माता षपता त्ं र्ुरुसद्गषतिः श्रीिः त्मेव सञ्जीवनहेतुभूता ।


अन्यं न मन्ये जर्दे कनार्थे त्मेव सवं मम दे षव सत्यम् ॥ 81 ॥

॥ हृदयबीजम् ॥

ओं-घ्रां-घ्रीं-घू-घँ-घ्राँ -घ्र:- हुंफट् कुरु कुरु स्वाहा ॥

आद्याषदलक्ष्मीभगव सुप्रसन्ना षविुि षवज्ञान सुखैक दोद्धग्ध्ध्र ।


अज्ञानहन्त्री षत्रर्ुणाषतर क्ता प्रज्ञान नेत्री भव सुप्रसन्ना ॥ 82 ॥

अिे वाग्जाड्य मलापहन्त्री नवं नवं सुष्ठु सुवाक्यदाषयनी ।


ममैव षजह्वाग्र सु ङ्गवषतगनी भव प्रसन्ना वदने च मे श्रीिः ॥ 83 ॥

समस्तसंपत्सु षव ाजमाना समस्ततेजस्सु षवभासमाना ।


षवष्णुषप्रये त्ं भव दीप्यमाना वाग्दे वता मे वदने प्रसन्ना ॥ 84 ॥

सवगप्रदिे सकलार्थगदे त्ं प्रभा सुलावण्य दयाप्रदोग्ध्ध्री ।


सुवणगदे त्ं सुमुखी भव श्रीिः षह ण्मयी मे नयने प्रसन्ना ॥ 85 ॥

सवागर्थगदा सवगजर्त्प्रसूषतिः सवेश्व ी सवगभयापहन्त्री ।


सवोन्नता त्ं सुमुखी च निः श्रीिः षह ण्मयी मे भव सुप्रसन्ना ॥ 86 ॥

समस्त षवघ्नौघ षवनाि कार णी समस्त भक्तोि णे षवचक्षणा ।


अनन्तसंमोद सुख प्रदाषयनी षह ण्मयी मे नयने प्रसन्ना ॥ 87 ॥

दे षव प्रसीद दयनीयतमाय मह्यं दे वाषधनार्थ भव दे वर्णाषद वन्त्र्द्ये ।


मातस्तर्थैव भव सषन्नषहता दृिोमे पत्या समं मम मुखे भव सुप्रसन्ना ॥ 88 ॥

मा वत्स भै भयदान क ोषपगतस्ते मौळो ममेषत मषय दीनजनानुकम्पे ।


मातिः समपगय मुदा करुणाकटाक्षं माङ्गळ्यबीजषमह निः सृज जन्म मातिः ॥ 89 ॥

॥ कण्ठबीजम् ॥

ओं- श्रां -श्री-भ्रं - - श्रौं- श्रं श्रािः

कटाक्ष इह कामधुक् तव मनस्तु षचन्तामषणिः क िः सु तरुिः सदा नवषनषधस्त्वमेवेद्धन्द े ।


भवेत्तव दया सो स सायन चािहं मुखं तव कलाषनषधषवगषवध वाद्धितार्थगप्रदम् ॥ 90 ||
यर्था सस्पिगनतोऽयसोऽषप सुवणगता स्यात् कमले तर्था ते ।
कटाक्ष संस्पिगनतो जनानां अमङ्गळानामषप मङ्गळत्म् ॥ 91 ॥

दे हीषत नास्तीषत वचिः प्रवेिात् भीतो मे त्ां ि णं प्रपद्ये ।


अतिः सदाद्धस्मन्नभयप्रदा त्ं सहैव पत्या मम सषन्नधेषह ॥ 92 ॥

किद्रु मेण मषणना सषहता सु म्या श्रीस्ते कलामषय सेन सायनेन ।


आस्तामतो मम च दृक्क पाषणपाद स्पृष्या सुवणगवपु िः द्धथर्थ जङ्गमािः स्युिः ॥ 93 |।

आद्याषदषवष्णोिः द्धथर्थ धमगपषत्न त्मंब पत्या मम सषन्नधेषह ।


आद्याषदलद्धक्ष्म त्दनुग्रहेण पदे पदे मे षनषधदिगनं स्यात् ॥ 94 ॥

आद्याषदलक्ष्मीहृदयं पठे द्यिः स ाज्यलक्ष्मीं अचलां तनोषत ।


महादर द्रोऽषप भवेिनाढ्यिः तदिये श्रीिः द्धथर्थ तां प्रयाषत ।। 95 ।।

यस्य स्म णमात्रेण तुष्टा स्याषिष्णुवल्लभा ।


तस्याभीष्टं ददात्यािु तं पालयषत पुत्रवत् ॥ 96 ||

इदं हस्यं हृदयं सवगकामफलप्रदम् ।


जपिः पञ्चसहस्त्रं तु पु श्च णमुच्यते ॥ 97 ॥

षत्रकालमेककालं वा न ो भद्धक्तसमद्धितिः ।
यिः पठे त् श्रुणुयािाषप स याषत प मां षश्रयम् ॥ 98 ॥

महालक्ष्मीं समुषद्दश्य षनषि भार्गववास े ।


इदं श्री हृदयं जप्त्त्ा पञ्चवा ं धनी भवेत् ॥ 99 ॥

अनेन हृदयेनान्नं र्षभगण्या अषभमद्धन्त्रतम् ।


ददाषत तत्कुले पुत्रो जायते श्रीपषतिः स्वयम् ॥ 100 ||

न े णाप्यर्थवा नायाग लक्ष्मीहृदयमद्धन्त्रते ।


जले पीते च तिं िे मन्दभाग्यो न जायते ॥ 101 |

य आश्वयुज्याषस च िुक्लपक्षे मोत्सवे सषन्नषहते च भक्त्या ।


पठे त्तर्थैकोत्त वा वृिया लभेत् सौवणगमयीं सुवृषष्टम् ॥ 102 ॥

य एकभक्त्यािहमेकव ं षविुिधीिः सिषतवा जापी ।


स मन्दभाग्योऽषप माकटाक्षाद् भवेत्सहस्त्राक्षिताषधक श्रीिः ॥ 103 ॥

श्री िाङ् षघ्रभद्धक्तं हर दासदास्य प्रसन्नमन्त्रार्थग दृढै कषनष्ठाम् ।


र्ु ोथस्मृषतं षनमगलबोधबुद्धिं प्रदे षह मातिः प मं पदं श्रीिः ॥ 104 ॥

पृथ्वीपषतत्ं पुरु ोत्तमत्ं षवभूषतवासं षवषवधार्थगषसद्धिम् ।


सम्पूणगकीषतं बहुव गभोर्ं प्रदे षह मे लद्धक्ष्म पुनिः पुनस्त्वम् ॥ 105 ॥

वादार्थगषसद्धिं बहुलोकवश्यं वय:द्धथर्थ त्ं ललनासु भोर्म् ।


पात्राषदलद्धब्धं सकलार्थगषसद्धिं प्रदे षह मे भार्गषव जन्मजन्मषन ॥ 106 ॥

सुवणगवृद्धिं कुरु मे र्ृहे श्री: सुधान्यवृद्धिं कुरु मे र्ृहे श्रीिः ।


कल्याणवृद्धिं कुरु मे र्ृहे श्री: षवभूषतवृद्धिं कुरु मे र्ृहे श्रीिः ॥ 107 ॥

॥ निरोबीजम् ॥

ओं-यं-हं -कं-लं-वं- श्रीं

ध्यायेल्लक्ष्मीं प्रहषसतमुखीं कोषटबालाकगभासां षवद् युिणागम्ब व ध ां भू णाढ्यां सुिोभाम् ।


बीजापू ं स षसजयुर्ं षबभ्रतीं स्वणगपात्रं भत्राग युक्तां मुहु भयदा मह्यमप्यच्युतश्रीिः || 108 ||
॥ इषत श्री लक्ष्मीहृदयं सम्पूणगम् ॥
॥ श्री िारायण हृदयम् ॥
हर िः ओं ॥ अस्य श्री ना ायण हृदय स्तोत्र महामन्त्रस्य । भार्गव ऋष िः । अनुष्टु प् छन्दिः । लक्ष्मीना ायणो
दे वता ना ायण प्रीत्यर्थे जपे षवषनयोर्िः ॥

करन्यासिः

ना ायणिः प ं ज्योषतर षत अङ् र्ुष्ठाभ्ां नमिः । ना ायणिः प ं ब्रह्मेषत तजगनीभ्ां नमिः ॥ ना ायणिः प ो दे व
इषत मध्यमाभ्ां नमिः । ना ायणिः प ं धामेषत अनाषमकाभ्ां नमिः ना ायणिः प ो धमग इषत कषनषष्ठकाभ्ां
नमिः । षवश्व ना ायण इषत क तल क पृष्ठाभ्ां नमिः ।

अङ्गन्यासिः

ना ायणिः प ं ज्योषतर षत हृदयाय नमिः । ना ायणं प ं ब्रह्मेषत षि से स्वाहा । ना ायण: प ो दे व इषत


षिखायै वौ ट् । ना ायणिः प ं धामेषत कवचाय हुम् ना ायणिः प ो धमग इषत नेत्राभ्ां वौ ट् । षवश्व ना ायण
इषत अस्त्राय फट् भूभुगविः सुव ोषमषत षदग्बन्धिः

ध्यािम्

उद्यदाषदत्य सङ्कािं पीतवासं चतुभुगजम् ।


िङ् ख चक्र र्दा पाषण ध्यायेल्लक्ष्मीपषतं हर म् ॥ 1 ॥
त्रैलोक्याधा चक्रं तदु पर कम जन चानन्तभोर्ी
तन्मध्ये भूषमपद्माङ् कुिषिख दळं कषणगकाभूतमेरुम् ।
तत्रत्यं िान्तमूषतग मषणमयमकुटं कुण्डलोद्भाषसताङ्ग
लक्ष्मीना ायणाख्यं स षसजनयनं सन्ततं षचन्तयामिः ॥ 2 ॥

अस्य श्री ना ायण हृदय स्तोत्र महामन्त्रस्य । ब्रह्मा ऋष िः । अनुष्टु प् छन्दिः । ना ायणो दे वता । ना ायण
प्रीत्यर्थे जपे षवषनयोर्:॥

ना ायणिः प ं ज्योषत ात्मा ना ायणिः प िः ।


ना ायण प ं ब्रह्म ना ायण नमोऽस्तु ते ॥ 1 ॥

ना ायणिः प ो दे वो धाता ना ायणिः प िः ।


ना ायणिः प ो धाता ना ायण नमोऽस्तु ते ॥ 2 ॥

ना ायण प ं धाम ध्यानं ना ायणिः प िः ।


ना ायण प ो धमो ना ायण नमोऽस्तु ते ॥ 3 ॥

ना ायणिः प ो दे वो षवद्या ना ायणिः प िः ।


षवश्व ना ायणिः साक्षात् ना ायण नमोऽस्तु ते ॥ 4 ॥

ना ायणाद् षवषधजागतो जातो ना ायणाद भविः ।


जातो ना ायणाषदन्द्रो ना ायण नमोऽस्तु ते ॥ 5 ॥

षवनाग ायणस्तेजिः चन्द्रो ना ायणो महिः ।


वषिनाग ायण साक्षात् ना ायण नमोऽस्तु ते ॥ 6 ॥

ना ायण उपास्यिः स्याद् र्ुरुनाग ायणिः प िः ।


ना ायणिः प ो बोधो ना ायण नमोऽस्तु ते ॥ 7 ॥

ना ायण फलं मुख्य षसद्धिनाग ायणिः सुखम् ।


हर नाग ायणिः िुद्धिनाग ायण नमोऽस्तु ते ॥ 8 ॥

षनर्मावेषदतानन्त कल्याण र्ुणवार धे ।


ना ायण नमस्तेऽस्तु न काणगवता क ॥ 9 ॥

जन्म मृत्यु ज ा व्याषध पा तन्त्र्याषदषभिः सदा ।


दौ े स्पृष्टरूपाय ना ायण नमोऽस्तु ते ॥ 10 ॥

वेदिास्त्रार्थग षवज्ञान साध्य भक्त्येक र्ोच ।


ना ायण नमस्तेऽस्तु मामुि भवाणगवात् ॥ 11 ॥
षनत्यानन्द महोदा प ात्प जर्त्पते ।
ना ायण नमस्तेऽस्तु मोक्ष साम्राज्यदाषयने ॥ 12 ॥

आब्रह्मस्तम्बपयगन्तं अद्धखलात्म महाश्रय ।


सवगभूतात्म भूतात्मन् ना ायण नमोऽस्तु ते ॥ 13 ॥।

पाषलतािे लोकाय पुण्यश्रवण कीतगन ।


ना ायण नमस्तेऽस्तु प्रळयोदक िाषयने ॥ 14 ॥

षन स्त सवगदो ाय भक्त्याषद र्ुणदाषयने ।


ना ायण नमस्तेऽस्तु त्ां षवना न षह मे र्षतिः ॥ 15 ॥

धमागर्थग काम मोक्षाख्य पुरु ार्थग प्रदाषयने ।


ना ायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमिः || 16 ||

अथ प्राथगिा

ना ायण त्मेवाषस दह ाख्ये हषद द्धथर्थतिः ।


प्रेर ता प्रेयगमाणानां त्या प्रेर त मानसिः ॥ 17 ॥

त्दाज्ञां षि सा कृत्ा भजाषम जनपावनम् ।


नानोपासन मार्ागणां भवकृद् भावबोधकिः ॥ 18 ॥

भावार्थगकृद् भवातीतो भव सौख्यप्रदो मम ।


त्न्मायामोषहतं षवश्वं त्यैव पर कद्धितम् ॥ 19 ॥

त्दषधष्ठान मात्रेण सा वै सवागर्थगकार णी ।


त्मेव तां पु स्कृत्य मम कामान् समर्थगय ॥ 20 ॥

न मे त्दन्यस्त्राताद्धस्त त्दन्यन्न षह दै वतम् ।


त्दन्यं नषह जानाषम पालकं पुण्यवधगनम् ॥ 21 ॥

यावत् सांसार को भावो मनथथर्थो भावनात्मकिः ।


तावत् षसद्धिभगवेत् साध्या सवगदा सवगदा षवभो ॥ 22 ॥

पाषपनामहमेकाग्रो दयाळू नां त्मग्रणीिः ।


दयनीयो मदन्योऽद्धस्त तव कोऽत्र जर्त्त्रये ॥ 23 ॥

त्याहं नैव सृष्टश्चेत् न स्यात्तव दयाळु ता ।


आमयो वा न सृष्टश्चेत् औ धस्य वृर्थोदयिः।। 24 ।।
पापसङ्ग पर श्रान्तिः पापात्मा पापरूपधृक् ।
त्दन्यिः कोऽत्र पापेभ्िः त्राताद्धस्त जर्तीतले ॥ 25 ॥
अज्ञानषतषम ं हन्तुं िुिज्ञान प्रकाषिका ।
सवैश्वयगप्रदा मेऽस्तु त्त्कला मषय संद्धथर्थता ॥ 26 ॥

अलक्ष्मीं ह तु षक्षप्रं तमस्सूयगप्रभा यर्था ।


षवतनोतु मम श्रेयस्त्वत्कला मषय संद्धथर्थता ॥ 27 ৷।

ऐश्वयग मङ्गळोत्पषत्तिः त्त्कलायां षनधीयते ।


मषय तस्मात् कृतार्थोद्धस्म पात्रमद्धस्म द्धथर्थतेस्तव ॥ 28 |

भवदावेि भाग्याहो भाग्यवानद्धस्म भार्गषव ।


त्त्प्रसादात् पषवत्रोहं लोकमातनगमोऽस्तु ते ॥ 29 ॥

पुनाषस मां त्त्कलयैव यस्मात् अत स्मार्च्छ ममाग्रतस्त्वम् ।


प ं पदं श्रीभगव सुप्रसन्ना मय्यच्युतेन प्रषविाषद लक्ष्मीिः ॥ 30 ॥

लक्ष्मीहृदयकं स्तोत्रं जपेन्ना ायणं पुनिः ।


पुननाग ायणं जप्त्त्ा पुनलगक्ष्मीनुषतं जपेत् ॥ 31 ॥

तििोमाषदकं कुयागत् एतत्सङ्कषलतं िुभम् ।


एवं मध्ये षिवा े ण जपेत् सङ्कषलत िुभम् ॥ 32 ॥

लक्ष्मीहृदयके स्तोत्रे सवगमन्यत् प्रकाषितम् ।


सवागन् कामानवाप्नोषत आषधव्याषधभयं ह े त् ॥। 33 ।।

र्ोप्यमेतत् सदा कुयागत् न सवगत्र प्रकाियेत् ।


इषत र्ुद्यतमं िास्त्रं प्रोक्त ब्रह्माषदषभिः पु ा ॥ 34 ।।

लक्ष्मीहृदयप्रोक्तेन षवषधना साधयेत् सुधीिः ।


तस्मात् सवग प्रयत्नेन साधयेत् र्ोपयेत् सुधीिः ॥ 35 ॥

'यत्रैतत् पुस्तकं षतष्ठे त् लक्ष्मीना ायणात्मकम् ।


भूतपैिाचवेताळ भयं नैव तु सवगदा || 36 ||

भर्ुवा े तर्था ात्री पूजयेत् पुस्तकियम् ।


सवगदा सवगदा स्तुत्य र्ोपयेत् साधयेत् सुधीिः ।
र्ोपनात साधनाल्लोके धन्यो भवषत तत्त्वतिः ॥ 37 ॥

॥ इषत श्री ना ायण हृदयं सम्पूणगम् ॥

॥ श्रीलक्ष्मीिारायण जी की आरती ॥
जय लक्ष्मी-षवष्णो, जय लक्ष्मी-षवष्णो । ब्रह्माषद सु सेषवत, जय लक्ष्मी-षवष्णो ॥ जय...॥
जय चम्पा समवणे, जय नी द-कान्ते ।
जय मन्दद्धस्मतिोभे, जय अद् भुत िान्ते ॥जय.....॥
कमल व ाभय हस्ते, िंखाषदकधार न् ।
जय कमलालयवाषसषन, र्रुडासनचार न् ।।जय...॥
सद्धिन्मयक च णे, सद्धिन्मयमूते । षदव्यानन्दषवलाषसषन, जय सुखमय मूते ॥ जय…॥
तुम षत्रभुवन की माता, तुम सबके त्राता ।
तुम लोकत्रय जननी, तुम सबके धाता ॥ जय.....॥

तुम धन जन सुख संतषत, जय दे ने वाली ।


प मानन्द षवधाता, तुम हो वनमाली ॥ जय...॥ तुम हो सुमषत घ ों में, तुम सबके स्वामी । चेतन औ
अचेतन, के अन्तयागमी ॥ जय.....॥
ि णार्त हँ मुझ प कृपा क ो माता ।
जय लक्ष्मीना ायण, नव मंर्ल दाता ॥ जय...॥
॥ आ ती संपूणाग ॥

You might also like