You are on page 1of 14

संस्कृर् संभाषण वर्तः

Concept

• लट् लकारः (वर्तमान कालः )

Day-19
लट् लकारः
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

सः र्ौ र्े
पुल्लंर्े
एषः एर्ौ एर्े
सा र्े र्ाः
प्रथम पुरुषः स्त्रीद्वलंर्े
एषा एर्े एर्ाः
र्र्् र्े र्ाद्वन
नपुंसकद्वलंर्े
एर्र्् एर्े एर्ाद्वन

मध्यम पुरुषः त्वम् युवाम् यूयम्


द्विद्वलंर्े
उत्तम पुरुषः अहम् आवाम् वयम्
चल् – धार्ु रूप
एकवचनम् द्विवचनम् बहुवचनम्
पुरुषः

बालकः / सः / एषः बालकौ / र्ौ / एर्ौ बालकाः / र्े / एर्े


बाद्वलका / सा / एषा बाद्वलके / र्े / एर्े बाद्वलकाः / र्ाः / एर्ाः
प्रथम पुरुषः यानम् / र्र्् / एर्र्् याने / र्े / एर्े यानाद्वन / र्ाद्वन / एर्ाद्वन

चलद्वर् चलर्ः चलल्ि

त्वम् युवाम् यूयम्


मध्यम पुरुषः
चलद्वस चलथः चलथ

अहम् आवाम् वयम्


उत्तम पुरुषः
चलाद्वम चलावः चलामः
पठ् – धार्ु रूप
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः पठद्वर् पठर्ः पठल्ि


मध्यम पुरुषः पठद्वस पठथः पठथ
उत्तम पुरुषः पठाद्वम पठावः पठामः

र्म् – धार्ु रूप


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः र्च्छद्वर् र्च्छर्ः र्च्छल्ि


मध्यम पुरुषः र्च्छद्वस र्च्छथः र्च्छथ
उत्तम पुरुषः र्च्छाद्वम र्च्छावः र्च्छामः
खाद् – धार्ु रूप
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः खादद्वर् खादर्ः खादल्ि


मध्यम पुरुषः खादद्वस खादथः खादथ
उत्तम पुरुषः खादाद्वम खादावः खादामः

पच् – धार्ु रूप


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः पचद्वर् पचर्ः पचल्ि


मध्यम पुरुषः पचद्वस पचथः पचथ
उत्तम पुरुषः पचाद्वम पचावः पचामः
कृ – धार्ु रूप
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः करोद्वर् कुरुर्ः कुवतल्ि


मध्यम पुरुषः करोद्वष कुरुथः कुरुथ
उत्तम पुरुषः करोद्वम कुवतः कुमतः

पा – धार्ु रूप
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः द्वपबद्वर् द्वपबर्ः द्वपबल्ि


मध्यम पुरुषः द्वपबद्वस द्वपबथः द्वपबथ
उत्तम पुरुषः द्वपबाद्वम द्वपबावः द्वपबामः
हस् – धार्ु रूप
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः हसद्वर् हसर्ः हसल्ि


मध्यम पुरुषः हसद्वस हसथः हसथ
उत्तम पुरुषः हसाद्वम हसावः हसामः

द्वलख् – धार्ु रूप


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

प्रथम पुरुषः द्वलखद्वर् द्वलखर्ः द्वलखल्ि


मध्यम पुरुषः द्वलखद्वस द्वलखथः द्वलखथ
उत्तम पुरुषः द्वलखाद्वम द्वलखावः द्वलखामः
– प्रथम पुरुषे –

वाक्यरचनाभ्यासः
वाक्यरचनाभ्यासः – प्रथम पुरुषे
एकवचनम् द्विवचनम् बहुवचनम्

बालकः पठद्वर् । बालकौ पठर्ः । बालकाः पठल्ि ।


बालकः श्लोकं पठद्वर् । बालकौ श्लोकं पठर्ः । बालकाः श्लोकं पठल्ि ।
बाद्वलका द्वलखद्वर् । बाद्वलके द्वलखर्ः । बाद्वलकाः द्वलखल्ि ।
बाद्वलका वाक्यं द्वलखद्वर् । बाद्वलके वाक्यं द्वलखर्ः । बाद्वलकाः वाक्यं द्वलखल्ि ।
वाहनं र्च्छद्वर् । वाहने र्च्छर्ः । वाहनाद्वन र्च्छल्ि ।
वाहनं ग्रामं र्च्छद्वर् । वाहने ग्रामं र्च्छर्ः । वाहनाद्वन ग्रामं र्च्छल्ि ।
र्ायकः र्ीर्ं र्ायद्वर् । र्ायकौ र्ीर्ं र्ायर्ः । र्ायकाः र्ीर्ं र्ायल्ि ।
द्विक्षकः पाठं पाठयद्वर् । द्विक्षकौ पाठं पाठयर्ः । द्विक्षकाः पाठं पाठयल्ि ।
मद्वहला र्रद्वर् । मद्वहले र्रर्ः । मद्वहलाः र्रल्ि ।
फलं र्ि पर्द्वर् । फले र्ि पर्र्ः । फलाद्वन र्ि पर्ल्ि ।
– मध्यम पुरुषे –

वाक्यरचनाभ्यासः
वाक्यरचनाभ्यासः – मध्यम पुरुषे
एकवचनम् द्विवचनम् बहुवचनम्

त्वं द्वलखद्वस । युवां द्वलखथः । यूयं द्वलखथ ।


त्वं मल्िरं र्च्छद्वस । युवां मल्िरं र्च्छथः । यूयं मल्िरं र्च्छथ ।
त्वं जलं द्वपबद्वस । युवां जलं द्वपबथः । यूयं जलं द्वपबथ ।
त्वं पिं प्रेियद्वस । युवां पिं प्रेियथः । यूयं पिं प्रेियथ ।
त्वं वाहनं चालयद्वस । युवां वाहनं चालयथः । यूयं वाहनं चालयथ ।
त्वं द्वमिं द्वमलद्वस । युवां द्वमिं द्वमलथः । यूयं द्वमिं द्वमलथ ।
त्वम् अन्नं पचद्वस । युवाम् अन्नं पचथः । यूयम् अन्नं पचथ ।
त्वम् उत्तरं वदद्वस । युवाम् उत्तरं वदथः । यूयम् उत्तरं वदथ ।
त्वं द्वचिं पश्यद्वस । युवां द्वचिं पश्यथः । यूयं द्वचिं पश्यथ ।
त्वं प्रसादं स्वीकरोद्वष । युवां प्रसादं स्वीकुरुथः । यूयं प्रसादं स्वीकुरुथ ।
– उत्तम पुरुषे –

वाक्यरचनाभ्यासः
वाक्यरचनाभ्यासः – उत्तम पुरुषे
एकवचनम् द्विवचनम् बहुवचनम्

अहं द्वलखाद्वम । आवां द्वलखावः । वयं द्वलखामः ।


अहं िालां र्च्छाद्वम । आवां िालां र्च्छावः । वयं िालां र्च्छामः ।
अहं फलं खादाद्वम । आवां फलं खादावः । वयं फलं खादामः ।
अहं र्ीर्ं र्ायाद्वम । आवां र्ीर्ं र्ायावः । वयं र्ीर्ं र्ायामः ।
अहं सुवणं धराद्वम । आवां सुवणं धरावः । वयं सुवणं धरामः ।
अहं पाकं पचाद्वम । आवां पाकं पचावः । वयं पाकं पचामः ।
अहं धनं अजतयाद्वम । आवां धनं अजतयावः । वयं धनं अजतयामः ।
अहं क्रीडां क्रीडाद्वम । आवां क्रीडां क्रीडावः । वयं क्रीडां क्रीडामः ।
अहं जलम् आनयाद्वम । आवां जलम् आनयावः । वयं जलम् आनयामः ।
अहं क्षीरं द्वपबाद्वम । आवां क्षीरं द्वपबावः । वयं क्षीरं द्वपबामः ।
-: धन्यवादः :-
Prepared by:

Mr. Vitthal Jadhav


Tej Edu.com
Contact: 8970525506
E-mail- tejedu.com@gmail.com

You might also like