You are on page 1of 13

1 समास के नियम

समसिं समासः

अव्ययीभावः तत्पुरुषः बहुब्रीनहः द्वन्द्द्वः


कममधारयः िञ्
नद्वगुः
अव्ययीभावः पूवमपदप्रधािः अव्ययीभावः अनधहररः
तत्पुरुषः उत्तरपदप्रधािः तत्पुरुषः राजपुरुषः
बहुब्रीनहः अन्द्यपदप्रधािः बहुब्रीनहः पीताम्बरः
द्वन्द्द्वः उभयपदप्रधािः द्वन्द्द्वः रामकृष्णौ
कममधारयः उपमािोपमेयः कममधारयः घिश्यामः
नद्वगुः संख्यापूवमः नद्वगुः पञ्चपात्रम्
िञः निनषध्यार्मबोधकः िञः असमर्मः
मध्यपदलोपी मध्यपदस्य लोपः शाकपानर्मवः
2 अव्ययीभावः -
पूवमपदप्रधािोऽव्ययीभावः । अर्ामत् अव्ययीभावसमासे पदद्वयं भवनत । प्रर्मं
पदमव्ययं तर्ा उत्तरपदं सबु न्द्तं भवनत । समासे सनत पदद्वयमनप अव्ययं भवनत ।
क्र. अव्ययम् अर्मः नवग्रहवाक्यम् समस्तं पदम्
1 अनध नवभक्त्यर्े हरौ इनत अनधहरर
2 उप समीपे गंगायाः समीपम् उपगंगम्
3 सु समृद्धौ मद्रािां समृनद्धः सुमद्रम्
4 दुर् व्यृद्ध्यर्े यविािां व्यृनद्धः दुयमविम्
5 निर् अभावे नवघ्िािामभावः निनवमघ्िम्
6 अनत अत्यये बाधायाः अत्ययः अनतबाधम्
7 अनत असम्प्रनत क्रोधः सम्प्रनत ि युज्यते अनतक्रोधम्
8 इनत शब्दप्रादुभामवे हरेः प्रादुभामवः इनतहरर
9 अिु पश्चात् गृहस्य पश्चात् अिुगृहम्
10 अिु योग्ये रूपस्य योग्यम् अिुरूपम्
11 प्रनत वीप्सायाम् गृहं गृहं प्रनत प्रनतगृहम्
12 यर्ा अिनतवत्त ृ ौ ज्ञािमिनतक्रम्य यर्ाज्ञािम्
13 अिु आिुपूव्ये ज्येष्ठस्यािुपूव्येण अिुज्येष्ठम्
14 स यौगपद्ये चक्रेण युगपत् सचक्रम्
15 स सादृश्ये हरेः सदृशः सहरर
16 स सम्पत्तौ क्षत्राणां सम्पनत्तः सक्षत्रम्
17 स साकल्ये तृणमनप अपररत्यज्य सतृणम्
18 स अन्द्ते अनग्िग्रन्द्र्पयमन्द्तम् सानग्ि
3 कममधारयः -
तत्पुरुषस्य भेदः कममधारयः । कममधारयस्य भेदः नद्वगुः ।
कममधारयसमासे पदद्वयं भवनत, परम् उभयोः पदयोः नलङ्गं, वचिं,
नवभनिश्च समािा भवनत । अत्र नवशेष्य-नवशेषणयोममध्ये, उपमाि-
उपमोययोममध्ये च समासः भवनत । कममधारयः अनप सप्तनवधः भवनत।
क्र. प्रकारः नवग्रहवाक्यम् समस्तं पदम्
िीलम् उत्पलम् िीलोत्पलम्
1 नवशेषणपूवमपदम्
पीतम् अम्बरम् पीताम्बरम्
वैयाकरणखसनू चः
2 नवशेष्यपूवमपदम् वैयाकरणािां खसनू चः
मयूरव्यंसकः
पूवं स्िातः पश्चात् स्िातािुनलप्तः
3 नवशेषणोभयपदम्
अिुनलप्तः पीतप्रनतबद्धः
घि इव श्यामः घिश्यामः
4 उपमािपूवमपदम्
कपमूर इव गौरः कपमूरगौरः
पुरुषः व्याघ्र इव पुरुषव्याघ्रः
5 उपमािोत्तरपदम्
कर इव नकसलयः करनकसलयः
गुण इव बुनद्धः गुणबुनद्धः
6 सम्भाविा पूवमपदम्
आलोक इव शब्दः आलोकशब्दः
नवद्या एव धिम् नवद्याधिम्
7 अवधारणपूवमपदम्
क्षमा एव शस्त्रम् क्षमाशस्त्रम्
4 तत्पुरुषः-
यनस्मि् समासे उत्तरपदं प्रधािं भवनत सः तत्पुरुषसमासः ।
अत्र पदद्वयं भवनत । प्रर्मं पदं नवनवधासु नवभनिषु भवनत तर्ा अपरं
पदं द्वतीयातः सप्तमीं पयमन्द्तं भवनत । अर्ामत् अत्र नद्वतीयान्द्तमारभ्य
सप्तम्यल्तं यावत् पूवमपदैः सह सुबन्द्तः समस्यते ।
नद्वतीयातत्पुरुषः
नितः, अतीतः, पनततः, गतः, अत्यस्तः, प्राप्तः, आपन्द्िः
इत्यानदनभः सह नद्वतीयान्द्तं पूवमपदं समस्यते ।
नवग्रहवाक्यम् समस्तं पदम्

कष्टं नितः कष्टनितः


कालम् अतीतः कालातीतः
कूपं पनततः कूपपनततः
ग्रामं गतः ग्रामगतः
सकं टम् अत्यस्तः सक
ं टात्यस्तः
सख ु ं प्राप्तः सख ु प्राप्तः
दुखम् आपन्द्िः दुखापन्द्िः
5
तृतीयातत्पुरुषः
ततृ ीयान्द्त- अर्म-कृत-् गुणवचिेि अर्मशब्देि, हीि-निन्द्ि-नभन्द्ि-रनहत-
शून्द्य-युि-रनचत-कृत-् दग्ध-हृत-नवद्ध-दष्ं र-आवतृ -प्रणीत-् आच्िन्द्ि-
सदृश-सम-पूरव-कलह-नमनित-सनहतानदनभश्च तृतीयान्द्तं पूवमपदं
समस्यते । अर्ामदत्रानप पदद्वयं भवनत, पूवमपदं ततृ ीयान्द्तं भवनत
परमुत्तरपदं प्रधािं भवनत ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्
शंकुलया शकुलाखण्डः धान्द्येि अर्मः धान्द्यार्मः
धिेि हीिः धिहीिः शस्त्रेण निन्द्िः शस्त्रनच्िन्द्िः
िखैः नभन्द्िः िखनभन्द्िः बुद्ध्या रनहतः बुनद्धरनहतः
ज्ञािेि शून्द्यः ज्ञािशून्द्यः चन्द्दिेि युिः चन्द्दियुिः
पानणनििा प्रणीतम् पानणनिप्रणीतम् कानलदासेि कृतम् कानलदासकृतम्
अनग्ििा दग्धम् अनग्िदग्धम् चौरेः हृतम् चौरहृतम्
शरेण नवद्धः शरनवद्धः सपेण दष्टं ः सपमदष्टं ः
वस्त्रेण आवृतः वस्त्रावृतः व्यासेि रनचतम् व्यासरनचतम्
मेघेि आच्िन्द्िः मेघाच्िन्द्िः मात्रा सदृशी मातृसदृशी
क्रोधेि समः क्रोधसमः मासेि पूवमः मासपूवमः
वाचा कलहः वाक्कलहः जलेि नमनितः जलनमनितः
भायमया सदृशः भायामसदृशः
6
चतुर्ीतत्पुरुषः
तादर्थयामर्े बनल-नहत-सख
ु -रनक्षतानदसबु न्द्तपदैः सह चतुर्मन्द्तपदस्य
समासः चतुर्ीतत्पुरुषसमासः भवनत ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्

यूपाय दारुः यूपदारुः नद्वजाय अर्मम् नद्वजार्मम्

काकाय बनलः काकबनलः गोभ्यः रनक्षतम् गोरनक्षतम्

राष्राय नहतम् राष्रनहतम् नपत्रे सुखम् नपतृसुखम्

पञ्चमीतत्पुरुषः
पञ्चमी भयेि । अर्ामत् भयानदसुबन्द्तपदैः सह पञ्चम्यन्द्तपदस्य
समसिं पञ्चमीतत्पुरुषसमासः भवनत ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्

चौराद् भयम् चौरभयम् रोगाद् मुिः रोगमुिः

ग्रामाद् आगतः ग्रामागतः सुखाद् अपेतः सुखापेतः

वृक्षात् पनततः वृक्षपनततः राज्यात् भ्रष्टः राज्यभ्रष्टः

धमामत् च्युतः धममच्युतः गहृ ात् निगमतः गहृ निगमतः


7
षष्ठीतत्पुरुषः
स्वस्वानमभावानदवाचके ि षष्ठ्यन्द्तपदेि सह सुबन्द्तपदं समस्यते ।
अर्ामत् अत्र समर्मः पदनवनधः इनत नियमेि सुबन्द्तेि सह
षष्ठ्यन्द्तपदस्य समासः भवनत ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्
राज्ञः पुरुषः राजपुरुषः गंगायाः जलम् गंगाजलम्
ब्राह्मणस्य पुत्रः ब्राह्मणपुत्रः गवां शाला गोशाला
सवेषाम् उदयः सवोदयः देशस्य रक्षा देशरक्षा
सप्तमीतत्पुरुषः
सप्तमी शौण्डैः । अर्ामत् शौण्ड-धूत्तम-नकतव-प्रवीण-संवीत-पटु-
पनण्डत-कुशल-निपुण-नसद्ध-शुष्कपक्वानदनभःसबु न्द्तैः सह सप्तम्यन्द्तं
पदं समस्यते यत्र तत् सप्तमीतत्पुरुषः ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्
दािे शौण्डः दािशौण्डः नक्रयायां धूतमः नक्रयाधूतमः
द्यूते नकतवः द्यूतनकतवः धमे प्रवीणः धममप्रवीणः
रणे सवं ीतः रणसवं ीतः व्यवहारे पटुः व्यवहारपटुः
शास्त्रे पनण्डतः शास्त्रपनण्डतः काये कुशलः कायमकुशलः
धमे कुशलः धममकुशलः योगे नसद्धः योगनसद्ध
आतपे शुष्कः आतपशुष्कः स्र्ाल्यां पक्वः स्र्ालीपक्वः
8
िञ् समासः
तत्पुरुष का भेद िञ् समास है । जब निषेधार्म बोध के नलए ि, अि,
अ पद का प्रयोग होता है तो वहां िञ् समास होता है । इसमें पूवमवणम
यनद व्यञ्जि होता है तो अ तर्ा स्वर हो तो अि का प्रयोग होता है ।
कदानचत् ि का भी प्रयोग होता है ।
नवग्रहवाक्यम् समस्तं पदम् नवग्रहवाक्यम् समस्तं पदम्
ि शानन्द्तः अशानन्द्तः ि समर्मः असमर्मः
ि शिम् अशिम् ि लौनककम् अलौनककम्
ि आगतः अिागतः ि आनदः अिानदः
ि अन्द्तः अिन्द्तः ि ईश्वरः अिीश्वरः
ि आकृनतः अिाकृनतः ि एकधा अिेकधा
मध्यमपदलोपी समासः
यह भी तत्पुरुष समास का भेद ही है । इसमें नजि पदों में समास होता
है उिके मध्य का सम्बन्द्धबोधक शब्द का लोप हो जाता है । जैसे-
देवपूजकः ब्राह्मणः-देवब्राह्मणः, शाकनप्रयः पानर्मवः- शाकपानर्मवः

प्रानदसमासः
कममधारय समास में जब प्रानद उपसगों का समास होता है तब उसे
प्रानद समास कहते हैं । जैसे-
प्रकृष्टः आचायमः- प्राचायमः, अनतक्रान्द्तः रर्म-् अनतरर्ः ।
9
नद्वगुसमासः
कममधारय समास में जब प्रर्म पद सख् ं यावाचक हो तो नद्वगु समास
होता है । इसी नलए कहते हैं नक संख्यापूवो नद्वगुः ।
नवग्रहवाक्यम् समस्तं पदम्
त्रयाणां पात्राणां समाहारः नत्रपात्रम्
षण्णां मुखािां समाहारः षण्मुखम्
अष्टािां पदािां समाहारः अष्टपदम्
सप्तािां िक्षत्राणां समाहारः सप्तिक्षत्रम्
िवािां ग्रहािां समाहारः िवग्रहः
शतािाम् अब्दािां समाहारः शताब्दी
चतुणां युगािां समाहारः चतुयमुगम्
त्रयाणां लोकािां समाहारः नत्रलोकी
पञ्चािां वटािां समाहारः पञ्चवटी
त्रयाणां भुविािां समाहारः नत्रभुविम्
पञ्चािां पात्राणां समाहारः पञ्चपात्रम्
अकारान्द्तोत्तरपदो नद्वगुः, (नस्त्रयां)यर्ा-
सप्तािां शतािां समाहारः सप्तशती
संज्ञार्े तु यर्ावत् प्रयुज्यते । इनत नसद्धान्द्तः ।
यर्ा- सप्तषमयः
10
बहुव्रीनहसमासः
अन्द्यपदप्रधािः बहुव्रीनहः । अर्ामत् जहां समस्त होिे के बाद नभन्द्ि
अर्म प्रधाि होता है वहां बहुव्रीनह समास होता है । जैसे पीताम्बर में
पीतम-् पीला, अम्बरम-् वस्त्र ये दोिो अर्म गौण हो जाता है तर्ा
तीसरा अर्म पीताम्बरः - हररः मुख्य हो जाता है । प्रायः प्रर्मान्द्त पदों
में बहुव्रीनह समास होता है ।
नवग्रहवाक्यम् समस्तं पदम्
चत्वारः भुजा यस्य सः चतुभमुजः,नवष्णुः
तपः धिं यस्य सः तपोधिः,तपस्वी
दश आििानि यस्य सः दशाििः,रावणः
अन्द्वर्ं िाम यस्याः अन्द्वर्मिामा
महाि् आत्मा येषां महात्माः
गजस्य इव आििं यस्य सः गजाििः
त्रीनण लोचिानि यस्य सः नत्रलोचिः
त्रीनण ियिानि यस्य सः नत्रियिम्
िीलः कण्ठः यस्य सः िीलकण्ठः
श्वेतानि अम्बरानण यस्य सः श्वेताम्बरः
11
बहुव्रीनहनवशेषः
कभी कभी बहुव्रीनह समास में प्रर्मान्द्त के सार् षष्ठ्यन्द्त या सप्तम्यन्द्त
पद का भी समास होता है ।
चन्द्द्रः मौलौ यस्य सः-चन्द्द्रमौली वज्रं पाणौ यस्य सः-वज्रपानणः
कण्ठे कालः यस्य सः-कण्ठकालः चक्रं पाणौ यस्य सः- चक्रपानणः
शूलं पाणौ यस्य सः-शूलपानणः चन्द्द्रः शेखरे यस्य सः-चन्द्द्रशेखरः

चन्द्द्रस्य कानन्द्तः इव कानन्द्तः यस्य सः-चन्द्द्रकानन्द्तः


मगृ स्य ियिे इव ियिे यस्याः सा -मगृ ियिी
चन्द्द्रः इव आििं यस्याः सा - चन्द्द्राििा

बहुव्रीनह समास में यत् सवमिाम शब्द का प्रयोग सभी नवभनियों में
प्रायः होता है ।जैसे-
प्राप्तम् उदकं यं सः- जीतानि इनन्द्द्रयानण येि सः-
प्राप्तोदकः जीतेनन्द्द्रयः
उपहृतः पशुः यस्मै सः-उपहृतपशुः महान्द्तौ बाहू यस्य सः-महाबाहुः
दश वदिानि यस्य सः- कमलं आसिं यस्याः सा -
दशवदिः कमलासिा ।
12
बहुव्रीनहनवशेषः
प्रायः ततृ ीयान्द्त पदों में सह के योग में भी बहुव्रीनह समास होता है।
राज्ञा सह वतममािः-सराजः जिके ि सह वतममािः-सजिकः
पुत्रेण सह वतममािः-सपुत्रः भायमया सह वतममािः-सभायमः
बहुव्रीनह समास प्रायःउपसगम मे भी होता है ।जैसे-
निगमताः जिाः यस्मात् तत-् निजमिम् सन्द्ु दरी वधूः यस्य सः-सन्द्ु द्रवधूकः
बहवः दनण्डिः यनस्मि-्
अनवद्यमािः पुत्रः यस्य सः-अपुत्रः
बहुदनण्डकः
द्वन्द्द्वसमासः
समुच्चयार्मक -च अव्यय से युि पदों में द्वन्द्द्वसमास होता
है । ये चार प्रकार का होता है ।
समुच्चयार्मक ईश्वरं गुरुञ्च मन्द्त्रस्व
अन्द्वाचयार्मक नभक्षामट गामािय

इतरेतरयोग धवखनदरौ निनन्द्ध

समाहारः रामश्च लक्ष्मणश्च रामलक्ष्मणौ


13 द्वन्द्द्वसमास- उदाहरण
रामश्च लक्ष्मणश्च भरतश्च इनत रामलक्ष्मणभरताः
कृष्णश्च अजमुिश्च कृष्णाजमुिौ
धममः च अर्मश्च कामश्च धमामर्मकामाः
आहारश्च निद्रा च भयञ्च आहारनिद्राभयम्
वाक् च त्वक् च वाक्त्वचम्
अजश्च अजा च अजौ
माता च नपता च नपतरौ
ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ
फलञ्च फलञ्च फलञ्च फलञ्च फलानि
इसमें प्रायः इकारान्द्त शब्द तर्ा उकारान्द्त शब्द पहले
होता है ।
हररश्च हरश्च हररहरौ
हररश्च हरश्च गुरुश्च हररगुरुहराः

You might also like