You are on page 1of 7

Sri Devi Narayaneeyam Dhyana Slokam

श्री देवि नारायनीयम् ध्यान स्लोकम्

शुक्लाम्बरधरं विष्ुं शवशि्ं चतुर्ुजम् ।


प्रसन्निदनं ध्यायेत् सिुविघ्नोपशान्तये ॥
ओं श्री गुरुभ्यो नम:
ओं श्री महालवममयै नम:
ओं श्री महासरस्ित्यैओम्
ओं श्री महाकाल्यै नम:
ओं श्री चवन्ि महादेव्यै नम:
ओं श्री लवलता महा विपुर सुन्दयै नम:
ओं नमो नाराय्ाय नम:
ओं नमो र्गिते िासुदि े ाय
श्रीं गुरुिायुरप्पा छरनम् ।
श्रीं हरये नम: ।

अच्चुदानन्द गोविन्दा नाम उच्चारन बेशजाद्


नस्यवन्त सकलान् रोगान् सत्यम् सत्यम् िहाम्यहम्
क्रुषनम् नारायनम् िन्दे क्रुषनम् िन्दे व्रज वप्रयम् ।
क्रुषनम् द्वैपायनम् िन्दे क्रुषनम् िन्दे प्रुतासुतम् ॥
सवच्चदानन्द रूपाय विश्वोत्पत्यावत हेतिे ।
तापिय विनाशाय श्री क्रुश्नाय ियुम् नम: ॥

This document has been prepared by http://www.saranaagathi-margam.org


Page 1
Sri Devi Narayaneeyam Dhyana Slokam

ईश्वर: परम: कृ ष्: सवच्चदानन्द विग्रह: ।


अनाददराददगोविन्द: सिुकार्कार्म् ।।

शान्ताकारम् भ्ुजगशयनम् प्भनार्म् सुरेशम्


विश्वाधारम् गगनस्रुश्म् मेघि्ुम् शुर्ाङ्गम् ।
लममीकान्तम् कमलनयनम् योवगवर्ध्याुनगम्यम्
िन्दे विष्ुम् र्िर्यहरम् सिुलोकै कनाथम् ॥
मेघश्यामम् पीतकौशेयिासम्
श्रीित्साङ्कम् कौस्तुर्ोभावसताङ्गम् ।
पुन्योपेतम् पुण्िरीकायतामम् विष्ुम् िन्दे सिुलोकै कनाथम् ॥
नम: समस्त र्ूतानाम् आददर्ूताय र्ूभ्रुते ।
अनेक रूप रूपाय विष्िे प्र्र्विष्िे ॥
सशङ्खच्क्रम् सदकरीटकु ण्िलम् सपीतिस्त्रम् सरसीरूहेक्ष्म् ।
सहारिक्ष:स्थलशोवर्कौस्तुर्म् नमावम विष्ुम् वशरसा चतुर्ुजम् ॥
छायायाम् पाररजातस्य हेमवसन्हासनोवप्र ।
आसीनमम्बुदश्याममायताक्षमलङ्क्रुतम् ॥
चन्राननम् चतुबाुुम् श्रीित्सावङ्कतिक्षसम् ।
रुवक्म्ीसत्यर्ामाभ्याम् सवहतम् क्रुष्माश्रये ॥

गजाननं र्ूतग्ादद सेवितं


कवपत्थजम्बूफलसार र्वक्षतम् ।
This document has been prepared by http://www.saranaagathi-margam.org
Page 2
Sri Devi Narayaneeyam Dhyana Slokam

उमासुतं शोकविनाशकार्ं
नमावम विघ्नेश्वर पादपङ्कजम् ॥
श्री महागनपतये नम:

गुरुर्ब्ुह्मा गुरुर्िुष्ु गुुरुदेिो महेश्वरः


गुरु साक्षात परर्ब्ह्मा तस्मै श्रीगुरिे नमः

सरस्िवत नमस्तुभ्यं िरदे कामरूवपव् ।


विद्यारम्र्ं कररषयावम वसविर्ुितु मे सदा ॥
श्री महासरस्ित्यै नम: ॥

ज्ञानानन्दमयम् देिम् वनमुलम्स्फरटकाक्रु्वतम् ।


आधारम् सिु विद्यानाम् हयग्रीिम् उपास्महे ॥
श्री हयग्रीिमूतुये नम: ॥

बुविर् बलम् यशो धैयुम्


वनर्ुयत्िम् अरोगताम्
अजाड्यम् िाक् पटुत्िम् च
हनुमत् स्मर्ात् र्िेत्॥
श्री हनुमते नम:

This document has been prepared by http://www.saranaagathi-margam.org


Page 3
Sri Devi Narayaneeyam Dhyana Slokam

अम्मे नाराय्ा देवि नाराय्ा


लवमम नाराय्ा बरे नाराय्ा (3 times)

सदावशि समारम्र्ाम् शंकराचायु मध्यमाम्


अस्मद् आचायु पयुन्ताम् िंदे गुरु परम्पराम्

श्रुवतस्मुवतपुरा्ानामालयम् करु्ालयम् ।
नमावम र्गित्पादशज्ञकरं लोकशज्ञकरम् ॥

र्ारवत करुना पािम् र्ारवत क्रुत र्ुष्ं


र्ारवत पद्मरूिम् र्ारवत त्तीतु माश्रेये

श्रुटैनया सगु रूपा जगत् िदन वर्तो बाविवन याछ्च रौदर


संहारे चावप यस्या जगददत मदकलम् क्रीटनन्या पराभ्यां
पश्यवन्त मद्य मातो तदनु र्गिवत िैकरर िनु रूपा
साश्वत् िाचां प्रसन्ना विददहरर वगररषो राददता लन्करोतु

ऒम् सिु चैतन्य रूपाम् ताम्


आद्याम् विद्याम् च धीमवह
बुविम् या नः प्रचोदयात् ( 2 times)

This document has been prepared by http://www.saranaagathi-margam.org


Page 4
Sri Devi Narayaneeyam Dhyana Slokam

या विद्या इद्या इयते श्रुवतपते शविच ताभ्या परा


सिुज्ञाप बन्द चेवत वनपु्ा सिाुक्षये सवम्सताम्
दु्ेया चतुरात विश्व मुवनवर्: तान्यास्पतम् प्रावपता
प्रतयक्षा र्िधी्क चा र्गिवत वसवि प्रदा मल्या सत् सदा

श्रुश्टादकलम् जगददतं सदसत्यरूपम्


शक्त्या स्िया विगुनया पररपादद विश्वम्
समह्रुद्य कल्प समये रमते तदैका
ताम् सिुिेश्व जनवन मनसा स्मरावम

कम्सस्योधाम व्रुत्त:े कलुवसत मन: सोदरर पुि ुन्त्तु


हस्तायुत्पत्त बावन्दम् वद्विीर्ुदनुदा कोरट सुयु प्रका्शां
कारुन्या लोल नेिा म्रुद ु हवसत मुखी मद्य देस वस्तताम्ताम्
दुगाुम् देिीम् प्रपत्ये शर्महवमह प्रेयशे श्रेयशे च

देवि नरय्ीयम् परमम् पवििम्


पारायनवत्तनु तुवनन्जुिेने
नेरावय नन्नावय उरुविरटिानाय्
नाराय्ी नाविल् उददवच्चिेने (this 4th line of sloka 2 times)

उनरु उनरु लवलतवम्बकये


उनरु उनरु राजेश्वररये
This document has been prepared by http://www.saranaagathi-margam.org
Page 5
Sri Devi Narayaneeyam Dhyana Slokam

वनरयु वनरयु मनवसल् देवि


करु्ा मवय ताप हरे सुर्दॆ
विगुनावत्मकयाम् जगदवम्बगये
अवििन्नुचराचर कारनमाम्
अददवनवन्नरमाम्ति वमविइनक्कल्
कवनकानुि देन्नुमनुग्रहमाम्

शरनागदरामव्यन्गवलवल्नन्
करु्ाम्रुदमधु चोररयुग मादॆ
अवखलम् सुह्रुदम् चोररयुम्
तिपदचलनम् करयुि वनव्रुुवतमािम्
मधुरम् चोविकल् पोवियुम् सविदम
उलदकल् स्िरमाय् विळङ्गुम् जनवन
अदुलम् िदनम् रन र्ुवमवयल् वनन्
तिचरनन्गल् एवनक्कु बलं

आददकल् व्यददकल् जीविद व्यदकल्


पादकल् सकलम् तीर्त्तिुम् नी
कदनम् वनरयुवम कवलकालवत्तल्
दुररदमकत्तुगदेवि नी
इतुर्यमवखलम् वतत्तुुतरे नम्
चबलत नीदक्क सुखम्पकरे नम्

This document has been prepared by http://www.saranaagathi-margam.org


Page 6
Sri Devi Narayaneeyam Dhyana Slokam

सुखम्परके रे नम्

वशि िल्लबयावय विलवन्गमुदा


अररविन्ते सरस्िवत अवय सदा
वनरविन्िे हररवप्रयाय् सुधा
मधु तूवन्ग विलगुमनल्पमदे
श्रुवतयुम् स्िरिुम् सुमदुरलयिुम्
पकरुम् तिसन्गीतम् िरमवय
ददनमुम् तुिरुम् वपिकल् पोरुक्कु ह
श्री लवलते जगदवम्बगये

जगदवम्बगये जगदवम्बगये
जगदवम्बगये जगदवम्बगये

श्री गुरुिायुरप्पा छरनम्


श्री लवलतावम्बगये छरनम्
श्री मािे नम:

This document has been prepared by Srimathi.Hema Balasubramanian Email id :


saranaagathi.margam@gmail.com

This document has been prepared by http://www.saranaagathi-margam.org


Page 7

You might also like