You are on page 1of 5

परस्मैपदी क्रियापदम ् अंत्यवाक्यं

एकवच
परू
ु षः द्विवचनम ् बहुवचनम ्
नं

प्रथम ति तः न्ति

वर्तमा मध्यम सि थः थ

उत्तम आमि आवः आमः

प्रथम त् ताम न्

भूत मध्यम स ् (ः) तम ् त

उत्तम अम ् आव आम

अभ्यासः

द्विवचन
कालः परू
ु षः एकवचनम ् बहुवचनम ्
म्

प्रथम पठति पठतः पठन्ति


वर्तमा
मध्यम पठसि पठथः पठथ

उत्तम पठामि पठावः पठामः

प्रथम अपठत ् अपठताम ् अपठन ्

भूत मध्यम अपठः अपठतम ् अपठत

उत्तम अपठम ् अपठाव अपठाम


अत्मनेपदी क्रियापदम ् अंत्यवाक्यं

एकवच
परू
ु षः द्विवचनम ् बहुवचनम ्
नं

प्रथम ते एते न्ते

वर्तमा मध्यम से एथे ध्वे

उत्तम ए आवहे आमहे

प्रथम त एताम ् न्त

भूत मध्यम थाः एथाम ् ध्वम ्

उत्तम ए आवहि आमहि

अभ्यासः

एकवचन
कालः परू
ु षः द्विवचनम ् बहुवचनम ्
म्

प्रथम कम्पते कम्पेते कम्पन्ते


वर्तमा
मध्यम कम्पसे कम्पेथे कम्पध्वे

उत्तम कम्पे कम्पावहे कम्पामहे

प्रथम अकम्पत अकम्पेताम ् अकम्पन्त

भूत मध्यम अकम्पथाः अकम्पेथाम ् अकम्पध्वम ्

उत्तम अकम्पे अकम्पावहि अकम्पामहि

अभ्यासः

I. ఈ క్రింది వాక్యాలను భూతకాల వాక్యాలుగా వ్రా యండి

१ सा निन्दति सा अनिन्दत ् ६ वयं क्रीडामः वयम ् अक्रीडाम


२ शन
ु काः भाषन्ति शन
ु काः अभषन ् ७ यय
ू ं खादथ यय
ू म ् अखादत
३ पर्णं पतति पर्णम ् अपतत ् ८ त्वं धावसि त्वम ् अधावः
४ अहं नमति अहम ् अनमम ् ९ नटाः नटाः अनत्ृ यन ्
नत्ृ यन्ति
५ वयस्यः लिखति वयस्यः अलिखत ्

II. బహువచనానికి కి మార్చండి

1. चोरः धनम ् अहरत ्। चोराः धनम ् अहरन ्


2. सा पात्रम ् अक्षालयत ्। ताः पात्रम ् अक्षालयन ्

3. अहं वाक्यम ् अस्मरम ्। वयं वाक्यम ् अस्मरन ्


4. त्वं वाक्यम ् अवदत ्। यूयं वाक्यम ् अवदन ्
5. सः यानम ् अचालयत ्। ते यानम ् अचालयन ्
6. सेवकः भारम ् अवहत ्। सेवकाः भारम ् अवहन ्
7. सा क्षीरम ् अपिबत ्। ते क्षीरम ् अपिबन ्

8. बालः कथाम ् अलिखत ्। बालाः कथाम ् अलिखन ्

III. క్రింద చెప్పబడ్డ క్రియాపదరూపపు పురుషను గమనించి దానికి తగినట్లు గా భూతకాల ఏకవచనం

బహువచనం రూపాలను వ్రా యండి

1. श्लाघते। अश्लाघत। अश्लाघताम ्। अश्लाघन्त


2. मोदते। अमोदत। अमोदताम ्। अमोदन्त

3. त्रायते। अत्रायत। अत्रायतम ्। अत्रायन्त


4. वन्दे । अवन्दे । अवन्दावहि। अवन्दामहि।

5. भाषे। अभाषे। अभाषावहि। अभाषामहि।

6. सहसे। असहथाः। असहतम ्। असहध्वम ्


7. भाषसे। अभाषथाः। अभाषतम ्। अभाषध्वम ्
8. शङ्कते। अशङ्कत। अशङ्कताम ्। अशङ्कन्त

IV. ఆవరణ చిహ్నంలో తెలిపిన ధాతువులకు సంబంధించిన భూతకాల రూపంతో ఖాళీలను నింపండి

1. रूग्णः वेदान ् (सह)। रूग्णः वेदान ् असहत

2. ते (लज्ज ्)। ते अलज्जन्त

3. वक्ष
ृ ाः (कम्पः)। वक्ष
ृ ाः अकम्पन्त

4. तरूणां (स्पध ्)। तरूणां अस्पर्धन्त

5. सैनिकाः (यध
ु ्)। सैनिकाः अयध्
ु यन्त

6. छात्राः (खिद्)। छात्राः अखिद्यन्त


7. जनाः (मोद)। जनाः अमोदन्त

8. यय
ू म ् (क्षमः)। यूयम ् अक्षमध्वम ्

कालः परू
ु षः एकवचनम ् द्विवचनम ् बहुवचनम ्

प्रथम भाषते भाषेते भाषन्ते


वर्तमा
मध्यम भाषसे भाषेथे भाषध्वे

उत्तम भाषे भाषावहे भाषामहे

प्रथम अभाषत अभाषेताम ् अभाषन्त

भूत मध्यम अभाषथाः अभाषेथाम ् अभाषध्वम ्

उत्तम अभाषे अभाषावहि अभाषामहि

1. पुराणाः कति सन्ति


अष्टादश पुराणाः सन्ति
2. महाभारते कति पर्वाः सन्ति
महाभारते अष्टादश पर्वाः सन्ति
3. श्रीमद्रामायणे कति काण़्डः सन्ति
श्रीमद्रामायणे सप्त काण़्डः सन्ति
4. श्रीमद्रामायणे कति श्लोकाः सन्ति
श्रीमद्रामायणे चतुविश
ं सहस्रः श्लोकाः सन्ति
5. कति राष्ट्रः सन्ति
सप्तविंशतिः राष्ट्राः सन्ति
6. कति वर्णाः सन्ति
सप्त वर्णाः सन्ति
7. कक्षायां कति छात्राः सन्ति
कक्षायां चत्वारिंशत ् छात्राः सन्ति
8. ग्रन्धालये कति ग्रनधानि सन्ति
ग्रन्धालये अनेकानि ग्रन्धानि सन्ति
9. प्रवेश कक्षायां कति पाठाः सन्ति
प्रवेशः कक्षायां द्वादश पाठाः सन्ति
10. लोकायाने कति जनाः सन्ति
लोकायने पञ्चाशत ् जनाः सन्ति

You might also like