You are on page 1of 54

�दल्ली पिब्लक िव�ालय:- गान्धीनगरम्

िवषय:- संस्कृ तम्

कक्षा-7

भूतकाल: ( लङ् लकार:)- अभ्यास प�म्

Page 1 of 3
भूतकाल: ( लङ् लकार:)
पु�ष: एकवचनम् ि�वचनम् ब�वचनम्

बालक: बालकौ बालका:


�थम: पु�ष:
अपठत् । अपठताम् । अपठन् ।

त्वम् (तुम) युवाम् (तुम दोन� ) यूयम् (तुम सब)


मध्यम: पु�ष:
अपठ: । अपठतम् । अपठत ।

अहम् (म�) आवाम् ( हम दोन�) वयम् (हम सब)


उ�म: पु�ष:
अपठम् । अपठाव । अपठाम ।

१. अधोिलिखतािन वाक्यािन लङ् लकारे प�रवतर्यत ।

वाक्यािन उ�रािण

१ ते बािलके जलं िपबत: ।

२ वयं �ोकं लेिखष्याम: ।

३ ता: कायर्�मान् पश्यिन्त ।

४ नृप: िभक्षुकेभ्य: दान दास्यित ।

५ तौ बालौ आचायार्न् नंस्यत: ।

६ िव�म: नृप: भवित ।

७ आपिणक: नाणकािन गणयित ।

८ वयम् संस्कृ तपुस्तकं प�ठष्याम: ।

९ आवां �क काय� कु �थ: ?

१० आवां असत्यं त्यजाव: ।

Page 2 of 3
२. िनद�शानुसारं लङ् लकारस्य �पािण रचयत ।

�म: धातु: पु�ष: एकवचनम् ि�वचनम् ब�वचनम्

१ पत् �थम: पु�ष:

२ पठ् मध्यम: पु�ष:

३ भू उ�म: पु�ष:

४ दा-यच्छ् �थम: पु�ष:

५ �म् मध्यम: पु�ष:

६ ��ड् उ�म: पु�ष:

७ गम्-गच्छ् �थम: पु�ष:

८ आ+गम् मध्यम: पु�ष:

९ गै उ�म: पु�ष:

१० चल् �थम: पु�ष:

Page 3 of 3
�दल्ली पिब्लक िव�ालय:- गान्धीनगरम्

िवषय:- संस्कृ तम्

कक्षा-7

लट् लकार - अभ्यास प�म्

Page 1 of 3
वतर्मानकाल( लट् लकार)

पु�ष: एकवचनम् ि�वचनम् ब�वचनम्

�थम: पु�ष: बालक: बालकौ बालका:


पठित । पठत: । पठिन्त ।

मध्यम: पु�ष: त्वम् (तुम) युवाम् (तुम दोन� ) यूयम् (तुम सब)
पठिस । पठथ: । पठथ ।

उ�म: पु�ष: अहम् (म�) आवाम् ( हम दोन�) वयम् (हम सब)


पठािम । पठाव:। पठाम: ।
१. लट् लकारस्य धातु�पािण पु�ष-अनुसारं िलखत ।

धातु: पु�ष: एकवचनम् ि�वचनम् ब�वचनम्


१ अस् �थम: पु�ष: अिस्त स्त: सिन्त
२ कथ् मध्यम: पु�ष: कथयिस कथयथ: कथयथ

३ कू द्र् उ�म: पु�ष:

४ कृ �थम: पु�ष:

५ ��ड् मध्यम: पु�ष:

६ गम्-गच्छ् उ�म: पु�ष:

७ गज्र् �थम: पु�ष:

८ दृश्-पश्य् मध्यम: पु�ष:

९ नम् उ�म: पु�ष:

१० नी-नय् �थम: पु�ष:

११ पठ् मध्यम: पु�ष:

१२ पत् उ�म: पु�ष:

१३ भू-भव् �थम: पु�ष:

१४ रक्ष् मध्यम: पु�ष:

१५ वद् उ�म: पु�ष:

Page 2 of 3
२. लट् लकारस्य उिचतै: �पै: �र�नस्थानािन पूरयत ।
1. अहं ____________ । (पठ् )

2. आवां ____________ । (चल्)

3. वयं ____________ । (िलख्)

4. त्वं ____________ । (नम्)

5. युवां ____________ । (��ड् )

6. यूयं ____________ । (पत्)

7. �सह: ____________ । (गज्र्)

8. वानरौ ____________ । (कू द्)र्

9. िशक्षक: ____________ । (वद्)

10. बाल: ____________ । (िस�िन्त / िस�थ: / िस�ित )

11. ते बाला: ____________ । (�ु)

12. सा ____________ । (कथ्)

13. तौ बालौ ____________ । (नृत्)

14. जन: ____________ । (नी)

15. जनक: ____________ । ( �िवशित / �िवशत: / �िवशिन्त )

Page 3 of 3
�दल्ली पिब्लक िव�ालय:- गान्धीनगरम्

िवषय:- संस्कृ तम्

कक्षा-7

भिवष्यत्काल:( लृट् लकार)- अभ्यास प�म्

Page 1 of 3
भिवष्यत्काल:( लृट् लकार)

पु�ष: एकवचनम् ि�वचनम् ब�वचनम्

बालक: बालकौ बालका:


�थम: पु�ष:
प�ठष्यित । प�ठष्यत: । प�ठष्यिन्त ।

त्वम् (तुम) युवाम् (तुम दोन� ) यूयम् (तुम सब)


मध्यम: पु�ष:
प�ठष्यिस। प�ठष्यथ: । प�ठष्यथ ।

अहम् (म�) आवाम् ( हम दोन�) वयम् (हम सब)


उ�म: पु�ष:
प�ठष्यािम । प�ठष्याव:। प�ठष्याम: ।
१. िनद�शानुसारं लृट् लकारस्य उिचतं �पं िलखत ।

धातु: पु�ष: एकवचनम् ि�वचनम् ब�वचनम्


१ अस् �थम: पु�ष: भिवष्यित भिवष्यत: भिवष्यिन्त
२ ��ड् मध्यम: पु�ष:
३ गम्-गच्छ् उ�म: पु�ष:
४ आ+गम् �थम: पु�ष:
५ गै मध्यम: पु�ष:
६ चल् उ�म: पु�ष:
७ इष् �थम: पु�ष:
८ नी-नय् मध्यम: पु�ष:
९ िलख् उ�म: पु�ष:
१० धाव् �थम: पु�ष:
११ कृ मध्यम: पु�ष:
१२ नम् उ�म: पु�ष:
१३ चल् �थम: पु�ष:
१४ खाद् मध्यम: पु�ष:
१५ खेल् उ�म: पु�ष:

Page 2 of 3
२. लृट् लकारस्य उिचतं �पं रचियत्वा �र�यस्थानािन पूरयत ।

1. �: रिववासर: ____________ । (भू)

2. अत: अहं �: िव�ालयं ____________ । (गम्)

3. अहं गृहे एव ____________ । (पठ् )

4. अहं िम�ै: सह सायंकाले ____________ । (��ड् )

5. मम िम�ािण मम गृहम् ____________ । (आ+गम्)

6. मम जनक: अस्माकं कृ ते पुस्तकािन ____________ । (आ+नी)

7. अवकाशे वयं देहलीनगरं ____________ । (गम्)

8. अवकाशे यूयं �क ____________ ? (कृ )

9. ता: नतर्क्य: म�े ____________ । (नृत्)

10. एतौ बालकौ तरणताले____________ । (तृ)

Page 3 of 3
संस्कृत-व्याकरणम ्
लट् लकार
(Present Tense)

Rushikesh Upadhyay
वर्तमानकाल ( लट् लकार)
धार्ु + प्रत्यय=क्रिया
पठ् +तर्=पठतर्

पुरुष: एकवचनम् तिवचनम् बहुवचनम्


प्रथम: बालक: बालकौ बालका:
पुरुष: पठतर् । पठर्: । पठततर् ।
मध्यम: त्वम् (र्ुम) युवाम् (र्ुम दोनों ) यूयम् (र्ुम िब)
पुरुष: पठति। पठथ: । पठथ ।
उत्तम: अहम् (मैं) आवाम् ( हम दोनों) वयम् (हम िब)
पुरुष: पठातम । पठाव:। पठाम: ।

Rushikesh Upadhyay( Sanskrit class)


वर्तमानकाल( लट् लकार)

प्रत्यया:

पुरुष: एकवचनम् तिवचनम् बहुवचनम्


प्रथम: पुरुष: तर् र्: अततर्
मध्यम: पुरुष: त्वम् (र्ुम) युवाम् (र्ुम दोनों ) यूयम् (र्ुम िब)
ति थ: थ
उत्तम: पुरुष: अहम् (मैं) आवाम् ( हम दोनों) वयम् (हम िब)
तम व: म:

Rushikesh Upadhyay( Sanskrit class)


संस्कृत-व्याकरणम ्
लट्
ृ लकार
(Future Tense)
Rushikesh Upadhyay
भतवष्यत्काल:( लृट् लकार)
धार्ु + प्रत्यय =क्रिया
पठ् + स्यतर्= पठठष्यतर्

पुरुष: एकवचनम् तिवचनम् बहुवचनम्


प्रथम: बालक: बालकौ बालका:
पुरुष: पठठष्यतर् । पठठष्यर्: । पठठष्यततर् ।
मध्यम: त्वम् (र्ुम) युवाम् (र्ुम दोनों ) यूयम् (र्ुम िब)
पुरुष: पठठष्यति। पठठष्यथ: । पठठष्यथ ।
उत्तम: अहम् (मैं) आवाम् ( हम दोनों) वयम् (हम िब)
पुरुष: पठठष्यातम । पठठष्याव:। पठठष्याम: ।
भतवष्यत्काल:( लृट् लकार)

प्रत्यया:

पुरुष: एकवचनम् तिवचनम् बहुवचनम्


प्रथम: पुरुष: स्यतर् स्यर्: स्यततर्
मध्यम: पुरुष: त्वम् (र्ुम) युवाम् (र्ुम दोनों ) यूयम् (र्ुम िब)
स्यति स्यथ: स्यथ
उत्तम: पुरुष: अहम् (मैं) आवाम् ( हम दोनों) वयम् (हम िब)
स्यातम स्याव: स्याम:
उ�र-प�म्
विषय: - संस्कृतम ्
कक्षा-७
पाठ:-२ भारतीया: िीराङ्गना:
(लङ् लकार: - प्रथम: पुरुष:)
Rushikesh Upadhyay
भूतकाल ( लङ् लकार)

अ+धातु + प्रत्यय=क्रिया
प्रथम: पुरुष:
एकवचनम् द्विवचनम् बहुवचनम्

बालक: अपठत् । बालकौ अपठताम् । बालका: अपठन् ।

छात्र: अद्वलखत् । छात्रौ अद्वलखताम् । छात्रा: अद्वलखन् ।

नर: अगच्छत् । नरौ अगच्छताम् । नरा: अगच्छन् ।


भूतकाल ( लङ् लकार)
अ+धातु + प्रत्यय=क्रिया
प्रथम: पुरुष:
एकवचनम् द्विवचनम् बहुवचनम्
मद्विला अवदत् । मद्विले अवदताम् । मद्विला: अवदन् ।

गाद्वयका अगायत् । गाद्वयके अगायताम् । गाद्वयका: अगायन् ।

त् ताम ् अन ्
भूतकाल ( लङ् लकार)

प्रथम: पुरुष:
प्रत्यया:

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्

प्रथम: त् ताम् अन्


पुरुष:
अभ्यास
उत्तर-पत्रम्
विषय:-संस्कृ तम्
कक्षा-७
पाठ:-३ जयतु राष्ट्रम् (भूतकाल - लङ् लकार-मध्यम: पुरुष:)
एकिचनम् वििचनम् बहुिचनम्

त्िम् (तुम) युिाम्( तुम दोनों) यूयम् (तुम सब)


अपठ:। अपठतम् । अपठत ।

त्िम् अवलख: । युिाम् अवलखतम् । यूयम् अवलखत ।

त्िम् अधाि: । युिाम् अधाितम् । यूयम् अधाित ।

अभ्यास:-प्रश्ना:-उत्तरावि
प्र-२ अधोवलवखतानां प्रश्नानाम् एकपदेन उत्तरावि यच्छत । उत्तरावि
क) सुभाषचन्द्र: कस्य प्रमुख: आसीत् ? क)स्ितन्द्रासङ्ग्रामस्य

ख) क: वििेकानन्द्दस्य सावित्यस्य अध्ययनम् अकरोत् ? ख)सुभाषचन्द्र:


ग) सवचनस्य विक्षक: क: आसीत् ? ग)रमाकान्द्त –आचरे कर:
घ) सुभाष: कस्य सियोगम् अकरोत् ? घ)जापानदेिस्य
ङ) प्रकाि: मन्द्दककनी च के षां वचककत्साम् अकु रुताम् ? ङ) आकदिावसजनानाम्
च) िीरा: बालका: के षां प्रवतकारम् अकु िवन् ? च) दुष्टानाम्

प्र-३ रे खावङ्ग्कतपदानाम् आधारे ि प्रश्नवनमाविम् कु रुत ।


क) िीराय नम: । कस्मै नम: ?
ख) स: मिापावलकाया: कायवसवचि अभित् । स: कस्या: कायवसवचि अभित् ?
ग) स: क्रीडयां भारतस्य विश्वास: आसीत् । स: क्रीडयां कस्य विश्वास: आसीत्?
घ) ते स्िप्रािानां वचन्द्तां न अकु िवन् । ते के षां वचन्द्तां न अकु िवन् ?
ङ) मयूरा: उद्याने अनृत्यन । के उद्याने अनृत्यन ?
च) मविला: जलम् आनयन् । का: जलम् आनयन् ?

प्र-४ उदािरिानुसारं धातो: योग्यं रुपं वलखत ।


धातु एकिचनम् वििचनम् बहुिचनम्
पठ् अपठत् अपठताम् अपठन्
खाद् अखादत् अखादताम् अखादन्
गम् अगच्छत् अगच्छताम् अगच्छन्
िद् अिदत् अिदताम् अिदन्
नृत् अनृत्यत् अनृत्यताम् अनृत्यन्
पा अवपबत् अवपबताम् अवपबन्
प्र-५ अधोवलवखतावन िाक्यावन वििचने बहुिचने च पररितवयत ।
एकिचनम् वििचनम् बहुिचनम्
क) त्िं वचरावि अरचय: । युिां वचरावि अरचयतम् । यूयं वचरावि अरचयत ।
ख) त्िं कथा: अवलख:। युिां कथा: अवलखतम् । यूयं कथा: अवलखत ।
ग) त्िम् उद्याने अभ्रम: । युिां उद्याने अभ्रमतम् यूयं उद्याने अभ्रमत ।
घ) त्िं कायावलयात् आगच्छ:। युिां कायावलयात् आगच्छतम् । यूयं कायावलयात् आगच्छत ।
ङ) त्िं तरिताले अतर: युिां तरिताले अतरतम् । यूयं तरिताले अतरत ।
च) त्िं पुस्तकालये आसी: युिां पुस्तकालये आस्ताम् । यूयं पुस्तकालये आस्त ।

प्र-६ लङ्ग्लकारस्य उवचतेन रुपेि ररक्तस्थानं पूरयत ।


उत्तरावि
क) त्िं प्रात:काले िीघ्रम् अगच्छ: ।
ख) युिां कावलदासस्य पुस्तकम् अपठतम् ।
ग) यूयं चलवचरं अपश्यत ।
घ) त्िं सेिाकायवम् अकरो: ।
ङ) युिां देिम् अनमतम् ।
च) यूयं धनं अयच्छत ।

प्र-७ वनदेिानुसारं लकारपररितवनम् कु रुत ।


उत्तरावि
क) युिाम् सम्यक् अक्रीडतम् ।
ख) यूयं कन्द्दक
ु ं वक्षपथ ।
ग) त्िं अवभनयं अकरो: ।
घ) कक युिां नद्यां तररष्यथ: ?
ङ) यूयं िालाया: गृिम् आगच्छथ ।
च) त्िं श्लोकं अस्मर: ।
पाठ:-४ धन्या: भारतीया:
भूतकाल ( लङ् लकार- उत्तम: पुरुष:)
अ+धातु + प्रत्यय=क्रिया

एकवचनम् द्विवचनम् बहुवचनम्

अहम् (मैं) आवाम् ( हम दोनों) वयम् (हम सब)


अपठम् । अपठाव । अपठाम ।

अहम् अद्वलखम् । आवाम् अद्वलखाव । वयम् अद्वलखाम ।

अहम् अधावम् । आवाम् अधावाव । वयम् अधावाम ।


अभ्यास-प्रश्ना:-उत्तराद्वि
कक्षा-७
विषय:- संस्कृ तम्
पाठ-५ संस्कृ तक्रीडा
(लोट् लकार)
आज्ञार्थ ( लोट् लकार)
(Order / Request)
धातु + प्रत्यय=क्रक्रया
प्रर्म: पुरुष:
एकिचनम् वििचनम् बहुिचनम्

बालक: पठतु । बालकौ पठताम् । बालका: पठन्तु ।

छात्र: वलखतु । छात्रौ वलखताम् । छात्रा: वलखन्तु ।

युिक: गच्छतु । युिकौ गच्छताम् । युिका: गच्छन्तु ।


आज्ञार्थ ( लोट् लकार)
(Order / Request)
प्रर्म: पुरुष:
एकिचनम् वििचनम् बहुिचनम्

मविला िदतु । मविले िदताम् । मविला: िदन्तु ।

गावयका गायतु । गावयके गायताम् । गावयका: गायन्तु ।

तु ताम ् अन्तु
आज्ञार्थ ( लोट् लकार)
(Order / Request)

मध्यम: परु
ु ष:
एकिचनम् वििचनम् बहुिचनम्

त्िम् (तुम) युिाम्( तुम दोनों) यूयम् (तुम सब)


पठ । पठतम् । पठत ।
त्िम् वलख । युिाम् वलखतम् । यूयम् वलखत ।
त्िम् धाि । युिाम् धाितम् । यूयम् धाित ।

त्वम ् यव
ु ाम ् यय
ू म्
- तम ् त
आज्ञार्थ ( लोट् लकार)
(Order / Request)

उत्तम: पुरुष:
एकिचनम् वििचनम् बहुिचनम्
अिम् (मैं) आिाम् ( िम दोनों) ियम् (िम सब)
पठावन । पठाि । पठाम ।
अिम् वलखावन । आिाम् वलखाि । ियम् वलखाम ।
अिम् धािावन । आिाम् धािाि । ियम् धािाम ।

आवन आि आम
आज्ञार्थ ( लोट् लकार)
(Order / Request)

पुरुष: एकिचनम् वििचनम् बहुिचनम्

प्रर्म: बालक: बालकौ बालका:


पुरुष: पठतु । पठताम् । पठन्तु ।
मध्यम: त्िम् (तुम) युिाम् (तुम दोनों ) यूयम् (तुम सब)
पुरुष: पठ । पठतम् । पठत ।

उत्तम: अिम् (मैं) आिाम् ( िम दोनों) ियम् (िम सब)


पुरुष: पठावन । पठाि । पठाम ।
आज्ञार्थ ( लोट् लकार)
(Order / Request)

प्रत्यया:
पुरुष: एकिचनम् वििचनम् बहुिचनम्

प्रर्म: पुरुष: तु ताम् अन्तु

मध्यम: पुरुष: त्िम् (तुम) युिाम् (तुम दोनों ) यूयम् (तुम सब)
- तम् त

उत्तम: पुरुष: अिम् (मैं) आिाम् ( िम दोनों) ियम् (िम सब)


आवन आि आम
आज्ञार्थ ( लोट् लकार)
(Order / Request)अभ्यास:
क्रम: धातु: परु
ु ष: एकवचनम ् द्वववचन बहुवचनम ्
म्
१ पत ् प्रथम: पुरुष: पततु पतताम ् पतन्तु
२ पठ् मध्यम: पुरुष: पठ पठतम ् पठतम ्
३ भू उत्तम: परु
ु ष: भवानि भवाव भवाम
४ दा-यच्छ् प्रथम: पुरुष: यच्छछतु यच्छछताम ् यच्छछन्तु
५ भ्रम ् मध्यम: पुरुष: भ्रम भ्रमतम ् भ्रमत
६ क्रीड् उत्तम: परु
ु ष: क्रीडानि क्रीडाव क्रीडाम
७ गम ्-गच्छ् प्रथम: पुरुष: गच्छछतु गच्छछताम ् गच्छछन्तु
८ आ+गम ्(गच्छ्) मध्यम: पुरुष: आगच्छछ आगच्छछत आगच्छछत
म्
९ गै उत्तम: परु
ु ष: गायानि गायाव गायाम
१० चल ् प्रथम: पुरुष: चलतु चलताम ् चलन्तु
तम
ु न
ु ्प्रत्ययः
(Infinitives)
तम
ु न
ु ्प्रत्ययः

तम
ु न
ु ् त ्उ म ्उ न ् त ्उ म ् तम
ु ्

के लिए
• बािकः धावतत, क्रीडाङ्गणं गच्छतत।
बािकः धाववतंु क्रीडाङ्गणं गच्छतत।
• यव ु कः पठिष्यतत। पस् ु तकं स्वीकरिष्यतत।
यव ु कः पठितंु पस्
ु तकं स्वीकरिष्यतत।
• लििुः अचित।् प्रयत्नम ्अकिोत।्
लििःु चलितंु प्रयत्नम ्अकिोत।्
• मातिः अर्चिष्यन्तत। मन्तििं गलमष्यन्तत।
मातिः अर्चितुं मन्तििं गलमष्यन्तत।
• भ्राता जिम ्अवपबत।् पाकिािाम ्अगच्छत।्
भ्राता जिं पातंु पाकिािाम ्अगच्छत।्
• अहं वैज्ञातनकः भववष्यालम। सम्यक् पठिष्यालम।
अहं वैज्ञातनकः भववतंु सम्यक् पठिष्यालम।
धातु लट् तम
ु न
ु ान्तं

आ+नी आनयतत आनेतुम ्


उत ्+स्था उन्त्तष्ितत उत्थातम ु ्
क्रीड् क्रीडतत क्रीडडतम ु ्
खाद् खाितत खाठितुम ्
खेि ् खेितत खेलितम ु ्
गम ् गच्छतत गततम ु ्
गै गायतत गातुम ्
चि ् चितत चलितुम ्
र्चतत ् र्चततयतत र्चतततयतम ु ्
ज्ञा जानातत ज्ञातम ु ्
िा ििातत िातुम ्
दृि ् पश्यतत द्रष्टुम ्
धाव ् धावतत धाववतम ु ्
नम ् नमतत नततुम ्
धातु लट् तम
ु न
ु ान्तं

नी नयतत नेतम ु ्
नत ृ ् नत्ृ यतत नततितम ु ्
पच ् पचतत पक्तुम ्
प्र+ववि ् प्रववितत प्रवेष्टुम ्
प्रच्् पच्ृ छतत प्रष्टुम ्
भक्ष् भक्षयतत भक्षतयतुम ्
भाष ् भाषते भावषतुम ्
भू भवतत भववतम ु ्
याच ् याचते यार्चतम ु ्
िक्ष् िक्षतत िक्षक्षतुम ्
िच ् िचयतत िचतयतम ु ्
िभ ् िभते िब्धम ु ्
धातु लट् तम
ु न
ु ान्तं

लिख ् लिखतत िेखखतुम ्


वद् वितत वठितुम ्
वस ् वसतत वस्तम ु ्
श्रु िणृ ोतत श्रोतम
ु ्
स्था ततष्ितत स्थातुम ्
स्म ृ स्मितत स्मतम ुि ्
हस ् हसतत हलसतम ु ्
सः भ्रमणाय/भ्रमणाथं गच्छतत। भ्रलमतुम ्
लििवः खेिनाय/खेिनाथं इच्छन्तत। खेलितुम ्
त्वं पिनाय/पिनाथं प्रयतनं
् कुरु। पठितुम ्
आवां पष्ु पमािां िचनाय/िचनाथं वाठटकां गलमष्यावः। िर्चतुम ्
लिक्षकः पािनाय/पािनाथं ववद्याियम ्आगच्छतत। पाितयतुम ्
सैतनकाः िक्षणाय/िक्षणाथं सीमाप्रिे िे भवन्तत। िक्षक्षतुम ्
स्वाध्यायः
प्रत्ययं योजययत्वा ववभज्य वा रिक्तस्थानायन पूियत।
१) अहं अलभयतता भववत ुम इच्छालम।
__________ ् (भू+तुमन
ु )् अलभयतरी
द्रष्टुम ् गच्छामः । (दृि+त
२) वयं वपरा सह चिर्चरं __________ ् ु मन
ु )्
३) हे गुिो ! ककम अहं प्रच्छ्+त म
ु न
ु ्
् प्रश्नं ________________ िक्नोलम ? (प्रष्टुम)्
प्र+क्षाल ्
+त ु म न
ु ्
४) ककम ्अहं हस्तं ________________ प्रसाधनं गच्छालम ? (प्रक्षाितयतुम)्
आगन्तुम ्
५) मम लमरं मम गहं __________ इच्छतत । (आ+गम+तमन)
ृ ् ु ु ्
६) ग्रीष्मकािे वयं श्रीनगिं गन्त ुम ् र्चततयामः । (गम ्+ तुमन
__________ ु )्
कत म
ु ् मन्तििं गच्छतत। (कृ+तुमन
७) मम वपतामहः िििनं _______________ ु )्
‘क्त्वा’ प्र्यय एवं ‘ल्यप्’ प्र्यय
(करके )

ककसी वाक्तय में दो कियाओं के होने पर, उन दोनों कियाओं मे से जो पहले समाप्त

होती है, उसको बताने वाली धातु में क्त्वा प्र्यय का प्रयोग होता है ।

उदा. स: अध्ययनं कृ ्वा िीडाक्षेत्रं गच्छतत ।

ध्यान देने योग्य-

 संस्कृ त भाषा में ‘क्त्वा’ प्र्यय का प्रयोग ‘करके ’ अर्थ को प्रकट करने के तलए

ककया जाता है । ‘क्त्वा’ के ‘क् ’ का लोप हो जाता है और ‘्वा’ शेष बचता है,
जो धातु के सार् जोडा जाता है ।
 पठ् + क्त्वा=पठठ्वा
बालक: पठठ्वा िीडनाय गच्छतत ।
 चल् + क्त्वा = चतल्वा
अहं चतल्वा मतददरं गच्छातम ।

 यकद धातु से पहले कोई उपसगथ आ जाए तो ‘क्त्वा’ प्र्यय के स्र्ान पर ल्यप्

प्र्यय का प्रयोग होता है । ‘ल्यप्’ के ‘ल्’ और ‘प्’ ला लोप हो जाता है और

के वल ‘य’ शेष बचता है जो धातु के सार् जुडता है ।


उदा-
 प्र + नम् + ल्यप् = प्रणम्य = प्रणाम करके
 मातातपतरौ प्रणम्य पुत्र: तवदेशं गच्छतत ।
 उत् + स्र्ा + ल्यप् = उ्र्ाय
 छात्र: उ्र्ाय उत्तरं यच्छतत ।
अभ्यास:

 प्र्ययं योजतय्वा तवभज्य वा ठरक्तस्र्ानातन पूरयत।


१ भक्त: ईश्वरं ___________(नदतुम् ) मतददरं गच्छतत । नम् +तुमुन्

२ सवे भोजनम् ___________ उपतवशतदत । ( खाद् + तुमन


ु )् खाकदतुम्

३ छात्र: ________ गृहम् गच्छतत । ( िीड् + क्त्वा ) कीतड्वा

४ अहम् पाठं __________ उत्तरं तलखातम । ( अव + गम् + ल्यप् अवगम्य


)
५ अहं जलं ___________ गच्छातम । ( पा + तुमन
ु ्) पातुम्
विषय:-संस्कृ तम्

कक्षा-7

अपठित- अिबोधनम्

प्र-१ अधोविवितम् अपठितं गद्ांशं पठित्िा प्रश्नानाम् उत्तरावि विित ।

मेट्रोयानं पूिणतया सङ्गिके न वनयवरितं यानम् अवस्त । इदं यानं भूमे: अध:, उपठर

चावप धािवत । पूिणत: िातानुकूवितं भिवत इदं यानम् । अतीि सुिकरी भिवत यािा

अनेन यानेन । इदं यानम् अवतिेगेन विद्ुता चिवत । मेट्रोयानेन ददल्िीनगरस्य

सम्पूिणदशणनम् अतीिसुिेन भिवत । यातायात समस्याया: समाधानं मेट्रोयानेन एि


संभिवत ।

 एकपदेन उत्तरत ।

क) मेट्रोयानं के न चिवत ? विद्ुता

ि) मेट्रोयानं पूिणत: कीदृशं भिवत ? िातानुकूवितं

 पूिि
ण ाक्येन उत्तरत ।

क) मेट्रोयानं के न वनयवरितं यानम् अवस्त ?

उ मेट्रोयानं पूिणतया सङ्गिके न वनयवरितं यानम् अवस्त ।

ि) मेट्रोयानं कस्य उपठर धािवत ?

उ मेट्रोयानं भूम:े उपठर धािवत ।

 वनदेशानुसारम् उत्तरत ।

क) ’सुिकरी यािा’ अनयो: पदयो: विशेषिपदं दकम् ? सुिकरी

ि) ‘पृविव्या:’ इत्यस्य कक पयाणयपदम् गद्ांशे प्रयुक्तम् ? भूम:े

ग) ’इदं यानम्’ इत्यवस्मन् िाक्ये ’चिवत दियापदस्य कतृणपदं दकम् ? यानम्


वचिििणनम्

१) एतत् वचिं पुस्तकाियस्य अवस्त ।


२) वचिे पुस्तकावन सवरत ।
३) वचिे द्वौ छािौ पुस्तकावन पित: ।
४) वचिे पविका: सवरत ।
५) वचिे बािका: वििवरत ।
६) वचिे एक: बािक: पिवत ।
७) वचिे एक: ग्ररिपािक: अवस्त ।
८) वचिे कपाठिकायाम् पुस्तकावन सवरत ।
९) वचिे एक: बािक: पुस्तकाियाध्यक्षं / ग्ररिपािकं पृच्छवत ।
१०) वचिे उत्पीठिकायां पुस्तकावन सवरत ।
विषय:- संस्कृ तम्
कक्षा-७
पाठ:-८ के रलराज्यम्
(विशेषण – विशेष्य)
विशेषण – विशेष्य

पररभाषा
जो शब्द संज्ञा या सिवनाम की
विशेषता बतलाते हैं िह
विशेषण कहलाते हैं तथा
वजनकी विशेषता बतलाई
जाए िे विशेष्य कहलाते हैं ।
उदाहरणम्
पल्ं ललगम् स्त्रील्लगम् नपंसकल्लगम्
योग्य: बालक: योग्या बावलका मधरं आम्रम्
योग्यं बालकम् योग्यां बावलकाम् मधरं आम्रम्
योग्येन बालके न योग्यया बावलकया मधरे ण आम्रेण
यह हमेशा स्मरण रखें कक विशेष्य के
वलए जो ल्लग, विभवि और िचन होंगे,
िही ल्लग, विभवि और िचन विशेषण
के भी होंगे ।

You might also like