You are on page 1of 4

प्रत्यय ाः अव्यय ाः

धातु- meaning त्वान्त तुमन्त क्त प्रत्यय क्तवत् प्रत्यय शतृ / शानच्
verb अव्यय (by अव्यय (passive past (active past प्रत्यय (present
root doing so) (for this adj) adj) participle)
reason)

1 पठ् PP Read / पठठत्वा पठठतुम् पठठतः / पठठता पठठतवत् / पठन्


study

2 गम् – To go गत्वा गन्तुम् गतः / गता गतवत् गच्छन्


गच्छ् PP

3 वद् PP To speak उठदत्वा वठदतुम् उठदतः / उठदता उठदतवत् वदन्

4 भू PP To become भूत्वा भठवतुम् भूतः / भूता भूतवत् भवन्

5 क्रीड् PP To play क्रीठडत्वा क्रीठडतुम् क्रीठडतः / क्रीठडता क्रीठडतवत् क्रीडन्

6 नी – नय् To lead or नीत्वा नेतुम् नीतः / नीता नीतवत् नयन्


PP carry

7 दृश् - To see दृष्ट्वा द्रष्ट्टुम् दृष्टः / दृष्टा दृष्टवत् पश्यन्


पश्य् PP

8 शक् PP To be able शक्त्वा शक्तुम् शक्तः (शठकतः ) / शक्तवत्/ शक्यन् / शक्यमानः


and AP to शक्ता (शठकता) शठकतवत्

9 ज्ञा PP To know ज्ञात्वा ज्ञातुम् ज्ञातः / ज्ञाता ज्ञातवत् जानन्

10 अस् PP To be भूत्वा भठवतुम् भूतः / भूता भूतवत् सन्

11 कृ PPA To do कृत्वा कतुुम् कृतः / कृता कृतवत् कुवुन् / कुवाु णः


and AP

12 दा – To give दत्त्वा दातुम् दत्तः / दत्ता दत्तवत् यच्छन्


यच्छ् PP

13 क्री PP To buy क्रीत्वा क्रेतुम् क्रीतः / क्रीता क्रीतवत् क्रीणन् / क्रीणानः


and AP

14 श्रु PP To hear श्रुत्वा श्रोतुम् श्रुतः / श्रुता श्रुतवत् शृण्वन्

15 पा (ठपब्) To drink पीत्वा पातुम् पीतः / पीता पीतवत् ठपबन्


PP

16 सेव् AP To serve सेठवत्वा सेठवतुम् सेठवतः / सेठवता सेठवतवत् सेवमानः / सेवमाना

17 लभ् AP To get लब्ध्वा लब्धुम् लब्धः / लब्धा लब्धवत् लभमानः / लभमाना


सन्धी

Type Name Rule Example

1 स्वरसन्धः दीर्ुः अ/ आ + अ / आ = आ तव + आदे शः = तवादे शः


इ/ई+इ/ई=ई कठव + इन्द्रः = कवीन्द्रः
उ/ऊ+उ/ऊ=ऊ भानु + उदयः = भानोदयः
ऋ/ॠ+ ऋ/ॠ=ॠ मातृ + ऋणम् = मातॄणम्

2 गुण अ/आ+इ/ई=ए गण + ईशः = गणेशः


अ/आ+उ/ऊ=ओ सूयु + उदयः = सूयोदयः
अ / आ + ऋ / ॠ = अर् दे व + ऋठ्ः = दे वठ्ुः

3 वृन्धः अ/आ+ए/ऐ=ऐ तथा + एव = तथैव


अ / आ + ओ +औ = औ महा + औ्ठ ः = महौ्ठ ः

4 यण् इ + dissimilar vowel => (इ = य् ) यठद + अठप = द्यठप


उ + dissimilar vowel => (उ = व् ) व ू + आदे शः = वध्वादे शः
ऋ + dissimilar vowel => (ऋ = र् ) ठपतृ + उपदे शः = ठपत्रुपदे शः

5 अयाठद ए + अ / आ = अय् ने + अनम् = नयनम्


ऐ + अ / आ = आय् गै + अकः = गायकः
ओ + अ / आ = अव् पो + अनः = पावनः
औ+ अ / आ = आव् भौ + अकः = भावकः

6 व्यञ्जनसन्धः जश्त्त्व consonant + vowel / soft co. = co. वाक् + ईशः = वागीशः
replaced by 3rd letter of the same जगत् + गुरः = जगद् गुरः
group ्ट् + वादने = ्ड् वादने
क ख ग र् – 1st group महत् + अन्ि = महदन्ि
च छ ज झ - 2nd group
ट, ठ, ड, ढ – 3rd group
तथद - 4th group
प फ ब भ – 5th group

7 म् स्थाने म् + vowel = म् remains as is कथम् + अन्ि = कथम् अन्ि


अनुस्वारः म् + consonant -> dot अनुस्वार कथम् + गतः = कथं गतः

8 ठवसगुसन्धः उत्वम् अः + अ => ओऽ रामः + अठप = रामोऽठप


अः + soft consonant = ओ बालः + ावठत = बालो ावठत

9 रत्वम् Any vowel except अ/आ + ठवसगु ( : गुरः + बलम् = गुरबुलम्


) + vowel or soft co. = : becomes मुठनः + आगतः = मुठनरागतः
र्
1 Subject or doer कर्तृपदम्

2 Object कमृपदम्

3 Action or verb क्रिय पदम्

4 Adjective क्रिशेषण

5 The noun which is described by adjective क्रिशेष्य

प्रश्न-बो काठन अव्ययाः question words


No. Word Meaning Answer comment

1 कुत्र Where? Answer will be in 2nd (ठितीया) or 4th (चतुथी)


vibhakti

2 कुतः From where (coming Answer will be in 5th (पंचमी) vibhakti


from where?)

3 कदा When? In 7th (सप्तमी) vibhakti

4 ठकमथुम् For what purpose/ In 4th vibhakti or using tumant (तुमन्त)


for what reason /
why?

5 कथम् How? Adverb or adjective

6 कठत How many? Answer will be a number

7 ठकम् What / which / by Answer will be in any vibhakti


which / to whom /
from whom / of
what (all vibhakti)

8 कीदृशः Like what? Answer will be an adjective and in any


gender and vibhakti

9 ठकं कतुुम् For doing what? Answer is action verb in tumant (तुमन्त)
avayaya

10 ठकं कृत्वा After doing what? Answer will be in tvant (त्वान्त) or lyabanta
(ल्यबन्त) avyaya

You might also like