You are on page 1of 4

Class 6 grammer notes 7 – सर्वनाम – एतद् / तद् / यद् (तृतीय पुरुष ) and किम् (प्रश्नर्ाचि)

एतद् (This/he/these) [पुल्लिन्ग] - This तद् (That/he/those) [पुल्लिन्ग] - This


pronoun is used when some masculine pronoun is used when some masculine
object/person is nearby. object/person is far.

एतद् – पु. एिर्चनम् किर्चनम् बहुर्चनम् तद् – पु, एिर्चनम् किर्चनम् बहुर्चनम्
(for nearer (for far
objects) objects)
प्रथमा एषः एतौ एते प्रथमा सः तौ ते
कितीया एतम् / एनम् एतौ – एनौ एतान् / एनान् कितीया तम् तौ तान्
तृतीया एतेन /एनेन एताभ्याम् एतः तृतीया तेन ताभ्याम् तः
चतुथी एतस्म एताभ्याम् एतेभ्यः चतुथी तस्म ताभ्याम् तेभ्यः
पंचमी एतस्मात् एताभ्याम् एतेभ्यः पंचमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी एतस्य एतय ः / एनय ः एतेषाम् षष्ठी तस्य तय ः तेषाम्
सप्तमी एतस्मस्मन् एतय ः / एनय ः एतेषु सप्तमी तस्मस्मन् तय ः तेषु

यद् – पुल्लिंग (जो, that which) किम् – पुल्लिन्ग (who) – question pronoun
तद् – पु, एिर्चनम् किर्चनम् बहुर्चनम् किम् – पु, एिर्चनम् किर्चनम् बहुर्चनम्
प्रथमा यः यौ ये प्रथमा कः कौ के
कितीया यम् यौ यान् कितीया कम् कौ कान्
तृतीया येन याभ्याम् यः तृतीया केन काभ्याम् कः
चतुथी यस्म याभ्याम् येभ्यः चतुथी कस्म काभ्याम् केभ्यः
पंचमी यस्मात् याभ्याम् येभ्यः पंचमी कस्मात् काभ्याम् केभ्यः
षष्ठी यस्य यय ः येषाम् षष्ठी कस्य कय ः केषाम्
सप्तमी यस्मस्मन् यय ः येषु सप्तमी कस्मस्मन् कय ः केषु

एतद् – नपु. तद् – नपु.

एतद् – नपु. एिर्चनम् किर्चनम् बहुर्चनम् तद् – नपु. एिर्चनम् किर्चनम् बहुर्चनम्
प्रथमा एतत् / एते एतानन प्रथमा तत् / तद् ते तानन
कितीया एतद् कितीया
तृतीया, चतुथी, Same as एतद् पुस्मलिंग तृतीया, चतुथी, Same as तद् पुस्मलिंग
पंचमी, षष्ठी, सप्तमी पंचमी, षष्ठी, सप्तमी

यद् – नपु. किम् – नपु.


यद् – नपु. एिर्चनम् किर्चनम् बहुर्चनम् किम् – नपु. एिर्चनम् किर्चनम् बहुर्चनम्
प्रथमा यत् / यद् ये यानन प्रथमा नकम् के कानन
कितीया कितीया
तृतीया, चतुथी, Same as यद् पुस्मलिंग तृतीया, चतुथी, Same as नकम् पुस्मलिंग
पंचमी, षष्ठी, सप्तमी पंचमी, षष्ठी, सप्तमी
एतद् – स्त्रीक ंग तद् - स्त्रीक ंग
एतद् – स्त्री, एिर्चनम् किर्चनम् बहुर्चनम् तद् – स्त्री, एिर्चनम् किर्चनम् बहुर्चनम्
प्रथमा एषा एते एताः प्रथमा सा ते ताः
कितीया एताम् एते एताः कितीया ताम् ते ताः
तृतीया एतया एताभ्याम् एतान ः तृतीया तया ताभ्याम् तान ः
चतुथी एतस्य एताभ्याम् एताभ्यः चतुथी तस्य ताभ्याम् ताभ्यः
पंचमी एतस्याः एताभ्याम् एताभ्यः पंचमी तस्याः ताभ्याम् ताभ्यः
षष्ठी एतस्याः एतय ः एतासाम् षष्ठी तस्याः तय ः तासाम्
सप्तमी एतस्याम् एतय ः एतासु सप्तमी तस्याम् तय ः तासु

यद् – स्त्री. किम् – स्त्री.

यद् – स्त्री, एिर्चनम् किर्चनम् बहुर्चनम् किम् – स्त्री, एिर्चनम् किर्चनम् बहुर्चनम्
प्रथमा या ये याः प्रथमा का के काः
कितीया याम् ये याः कितीया काम् के काः
तृतीया यया याभ्याम् यान ः तृतीया कया काभ्याम् कान ः
चतुथी यस्य याभ्याम् याभ्यः चतुथी कस्य काभ्याम् काभ्यः
पंचमी यस्याः याभ्याम् याभ्यः पंचमी कस्याः काभ्याम् काभ्यः
षष्ठी यस्याः यय ः यासाम् षष्ठी कस्याः कय ः कासाम्
सप्तमी यस्याम् यय ः यासु सप्तमी कस्याम् कय ः कासु

A. Fill in the blanks with proper form of pronoun. Match the pronoun with क ंग and र्चन.

अनु समीपे (near) दू रं (far) यद् सर्व नाम Question (किम्)

क्रमांि

1 ____________ पुष्पानि। ____________ पुष्पानि। ____________ पुष्पानि। ____________ पुष्पानि।

2 __________ फेनकम्। __________ फेनकम्। __________ फेनकम्। __________ फेनकम्।

3 __________ माला। __________ माला। __________ माला। __________ माला।

4 __________ दण्डदीपः। __________ दण्डदीपः। __________ दण्डदीपः। __________ दण्डदीपः।

5 __________ मनिला:। __________ मनिला:। __________ मनिला:। __________ मनिला:।

6 __________ गृिम् । __________ गृिम् । __________ गृिम् । __________ गृिम् ।

7 __________ नमत्रे। __________ नमत्रे। __________ नमत्रे। __________ नमत्रे।

8 __________ वृक्ाः। __________ वृक्ाः। __________ वृक्ाः। __________ वृक्ाः।

9 __________ स्थानलके। __________ स्थानलके। __________ स्थानलके। __________ स्थानलके।

10 __________ स्यूतौ । __________ स्यूतौ । __________ स्यूतौ । __________ स्यूतौ ।

11 __________ फले । __________ फले । __________ फले । __________ फले ।

12 __________ बालकाः। __________ बालकाः। __________ बालकाः। __________ बालकाः।

13 __________ पेनिकाः । __________ पेनिकाः । __________ पेनिकाः । __________ पेनिकाः ।

14 __________ आसन्दौ। __________ आसन्दौ। __________ आसन्दौ। __________ आसन्दौ।


B. Use correct forms of एतद् and तद् .

C. Fill in the blanks with pronoun forms as indicated in the brackets.


1. अध्यानपका _____________ वदनत । (तद् पु. – नितीया ए.व.)
2. अिम् ________________ पश्यानम (एतद् स्त्री. – नितीया ब.व.)

3. जनकः _________________ वदनत? (नकम् – पु. – नितीया ए.व.)


4. बालकः ________________ नलखनत ? (नकम् – पु – तृतीया ए.व.)

5. बानलकाः ______________ गच्छस्मि? (नकम् नपु. तृतीया ए.व.)

6. सननकः _______________ पतनत? (नकम् पु. पिंचमी ए.व.)


7. सननकः _______________ नतष्ठनत । (तद् – सप्तमी ए.व.)

8. ____________ छात्राय पुस्तकिं यच्छ । (एतद् – पु. चतुथी ए.व.)


9. सः ________________ निनक्काय पत्रिं यच्छनत । ( तद् स्त्री. चतुथी ए.व.)

10. व्याघ्ाः ________________ वने वसस्मि । (एतद् – नपु. सप्तमी ए.व.)


D. Use proper pronoun for the underlined words and write the sentence again.

E.g. अश्वः धावनत । => सः धावनत ।

1) बालकः कलमेन नलखनत । ____________________________________________________


2) अम्बा बानलकाय पुस्तकम् आनयनत । ____________________________________________________

3) अध्यापकः छात्रान् पाठयनत । ____________________________________________________

4) म नितः पुस्तकात् पठनत । ____________________________________________________

5) एषः राहुलस्य नवद्यालयः । ____________________________________________________

6) बालकाः सर वरे तरस्मि । ____________________________________________________


7) फलानन मधुरिं सस्मि । ____________________________________________________

8) छात्रौ गच्छिः । ____________________________________________________

9) एषः अश्वानािं पालकः । ____________________________________________________


10) सा अश्वाय घासम् आनयनत । ____________________________________________________

11) गजाः वनेषु वसस्मि । ____________________________________________________


E. Make questions using form of किम्. (Answer-hints are underlined)

e.g. एतद् मम गृिम् । -> एतद् िस्य गृिम्?

१ सः नमत्राय उपिारिं आनयनत ।

२ एतद् रमायाः पुस्तकम् ।

३ रामः उद्याने धावनत ।

४ बालकाः कन्दु कः क्रीडस्मि ।

५ पिाा नन वृक्ेभ्यः पतस्मि ।

६ माता पेनिकाः स्थापयनत । (नि. ब.व.)

७ मालानािं विाः नीलः ।

८ बाल: मुखिं िस्ताभ्याम् गूिनत ।

९ गीता सीतया सि नविरनत ।

१० जनकः पुत्रेभ्यः कूपिं खननत ।

F. Use the proper form of यद् .


१. __________ न नवद्या ते मृगाः इव जीवस्मि । (षष्ठी ब.व.) ४. ____________ धीः मूढा ते मूढनधयः । (ष)

२. ______ कामाः आप्ताः ते आप्तकामाः । (तृ. ब.व.) ५. _____ प्रयत्नः कृतः सः कृतप्रयत्नः । (तृ.)
३. __________ विाः नीलः सा नीलविाा । (स्त्री. षष्टी. ए.व.) ६. ________ बिवः मत्स्ाः ते बहुमत्स्ाः । (सप्तमी बव)

You might also like