You are on page 1of 25

 ु

In this lesson we will learn चतथिवभि : (Dative case) across


genders and numbers

 चतथु िवभि: (Dative case) is used to indicate to whom


something is given

 In English, it is similar to using the preposition ‘To’ or ‘For’.


Example:
 रामः लणाय फलं यित = Rama gives a fruit to Lakshmana.
In the above sentence, लणाय is an example of चतथु िवभि:
(to whom Rama is giving).

 थमािवभि: of लणशः is '' लण:'' |


 चतथु िवभि: of लणशः is “लणाय” ।
Next, we will study a story, to understand how चतथु िवभिः is
used in sentences.


Words in चतथिवभिः are highlighted in red.
एकिन ामे् कन अतीव
भिमान धिनकः् आसीत।् सः
सवद ा पिडतेः,िनधि नके ः च
धनसाहाम अकरोत् ।्

 ाय
सः एकदा देवालय िनमाण
तकान ् अयोजयत।्

ू ं धनम अयत
तेः तके ः भत ।् एकदा तकाः भोजनाय गमु ्
ु आसन।् तदा तकाः िछ वृ मे कीलकं ापिया
उाः
अगन।् तदा कन वानरः ीडनाय त आगत।त ् आग
कीलक उाटनाय यम अकरोत् ।्

यदा सः कीलकम उदपाटयत ्
तदा
त शरीर अधः भागः मे
पिततः।
अे सः मृतः। अनावयकिवषये
यः एव त वानर मरणाय

कारणम अभवत ।्
New words from the lesson
 भिमान = ् one who has devotion (devotee)
 धिनकः = rich man
 पिडतः (पिडतेः, च.ब.व)= scholar
 िनध िनकः(िनध िनके ः, च.ब.व) = moneyless (poor)
 धनसाहाम ् = financial help
 देवालयः (देवालय,ष.एक.व) = temple
 ीडनाय = for playing
New Words from the lesson (cont’d.)

 िनमाण  ं (िनमाण
 ाय च.एक.व)= to build
 तकः( तकान ,् ि.ब.व) = carpenter
 भतू ं = huge
 ु
उाः = people who are ready
 भोजनाय = for eating
 िछः( िछ , ष.एक.व)= broken
 कीलकः(कीलकं ,ि.एक.व) =wedge
New Words from the lesson (cont’d.)

 उाटनम (् उाटनाय, च.एक.व) = to pull


 यः (यम -् ि. एक. व) = effort
 अधः = half
 अनावयकिवषयः = unwanted matters
 कारणम =् reason
िवचनं of the चतथु - िवभिः in अकारापिं ु शः goes like this,

“रामाां” “अनजााम ”् "लणााम ’् etc.

Example:

 रामः अनजााम ्
यित = Rama gives to two younger brothers.
बवचनं of the चतथु  - िवभिः in अकारापिं ु शः goes like this,
ु ः” etc.
“रामे:” “अनजे

Example:
ु ः यित। Rama gives to (many) younger
 रामः अनजे
brothers.
Sentences using चतथु िवभिः in एकवचनम ्
अहम (् फलम)् अनजाय
ु यािम = I give (a fruit) to younger brother.

एकवचनम ् िवचनम ् बवचनम ्



उमपषः ् जाय
अहम अन ु ् जाय
यािम आवाम अन ु ् जाय
यावः वयम अन ु यामः


ममपषः ् जाय
म अन ु यिस ् जाय
यवु ाम अन ु यथः ् जाय
यूयम अन ु यथ


थमपषः ु
बालः अनजाय यित ु
बालौ अनजाय यतः ु
बालाः अनजाय यि
Sentences using चतथु िवभिः in िवचनम ्
अहम (् फलम)् अनजाां
ु यािम = I give (a fruit) to two younger brothers

एकवचनम ् िवचनम ् बवचनम ्



उमपषः ् जाां
अहम अन ु ् जाां
यािम आवाम अन ु ् जाां
यावः वयम अन ु यामः


ममपषः ् जाां
म अन ु यिस ् जाां
यवु ाम अन ु यथः ् जाां
यूयम अन ु यथ


थमपषः ु
बालः अनजाां यित ु
बालौ अनजाां यतः ु
बालाः अनजाां यि
Sentences using चतथु िवभिः in बवचनम ्
अहम (् फलम)् अनजे
ु ः यािम = I give (a fruit) to (many) younger
brothers.
एकवचनम ् िवचनम ् बवचनम ्

उमपषः ् जे
अहम अन ु ः आवाम अन ् जेु ः ् जे
वयम अन ु ः यामः
यािम यावः

ममपषः ् जे
म अन ् जे
ु ः यिस यवु ाम अन ् जे
ु ः यथः यूयम अन ु ः यथ


थमपषः ु ः यित बालौ अनजे
बालः अनजे ु ः यतः ु ः यि
बालाः अनजे
Likewise, in आकाराीिलशः ,
Where थमािवभिः is माला, सीता , बाला , अनजा ु etc.
चतथु िवभिः will be मालाय ै , सीताय ै , बालाय ै , अनजाय
ु ै etc.

िवचनम o् f चतथु िवभिः is मालाां , सीताां , अनजाां


ु , बालाां
बवचनं of चतथु िवभिः is मालाः, सीताः , अनजाःु , बालाः
Now let us put चतथु िवभिः of आकार - ीिल – शः in grid format
across numbers and persons in a sentence format.
अहम (् फलम)् अनजाय
ु ै यािम = I give ( a fruit) to younger sister.

एकवचनम ् िवचनम ् बवचनम ्



उमपषः ् जाय
अहम अन ् जाय
ु ै यािम आवाम अन ् जाय
ु ै यावः वयम अन ु ै यामः


ममपषः ् जाय
म अन ु ै यिस ् जाय
यवु ाम अन ु ै यथः ् जाय
यूयम अन ु ै यथ


थमपषः ु ै यित
बालः अनजाय ु ै यतः
बालौ अनजाय ु ै यि
बालाः अनजाय
Sentences using चतथु िवभिः in िवचनम ् ीिलः
अहम (् फलम)् अनजाां
ु यािम = I give (a fruit) to two younger sisters.

एकवचनम ् िवचनम ् बवचनम ्



उमपषः ् जाां
अहम अन ु यािम ् जाां
आवाम अन ु ् जाां
यावः वयम अन ु यामः


ममपषः ् जाां
म अन ु यिस ् जाां
यवु ाम अन ु यथः ् जाां
यूयम अन ु यथ


थमपषः ु
बालः अनजाां यित ु
बालौ अनजाां यतः ु
बालाः अनजाां यि
Sentences using चतथु िवभिः in बवचनम ्
अहम (् फलम)् अनजाः
ु यािम = I give (a fruit) to many younger sisters.

एकवचनम ् िवचनम ् बवचनम ्



उमपषः ् जाः
अहम अन ु यािम ् जाः
आवाम अन ु यावः वयम ् अनजाः
ु यामः


ममपषः ् जाः
म अन ु यिस ् जाः
यवु ाम अन ु यथः ् जाः
यूयम अन ु यथ


थमपषः ु
बालः अनजाः याित ु
बालौ अनजाः यतः ु
बालाः अनजाः यि
अकारा – नपसं ु किल - शः forms in all cases after ितीयािवभिः,
will always be similar to अकारा - पिं ु  – शः।
Example for चतथु  - िवभिः in अकारा - नपस ं ु किलशः

एकवचनम ् िवचनम ् बवचनम ्


In पिं ु ः रामाय रामाां रामेः

ं ु किलः
In नपस ानाय ानाां ानेः
Sentences using चतथु िवभिः in एकवचनम ्
अहं ानाय पठािम = I read for knowledge.
एकवचनम ् िवचनम ् बवचनम ्

उमपषः अहं ानाय पठािम आवां ानाय पठावः वयं ानाय पठामः


ममपषः ं ानाय पठिस यवु ां ानाय पठथः यूय ं ानाय पठथ


थमपषः बालः ानाय पठित बालौ ानाय पठतः बालाः ानाय पठि
Sentences using चतथु िवभिः in िवचनम ्

अहं पकाां धनं यािम = I give money for two books.
एकवचनम ् िवचनम ् बवचनम ्

उमपषः ु
अहं पकाां धनं ु
आवां पकाां धनं ु
वयं पकाां धनं यामः
यािम यावः

ममपषः ु
ं पकाां धनं यवु ां पकाां
ु ु
ू ं पकाां
धनं यथः यय धनं यथ
यिस

थमपषः ु
बालः पकाां धनं ु
बालौ पकाां धनं ु
बालाः पकाां धनं
यित यतः यि
Sentences using चतथु िवभिः in बवचनम ्
ु ः धनं यािम = I give money for books .
अहं पके
एकवचनम ् िवचनम ् बवचनम ्

उमपषः ु ः धनं
अहं पके आवां पके ु ः धनं ु ः धनं
वयं पके
यािम यावः यामः

ममपषः ु ः धनं
ं पके यवु ां पके
ु ः धनं यय ु ः धनं
ू ं पके
यिस यथः यथ

थमपषः ु ः धनं
बालः पके बालौ पकेु ः धनं ु ः धनं
बालाः पके
यित यतः यि
Some examples in sentence forms by using ितीया , तृतीया and चतथु 
– िवभिः।
 रामः सीताय ै कठहारं हेन यित = Rama gives a necklace to Sita by
hand.
 अहं बालाय ै शािटकां हाां यािम = I give a sari to a girl with both
hands.
 कृ ः कमक राय वेतनं यित = Krishna gives salary to a servant.
 ं जनकाय उपायनं यिस = You give a gift to father.

 रामः ानाय पकं नेाां पयित = Rama sees a book with his eyes for
knowledge.
Some more examples in sentence forms by using ितीया , तृतीया and
चतथु  – िवभिः
 बाला अनजायु ै ककं हेन िपित = A girl throws a ball by hand to
younger sister.
 वयं भोजनाय सािन जलेन आरोपयामः = We grow crops for food with
water.
 अहं िनवासाय भाटकं ददािम = I am giving rent for (my) stay .
 स ैिनकः य ु ाय य
ु े ं रथेन गित = The warrior goes to the battlefield
for a battle by chariot.
 छाः ीडाय ै अनमत ु पृित = The student asks permission to play.

You might also like