You are on page 1of 2

Class 6 grammer notes 2 – अस्मद् युष्मद् सर्वनाम

अस्मद् – प्रथम पुरुष सर्वनाम [common for all genders]


अस्मद् एकर्चनम् द्विर्चनम् बहुर्चनम् Meaning
प्रथमा (कर्ाव) अहम् आवाम् वयम् I / we two / we
द्विर्ीया (कमव) माम् – मा आवाम् – नौ अस्मान् – नः Me / to both of us / us
र्ृर्ीया (करण) मया आवाभ्याम् अस्माभ ः By me / by two of us / by us
चर्ुथी (संप्रदान) मह्यम् – मे आवाभ्याम् – नौ अस्मभ्यम् - नः To me / to both of us / to us
पंचमी (अपादान) मत् आवाभ्याम् अस्मद् From me / from both of us / from us
षष्ठी (संबंध) मम – मे आवय ः – नौ अस्माकम् – नः My / of two of us / our
सप्तमी (अद्वधकरण) मभय आवय ः अस्मासु In me / in both of us / in us

युष्मद् – द्विर्ीय (मध्यम) पुरुष सर्वनाम [common for all genders]


युष्मद् एकर्चनम् द्विर्चनम् बहुर्चनम् Meaning

प्रथमा त्वम् युवाम् यूयम् You / you two / you all


(nominative)

द्विर्ीया त्वाम् – त्वा युवाम् – वाम् युष्मान् – वः To you / to both of you / to all of you

(accusative)

र्ृर्ीया त्वया युवाभ्याम् युष्माभ ः By you / by two of you / by all of you

(Instrumental)

चर्ुथी (Dative) तुभ्यम् - ते युवाभ्याम् – वाम् युष्मभ्यम् - वः To you / to both of you / to all of you

पंचमी (Ablative) त्वत् युवाभ्याम् युष्मद् From you / from both of you / from all of

you

षष्ठी (Genitive) तव -ते युवय ः – वाम् युष्माकम् - वः you / of two of you / of all of you

सप्तमी (Locative) त्वभय युवय ः युष्मासु In you / in both of you / in you all

A. मन्जुषार्् उद्वचर्म् ’अस्मद् ’र् ’युष्मद् ’ शब्दरूपं द्वचत्वा ररक्तस्थानाद्वन पूरयर् । (fill in the blanks with proper form of
अस्मद् or युष्मद् )

१. श्ल कं भिखाभम ।

२. सैभनकं वदभस ।

३. पाठः स्मरामः ।

४. दे शं रक्षथ ।

५. गीतं गायावः ।

६. कन्दु केन क्रीडाभम ।

७. चिभस ।

८. उद्यानं गच्छावः ।

९. उद्याने गच्छथः ।
१०. एषा क्रीडनकाभन ।

११. एषः भ्राता ।

१२. माता जनं यच्छभत (give) |

१३. अहं पुष्पं ददाभम (give) |

१४. राभिका सह क्रीडभत ।

१५. युवां पृच्छथः ।


B. Complete the following table with correct forms of अस्मद् and युष्मद् .
No एकर्चनम् द्विर्चनम् बहुर्चनम्
1 त्वं िेखकः ।
2 युवां सौभचकौ ।
3 यूयं क्ाः ।
4 अहं छात्रा ।
5 आवां चाभिके ।
6 वयं गाभयकाः ।
7 त्वं फिं खादभस ।
8 युवां हसथः ।
9 यूयं वदथ ।
10 अहं शाकं पचाभम ।
11 आवां उद्याने िावावः ।
12 वयं कथां कथयामः ।
13 त्वं ताडयभस ।
14 युवां इन्धनं वहथ: ।
15 यूयं अन्नं क्षयथ ।
16 मम पुस्तकाभन ।
17 तव गृहम् ।
18 रामः अस्माभ ः सह आगच्छभत ।
19 भपता मह्यं फिं यच्छभत ।
20 अस्मासु तस्य प्रीभत अस्तस्त ।
21 युष्माकं गृहम् ।
22 सीता मां पृच्छभत ।
23 भशक्षकः अस्मान् शंसभत ।
24 त्वया सह क्रीडाभम ।
25 युवय ः क्रीडनकाभन ।

You might also like