You are on page 1of 1

Solanaceae family features

 Habit: Mostly herbs , shrubs and trees.


 Root: A branched tap root system.
 Stem: Aerial, erect, climbing , herbaceous, or woody, cylindrical, branched, hairy
 Leaves: Cauline, exstipulate, alternate sometimes opposite, simple,
 Inflorescence: Solitary axillary, umbellate cyme
 Flower: complete, hermaphrodite, actinomorphic, pentamerous, hypogynous.
 Calyx: persistent, green or colored, hairy Sepals 5, gamosepalous, tubular or
campanulate ( Bell shaped ), valvate or imbricate.
 Corolla: Petals 5, gamopetalous, valvate or imbricate aestivation,
 Androecium: Stamens 5, epipetalous
 Gynoecium: Bicarpellary, syncarpous, ovary superior,
 Fruit: A capsule or berry.
 Seed: Endospermic.
अश्वगन्धा Asvagandha
१. अश्वगन्धा (भा० ) - अश्वस्येव गन्धो ऽस्यााः, अथवा ऽश्वस्येव गन्ध उत्साहाः (कामवेगाः ) यस्यााः सेवेनन सा ।
२. अश्वकन्दाः (नन० ) – अश्वस्य गन्धयक्
ु ताः, अश्वस्येव काम- शक्क्तप्रदाः कन्दाः मल
ू मस्यााः ।
३. अश्वावरोहकाः (सो०)-अश्वमवरोहयनत अधाः करोनत पस्
ुुं त्व- शक्तौ इनत ।
४. कञ्चक
ु ा (ध० ) – कञ्चते बघ्नानत शक्र
ु ुं दीक्ततकरञ्च, 'कचच दीक्तत-बन्धनयो: ।
५. कामरूपपणी (रा० ) – कामस्येव रूपुं भवत्यस्यााः ।
६. गन्धपत्री (रा० ) – पत्राणामतयश्वगक्न्धत्वात ् ।
७. पत्र
ु दा (नन० ) – पत्र
ु ुं ददानत शक्र
ु वधधकत्वात ् ।
८. बलदा (भा० ) – बलुं ददानत, बलवधधनीत्यथधाः ।
९. मारुतघ्नी (सो० ) – मारुतुं वातपवकारुं हक्न्त ।
१०. वराहकणी ( भा० ) – वराहकणधवत ् पत्राण्यस्यााः ।
११. वष
ृ ा (कै० ) – वष
ृ वत ् शक्र
ु वधधनी वाजीकरी च ।
१२. हयाह्वया ( भा० ) -अश्वनाम्ना प्रख्याता ।
Rasapanchaka & Mode of Action
अश्वगुंधा मधुरा नतक्ता कषाया च । तस्यााः पवपाकाः मधुराः वीयध च उष्णुं पवचचत्र- प्रत्ययार्धत्वात ् ।
माधुयाधदौष्ण्याच्चाश्वगुंधा वातुं शमयनत ।
नतक्तकषायत्वात ् उष्णत्वाच कफुं नाशयनत ।
अश्वगुंधा मधुरत्वात ् रसाददधातन
ू वधधयनत । सा पवशेषण
े शक्र
ु ुं , माुंसुं च वधधयनत ।
मधुररसेन मधुरपवपाकेन च अश्वगुंधा शक्र
ु ुं जनयनत । तथा उष्णवीयधस्य साहचयाधत ् शक्र
ु स्य प्रवतधनमपप करोनत ।
तस्मात ् वाजीकरणाथे अश्वगुंधा प्रशस्ता । शतावरी शक्र
ु ुं करोनत माधय
ु ाधत ् । ककन्तु सा तस्मात ् शतावरी शक्र
ु जननी, न प्रवतधनी ।
उक्तुं च वाग्भटे न -
पीत्वाऽश्वगुंधा पयसाधधमासुं घत
ृ न
े तैलेन सख
ु ाुंबन
ु ा वा । कृशस्य पक्ु ष्टुं वपष
ु ो पवधत्ते बालस्य सस्यस्य यथा सव
ु क्ृ ष्टाः ॥ वा. उ. ३९.१६.

You might also like