You are on page 1of 2

॥ सुवचनानि ॥ गतं न शोच्यम ् ।

गतानग
ु तिको लोकः न कश्चित ् पारमार्थिकः
अतिपरिचयादवज्ञा । ।
अतिलोभो विनाशाय । गहना कर्मणो गतिः ।
अतितष्ृ णा न कर्तव्या । गण
ु ाः सर्वत्र पज्
ू यन्ते ।
अति सर्वत्र वर्जयेत ् । चक्रवत्परिवर्तन्ते दःु खानि च सख
ु ानि च ।
अधिकस्याधिकं फलम ् । जननी जन्मभमि
ू श्च स्वर्गादपि गरीयसी ।
अनतिक्रमणीया हि नियतिः । जलबिन्दनि
ु पातेन क्रमशः पूर्यते घटः ।
अल्पश्च कालो बहवश्च विघ्नाः । जीवो जीवस्य जीवनम ् ।
अलभ्यो लाभः । त्रटि
ु तः सम्बन्धः प्रशान्तः कलहः ।
अव्यापारे षु व्यापारः । त्रैलोक्ये दीपकः धर्मः ।
अहिंसा परमो धर्मः । दर्ल
ु भं भारते जन्म मानुष्यं तत्र दर्ल
ु भम ् ।
अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः । दरू तः पर्वताः रम्याः ।
अर्थो हि लोके पुरुषस्य बन्धुः । द्रव्येण सर्वे वशाः ।
आकृतिर्बकस्य दृष्टिस्तु काकस्य । धर्मो मित्रं मत
ृ स्य ।
आये दःु खं व्यये दःु खं धिगर्थाः कष्टसंश्रयाः । धीराः हि तरन्ति आपदम ् ।
इक्षुः मधुरोऽपि समूलं न भक्ष्यः । नास्ति सत्यसमो धर्मः ।
इतः कूपः ततस्तटी । न कूपखननं युक्तं प्रदीप्ते वह्निना गह
ृ े ।
इतो भ्रष्टस्ततो भ्रष्टः । न भूतो न भविष्यति ॥
ईश्वरे च्छा बलीयसी ।
उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः । नमः शिवाय ।
उत्सवप्रियाः खलु मनुष्याः । नमो भगवते वासद
ु े वाय ।
कण्टकेनैव कण्टकमद्ध
ु रे त ् । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
कर्तव्यो महदाश्रयः । न शान्तेः परमं सख
ु म् ।
कवयः किं न पश्यन्ति ? निगूढेऽपि कुक्कुटे उदे त्येव अरुणः ।
काव्यशास्त्रविनोदे न कालो गच्छति धीमताम ् । निर्वाणदीपे किमु तैलदानम ् ।
कालाय तस्मै नमः । निरस्तपादपे दे शे एरण्डोऽपि द्रम
ु ायते ।
किमिव हि मधरु ाणां मण्डनं नाकृतीनाम ् । निःस्पह
ृ स्य तण
ृ ं जगत ् ।
किमिव हि दष्ु करमकरुणानाम ् । न निश्चितार्थात ् विरमन्ति धीराः ।
किं मिष्टमन्नं खरसूकराणाम ् ? निर्धनस्य कुतः सुखम ् ।
क्षमया किं न सिद्ध्यति । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।
क्लेशः फलेन हि पुनर्नवतां विधत्ते । परदःु खं शीतलम ् ।
परोपकाराथमिदं शरीरम ् । यथा बीजं तथा अङ्कुरः ।
परोपदे शे पाण्डित्यम ् । यथा राजा तथा प्रजा ।
परोपकारः पण्
ु याय । यद् वा तद् वा भविष्यति ।
परोपकाराय सतां विभत
ू यः । यद् वा तद् वा वदति ।
पन
ु ः पन
ु रपि प्रक्षाल्य कज्जलं न श्वेतायते । याचको याचक्ं दृष्ट्वा श्वानवत ् गर्गु
ु रायते ।
पिण्डे पिण्डे मतिर्भिन्ना । यादृशं वपते बीजं तादृशं लभते फलम ् ।
प्रज्ज्वालितो ज्ञानमयः प्रदीपः । यः क्रियावान ् स पण्डितः ।
प्रथमग्रासे मक्षिकापातः । युद्धस्य कथा रम्या ।
पथि
ृ व्यां त्रीणि रत्नानि जलमन्नं सभ
ु ाषितम ् येन केन प्रकारे ण प्रसिद्धः पुरुषो भवेत ् ।
। योजकस्तत्र दर्ल
ु भः ।
बधिरात ् मन्दकर्णः श्रेयान ् । राजा कालस्य कारणम ् ।
बहुजनहिताय बहुजनसुखाय । वन्दे मातरम ् ।
बहुरत्न वसन्
ु धरा । वक्ता दशसहस्रेषु ।
बालानां रोदनं बलम ् । वचने का दरिद्रता ?
बुद्धिः कर्मानुसारिणी । विद्वान ् सर्वत्र पूज्यते ।
बुद्धिर्यस्य बलं तस्य । विद्याधनं सर्वधनप्रधानम ् ।
भद्रं कर्णेभिः श्रुणुयाम दे वाः । विनाशकाले विपरितबुद्धिः ।
भवन्ति भवितव्यानां द्वाराणि सर्वत्र । शठं प्रति शाठ्यम ् ।
भिन्नरुचिर्हि लोकः । शरीरमाद्यं खलु धर्मसाधनम ् ।
मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम ् । शीलं परं भष
ू णम ् ।
मनः पूतं समाचरे त ् । शभ
ु ास्ते पन्थानः ।
मनोरथानामगतिर्न विद्यते । शभ
ु ं भवतु ।
मरणं प्रकृतिः शरीरिणाम ् । सत्यमेव जयते न अनत
ृ म् ।
महाजनो येन गतः स पन्थाः । सत्यं कण्ठस्य भूषणम ् ।
मार्गारब्धाः सर्वयत्नाः फलन्ति । सुखमुपदिश्यते परस्य ।
मातद
ृ े वो भव । संहतिः कार्यसाधिका ।
पितद
ृ े वो भव । स्वभावो दरु तिक्रमः ।
आचार्यदे वो भव ।
अतिथिदे वो भव ।
मढ
ू ः परप्रत्ययनेयबद्धि
ु ः ।
मद
ृ र्हि
ु परिभय
ू ते ।
मौनं सर्वार्थसाधनम ् ।

You might also like