You are on page 1of 14

Dipanvitā

★ आचमन → श्री अच्यत


ु ाय नमः, श्री अनन्ताय नमः, श्री गोविन्दाय नमः
★ परू क कुम्भक रे चक 3 times
★ शोधन → अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरे त्पण्
ु डरीकाक्षं स बाह्याभ्यन्तरः शचि
ु ः ॥ (atma, deva,
dravya)
★ तिलक धारण
★ Dipa pujana - भो दीप ! दे वरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत ् ।
यावत्कर्मसमाप्तिः स्यात ् तावत ् त्वं सस्थि
ु रो भव ॥
★ Shikha
★ दीप पज
ू न → भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभरु व्ययः ।
आरोग्यं दे हि पत्र
ु ांश्च अवैधव्यं प्रयच्छ मे ॥

★ स्वस्ति वाचनम ् - श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः।


उमामहे श्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः। शचीपरु न्दराभ्यां नमः।
मातपि
ृ तच
ृ रणकमलेभ्यो नमः। इष्टदे वताभ्यो नमः। कुलदे वताभ्यो नमः। ग्रामदे वताभ्यो
नमः । वास्तद
ु े वताभ्यो नमः । स्थानदे वताभ्यो नमः । सर्वेभ्यो दे वेभ्यो नमः । सर्वेभ्यो
ब्राह्मणेभ्यो नमः ।

★ विश्वेशं माधवं दण्ठि


ु ं दण्डपाणिं च भैरवम ् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम ् ।।

★ वक्रतण्
ु ड ! महाकाय ! कोटिसर्य
ू समप्रभः ! निर्विघ्नं कुरु मे दे व ! सर्वकार्येषु सर्वदा
★ शक्
ु लाम्बरधरं विष्णंु शशिवर्णं चतर्भु
ु जम ् प्रसन्नवदनं ध्यायेत ् सर्वविघ्नोपशान्तये ॥
★ रामाय रामभद्राय रामचन्द्राय वेधसे । रघन
ु ाथाय नाथाय सीतायाः पतये नमः ।।
★ करारविन्दे न पदारविन्दं मख
ु ारविन्दे विनिवेशयन्तम ् ।
वटस्य पत्रस्य पट
ु े शयानम ् बालं मक
ु ु न्दं मनसा स्मरामि ।।

★ वसद
ु े वसत
ु ं दे वं कंसचाणरू मर्दनम ् । दवेकी परमानन्दं कृष्णं वन्दे जगद्गरु
ु म ् ।।
★ ब्रह्मामरु ारि सरु ार्चितलिङ्गं निर्मल भासित शोभितलिङ्गम ् ।
जन्मज दख ु विनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम ् ।।

★ चतु र्भु
ु जे चन्द्र कलावंतसे कुचोन्नते कंु कुमरागशोणे ।
पण्
ु ड्रेक्षु पाशाङ्कशे पष्ु पबाण हस्ते नमस्ते जगदे क मातः ।

★ अन्नपर्णे
ू सदापर्णे
ू शंकरप्राणवल्लभे । ज्ञानवैराग्य सिद्धयर्थं भिक्षां दे हि च पार्वति ।।

★ जपाकुसम ु संकाशं काश्यपेयं महाद्यतिु म्।


तमोऽरिं सर्वपापध्नं प्रणतोऽस्मि दिवाकरम ् ।।

★ ॥ गरुु पज
ू ा॥
ॐ गंु गरुु भ्यो नमः । ॐ पं परमगरु ु भ्यो नमः । ॐ पं परमेष्ठिगरु ु भ्यो नमः ॥
गोत्राचार्येभ्यो नमः । बादरायणाय नमः । श्रीशङ्करभगवत्पादाचार्याय नमः ॥
भव एव भवानिति मे नितरांसमजायत चेतसि कौतकि ु ता ।
मम वारय मोहमहाजलधिंभव शंकर दे शिक मे शरणम ्
कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामण् ु डे ।
गणि
ु नि गह ु ारिणि गह् ु ये गरु
ु मर्ते
ू त्वां नमामि कामाक्षि ॥
आनन्दमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम ् ।
योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं भजामि ॥
मानसिक पज ू न करें - गंु गुरुभ्यो नमः,
लं पथिृ व्यात्मकं गंधं समर्पयामि।
हं आकाशात्मकं पष्ु यं समर्पयामि ।
यं वाय्वात्मकं धप ू ं आघ्रापयामि ।
रं वह्न्यात्मकं दीपं दर्शयामि
वं अमत ृ ात्मकं नैवेद्यं निवेदयामि ।
सं सर्वात्मकं ताम्बल ू ं समर्पयामि ।

!! गरु
ु पादक
ु ा पंचक स्तोत्र !!

ॐ नमो गरु ु भ्यो गरु


ु पादकु ाभ्यो नमः परे भ्यः परपादक ु ाभ्यः ।
आचार्य-सिद्धेश्वर-पादक ु ाभ्यो नमो नमः श्रीगरु ु पादक ु ाभ्यः ॥ १॥
ऐङ्कार-ह्रीङ्कार-रहस्ययक् ु त श्रीङ्कार-गढ
ू ार्थ-महाविभत्ू या ।
ओङ्कार-मर्म-प्रतिपादिनीभ्यां नमो नमः श्रीगरु ु पादक ु ाभ्याम ् ॥ २॥
होत्राग्नि-हौत्राग्नि-हविष्य-होत-ृ होमादि-सर्वाकृति-भासमानम ् ।
यद्ब्रह्म तद्बोधवितारिणीभ्यां नमो नमः श्रीगरु ु पादक ु ाभ्याम ् ॥ ३॥
कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम ् ।
बोधप्रदाभ्यां द्रतु मोक्षदाभ्यां नमो नमः श्रीगरु ु पादक ु ाभ्याम ् ॥ ४॥
अनन्त-संसार-समद्र ु तार-नौकायिताभ्यां स्थिरभक्तिदाभ्याम ् ।
जाड्याब्धि-संशोषण-वाडवाभ्यां नमो नमः श्रीगरु ु पादक ु ाभ्याम ् ॥ ५॥
इति श्रीगरु
ु पादक
ु ापञ्चकं सम्पर्ण
ू म् ।

★ विघ्नेश्वराय नमः ॥ श्री महागणपतये नमः ॥ प्रार्थनां समर्पयामि । कर्मकाले नैर्विघ्न्यं


कुरु ॥
★ Ghanta nada -
आगमार्थं तु दे वानां गमनार्थं तु रक्षसाम ् । कुर्वे घण्टारवं तत्र दे वताह्वानलाञ्छनम ् ॥
● Shankha pujana with shankha mudra -

★ ॐ विष्णवे नम:, ॐ विष्णवे नम:, ॐ विष्णवे नम:।


ॐ अद्य ब्रह्मणोऽह्नि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे
वैवस्वतमन्वन्तरे रष्टाविंशतितमे कलियग ु े कलिप्रथमचरणे बौद्धावतारे भर्लो
ू के
जम्बद्ू वीपे भरतखण्डे भारतवर्षे कुरुक्षेत्रे नगरे शभु कृत नाम-संवत्सरे कार्तिक मासे
कृष्ण पक्षे अमावास्य तिथौ रवि वासरे ममोपात्त समस्त दरि ु त क्षय पर्व
ू कम ् श्री
हनम ु ान, गणपति, दर्गा
ु , शिव, विष्णु लक्ष्मी राधा कृष्ण जगन्नाथ बलभद्र सभ ु द्र एवं
पारद लिङ्ग नर्मदे श्वर लिङ्ग पाषाण लिङ्ग मर्ती ू नां दे वतायोग्यताधिष्ठानसिद्धयर्थ
महा स्नान सहित प्राण प्रतिष्ठा करिष्ये ॥
➔ अथ प्राणप्रतिष्ठा
पहले विनियोग करें --
ॐ अस्य श्रीप्राणप्रतिष्ठा मंत्रस्य ब्रह्मा विष्णु महे श्वराः । ऋषयः। ऋग्यजःु
सामाथर्वाणि छन्दांसि । क्रियामयवपःु । प्राणाख्या दे वता । आँ बीजम ् । ह्री
शक्तिः । क्रौं कीलकम अस्याँ नत ू नमर्ती
ृ प्राणप्रतिष्ठापने विनियोगः ।
जावे ।

➔ अब आगे मन्त्र बोलते हुए पष्ु प से मर्ति ू के अंगो को स्पर्श करता


ॐ आ ह्रीं क्रीं यँ रँ लँ वँ शँ षँ सँ हँ हं सः सोऽहम ् आसाँ नत ू नमर्ती
ू नां प्राणा इह
प्राणाः तिष्ठन्तु । पन ु ः । ॐ आँ ह्रीं क्रौं.येँ रँ लँ वँ शँ षँ सँ हँ हं सः सोऽहम ् आसाँ
मर्ती
ू नां प्राणा इह प्राणा: तिष्ठन्तु । पन ु ः।

➔ ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ सँ हँ हं सः सोऽहम ् आसाँ नतू नमर्ती


ू नां सर्वेन्द्रियाणि
वाड़मनस्त्क् चक्षुः- श्रोत्र जिह्वा प्राण पाणिपादपायप ू स्थानि इहै वागत्य सख ु ं चिरं
तिष्ठन्तु स्वाहा ॥
➔ प्रतिमा के हृदय पर अंगुष्ठ लगाकर बोले:-

अस्यै प्राणाः प्रठिष्ठान्तु अस्य प्राणाश्चरं तु चं ।


अस्यै दे वत्वमर्चांयै मामहे ति च कश्चन

❖ 'सर्वत्रगोऽसि भगवन ् किल यद्यपि त्वा आवाहयामि हि यथा व्यजनेन वायम ु ्


गढ
ू ो यथैव दहनो मथनादप ु ति
ै आवाहितोऽपि हि तथा त्वमप ु षि
ै चार्चाम ् ॥
माला धराच्यत ु विभो परमार्थमर्ते
ू सर्वज्ञनाथ परमेश्वर सर्वशक्ते ।।
आगच्छ मे कुरु दया प्रतिमा भजस्व पज ू ां गह
ृ ाण मदनग्र
ु हकाम्ययाद्य " ॥

❖ “सप्र
ु तिष्ठितो भव” ऐसा बोलकर दे वता के सव्य कर्ण में गायत्री जपे ॥

❖ अब नतू न मर्ति
ू की पंचोपचार पज ू ा करके संस्कार सिद्धि के लिये पन्द्रह
बार--ओ३म ् ओ३म ् का उच्चारण करके
ॐ बोलकर 'मर्ती
ू नां जातकर्मादि पंचदश संस्कारान ्
सपादये" इस प्रकार बोल दे वे ।

❖ फिर प्रार्थना निम्न श्लोकों से करे ।


स्वागतं दे वदे वेश मद्भाग्यात्त्वमिहागतः ।
प्राकृतं त्वमदृष्टवा माँ बालवत्परिपालय ॥
धर्मार्थ काम सिद्धयर्थ स्थिरोभव शभ ु ाय नः ।
सान्निध्यं तु सदा दे व स्वार्चायाँ परिकल्पय ॥
भगवन ् दे वदे वेश त्वं पिता सर्वदे हिनाम ् ।
येन रूपेण भगवन त्वया व्याप्तं चराचरम ् ॥
ज्ञानोऽज्ञानतो वापि यावद्विधिरनष्ठि ु तः ।
स सर्वस्व प्रसादे न सामग्री भवतान्मम ् ॥

● अब जल हाथ मे लेकर बोले– अनेन अमक ु नतू न मर्ती


ू मर्ति
ु षु वा प्राणप्रतिष्ठा
कर्मकृतेन अमक
ु दे वता प्रीयन्ताँ न मम ॥ तत्सत ब्रह्माऽर्पणमस्तु ॥

● Abhisheka of shiva by paranika rudrabhisheka


● Abhisheka of vishnu by pauranik purush sukta
● Abhisheka of devi by pauranik shri sukta
● Upachara -
asana
Padya
Arghya
Achamana
madhuparka
Snana
Vastra
upavastra
Abhushana
Gandha
Pushpa
Dhupa
Dipa
kajala
Naivedya
achamana
Tambula
Pradakshina
Namaskar

Lakshmi pujana
➢ अहं श्रतिु स्मति
ृ परु ाणोक्तफलावाप्तिकामनया
ज्ञाताज्ञातकायिकवाचिकमानसिकसकलपापनिवत्ति ृ पर्व
ू कं स्थिरलक्ष्मी- प्राप्तये
श्रीमहालक्ष्मीप्रीत्यर्थं महालक्ष्मीपज
ू नं कुबेरादीनां च पजू नं करिष्ये। तदङ्गत्वेन
kalasha pujanam करिष्ये
➢ Kalash sthapana


➢ ॐ भर्भु
ू वःस्व भगवति लक्ष्मीम ् इहागच्छ इह तिष्ठे त्यावाह्य पाद्या- दिभिः
पज
ू यित्वा । पष्ु पमादाय ।
➢ 10 upchara
➢ Kalash pujana 10 upchara
➢ अब नीचे दिये हुये नामों से गणेश जी को दर्वा
ु या पष्ु प अक्षत अर्पण करे

गं सम ु ख
ु ाय नम:
गं एकदं ताय नम:
गं कपिलाय नम:
गं गजकर्णकाय नम:
गं लंबोदराय नम:
गं विकटाय नम:
गं विघ्नराजाय नम:
गं गणाधिपाय नम:
गं धम्र
ू केतवे नम:
गं गणाध्यक्षाय नम:
गं भालचंद्राय नम:
गं गजाननाय नम:
गं वक्रतंडु ाय नम:
गं शर्प
ू कर्णाय नम:
गं हे रंबाय नम:
गं स्कंदपर्वू जाय नम:

➢ अब गणेशजी को अर्घ्य प्रदान करे → एकदं ताय विद्महे वक्रतंड


ु ाय धीमहि तन्नो
दन्ती प्रचोदयात

➢ श्री महाविष्णु आवाहयामि मम पज


ू ा स्थाने स्थापयामि पज
ू यामि नमः

➢ ॐ श्री विष्णवे नमः गंधाक्षत समर्पयामि


ॐ श्री विष्णवे नमः पष्ु पं समर्पयामि
ॐ श्री विष्णवे नमः धपू ं समर्पयामि
ॐ श्री विष्णवे नमः दीपं समर्पयामि
ॐ श्री विष्णवे नमः नैवेद्यं समर्पयामि

➢ अब भगवान विष्णु के 24 नामोंसे तल


ु सी या पष्ु प अर्पण करे
१. ॐ केशवाय नमः
२. ॐ नारायणाय नमः
३. ॐ माधवाय नमः
४. ॐ गोविन्दाय नमः
५. ॐ विष्णवे नमः
६. ॐ मधस ु दू नाय नमः
७. ॐ त्रिविक्रमाय नमः
८. ॐ वामनाय नमः
९. ॐ श्रीधराय नमः
१०. ॐ ऋषिकेशाय नमः
११. ॐ पद्मनाभाय नमः
१२. ॐ दामोदराय नमः
१३. ॐ संकर्षणाय नमः
१४. ॐ वासद ु े वाय नमः
१५. ॐ प्रद्यम् ु नाय नमः
१६. ॐ अनिरुद्धाय नमः
१७. ॐ परु ु षोत्तमाय नमः
१८. ॐ अधोक्षजाय नमः
१९. ॐ नारसिंहाय नमः
२०. ॐ अच्यत ु ाय नमः
२१. ॐ जनार्दनाय नमः
२२. ॐ उपेन्द्राय नमः
२३. ॐ हरये नमः
२४. ॐ श्रीकृष्णाय नमः
❖ अनेन पजू नेन श्री महाविष्णु दे वता प्रियन्ताम ् न मम
❖ Lakshmi pujana according to NKPP

❖ साधक एकेक नाम पढ़कर पष्ु प अक्षत चढ़ाते जाए।


1. ॐ श्रियै नमः।
2. ॐ लक्ष्म्यै नमः।
3. ॐ वरदायै नमः।
4. ॐ विष्णप ु त्न्यै नमः।
5. ॐ वसप्र ु दायै नमः।
6. ॐ हिरण्यरूपिण्यै नमः।
7. ॐ स्वर्णमालिन्यै नमः।
8. ॐ रजतस्त्रजायै नमः।
9. ॐ स्वर्णगह ृ ायै नमः।
10. ॐ स्वर्णप्राकारायै नमः।
11. ॐ पद्मवासिन्यै नमः।
12. ॐ पद्महस्तायै नमः।
13. ॐ पद्मप्रियायै नमः।
14. ॐ मक् ु तालंकारायै नमः।
15. ॐ सर्या
ू यै नमः।
16. ॐ चंद्रायै नमः।
17. ॐ बिल्वप्रियायै नमः।
18. ॐ ईश्वर्यै नमः।
19. ॐ भक् ु त्यै नमः।
20. ॐ प्रभक् ु त्यै नमः।
21. ॐ विभत्ू यै नमः।
22. ॐ ऋद्धयै नमः।
23. ॐ समद् ृ ध्यै नमः।
24. ॐ तष्ु टयै नमः।
25. ॐ पष्ु टयै नमः।
26. ॐ धनदायै नमः।
27. ॐ धनैश्वर्यै नमः।
28. ॐ श्रद्धायै नमः।
29. ॐ भोगिन्यै नम।
30. ॐ भोगदायै नमः।
31. ॐ धात्र्यै नमः।
32. ॐ विधात्र्यै नमः।
अब एक आचमनी जल लेकर पज ू ा स्थान पर छोड़े
❖ अनेन महालक्ष्मी द्वात्रिंश नाम पज
ू नेन श्री भगवती महालक्ष्मी दे वता प्रीयन्तां मम
❖ Aarati
❖ Lakshmi sahasranama
❖ Kanakadhara stotra
❖ Ashta lakshmi stotra → Shri Ashtalakshmi Stuti
❖ Dipa lakshmi stava -
अन्तर्गृहे हे मसवु ेदिकायां सम्मार्जनालेपनकर्म कृत्वा ।
विधानधप ू ातलु पञ्चवर्णं चर्ण
ू प्रयक्
ु ताद्भत
ु रङ्गवल्याम ् ॥

अगाधसम्पर्ण
ू सरस्समाने, गोसर्पिषाऽऽपरि ू तमध्यदे शे ।
मण
ृ ालतन्तकु ृ तवर्त्तियक्
ु ते पष्ु पावतंसे तिलकाभिरामे ॥

परिष्कृतस्थापितरत्नदीपे ज्योतिर्मयीं प्रज्ज्वलयामि दे वीम ् ।


नमाम्यहं मत्कुलवद्
ृ धिदात्रीं, सौदादि सर्वाङ्गणशोभमानाम ् ॥

भो दीपलक्ष्मि प्रथितं यशो मे प्रदे हि माङ्गल्यममोघशीले ।


भर्तृप्रियां धर्मविशिष्टशीलां, कुरुष्व कल्याण्यनक
ु म्पया माम ् ॥

यान्तर्बहिश्चापि तमोऽपहन्त्री, सन्ध्यामख


ु ाराधितपादपद्मा ।
त्रयीसमद्ु घोषितवैभवा सा, ह्यनन्यकामे हृदये विभातु ॥

भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभरु व्ययः ।


आरोग्यं दे हि पत्र
ु ांश्च अवैधव्यं प्रयच्छ मे ॥

सन्ध्यादीपस्तवमिदं नित्यं नारी पठे त्तु या ।


सर्वसौभाग्ययक्
ु ता स्याल्लक्ष्म्यनग्र
ु हतस्सदा ॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सख ु म ्।
दे वि त्वद्दृष्टिदृष्टानां परु
ु षाणां न दर्ल
ु भम ् ॥इति दीपलक्ष्मी स्तवं सम्पर्ण
ू म ्।
दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवत्ृ यमितं यव
ु ाभ्याम ् ।

स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं स्तोतंु भवन्तमभिलष्यति जन्तरु े षः ॥

दीपः पापहरो नॄणां दीप आपन्निवारकः दीपो विधत्ते सक


ु ृ तिं दीपस्सम्पत्प्रदायकः ।

दे वानां तष्टि
ु दो दीपः पितॄणां प्रीतिदायकः दीपज्योतिः परम्ब्रह्म दीपज्योतिर्जनार्दनः ॥

दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ॥

❖ Shri lakshmi bilva archana


श्रीवेङ्कटे शमहिषी महलक्ष्मी प्रीत्यर्थं
श्रीवेङ्कटे शमहिषीमहालक्ष्मी चतर्विं
ु शति नामभिः
श्रीवेङ्ककटे शमहिषी महालक्ष्म्यर्चनं करिष्ये ॥

अस्य श्रीमहलक्ष्मी चतर्विं


ु शतिनाम मन्त्रस्य ब्रह्मा ऋषिः ।
अनष्ु टुप ् छन्दः । श्रीमहालक्ष्मीर्देवता ।
श्रीवेङ्कटे शमहिषीमहालक्ष्मीप्रीत्यर्धे जपे विनियोगः ।

ध्यानम ् -
ईशानां जगतोस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम ् ।
पद्मालङ्कृतपाणिपल्लवयग ु ां पद्मासनस्थां श्रियं
वात्सल्यादिगण
ु ोज्वलां भगवतीं वन्दे जगन्मातरम ् ॥

१ ॐ श्रियै नमः ।
२ ॐ लोकधात्र्यै नमः ।
३ ॐ ब्रह्ममात्रे नमः ।
४ ॐ पद्मनेत्रायै नमः ।
५ ॐ पद्ममख् ु यै नमः ।
६ ॐ प्रसन्नमख ु पद्मायै नमः ।
७ ॐ पद्मकान्त्यै नमः ।
८ ॐ बिल्ववनस्थायै नमः ।
९ ॐ विष्णप ु त्न्यै नमः ।
१० ॐ विचित्रक्षौमधारिण्यै नमः ।
११ ॐ पथ ृ श्र
ु ोण्यै नमः ।
१२ ॐ पक्वबिल्वफलापीनतङ् ु गस्थन्यै नमः ।
१३ ॐ सरु क्तपद्मपत्राभकरपादतलायै नमः ।
१४ ॐ शभ ु ायै नमः ।
१५ ॐ सरत्नाङ्गदकेयरू काङ्चीनप ू रु शोभितायै नमः ।
१६ ॐ यक्षकर्दमसंलिप्तसर्वाङ्गायै नमः ।
१७ ॐ कटकोज्ज्वलायै नमः ।
१८ ॐ माङ्गल्याभरणैश्चित्रैर्मुक्ताहारै र्विभषि
ू तायै नमः ।
१९ ॐ ताटङ्कैरवतंसश्ै च शोभमानमख ु ाम्बजु ायै नमः ।
२० ॐ पद्महस्तायै नमः ।
२१ ॐ हरिवल्लभायै नमः ।
२२ ॐ ऋग्यजस्ु सामरूपायै नमः ।
२३ ॐ विद्यायै नमः ।
२४ ॐ अब्धिजायै नमः ॥

एवं चतर्विं
ु शतिनामभिः बिल्वपत्रैर्लक्ष्म्यर्चनं कुर्यात ् ।
सर्वाभीष्टसिद्धिर्भवति ॥

Lakshmi chalisa

श्रीलक्ष्मीस्तोत्रं दे वकृत
क्षमस्व भगवंत्यव क्षमाशीले परात्परे ।
शद्ु धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥

उपमे सर्वसाध्वीनां दे वीनां दे वपजि


ू ते ।
त्वया विना जगत्सर्वं मत ृ तल्
ु यं च निष्फलम ् ॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।


रासेश्वर्यधि दे वी त्वं त्वत्कलाः सर्वयोषितः ॥

कैलासे पार्वती त्वं च क्षीरोदे सिन्धक ु न्यका ।


स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भत
ू ले ॥

वैकंु ठे च महालक्ष्मीर्देवदे वी सरस्वती ।


गंगा च तल ु सी त्वं च सावित्री ब्रह्मालोकतः ॥

कृष्णप्राणाधिदे वी त्वं गोलोके राधिका स्वयम ् ।


रासे रासेश्वरी त्वं च वंद
ृ ावन वने-वने ॥

कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने ।


विरजा चंपकवने शतश‍ ंग
ृ े च संद
ु री ॥

पद्मावती पद्मवने मालती मालतीवने ।


कंु ददं ती कंु दवने सश
ु ीला केतकीवने ॥

कदं बमाला त्वं दे वी कदं बकाननेऽपि च ।


राजलक्ष्मी राजगेहे गह ृ लक्ष्मीगह
ृ े गह
ृ े॥

इत्यक्
ु त्वा दे वताः सर्वा मन
ु यो मनवस्तथा ।
रूरूदर्न
ु म्रवदनाः शष्ु ककंठोष्ठ तालक
ु ाः ॥
इति लक्ष्मीस्तवं पण्ु यं सर्वदे वःै कृतं शभ
ु म ्।
यः पठे त्प्रातरूत्थाय स वै सर्वै लभेद् ध्रवु म ्॥

अभार्यो लभते भार्यां विनीतां सस


ु त
ु ां सतीम ् ।
सश
ु ीलां संद
ु रीं रम्यामतिसप्रि
ु यवादिनीम ् ॥

पत्र
ु पौत्रवतीं शद्
ु धां कुलजां कोमलां वराम ् ।
अपत्रु ो लभते पत्र
ु ं वैष्णवं चिरजीविनम ् ।
परमैश्वर्ययक्ु तं च विद्यावंतं यशस्विनम ् ।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम ् ॥

हतबंधर्ल
ु भेद्बंधंु धनभ्रष्टो धनं लभेत ् ।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रव
ु म ्॥

सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम ् ।


हर्षानंदकरं शश्वद्धर्म मोक्षसहृ
ु त्प्रदम ् ॥

॥ इति श्रीदे वकृत लक्ष्मीस्तोत्रं सम्पर्ण


ू म ्॥

● https://sanskritdocuments.org/doc_devii/lakShmyaShTottarashatanAmastotram.

html

Kali pujana

❖ Avahana and dhyana -


पष्ु पमादाय—
❖ ॐ करालवदनां घोरां मक् ु तकेशीं चतर्भु
ु जाम ् । दक्षिणकालिकां दिव्यां
मण् ु डमालाविभषि ू ताम ् । सद्यरिछन्नशिरः खड्गवामाधोर्ध्वक राम्बज ु ाम ् ||
महामेघप्रभां श्यामां तथा चैव दिगम्बराम ् ।
कण्ठावसक्तमण् ु डालीगलद्रधि
ु रचचिताम ् ।। कर्णावतंसतानीतशवयग्ु मभयानकाम ्
घोरदं ष्ट्राकरालास्यां पीनोन्नतपयोधराम ् ।। शवानां करसंघातैः कृतकाखीं
हसन्मख ु ीम ् । सक्ू तद्वयगलद्रक्तधारा विस्फुरिताननाम ्
घोररावां महारौद्री श्मशानालयवासिनीम ् वालार्क मण्डलाकारां लोचनत्रितयान्विताम ्
दन्तरु ां दक्षिगव्यापिमक्
ु काल तिकयोच्चयाम ् शवरूप महादे वहृदयोपरिसंस्थिताम ्
।। शिवाभिर्घोररावाभिश्चतर्दि
ु क्षु समन्विताम ् । महाकालेन च समं
विपरीतरतातरु ाम ् ॥
सखु प्रसन्नवदनां स्मेराननसरोरुहाम ् एवं संचिन्तयेत ् कालीं धर्मकामार्थमोक्षदाम ्
।।

❖ इदं ध्यानपष्ु पं ॐ दक्षिणकालिकायै नमः । ततो मनो जति


ू रिति मन्त्रेण प्रतिमायां
प्राणप्रतिष्ठां विवाय ॐ भर्भु
ू वः स्वः दक्षिण- कालिके इह सप्र
ु तिष्ठिता भव ।

❖ ॐ दक्षिणकालिकायै नमः आसन समर्पयामि


❖ ॐ दक्षिणकालिकायै नमः पद्यं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः अर्घ्यं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः आचमनं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः स्नान जलं समर्पयामि + achamana
❖ ॐ दक्षिणकालिकायै नमः वस्त्रं समर्पयामि + achamana
❖ ॐ दक्षिणकालिकायै नमः उपवस्त्रं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमःसौभाग्य सत्र
ू म ् समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः चन्दनं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः रक्त चन्दनं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः हरिद्रां समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः कुम्कुम ् समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः कज्जलं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः पष्ु पं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः अक्षतं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः बिल्वपत्रं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः बिल्वमाल्यं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः गन्धाक्षत समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः पष्ु पं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः धप
ू ं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः दीपं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः नैवेद्यं समर्पयामि

❖ Payasam -
❖ ॐ दक्षिणकालिकायै नमः ताम्बल
ू ं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः आलक्तं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः चामरं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः नीराजनं समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः दक्षिणा समर्पयामि
❖ ॐ दक्षिणकालिकायै नमः प्रदक्षिणा समर्पयामि
❖ क्षमा प्रार्थना
❖ Śrī kālikā svarūpiṇi lalita mahatripurasundryaarpanamastu
❖ Kalikashtaka
❖ Japa
❖ Lalita sahasranama

You might also like