You are on page 1of 4

श्रीरे णक

ु ा खड्गमाला मन्त्रः

॥ श्री गणेशाय नमः ॥


॥ श्री रे णक
ु ायै नमः ॥

ॐ रे णक
ु ा कुण्डली वक्रा कुण्डल्यपि महाकुला । लीयमाना प्रकर्तव्या वणोच्चारे ण शङ्कर ॥

लीयमाना पवजानीहह ननरालम्बा महािदा । अप्रमेया पवरूिाक्ीीं हुङ्कारीं कुण्डली शुभा ॥

आहदक्ान्त्र्ीं समुच्चायत प्रणवीं चान्त्र्रे न्त्यसेर् ् । दे हे पवन्त्यस्य बीजानन रक् रक्ेनर् रे णुके ॥

रक् माीं भागतपव दे पव रक् रामप्रसम


ू म
त । जमदग्नन पप्रये रक्ास्मदीयममदीं विःु ॥

ॐ श्रीीं ह्ीीं क्रों ऐीं वज्रवैरोचनीये समनयनी निन्त्नमस्र्के सकलसुरासुरवग्न्त्दर्े


महाभि
ू ालमौमलमालार्चतर्चरणकमले पवकटदन्त्र्च्िटाटोिननवाररणण मदीयीं शरीरीं रक् रक्
िरमेश्वरर
हुीं फट् स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा ।
ॐ स्वः स्वाहा । ॐ भूभव ुत ः स्वः स्वाहा ।
कमलमालाभरणभूपिर्े महाकौमलनन महाब्रह्मवाहदनन महाऋपिपप्रये वरदानयनन महाभोगप्रदे
अस्मदीयीं शरीरीं वज्रमयीं कुरु कुरु दज
ु न
त ान ् हन हन महीिालान ् क्ोभय क्ोभय िरचक्रीं भञ्जय
भञ्जय जयङ्करर स्मरणमारगाममनी रैलोक्यस्वाममनन समलवरयूीं रमलवरयूीं भमलवरयूीं
क्मलवरयूीं श्री भागतपव प्रसीद प्रसीद स्वाहा ।

इनर् सवातङ्गे व्यािकीं न्त्यसेर् ् ।

एिा पवद्या महापवद्या समया बलवत्तरा । अनर्वीयतर्रा र्ीव्रा सय


ू क
त ोहटसमप्रभा ॥

कुलाङ्गना कुलीं सवं मदीयीं िरमेश्वरर । दे पव रक्र्ु सवातङ्गीं हदव्याङ्गी भोगदानयनी ॥

रक् रक् महादे पव शरीरीं िरमेश्वरर । मदीयीं िरमानन्त्दे आिादर्लमस्र्कम ् ॥

हुङ्कारीं च र्र्ः कुयातर् ् िज


ू येर् ् भुपवमण्डले । िूजान्त्र्े वामहस्र्ेन ह्ीङ्कारीं च त्ररधा जिेर् ् ॥

िश्चार् ् रे णुका मन्त्रेण मूलमन्त्रेण शाङ्करर । चक्रावरण दे वीनाीं रे णुकाया महौजसः ॥


एकर गणनारूि मन्त्रो मन्त्रार्त गोचरः । मालामन्त्रपवधानेन क्रमणोच्चारणे भवेर् ् ॥

र्स्मार् ् खड्गवरीं मन्त्रीं स्वर्नौ रक्णीं महर् ् ।

ध्यानम ्
मसद्धैरर्चतर्सुन्त्दरा श्रुनर्मर्ी रामप्रसूभातगव
त ी । ज्ञािणातऽहदनर् रे णुका ऋपिपप्रया श्रीमूलिीठे ग्स्र्र्ा ॥

िञ्चाणैरमभिूग्जर्ा श्रुनर्धरा खड्गामभधा मालया । सा मे रक्र्ु र्त्िराचतनपवधौ आवर्तने भापवर्ा ॥

िूणातनन्त्दमयी दे वी मल
ू िीठननवामसनी । िरशुराम प्रसूमातर्ा खड्गामभदाऽमभरक्र्ु ॥

ॐ अस्य श्री रे णक
ु ा शद्
ु ध खड्गमाला महामन्त्रस्य वणातहदत्य ऋपिः गायरी िन्त्दः श्री रे णक
ु ा
दे वर्ा ऐीं बीजीं ह्ीीं शग्क्र्ः क्रौं कीलकीं ममाभीष्ट मसद्ध्यर्े जिे पवननयोगः ।
ध्यायेग्न्त्नत्यममनर्ध्यानम ् ॥

र्ादृशीं खड्गमाप्नोनर् येन हस्र्ग्स्र्र्ेन वै । अष्टादश महाद्वीि सम्राड्भोक्र्ा भपवष्यनर् ॥

ॐ श्रीीं ह्ीीं क्रों ऐीं ॐ नमः


श्री सन्त्
ु दरर भागतपव हृदयदे पव मशरोदे पव मशखादे पव कवचदे पव नेरदे व्यस्रदे पव िञ्चदशनर्र्र् ननत्ये
िरमेश्वर िरमेश्वरर ममरशमनय िष्ठीशमनय उड्डीशमनय चयातनार्मनय श्री रे णक
ु ामनय
जमदग्ननमनय कालर्ािनमनय धमातचारमनय मुक्र्केशीश्वरमनय दीिकलानार्मनय
मशवकलाकश्यिमनय इन्त्रसुरार्धि सिररवार वज्रायुधमनय
अग्ननर्ेजोऽर्धि सिररवार शक्त्यायुधमनय यमननयमार्धि सिररवार दण्डायुधमनय
नैरृत्यरक्ार्धि सिररवार खड्गायुधमनय वरुण जलार्धि सिररवार िाशायुधमनय
वायुप्राणार्धि सिररवार कुशायुधमनय कुबेरयक्ार्धि सिररवार गदायुधमनय
शङ्करभर्
ू ार्धि सिररवार शल
ू ायध
ु मनय पवरग्ञ्चजीवार्धि सिररवार दभातयध
ु मनय
पवष्णपु वश्वार्धि सिररवार चक्रायध
ु मनय भि
ू रु प्रर्मरे खे ऐीं उत्िपत्तसत्त्वगण
ु कारणमनय
मध्यरे खे श्री ग्स्र्नर् रजोगण
ु कारणमनय अन्त्त्यरे खे ह्ीीं लय र्मोगुण कारणमनय
रैलोक्यमोहनचक्र स्वाममनन प्रकर्योर्गनन स्र्म्भनमुरे ।

ब्रह्माणण कौमारर वाराहह शाङ्करर इन्त्राणण कङ्कामल करामल कामल महाकामल चामुण्डे
ज्वालामुणख कामाख्ये किामलनन भरकामल दग
ु े अग्म्बके लमलर्े गौरर सुमङ्गले रोहहणण कपिले
शूलकरे कुण्डमलनन त्ररिुरे कुरुकुल्ले भैरपव भरे चन्त्रावनर् नारमसींहह ननरञ्जने हे मकान्त्र्े प्रेर्ासने
ईशानन वैश्वानरर वैष्णपव पवनायकक यमघण्टे हरमसद्धे सरस्वनर् र्ोर्ुले वग्न्त्दनन शङ्णखनन
िद्ममनन र्चत्ररणण वारुणण चग्ण्ड वनदे पव यमभर्गनन सूयि
त ुत्रर सश
ु ीलर्े कृष्ण वाराहह रक्र्ाक्षक्
कालरारे आकामश श्रेग्ष्ठनन जये पवजये धूमावनर् वागीश्वरर कात्यानयनन अग्ननहोत्रर
चक्रेश्वरर महापवद्ये ईश्वरर सवातशािररिरू क चक्रस्वाममनन गप्ु र्योर्गनन पवद्ये ह्ीीं िष्ु टे प्रज्ञे
मसनीवामल कुहु रुरे वीये, प्रभे नन्त्दे िोपिणण ऋद्र्धदे कालरारे महारारे भरकामल किहदतनन
पववर्
ृ े दग्ण्डनन मग्ु ण्डनन सेन्त्दख
ु ण्डे मशखग्ण्डनन ननशम्
ु भशम्
ु भमर्र्नन महहिासरु महदत नन इन्त्राणण
रुराणण शङ्कराद्तधशरीररणण नारर नारायणण, त्ररशूमलनन िामलनन अग्म्बके ह्लाहदनन सवत
सङ्क्ोमभणचक्रस्वाममनन
गुप्र्र्रयोर्गनन ।

गौरर िद्मे शर्च मेधे सापवत्रर पवजये जये दे वसेनेस्वधे स्वाहे मार्ः लोकमार्ः धर्
ृ े िुष्टे र्ुष्टे
कुलदै वर्े सवतसौभानयदानयके चक्रस्वाममनन सम्प्रदाययोर्गनन । अमसर्ाङ्गभैरवमनय ब्राग्ह्म
माहे श्वरर कौमारर वैष्णपव वाराहह इन्त्राणण चामुण्डे महालग्मम सवतरक्ाकरचक्रस्वाममनन
ननगभतयोर्गनन चर्ुरस्रमुरे ।

जये पवजये दग
ु े भरकामल क्ेमकरर ननत्ये सवातर्स
त ार्धके चक्रस्वाममनन कुलोत्तीणतयोर्गनन
मत्स्यमुरे शङ्खननध्यम्बे िद्मननध्यम्बे क्लाीं मार्ि
ृ ुरननवामसनन हृदयशग्क्र्ः ।
क्लीीं मूलिीठार्श्रर्े स्वाहा । मशरो शग्क्र्ः । क्लूीं रे णार्गररपप्रये विट् मशखा शग्क्र्ः ।
क्लैं एकवीरे हुीं कवच शग्क्र्ः । क्लौं भागतपव वीरे वौिट् नेर शग्क्र्ः ।
क्लः रे णकु े फट् अस्रशग्क्र्ः । सवं रक्ाकर चक्रस्वाममनन ननगभत योर्गनन ।

डाीं डाककनन त्वग्रक्षक्णण चर्ुःिग्ष्ठलक्कोहटयोर्गनी स्वाममनीनानयके ।


शाीं शाककनन असग्र
ृ क्षक्णण द्वात्ररश
ीं ल्लक्कोहटयोर्गनी स्वाममनीनानयके ।
लाीं लाककनन माींसरक्षक्णणिोडशलक्कोहटयोर्गनी स्वाममनीनायके ।
काीं काककनन मेदोरक्षक्ण्यष्टलक्कोहटयोर्गनन स्वाममनीनानयके ।
साीं साककनन अग्स्र्रक्षक्णण चर्ुलक्
त कोहटयोर्गनन स्वममनीनानयके ।
हाीं हाककनन मज्जारक्षक्णण द्पवलक्कोहटयोर्गनन स्वाममन्त्नीआनयके ।

शाीं शाककनन शक्र


ु रक्षक्णण एकलक्कोहटयोर्गनन स्वाममनीनानयके ।
सवतरोगहरचक्रस्वाममनन सवतरहस्ययोर्गनन गोमुखमुरे ।
क्लीीं टङ्कहस्र्े िरशुरामजननन ।
उड्यानिीठे इच्िाशग्क्र्ः जालन्त्धरिीठे ज्ञानशग्क्र्ः
कामरूििीठे कक्रयाशग्क्र्ः सवतमसद्र्धप्रदचक्रस्वाममनन अनर्रहस्ययोर्गनन
योननमुरे । श्री रे णक
ु े त्रबन्त्दच
ु क्रननवामसनन िरािरानर्रहस्ययोर्गनन
श्रीमूलिीठे श्रीमूलिीठे मश श्रीमूलिीठसुन्त्दरर श्रीमूलिीठननवामसनन
श्रीमूलिीठर्श्र श्रीमूलिीठमामलनन श्रीमूलिीठमसद्धे श्रीमूलिीठाम्बे
श्रीमहामल
ू िीठसन्त्
ु दरर श्रीमहामाहेश्वरर महामहाराक्षज्ञ महामहाशक्र्े
महामहागप्ु र्े महामहाज्ञप्र्े महामहानन्त्दे महामहास्िन्त्दे महामहाशये
महामहाश्रीमल
ू िीठचक्रनगरस्वाममनन साम्राक्षज्ञ नमस्र्े नमस्र्े नमस्र्े
स्वाहा ऐीं क्रों ह्ीीं श्रीीं ॐ ।

ॐ श्रीीं ह्ीीं क्रों ऐीं समस्र्प्रकटगप्ु र्गप्ु र्र्रसम्प्रदायकुलकौमलनन


गभतरहस्यानर्रहस्य िरािररहस्ययोर्गनन श्रीराजराजेश्वरर
श्रीरे णक
ु ािरमेश्वरर श्रीमूलिीठे श्वरर श्रीिादक
ु ाीं िूजयामम नमः ।
िुष्िाञ्जमलीं ननवेद्य मूलेन न्त्यासीं पवधाय मानसोिचारै ः

You might also like