You are on page 1of 3

श्रीसुब्रह्मण्यस्तोत्रमालामन्त्त्रः

ॐ अस्य श्रीसुब्रह्मण्यमालामहामन्त्रस्य, ब्रह्मा ऋष िः ।


गायरी छन्त्दिः । श्रीसुब्रह्मण्यिः कुमारो दे वता ।
श्रीीं बीजीं, ह्रीं शक्तिः, क्लीं कीलकीं,
मम सवााभीष्ट ससद्ध्यर्थे जपे षवनियोगिः ।
करन्त्यासिः - ॐ श्रीीं ्लरीं कुमाराय अङ्गष्ठ
ु ाभयाीं िमिः ।
ॐ शरवणभवाय तजािीभयाीं िमिः । ॐ कानताकेयाय म्यमभयाीं िमिः ।
ॐ मयूरवाहिाय अिासमकाभयाीं िमिः । ॐ स्कन्त्दाय कनिषष्ठकाभयाीं
िमिः । ॐ सब्र
ु ह्मण्याय करतलकरपष्ठ
ृ ाभयाीं िमिः । एवीं
हृदयाद्यङ्गन्त्यासिः । भूभुावस्सुवरोसमनत ददग्बन्त्धिः । ्यािम ्-
बालाकाायत
ु सकन्त्िभीं सशखिरर्थाॠढीं च ड्सभमुाििः ।
भास्वद्वाशलोचिीं मखणमयराकल्पकरावत
ृ म् ।
षवद्यापुस्तकशक्त कु्कुट धिुबााणाससिेटाकन्त्वतीं
भ्राजत्कामुाकपङ्कजीं हृदद महासेिान्त्यामाद्यीं भजे ॥

लसमत्यादद पञ्चपूजा ।
ॐ श्रीम ् ह्रीं ्लरीं िमो भगवते
ॐ ह्रीं साीं रुद्रकुमाराय अष्टाङ्गयोगिायकाय
महामखणसभरलींकृताय क्रौञ्चगगररषवदारणाय
तारकसींहारकारणाय
शक्तशूलगदािड्गिेटपाशाङ्कुशमुसलप्रासाद्यिेक
गचरायुधालींकृताय द्वादशभुजाय हारिूपुरकेयूरकिक
कुण्डलभूष ताय सकलदे वसेिासमूह पररवत
ृ ाय गाङ्गेयाय
शरवणभवाय दे वलोकशरण्याय सवारोगाि ् हि हि दष्ट
ु ाि ्
रासय रासय, गणपनतसहोदराय
भत
ू प्रेतषपशाचक ण
ा ाय, गङ्गासहायाय
ॐकारस्वरूपाय षवष्णुशक्तस्वरूपाय रुद्रबीजस्वरूषपणे
षवश्वरूपाय महाशान्त्तायते िमिः । टरीं मोदहन्त्य िमिः । ह्रीं
आक ाण्य िमिः । ह्रीं स्तकभभन्त्य िमिः ।
शरूिाक ायाक ाय बन्त्धय बन्त्धय
सन्त्ताडय सन्त्ताडय वातषपत्तश्लेष्मज्वरामयादर िाशु
निवारय निवारय सकलषव ीं भी य भी य सवोपद्रव
मुत्सारयोत्सारय माीं रक्ष रक्ष भगवि ् कानताकेय प्रसीद
प्रसीद ।

ॐ िमो भगवते सुब्रह्मण्याय महाबलपराक्रमाय


क्रौञ्चगगररमदािाय अिेकासरु प्राणापहाराय
इन्त्द्राणीमाङ्गल्यरक्षकाय रयकरींशत्कोदटदे वतािन्त्दकराय
दष्ट
ु निग्रहाय सशष्टपररपालकाय वीरमहाबल
हिम
ु न्त्िारससींह वराहाददसदहताय
इन्त्द्राकग्ियमियुातवरुणवायुकुबेरेशािददगाकाशपाताळबन्त्धिाय
सवाचण्डग्रहादद िवकोदटगुरुिार्थाय िवकोदटदािवशाककिी
डाककिी कासमिी मोदहिी स्तकभभिी गण्डभरवी
दष्ट
ु भरवाददसदहतभूतप्रेतषपशाचभेताळब्रह्मराक्षसदष्ट
ु ग्रहाि ्
बन्त्धय बन्त्धय ण्मुिाय वज्रधराय सवाग्रहनिग्रहाय
सवाग्रहीं िाशय िाशय सवाज्वरीं िाशय िाशय
सवारोगीं िाशय िाशय सवादरु रतीं िाशय िाशय ।
ॐ रीं ह्ाीं ह्रीं मयूरवाहिाय हुीं फट् स्वाहा । ॐ सैं ह्रीं ्लरीं ऐीं सैं
िीं कीं सैं शरवणभव ।
(जपान्त्ते अङ्गन्त्यास ददकग्वमोक्याि पञ्चपूजािः समपाणीं च ।)
(कुमारतन्त्रतिः)
ॐ सुीं सुब्रह्मण्याय स्वाहा । ॐ कानताकेय पावातीिन्त्दि स्कन्त्द वरद
वरद सवाजिीं मे वशमािय स्वाहा । ॐ सौं सींू सब्र
ु ह्मण्याय
शक्तहस्ताय ऋग्यजुिः सामार्थवाणाय असुरकुलमदािाय योगाय
योगागधपतये शान्त्ताय शान्त्तरूषपणे सशवाय सशविन्त्दिाय
ष्ठीषप्रयाय सवाज्ञािहृदयाय ण्मि
ु ाय श्रीम ् श्रीम ्
ह्रीं क्षीं गुह रषवकङ्कालाय कालरूषपणे सुरराजाय सुब्रह्मण्याय
िमिः । ॐ िमो भगवते महापुरु ाय मयूरवाहिाय गौररपुराय
ईशात्मजाय स्कन्त्दस्वासमिे कुमाराय तारकारये ण्मुिाय द्वादशिेराय
द्वादशभुजाय द्वादशात्मकाय शक्तहस्ताय सुब्रह्मण्याय ॐ िमिः
स्वाहा । ॐ ह्रीं साीं शरवणभवाय ह्रीं फट् स्वाहा ॥

॥ इनत श्रीसुब्रह्मण्यस्तोरमालामन्त्रिः समाप्तिः ॥

You might also like