You are on page 1of 1

।। अथ सूत्रोक्तत्रत्रकालसन्ध्याप्रयोगः ॥

भस्मधारणम ्-

ॐव्यायुषं जमदग्ने-ललाटे । कश्शश्शयपस्य त्र्यायुषम ्-ग्रीवायाम ् । यद्दे वेषु त्र्यायुषम ्-वाहववोः । तन्धनोऽअस्तुत्र्यायुषम ्
- हृदये ।
आचमनम ्-
ॐ आमागन्धयशसा सᳯसज
ृ वचचसा । तं मा कुरु प्रप्रय प्रजानामधधपततं पशूनामररष्टं तनूनाम ् ॥
इत्यनेन मन्त्रेणाचम्य गायरीमन्त्रेण शिखाां बद्धा प्राणायाम:
ॐ भूः ॐ भुवः ॐ स्वः महः ॐ जनः ॐ तपः सत्यम ् ॐतत्सप्रवतुवचरेण्यं भगो दे वस्य॑धीमहह ॥ धधयो यो न: प्रचोदयात ्
॥ ॐआपोज्योतीरसोमृतं ब्रह्मभूभुचवःस्वरोम ् ।
एवां परू कोः कुम्भका रे चका क्रमेण त्ररवारां पठे त ् ।
न्धयासा:-

वाङ्मऽआस्येस्तु-मुखां कराग्रेण स्पि


ृ ेत ् । नसोमे प्राणोस्तु-तर्जन्त्यङ्गुष ्ठाभयाां नासारन्त्रद्वयां स्पि
ृ ेत ् ।
अक्ष्णोमे चक्षुरस्तु-अनाशमकाङ्गुष्ठाभयाां चक्षुद्जवयां स्पि
ृ ेत ् । कणचयोमे श्रोत्रमस्तु-मध्यमाङ्गुष्ठाभयाां कणौ स्पि
ृ ेत ् ।
बाह्वोमे बलमस्त-ु कराग्रेण बाहू स्पि
ृ ेत ् । ऊर्वोमेऽओजोस्तु-युगपद्धस्तेनवरू स्पि
ृ ेत ् ।
अरर्टातन मेङ्गातन तनूस्तन्धवा मे सह सन्धत-ु शिरोः-प्रभतृ तपादान्त्तातन सवाजङ्गगण्युभाभयाां हस्ताभयामालभेत ् ॥
सङ्कल्प!- ॐतत्सत्परमेश्वरप्रीत्यर्थं प्रातोःसन्त्ध्यवपासनमहां कररष्ये ।

अर्घयचदानम ्-
ॐ भूभुजव स्व: तत्सववतुवजरेण्यम्भगो दे वस्य धीमहह ॥ धधयव यव न: प्रचवदयात ् ॥ ॥ अनेन मन्त्रेणार्घ्यरयां दद्यात ् ।।
सूयोपस्थानम ्-
ॐउद्वयन्धतमसस्पररस्वः पश्शश्शयन्धत उत्तरम ् ॥ दे वन्धदै वत्रा सूयचमगन्धमज्योततरुत्तमम ् ॥

ॐ उदत्ु यञ्जातवेदसन्धदे वं वहषन्धत केतवः ॥ दृशे प्रवश्शवाय सरू य


् म ्॥
ॐअधचत्रन्धदे वानामुंदगादनीकञ्चक्षुरम् मत्रस्य वरुणस्याग्नेःः॥
आप्पाद्यावापधृ थवीऽअन्धतररक्षᳯसूयचऽआत्माजगतस्तस ्तथुषश्शच ॥ ॥
ॐतच्चक्षुरद्
् दे वहहतम्पुरस्ताच्छुक्रमुच्चरत ् ॥ पश्शश्शयेम शरदः शतञ्जीवेम शरदः शतᳯशण
ृ ुयाम
शरदःशतम्प्रब्रवामशरद: शतमदीनाःः स्याम शरदः शतम्भूयश्शच शरद शतात ् ॥
इत्युपस्र्थाय गायरीमन्त्रर्पोः कायजोः ॥
अपचणम ्- अनेनाष्टवत्तरितसङ््याकेन गायरीर्पा्येन कमजणा श्रीसववता दे वता प्रीयताां न मम ॥

You might also like