You are on page 1of 3

|| महामृत्यञ्ज

ु यस्तोत्रम् ||

|| श्रीगणेशाय नमः ।|

विननयोगः –

श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋव ः,


अनुष्टुप्छन्दः, श्री मृत्युञ्जय: देिता, गौरी शक्तः, मम सपररिारस्य
सिाकररष्टसमस्तमृत्युशान्त्यर्थं श्री मृत्युन्जय देिता प्रसन्नार्थे च पाठे विननयोगः ।

ध्यानम् –

चन्द्रार्ाकग्निविलोचनं स्मितमुखं पद्मद्वयान्तग्नितं


मुद्रापाशमृगाक्षसत्रविलसत्पाणणिं रहमांशुप्रभम् ।
र्ोटीन्दुप्रगलत्सुधाप्लु ततमुं हाराददभू ोज्ज्वलं
र्ान्तं विश्वविमोहनं पशुपवतिं मृत्युञ्जयं भाियेत् ॥

मूल पाठ -

रुद्रं पशुपवतिं िाणुं नीलर्ण्ठमुमापवतम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १॥

नीलर्ण्ठं र्ालमूक्तिं र्ालज्ञं र्ालनाशनम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ २॥

नीलर्ण्ठं विरूपाक्षं ननमकलं ननलयप्रदम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ३॥

िामदे िं महादे िं लोर्नार्थं जगद्गरुम्


ु ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ४॥

दे िदे िं जगन्नार्थं देिश


े ं िृ भध्वजम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ५॥
त्र्यक्षं चतुभज
ुक ं शान्तं जटामर्ुटधाररणम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ६॥

भिोद्धूनलतसिाकङ्गं नागाभरणभूव तम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ७॥

अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ८॥

आनन्दं परमं ननत्यं र्ैिल्यपददाक्यनम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ९॥

अद्धक नारीश्वरं देिं पािकतीप्राणनायर्म् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १०॥

प्रलयग्निवतर्ताकरमाददर्ताकरमीश्वरम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ११॥

व्योमर्ेशं विरूपाक्षं चन्द्राद्धकर्ृतशेखरम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १२॥

गङ्गाधरं शशशधरं शङ्र्रं शूलपाणणनम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १३॥

Variation
गङ्गाधरं महादेिं सिाकभरणभूव तम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ ६॥

अनार्थः परमानन्तं र्ैिल्यपदगानमनन ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १४॥

स्वगाकपिगकदातारं सृष्टष्टग्नित्यन्तर्ारणम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १५॥
र्ल्पायुर्द्देरह मे पुण्यं यािदायुररोगताम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १६॥

शशिेशानां महादेिं िामदेिं सदाशशिम् ।


नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १७॥

उत्पक्तग्निवतसंहारर्ताकरमीश्वरं गुरुम् ।
नमानम शशरसा देिं वर्िं नो मृत्यःु र्ररष्यवत ॥ १८॥

फलश्रुवत :

मार्कण्डेयर्ृतं स्तोत्रं यः पठे च्छििसस्मन्नधौ ।


तस्य मृत्युभयं नास्तस्त नाग्निचौरभयं क्वक्चत् ॥ १९॥

शताितं प्रर्तकव्यं संर्टे र्ष्टनाशनम् ।


शुक्चभूकत्वा पर्थेत्स्स्तोत्रं सिकशसणद्धप्रदायर्म् ॥ २०॥

मृत्युञ्जय महादेि त्रारह मां शरणागतम् ।


जन्ममृत्युजरारोगैः पीरितं र्मकबन्धनैः ॥ २१॥

तािर्स्त्वद्गतः प्राणस्त्वच्चितोऽहं सदा मृि ।


इवत विज्ञाप्य देिेशं त्र्यम्बर्ाख्यमनुं जपेत् ॥ २३॥

नमः शशिाय साम्बाय हरये परमात्मने ।


प्रणतक्ले शनाशाय योनगनां पतये नमः ॥ २४॥

॥ इवत श्रीमार्कण्डेयपुराणे मार्कण्डेयर्ृत महामृत्युञ्जयस्तोत्रं


सम्पूणकम् ॥

- स्वामी रुपेश्वरानंद
- https://swamirupeshwaranand.in/

You might also like