You are on page 1of 3

पारिवेशिकंमूल्यम ् (Environmental Values) : प्रकृत्या सह

मनष्ु यस्य सम्पर्क न्तु अविच्छे द्यम ्। सनातना भारतीयाः


प्रत्यहं प्रातः अदिते सर्ये
ू सर्य
ू वन्दना सायञ्च रवावस्तमते
कुर्वन्ति सन्ध्यावन्दनां गायत्रीमन्त्रेण। चरकसंहिताया
वनविनाशनं समाजस्य मानवजीवनस्य कृते च ‘अभिशाप'
इति वर्णितम ्। धर्मशास्त्रादिषु च अरण्यच्छे दनं कर्म्म
गर्हितमित्युतक्तम ्। चतुराश्रमस्य विविधेषु पर्यायेषु अरण्यस्य
प्रयोजनीयता अनस्वीकार्या। उक्तं मनन
ु ा-

‘गह
ृ स्थस्तु यदा पश्येद्वली पालितमात्मनः

अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत ् ।

सन्त्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम ्

पुत्रष
े ु भाय निक्षिप्य वनं गच्छे त ् सहै व वा ॥ -
इति । ६.२.

ब्रह्मचर्याश्रमे अध्ययनार्थं वनयापनम ् गार्हस्थ्यश्रमे


क्षुन्निवत्ृ तर्थं कृषिकार्यं, वानप्रस्थाश्रमे पन
ु ः वनगमनम ्,
सन्यासदशायां फलमूलर्दे
ै हधारणं कार्यज्ञादिसम्पादनं वा । तरवः
न कदापि केनापि छे दनीयाः यतः सन्ति वक्ष
ृ ाणामधि
प्राणाः । ‘अन्तः संज्ञा भवन्येते सुखदःु स्वसमन्विताः’ इति ।
रात्रौ ‘वक्ष
ृ स्याधः न शायनीयम ्’ (४/३५) इति मनुना यदक्
ु तं
तदे वाधनि
ु कैरर्वौज्ञानिकैः प्रमाणितम ् । रात्रौ वक्ष
ृ मलू े शयनं
प्राणहानिकरं भवितम
ु र्हति । मनष्ु यवक्ष
ृ योरन्योन्यत्वं स्वीकृतं
धर्मशास्त्रकृभ्दिः । जीववैचित्र्यसंरक्षणाय (bio-diversity) तथा
आत्मनः जीवनरक्षणाय वक्ष
ृ ः न कदापि छे दनीयः ।
वक्ष
ृ स्याच्छे दनं हि विश्वोष्णतायाः (global warming)
प्रतिबन्धकम ् ।

न केवलमेतत ् गोष्ठीगतस्वास्थस्य परिमलस्य च


मल्
ू यं सोदात्तमद्
ु घोषितं धर्मशास्त्रकृभ्दिः (sanitation)- ‘नाप्सु
मूत्रपुरीषं कुर्यात ्’ (४/५६) इत्यतः पानीये जले मूत्रपूरीषवर्जनं
निष्ठीवनं नैवोचितं यतः तेन जलं भवति दषि
ु तम ्
(water-pollution) । दन्तैर्नखच्छे दनमपि न करणीयं यतः
तेनैव वपुः गदानामाश्रयो भवेदिति नाधुनिकानामपि
धर्मशात्रकृतामभिप्रायः केवलम ् ।

अधिलाभार्थं दषि
ू तद्रव्येणादषि
ू तद्रव्यस्य विक्रयणन्तु
पापजनकं दण्डार्हञ्च (१/२८६), यतः दषि
ू तद्रव्यस्य भोजनं
सुस्वास्थ्यस्य प्रतिबन्धकं भवति । सुस्वास्थ्यं विना
धर्माचरणमपि न भवति सम्यक् , यतः ‘शरीरमाद्यं खलु
धर्मसाधनम ्’ इति अधुना तु परिवेशसचेतकाः विषयाण्येतानि
वारं वारं प्रदर्शयन्ति । पारिवेशिकस्य मूल्यस्यावक्षये
प्रकृतिदष
ू णम ् (environmental pollution) भग्रस्वास्थ्यं
नैतिकमवक्षयं य परिदृश्यन्ते,
परिवेशन
े ास्माकमन्योन्यत्वमविच्छे द्यं यत्तत्ववश्यमेव
स्वीकार्यम ् ।

You might also like