You are on page 1of 14

1.

परोपकारम ्

गंगातीरे एकः साधः अस्तत। सः सज्जनः। सर्वदा परोपकारम ्


करोतत। दयालः अपप आसीत। सः यः कोपप आगत्य सहाय्यम
पच्
ृ छतेत सः परोपकारम करोतत। एकः बालकः आगत्य ककमपप
पच्
ृ छतत। ततय सहायम ् करोतत। एकदा सः साधः तनानार्वम ् गंगां
नद ं गच्छतत। सः गंगा नद्याम अर्तरतत। तनानं करोतत। तदा
प्रर्ाहे एकः र्स्ृ चिकः आगच्छतत। र्स्ृ चिकतय तर्भार्ः दं शनम ्।
दष्ट तर्भार्ः। सः र्स्ृ चिकः तत्र ततय समीपम ् आगच्छतत। तदा
सः साधः र्स्ृ चिकः रक्षणीयः इतत चिन्तयतत। सः साध र्स्ृ चिकं
गह्
ृ णातत। सः र्स्ृ चिकः बहर्ारं ततय हततं दशतत। एकर्ारं सः
त्यजतत, पनः दशतत। पनः गह्
ृ णातत, पनः दशतत। तर्ापप सः
साधः र्स्ृ चिकं न त्यजतत।सम्यक् गह्
ृ णातत। अत्र तटम ् आनयतं
प्रयत्नं करोतत। सः साधः र्स्ृ चिकं त्यजतत। पनः चिंतयतत- एषः
र्स्ृ चिकः रक्षणीयः इतत। सः र्स्ृ चिकं पनः गह्
ृ णातत। सार्धानं
नद तटम ् आनयेतत। तत्र एकः परुषः सर्ं पचयन ् भर्तत। साधं
ककं करोतत। इतत पचयन ् भर्तत। तदा सः परुषः पच्ृ छतत। भोः।
ककमर्ं र्स्ृ चिकं रक्षतत। सः दशतत ककल। इतत। तदा साधः
र्दतत। भोः। ततय तर्भार्ः सः। दष्टः तर्भार्ः। मम ् तर्भार्ः
परोपकारः। क्षद्रः जंतः सः यर्ा सः तर्भार्ं न त्यजतत तर्ा अहं
मनष्यः। मम ् तर्भार्ं कर्ं त्यजतत। इतत सः साधः तम र्दतत।
सज्जनतय तर्भार्ः ककदृशः भर्तत ककल। कर्ायाः अर्वः ज्ञातः
खल। ज्ञातः।
1
2.बुद्धि परीक्षा

अहं इदानीम ् एकं लघकर्ां र्दामम।

काशीः नगरे एकः महान ् पस्डितः आसीत ्। सः बहष शातत्रेष


पारं गतः आसीत ्। ततय समीपे बहछात्राः अध्ययनं कर्ंतत तम।
ततय ख्याततः सर्वत्र प्रसाररता आसीत ्। अतः दरू -दरू तः छात्राः
आगच्छं तत तम।

एकदा कचिन ् मशष्यः ततय समीपम ् आगतर्ान ्। सः गरोः


नमतकारं कृत्र्ा पष्ृ ठर्ान ्- भोः। अहं भर्तः समीपे अध्ययनं
कर्त्म
व इच्छामम। अतः माम मशष्यत्र्ेन तर्ीकरोत। इतत सः
उक्तर्ान ्। ककंतः सर्ेषाम छात्राणां बद्चध पर क्षां कृत्र्ा एर् तान
तर्ीकरोतत तम। अतः एततय अपप बद्चध पर क्षां कर्त्म
व सः एकं
प्रचनं पष्ृ ठर्ान। भोः र्त्सः। दे र्ः कत्र अस्तत। इतत पष्ृ ठर्ान। तदा
मशष्यः उक्तर्ान। भगर्न ्। दे र्ः कत्र नास्तत। सः सर्ोव्यापी
अस्तत। इतत। प्रतनरूपेण एर् गरुः पष्ृ ठर्ान। एततय उर्त्रम ्
श्रत्र्ागरुः अत्यन्तं संतष्टः जातः। सः हषेण तम ्
आमलङ्चगतर्ान। तम उक्तर्ान अपप। भोः र्त्सः। भर्ान ्
बद्चधमान ् बालकः अस्तत। भर्ंतम ् अहं मशष्यत्र्ेन तनचियेन
तर्ीकरोमम। सत्यं दे र्ः सर्वव्यापप अस्तत। इतत तम उक्तर्ान,
मशष्यत्र्ेन अंगीकृतर्ान। एर्ं सः मशष्यः तत्रैर् पर्द्याभ्यासं
कृतर्ान,गरोः आशीर्ावदं प्राप्तर्ान।

2
3. कर्ा
चन्द्रगप्ु तः इतत एकः महाराजः आसीत ्। सः महाराजः मगिदे शम ्
पालयतत स्म। मगि दे शस्य राजा आसीत ्। तस्य अमात्यः -
चन्द्रगप्ु तस्य अमात्यः-चाणक्यः इतत। सः बहु विद्िान ् तनस्पह
ृ ः
आचायय आसीत ्। यद्यवप सः महाराजस्य अमात्य तथावप सः
सरल जीिनयापयतत स्म। एकदा चन्द्रगुप्तः चाणक्यम ् प्रजाभ्यः
दातम
ु ् कंबलम ् यच्छतत। सः चाणक्यः तस्य कंबलम ् कुटीरे
नयतत। । सः सामान्द्य कुटीरे िासं करोतत। शीतकालः आसीत ्।
सः कंपतत स्म। एकः चोरः ममत्रे संग आगतिान ्। सः पश्यतत।
बहूतन िनातन संतत। कंबलान ् रामशः अस्स्त। परं तु चाणक्यः न
ित
ृ िान ्। सः सप्ु तिान ् अस्स्त। पत्नी अवप सप्ु तिती अस्स्त।
चाणक्य उठापेत ्।चाणक्य मुखापेत पच्
ृ छतत।भोः। ककमथयम ्
आगतिन्द्तः। अनंतरं सः चोरः िदतत। शीतकालः अस्स्त। तनरां
करोतत, कंबलान रामशः अस्स्त। तथावप न ित
ृ िान ्। चाणक्यः
िदतत। कंबलानां मदथं न दत्तिान। प्राजाभ्याः वितरणम ् कत्तम
ुय ्
दत्तिान ्। अतः अहम ् एतातन कंबलातन न िराम ्। तदा चोरः
चाणक्यं पच्
ृ छतत। भिान ् कीदृशः दयालुः।तनस्पह
ृ ः अस्स्त। ियम ्
इतःपरम ् चौरकायं न कुमयः। अतः भितः सकाशः ियं
मशक्षक्षतिन्द्तः। ते चौरकायं त्यक्त्तिा सज्जनः भिस्न्द्त। क्षमाम ्
याचस्न्द्त। भितः तनस्पह
ृ ताम ् दृष्ट्िा अस्माकं लज्जा भितत।
ियम ् इतःपरं चौकाययं न कुमयः। इतत क्षमायाचन

3
4.कर्ा
एकः ग्रामः अस्स्त। ग्रामे एकः ितनकः अस्स्त। सः महान ् ितनकः। तस्य सन्द्
ु दरं
भिनम ् अस्स्त। पत्नी अस्स्त, पत्र
ु ाः सस्न्द्त। गह
ृ े सेिकाः सस्न्द्त।कृव ः भमू मः अस्स्त।
सियम ् अवप अस्स्त। तस्य कावप न्द्यन
ू ता नास्स्त। अतः सः सियदा उपविशतत।तथा सः
ितनकः ततष्टठतत। परन्द्तु आश्चययम ् नामा तस्य समीपे सियम ् अवप अस्स्त। ककन्द्तु सः
ितनकः तनराम ् न प्राप्नोतत। रात्रौ तनरामेि कत्तम
ुय ् सः न शक्नोतत। एकदा सः स्िगह
ृ े
उपविष्टटिान ् आसीत ्। धचन्द्तनं कुियन ् आसीत। तस्स्मनवप ददने तस्य तनरा न
आगता। ककमथं मम ् एिं भितत। इतत तस्य मनमस महती धचन्द्ता उत्पन्द्नः।
तस्स्मन्द्नैि समये दरू तः सः एकम ् गीतं श्रण
ु ोतत। मिरु ं गीतम ् आसीत ्। कः एिं
गायतत। इततः सः न जानातत। तथावप पश्यामम इतत धचन्द्ततयत्िा सः गीतस्य
ध्ितनम ् अनस
ु रन ् अग्रे-अग्रे गच्छतत।तस्य गह
ृ तः समीपे एि एकं कुटीरं पश्यतत सः।
तस्स्मन ् कुटीरे कश्चन ् तनियनः आसीत ्। सः तत्र शयनं कृतिान ् आसीत ्। शयनं
कृत्िा, मभवत्तम ् आलव्य शयनं कृत्िा उच्चैः गायन ् आसीत ्। संतो न
े सः गायतत।
तस्य मख
ु े संतो ः दृश्यते। तद्दृष्ट्िा ितनकस्य आश्चयं भितत।अतः सः प्रश्नं
पच्
ृ छतत।भो भो ममत्रा। भिान ् एतािता आनन्द्दे न गायन अस्स्त। भितः आनन्द्दस्य
ककम ् कारणम ् इतत पच्
ृ छतत। तदा सः तनियनम ् उत्तरं िदतत। महाशयः, मम ् समीपे
िनं ककमवप नास्स्त। सत्यम ्। तत ् अहं जानामम। ककन्द्तु अहं बदहः पश्यामम। प्रकृततं
पश्यामम। इदानीं प्रकृततः कथं शोभते। िसन्द्तकालः अस्स्त। सिं पष्टु पाणण विकसस्न्द्त।
भ्रमराः संचारं कुियस्न्द्त। िसन्द्तकालस्य सौन्द्दयं सियत्र दृश्यते। एतद् अस्स्त अहं तद्
पश्यामम। भिान ् िस्तत
ु ः ककम ् करोतत। मम ् समीपे तत ् नास्स्त, एतत ् नास्स्त,अन्द्यत ्
नास्स्त। तदै ि धचन्द्तनं करोतत। यद्यवप भितः समीपे बहुः बहुः अस्स्त, तथावप भिान ्
यत ् नास्स्त तस्य वि ये धचन्द्तनं करोतत। अतः दःु खम ् अनभ
ु ितत। अहं यत ् अस्स्त
तस्य विष्टये धचन्द्तनं करोमम, अतः अहं सख
ु ं अनभ
ु िामम। एतदै ि रहस्यम ् इतत तनियनः
िदतत। तस्य िचनं श्रत्ु िा ितनकस्य ज्ञानोदयः भितत। सत्यमेि खल।ु ियं सियदावप
अस्स्त। तस्य वि ये धचन्द्तनं कुमयः चेत ्। संतो म ् अनभ
ु िामः। यत ् नास्स्त तस्य
वि येि धचन्द्तनं कुमयः चेत ् ियम ् अवप दःु खम ् अनभ
ु िामः।
कथायाः अथयः ज्ञातः।

4
5.कर्ा

कािेरी नद्याः तीरे एकं गुरुकुलम ्। गुरुकुले िटिः (बालकाः) सस्न्द्त। ते प्रततददनं तनयममतं जीिनं
कुियस्न्द्त। प्रातः कालतः रात्रत्रपययन्द्तम ् तनयममतं जीिनम ्। उवत्तष्टठस्न्द्त, योगासनं आदद कुियस्न्द्त,
अध्ययनं कुियस्न्द्त, एिं पवित्रं जीिनं ते ाम ्। मभक्षाटनं ते ां काययम ्। बदहः गच्छस्न्द्त मभक्षां याधचत्िा
गह
ृ म ् आनयस्न्द्त। मममलत्िा सिे खादस्न्द्त। एिं गरु
ु कुलस्य तनयमः (पद्िततः)। एकदा सन्द्
ु दरः नाम ्
बालकः मभक्षाटनाथं बदहः गच्छतत। मभक्षाटनं कृत्िा सिं संगह्
ृ य प्रत्यागच्छतत। आगमन ् समये
मागे एकं मशलाखण्डं पश्यतत। सुन्द्दरः मशलाखण्डः- नीलिणयः-कंदक
ु ा आकारे ण अस्स्त- अतः तस्य
कुतह
ु लं भितत। हस्तेन ् गह्ृ णातत तस्य समीपे स्थापयतत। क्रीडाथं िा उपयोगं भितत- इतत
धचन्द्तयतत। गरु
ु कुलम ् आगच्छतत। तस्य ममत्राणण सस्न्द्त। ममत्रेभ्यः दशययतत। बालकाः मशलाखण्डं
गदृ हत्िा क्रीडस्न्द्त। एिं प्रततददनं सायंकाले मशलाखण्डं गह
ृ ीत्िा क्रीडस्न्द्त। एकदा गरु
ु ः पश्यतत
मशलाखण्डम ्। सः सन्द्
ु दरम ् आहूय पच्
ृ छतत- हे सन्द्
ु दरा। एतं मशलाखण्डं भिान ् प्राप्तिान ्। परन्द्तु
एतेन ् मशलाखण्डेन ् इतः परम ् भिान ् न क्रीडत।ु अन्द्येन मशलाखण्डेन ् क्रीडत।ु एतम ् मशलाखण्डं
गह
ृ ीत्िा भिान ् आपणं गच्छतु। एतस्य विक्रयेणं करोतु। इतत िदतत। गुरोः आज्ञा। सः सुन्द्दरः
आपणं गच्छतत- शाकापणं गच्छतत, प्रथमतः शाकापणणकम ् पष्टृ टिान ्- भिान ् एताम ् मशलाखण्डं
क्रीणातत िा। आपणणकः िदतत। नाणकद्ियं ददामम। तदा सः बालकः गुरुं पच्
ृ छामम इतत
प्रत्यागच्छतत। गुरुः िदतत- भोः, इदानीम ् पुनः अन्द्यत्र विचारयतु, विक्रेयणात ् पूिं माम ् पुनः एकिारं
पश्यतु। इतत िदतत। सः तथैि बालकः अन्द्यत्र गच्छतत। सुन्द्दरः क्रीडनक विक्रेतुः समीपं गच्छतत।
सः तम ् विचारयतत- एतस्य मूल्यम ् ककयत ् ददातत- सः िदतत- अहं रूप्यकंद्ियं ददामम। तदा
बालकः पुनः गुरोः समीपम ् आगच्छतत। तदा गुरुः पुनः िदतत- इदानीम ् भिान ् नगरान्द्तरं गच्छतु।
तत्र विचारयतु। सः बालकः नगरं गच्छतत- तत्र आभरणस्य आपणं पश्यतत, आभरण विक्रेतारं
पच्
ृ छतत- एतस्य मशलाखण्डस्य मूल्यम ् ककयत ्। अहम ् एतम ् मशलाखण्डं विक्रेतुम ् इच्छामम। सः
आपणणकः परीक्षाम ् करोतत- सूक्ष्मतया। सः िदतत। भो बाला। एतस्य मशलाखण्डस्य मूल्यम ्
अमूल्यम ् अस्स्त। यदद अहं आपणे स्स्थतस्य सियस्य आभरणस्य विक्रयेणं करोमम तथावप एतस्य
मशलाखण्डस्य मूल्यं न भितत। तािद् अस्स्त एतस्य मशलाखण्डस्य मूल्यम ्। यदद भिान ् विक्रेतुम ्
इच्छतत- मया आपणः त्यक्तव्यः भितत। तदा बालकः अमूल्यं मशलाखण्डं गह
ृ ीत्िा पुनः गुरोः
समीपं गच्छतत। गुरुः िदतत- भिता मशलाखण्डस्य मूल्यं ज्ञातव्यं चेत ्- रत्न परीक्षकेन ् भवितव्यम ्।
तदाएि मशलाखण्डस्य िास्तविक मूल्यं ककममतत ज्ञायते। इतत गुरुः िदतत। पुनः िदतत- पश्यन्द्तु।
जनानां समीपे अत्यमूल्यं िस्तु अस्स्त- जीिननामकम ्। परन्द्तु ते मूल्यं न जानस्न्द्त- यदद सम्यक्
मूल्यं ज्ञात्िा व्यािहारस्न्द्त, ते ां जीिनम ् अवप अत्यमूल्यं भितत। एिं गुरुः कथा द्िारा संदेशं
ददातत।

5
6. कर्ा
कश्चन ् आश्रमः तत िौम्यः इतत महव ःय पाठे तत स्म। बहुमशष्टयाः तस्य
समीपे पाठनाथयम ् आगच्छतत स्म। एकदा महती िस्ृ ष्टटः आसीत ्। क्षेत्रं
सियम ् अवप जलपण
ू म
य ् आसीत ्। जलप्रिाहः आसीत ्। िौम्यः मशष्टयं व्दतत-
मशष्टया कृव क्षेत्रं सिं जलपूणम
य ् अस्स्त। सियत्र प्रिाहः अस्स्त। अतः कुत्रावप
जलबन्द्दः नष्टटः। अस्य भिान ् कृव क्षेत्रं गत्िा तत ् तनिारयतु। इतत
िदतत।मशष्टयः कृव क्षेत्रं गच्छतत। सियत्र पश्यतत। एकत्र जलबन्द्दः नष्टटः
अस्स्त। मशष्टयः धचन्द्तयतत। यत्र जलबन्द्दः नष्टटः अस्स्त तत्र मवृ त्तकां
स्थापयतत। ककन्द्तु जलप्रािाहः अधिकः अस्स्त। इतत कारणतः तत न
ततष्टठतत। बहुजलं तत्र गच्छतत। अतः मशष्टयः धचन्द्तयतत, ककम ्
करोमम।आम ्। एिं करोमम। इतत धचन्द्तयतत। स्िस्य शरीरमेि तत्र
स्थापयतत, स्िमशरः स्थापयतत। जलबंिं सम्यक करोतत। एिं जलबंिं
सम्यक् कत्तुं स्िशरीरं स्थापतयत्िा तत्र जलबंिस्य समीकरणं करोतत।
ककंधचत ् समयानन्द्तरं मशष्टयः न आगतः। गुरु धचन्द्तयतत। मशष्टयः कुत्र
गतः। न आगतः। इतत धचन्द्ततयत्िा कृव क्षेत्रं गच्छतत। तत्र पश्यतत।
मशष्टयः जलबंिे स्िशरीरं स्थापतयत्िा शयनं कृतिान ् अस्स्त। गुरुः तम ्
पश्यतत। गुरोः मशष्टयं दृष्टटिा अतीि आनन्द्दः भितत। सः अतीि संतुष्टटः
तस्मै ज्ञानं ददातत। संतो ेण तम ् आमलङ्गतत च एिं स्िशरीरे ण जलबंिनं
समीकृत्य गओ
ु ः िच्नस्य पररपालनं कृतिान ्। कत्तयव्यं सम्यक कृत्िा
समावपतिान ्। सद्िैत मशष्टयः अस्स्त आरुणणः इतत। तस्य उद्दालकः इतत
अपरं नामिेयम ् अस्स्त। अहो मशष्टयस्य कत्तयव्यपरतः। कथायः अथय ज्ञातः
ककल।

6
7.कर्ा
काधचत ् िद्
ृ िा आसीत ्। तस्याः चत्िारः पत्र
ु ाः आसन ्। ते पत्र
ु ाः अतीि सरू ाः आसन ्। माता िद्
ृ िा
सियदा अवप तान ् मातभ
ृ म
ू ेः विशये कथाः श्राियतत स्म। अतः ते सिे अवप राष्टर वि ये, अस्माकम ्
दे श वि ये बहु श्रद्िालिः आसन ्। एकदा दे शस्य उपरर शत्रण
ू ाम ् आक्रमणं भितत। तदा सियस्स्मन ्
गह ृ े अवप एकैकः यद्ु िाथं गच्छतत। तदा िद्
ृ िा माता प्रथम ् पत्र
ु म ् आह्ियतत। ततलकं िारयतत-
भिान ् यद्
ु िाथं गच्छत-ु इतत िदतत। अनन्द्तरं प्रथमः पत्र
ु ः यद्
ु िाथं गच्छतत- तत्र शौयेन यद्
ु िं
करोतत, ककन्द्तु िीर स्िगं प्राप्नोतत। तदा ए ा िद्
ृ िा माता प्रथमः पत्र
ु ः मत
ृ ः- इतत िात्तां श्रण
ु ोतत।
िद्
ृ िा माता द्वितीय पत्र
ु ं आह्ियतत- तमवप युद्िाथं प्रे यतत। सः अवप शौयेन ् यद्
ु िं करोतत। सः
अवप िीर स्िगं प्राप्नोतत। तदा िद्
ृ िा माता तत
ृ ीय पुत्रं आह्ियतत। तत
ृ ीय पत्र
ु म ् आमलङ्गतत-प्रीत्या
िदतत। पुत्र, भिान ् अवप यद्
ु िाथं गच्छतु। दे शस्य रक्षनं करोतु। अस्माकं दे शस्य कत्तयव्यं अस्स्त,
अतः भिान ् गच्छत-ु इतत िदतत। तत
ृ ीयः पुत्रम ् अवप युद्िाथं गच्छतत। िीरं स्िगं प्राप्नोतत।
तत ृ म ्। ककंधचत ् ददनानन्द्तरं िात्ताय आगता-
ृ ीयः पुत्रः अवप युद्िाथं गतिान ्। तत्रामभ कमययुद्िं प्रित्त
तत
ृ ीयः पुत्रः अवप मत
ृ ः। तदा ग्रामस्ताः सिे अवप िद्
ृ िायाः समीपम ् आगतिन्द्तः। ते सिे िद्
ृ िाम ्
उक्त्तिन्द्तः- मातः- भित्याः तत
ृ ीयः पुत्रः अवप रणरं गे मत
ृ ः अस्स्त। भित्याः अंततम समये सः
भित्याः रक्षणाथं भित्याः कत्तयव्यपालनाथयम ् आिश्यकम ् अस्स्त। अतः भिती चतुथं पुत्रं मा
प्रे यतु। तदा िद्
ृ िा माता ते ां िचनं न श्रण
ु ोतत। िद्
ृ िा माता चतुथं पुत्रम ् आह्ियतत। िीर ततलकं
िारयतत- िदतत अवप। पुत्रः भिान ् गच्छतु- विजयं प्राप्यम ् आगच्छतु। अस्माकं दे शस्य रक्षनम ्
अस्माकं कत्तयव्यम ्। अतः भिान ् गच्छतु। इतत चतथ
ु य पुत्रम ् अवप प्रे यतत। एिं रणरं गेमभ कमययुद्िं
प्रित्त
ृ म ्। अनन्द्तरं िात्ताय आगच्छतत- चतुथय पुत्रः अवप मत
ृ ः अस्स्त। तदा मातुः नेत्रे अश्रणु ण
आगच्छतत। तदा ग्रामस्य अधिकारी िद्
ृ िायाः समीपम ् आगच्छतत। सः मातरं िदतत- भोः मातः-
ियं पूिम
य ेि उक्त्तिन्द्तः- भिती चतुथं पुत्रं न प्रे येतु। परन्द्तु भिती न श्रत
ु िती। चतुथम
य ् अवप पुत्रं
प्रेव तिती। ियम ् इदानीं ककम ् कुमयः। भिती इदानीं रोदनं करोतत चेत ्- ककम ् प्रयोजनम ्- इतत
पच्
ृ छतत। तदा माता िदतत- भो महाशया। मम ् चतथ
ु ःय पुत्रः मत
ृ ः इतत रोदनं नास्स्त। दःु खं नास्स्त।
मम ् मातभ
ृ ूमेः रक्षणम ् अिश्यं करणीयम ्- इतत इच्छा भितत। ककन्द्तु दे शस्य रक्षणाथं प्रे तयतुम ्
मम ् पञ्चमः पुत्रः नास्स्त खलु इतत दःु खं भितत। एिम ् अस्माकं दे शस्य रक्षणाय कततचन ् मातरः
शत ् पत्र
ु ाणां बमलदानं कृतित्याः- अतएि इदानीम ् अवप अस्माकं दे शः सरु क्षक्षतः अस्स्त।

7
8.कर्ा

एकम ् अरण्यम ् अस्स्त। अरण्ये एकः संन्द्यासी अस्स्त। सः


प्रततददन मभक्षायाचनं कृत्िा जीिनं करोतत। तस्य हस्ते एकं सुिणय
कङ्कणम ् अस्स्त। सः धचन्द्तयतत सि
ु णयकङ्कनस्य दान करोमम-
इतत। सः एकस्स्मन ् ददने जनान ् आह्ियतत- घो णां करोतत।
बहिः जनाः सस्म्ममलताः भिस्न्द्त। तदा संन्द्यासी घो यतत- अहम ्
अत्यन्द्त तनियनाय सुिणयकङ्कणं ददामम। अत्र कः तनियनः अस्स्त-
इतत। तदा बहिः जनाः- अहं तनियनाः, अहं तनियनाः इतत संन्द्यासी
समीपम ् आगच्छतत। परस्न्द्त संन्द्यासी कस्मै अवप सि
ु णयकङ्कणं
न ददातत। एकस्स्मन ् ददने तस्य दे शस्य महाराजः तेन ् मागेन ्
आगच्छतत। सः संन्द्यासी िचनं श्रण
ु ोतत। सः संन्द्यासी आश्रमं
गच्छतत। संन्द्यासी महाराजं समीपं आह्ियतत- सि
ु णयकङ्कणं
महाराजाय ददातत। सः संन्द्यासीं पच्
ृ छतत। अहं महाराजा अस्स्म।
मम समीपे प्रभूतम ् ऐश्िययम ् अस्स्त। परन्द्तु भिान ् मम कृते
ककमथं सुिणयकङ्कणं ददातत। तदा संन्द्यासी िदतत- यस्य आशा
अधिकम ् अस्स्त तस्मै एि अहं सुिणयकङ्कणं ददामम। यद्यवप
भिान ् महाराजः अस्स्त- तथावप भितः आशा अधिका अस्स्त।
भितः इच्छा अस्स्त- अहम ् अन्द्यस्य राजस्य उपरर आक्रमणं
करोमम- जयं सम्पादयामम- इतोवप अधिकम ् ऐश्ियं सम्पादयामम।
अतः भिान ् तनियनः एि। अतः अहम ् एतद सि
ु णयकङ्कणं भिते
दातुम ् इच्छामम। संन्द्यामसनः िचनं श्रुत्िा महाराजस्य ज्ञानोदयः
भितत। सः लज्जया स्िराज्यं प्रतत गममष्टयतत।
8
9.कर्ा

पि
ू ं रायगढ़ दग
ु म
य ् आसीत ्। मशिाजी महाराजः तस्य पालनं करोतत स्म। एका मदहला
आसीत ्। सा प्रततददनं क्षीरविक्रयणं करोतत स्म। रायगढ़ दग
ु स्
य य अन्द्तः आगत्य
क्षीरविक्रयणं करोतत स्म। तस्याः लघु पत्र
ु ः आसीत ्। तम ् गह
ृ े ततक्तिा दग
ु स्
य य अंतः
आगत्य क्षीरविक्रयणं करोतत स्म। प्रततददनम ् अंिकारात ् पि
ू ं क्षीरविक्रयेण
समापतयत्ि बदहः आगच्छतत स्म। एकस्स्मन ् ददने सा क्षीरं विक्रयेण कुियतत आसीत ्
तदा विलम्बः जातः। अंिकारः जातः। यदा मदहला क्षीर विक्रयेणं समाप्य द्िार
समीपम ् आगतिती- तदा दग
ु स्
य य द्िारं वपदहतम ् आसीत ्। सा तद्दृष्टटिा रक्षकिटम ्
उक्तिती- कृपया द्िारम ् उद्घाटयतु। मम मशशःु गह
ृ े अस्स्त। रक्षकिटः द्िारम ्
उद्घाटयतंु तनराकृतिान ्। पन
ु ः सा मदहला प्राधथयतिती। रक्षकिटं सा प्राधथयतिती-
कृपया उद्घाटयतु। अहं बदहः गच्छामम। गह
ृ े मम लघ-ु मशशःु अस्स्त। तस्मै भोजनं
दातव्यम ् अस्स्त। कृपया उद्घाटयत।ु भिान ् ककमथं न उद्घाटयतत। सा पष्टृ टिती।
रक्षकिटः उक्तिान ्- मशिाजी महाराजस्य सच
ू ना अस्स्त। अंिकारस्य अनन्द्तरं
द्िारस्य उद्घाटनं न करणीयम ्। इतत। तद् श्रत्ु िा सा मदहला ददग्भ्भ्रान्द्ता जातः।
अहम ् इदानीम गह
ृ ं कथं गच्छामम। सा तत्रैि मागयस्य अन्द्िे णं कृतिती। सियत्र
अदटतिती। एकत्र दग
ु स्
य य मभवत्तः मशधथला आसीत ्। सा मदहला मभवत्तम ् आरूढ़िती।
पाश्िे एकः िक्ष
ृ ः आसीत ्। िक्ष
ृ स्य शाखां गदृ हत्िा उवत्तयय सा कथमवप दग
ु ायत ् बदहः
आगतिती। अनन्द्तर ददने मशिाजी महाराजः एतां िातां श्रत
ु िान। सः ताम मदहलाम ्
आहूतिान। ताम सः पष्टृ टिान। भिती कथं गतिती। तदा सा उक्तिती। अहं ककमवप
न जानामम। तदा मम कणययोः केिलं मम मशशोः क्रन्द्दनं श्रय
ु तत स्म। अहं कथमवप
दग
ु ायत ् बदहः गतिती। तत श्रत्ु िा मशिाजी महाराजः संतष्टु टः अभित ्। तस्यै मदहलायै
सः पाररततव कं दत्तिान।

9
10.कर्ा

पि
ू ं कमलंगदे शं अशोकमहाराजः पालयतत स्म। एकदा सह मंत्रत्रणा सह विहाराथं
बदहगयतिान ् आसीत ्। तत्र मागे काधचत ् बौद्ि मभक्षुः सह दृष्टटिान ्। सः मभक्षोः समीपं
गतिान ्। भक्तया तस्य पादारविन्द्दयोः मशरः स्थापतयत्िा नमस्कारं कृतिान ्। मभक्षुः
आशीरिादं कृतिान ्। परन्द्तु एतत ् सियमवप तस्य मंत्री आश्चयेण पश्यन ् आसीत ्।
एतद् तस्मै न अरोचत ्। सः महाराजं पष्टृ टिान ्- भोः महाराज। भिान ् एतस्य राजस्य
चक्रिती अस्स्त। भिान ् ककमथयम ् तस्य पादारविन्द्दयोः मशरः स्थावपतिान ्। इतत। तदा
महाराजः ककमवप न उक्तिान ्। मौनं हमसतिान ्। काचन ् ददनातन अतीतातन एकदा
अशोकः मंत्रत्रणं उक्तिान ्। भोः मंत्रत्रण। भिान ् इदानीम ् एि गत्िा एकस्य अजस्य
एकस्य व्याघ्रस्य एकस्य मनष्टु यस्य मशरः आनयतु। तदा मंत्री अरण्यं गतिान ्।
एकस्य व्याघ्रस्य मशरः आनीतिान ्। मांस्िापणं गतिान। तत्र एकस्य अजस्य मशरः
आनीतिान ्। तथा एि स्मसानं गतिान ्। तत्र एकः मनष्टु यः मत
ृ ः आसीत ्। तस्य
मशरः अवप आनीतिान ्- महाराजाय दत्तिान ्। महाराजः उक्तिान ्। भोः एतत ् सियम ्
अवप भिान ् नीत्िा विक्रीय आगच्छत।ु मंत्री विपणीम ् गतिान ्। तत्र कश्चन ्
मांसभक्षकः अजस्य मशरः क्रीतिान ्। अन्द्यः कश्चन ् अलंकारवप्रयः व्याघ्रस्य मशरः
क्रीतिान ्। परन्द्तु मनष्टु यस्य मशरः कोवप न क्रीतिान ्। अनन्द्तरं मंत्री तनराशया
महाराजस्य समीपम ् आगत्य तनिेददतिान ्। महाराजः उक्तिान ्- भितु भिान ् एतद्
मशरः दानरूपेण ददात।ु इतत। पन
ु ः मंत्री विपणीम ् गतिान ्। तत्र सिायण उक्तिान ्-
भोः एतद् मशरः दानरूपेण ददामम। स्िीकुियन्द्तु- स्िीकुियन्द्तु। परन्द्तु कोवप न
स्िीकृतिान ्। मंत्री आगत्य-महाराजं सिं तनिेददतिान ्। महाराजः उक्तिान ्- इदानीं
ज्ञातिान ् खल।ु याित ् जीिामः तािदे ि मनष्टु यस्य शरीरस्य महत्िं भितत। जीिाभािे
मनष्टु यशरीरं व्यथं भितत। तदा मशरसः अवप महत्िं न भितत। अतः जीवितकालेएि
ियं यदद सज्जनानां श्रेष्टठानां पादारत्रबन्द्दयोः मशरः संस्थाप्य आशीिायदं स्िीकुमयः तदहय
जीिनं साथयकं भितत। एतत ् श्रत्ु िा मंत्री समादहतः अभित ्।

10
11.कर्ा

रामपरु े सब्र
ु ह्मण्यं शास्त्री इतत कश्चन ् गह
ृ स्थः आसीत ्। तस्य पत्नी शान्द्ता।
तद्द्िौयो अवप सियदा अवप कलहः कुरुतः स्म। एतेन ् पाश्ियगह ृ स्याः सिे बहुकष्टटः
अनभ ु िस्न्द्त स्म। एकदा तम ् ग्रामं कश्चन ् योगीश्िरः आगतिान ्। सः मसद्धिम ्
प्राप्तिान ् इतत िात्ताय सियत्र प्रश्रत
ु ा। तदा शान्द्ता तत्र गत्िा योगीश्िरं दृष्टटिती। सा
िदतत- भोः महात्मन ्। अस्माकं गह
ृ े सियदा कोलाहलः भितत। एतेन ् अहं बहुकष्टटम ्
अनभु िामम। पाश्िे सिे जनाः माम ् उपहसस्न्द्त। अतः एतस्य तनिारणं कृपया िदतु।
तदा योगीश्िरः नेत्रे तनमील्य ककंधचत ् कालम ् उपविष्टटिान ्। अनन्द्तरम ् उक्तिान ्- भरे
धचन्द्तां न करोत।ु एतस्य पररहारम ् अहं िदामम। अहं भित्यै ददव्यं जलं ददामम।
भिती गह
ृ ं गत्िा एतद् जलं पत्यःु आगमनात ् पि
ू ं मख
ु े स्थापतयत्िा उपविशत।ु
अनन्द्तरं योगीश्िरः जलं दत्तिान ्। शान्द्ता गह
ृ ं गतिती। पत्यःु आगमनात ् पि
ू ं जलं
मख
ु े स्थापतयत्िा उपविष्टटिती। सायंकाले सब्र
ु मन्द्यः सिायणण कायायणण समाप्य गह
ृ म्
आगतिान ्। यदा गह
ृ म ् आगतिान ् तदा शान्द्ता तस्मै पानीयं दत्तिती। पानीयं पीत्िा
सः कोपेन ् उक्तिान ्- एतद् ककं पानीयम ्- एतद् पातुम ् एि न शक्यते। अनन्द्तरं सः
बदहः गतिान ्- उपविष्टटिान ्। यद्यवप शान्द्तायाः कोपः आगतः तथावप सा मौनम ्
उपविष्टटिती- यतः तस्याः मख
ु े योगीश्िरे ण दत्तं ददव्यं जलम ् आसीत ्। एिमेि
कातनचन ् ददनातन अतीतातन। ते ां गह
ृ े कोलाहलः एि न श्रय
ु तत स्म। एतेन ् पाश्िय
गह
ृ स्याः सिे संतो म ् अनभ
ु िस्न्द्त स्म। एक मासानन्द्तरं योगश्िरं दत्तं जलं
समाप्तम ्। अनन्द्तरं शान्द्ता योगीश्िरस्य समीपं गतिती- उक्तिती- भोः स्िामी। जलं
सिं समाप्तम ् अस्स्त। अतः पन
ु ः ददव्यं जलं ददातु।
तदा योगीश्िरः मन्द्दहासपि
ू क
य म ् उक्तिान ्- मया दत्तं जलं सामान्द्यं जलम ् एि।
भिती यदा जलं परू तयत्िा उपविशतत स्म तदा ककमवप िक्तुम न शक्नोतत स्म।
एतेन भित्याः पततः अवप ककमवप िक्तंीी न शक्नोतत स्म। यथा एकेन ् हस्तेन ्
करतारणं न भितत तथा एकेन ् अवप कलहं न कतुं शक्यते। तथा एि अहं श्रेष्टटः, अहं
श्रेयाम ् इत्यवप स्पिाय अवप न भितत। एतेन ् गह
ृ े शास्न्द्तः भितत। योगीश्िरस्य एतद्
िचनं श्रत्ु िा संतष्टु टा शान्द्ता गह
ृ ं प्रत्यागतिती।
11
12.कर्ा

रामपरु े सब्र
ु ह्मण्यं शास्त्री इतत कश्चन ् गह
ृ स्थः आसीत ्। तस्य पत्नी शान्द्ता।
तद्द्िौयो अवप सियदा अवप कलहः कुरुतः स्म। एतेन ् पाश्ियगह ृ स्याः सिे बहुकष्टटः
अनभ ु िस्न्द्त स्म। एकदा तम ् ग्रामं कश्चन ् योगीश्िरः आगतिान ्। सः मसद्धिम ्
प्राप्तिान ् इतत िात्ताय सियत्र प्रश्रत
ु ा। तदा शान्द्ता तत्र गत्िा योगीश्िरं दृष्टटिती। सा
िदतत- भोः महात्मन ्। अस्माकं गह
ृ े सियदा कोलाहलः भितत। एतेन ् अहं बहुकष्टटम ्
अनभु िामम। पाश्िे सिे जनाः माम ् उपहसस्न्द्त। अतः एतस्य तनिारणं कृपया िदतु।
तदा योगीश्िरः नेत्रे तनमील्य ककंधचत ् कालम ् उपविष्टटिान ्। अनन्द्तरम ् उक्तिान ्- भरे
धचन्द्तां न करोत।ु एतस्य पररहारम ् अहं िदामम। अहं भित्यै ददव्यं जलं ददामम।
भिती गह
ृ ं गत्िा एतद् जलं पत्यःु आगमनात ् पि
ू ं मख
ु े स्थापतयत्िा उपविशत।ु
अनन्द्तरं योगीश्िरः जलं दत्तिान ्। शान्द्ता गह
ृ ं गतिती। पत्यःु आगमनात ् पि
ू ं जलं
मख
ु े स्थापतयत्िा उपविष्टटिती। सायंकाले सब्र
ु मन्द्यः सिायणण कायायणण समाप्य गह
ृ म्
आगतिान ्। यदा गह
ृ म ् आगतिान ् तदा शान्द्ता तस्मै पानीयं दत्तिती। पानीयं पीत्िा
सः कोपेन ् उक्तिान ्- एतद् ककं पानीयम ्- एतद् पातुम ् एि न शक्यते। अनन्द्तरं सः
बदहः गतिान ्- उपविष्टटिान ्। यद्यवप शान्द्तायाः कोपः आगतः तथावप सा मौनम ्
उपविष्टटिती- यतः तस्याः मख
ु े योगीश्िरे ण दत्तं ददव्यं जलम ् आसीत ्। एिमेि
कातनचन ् ददनातन अतीतातन। ते ां गह
ृ े कोलाहलः एि न श्रय
ु तत स्म। एतेन ् पाश्िय
गह
ृ स्याः सिे संतो म ् अनभ
ु िस्न्द्त स्म। एक मासानन्द्तरं योगश्िरं दत्तं जलं
समाप्तम ्। अनन्द्तरं शान्द्ता योगीश्िरस्य समीपं गतिती- उक्तिती- भोः स्िामी। जलं
सिं समाप्तम ् अस्स्त। अतः पन
ु ः ददव्यं जलं ददातु।
तदा योगीश्िरः मन्द्दहासपि
ू क
य म ् उक्तिान ्- मया दत्तं जलं सामान्द्यं जलम ् एि।
भिती यदा जलं परू तयत्िा उपविशतत स्म तदा ककमवप िक्तुम न शक्नोतत स्म।
एतेन भित्याः पततः अवप ककमवप िक्तंीी न शक्नोतत स्म। यथा एकेन ् हस्तेन ्
करतारणं न भितत तथा एकेन ् अवप कलहं न कतुं शक्यते। तथा एि अहं श्रेष्टटः, अहं
श्रेयाम ् इत्यवप स्पिाय अवप न भितत। एतेन ् गह
ृ े शास्न्द्तः भितत। योगीश्िरस्य एतद्
िचनं श्रत्ु िा संतष्टु टा शान्द्ता गह
ृ ं प्रत्यागतिती।
12
13.कर्ा
पूिं कमलंगदे शे सत्यगुप्तः नाम एकः महाराजः आसीत ्। तस्य
पत्र ु धिमान ्- चतरु ः ककंन्द्तु सह
ु ः कमलापीडः। कमलापीडः अतीि बद्
बहुअहं कारी आसीत ्। सः महाराजाम ् अवप उपहामसत स्म। पुत्रस्य
स्िभािं दृष्ट्िा महाराजः बहु दःु णखतः आसीत ्। महाराजस्य बहु
दःु खम ् अस्स्त। ककमथं मम पुत्रः बहुअहं कारी आसीत ्। इतत
महाराजस्य दःु खम ् आसीत ्। कदाधचत ् राजकुमारः महाराजस्य
समीपम ् आगत्य पष्टृ टिान ्। अस्माकम ् समीपे महत ् सैन्द्यम ्
अस्स्त। सैन्द्यस्य का आिश्यकता। िथ
ृ ा िनव्ययः भितत। तदा
महाराजः पुत्रम ् िदतत। युद्िकाले सैन्द्यस्य बहु आिश्यकता
अस्स्त। सैन्द्यस्य पो णाथं िनव्ययं कुमयः चेत ् हातनः नास्स्त।
अनन्द्तरम ् राजकुमारः िदतत। यद्
ु िकाले यदद िनं दद्मः बहिः
सैतनकाः लभ्यन्द्ते। इदानीं सैन्द्यपो णस्य आिश्यकता नास्स्त।
तदा महाराजः ककमवप न िदतत। तस्स्मन ददने रात्रौ महाराजः
पुत्रम ् आह्ियतत। ककंधचत ् आहारं स्िीकरोतत- एकत्र स्थापयतत।
महाराजः पत्र
ु ं िदतत। काकान ् आह्ियत।ु तदा राजकुमारः िदतत।
ककम ् भिान ् मूखःय िा। रात्रत्र समये काकाः आगच्छस्न्द्त िा। इतत
पच्
ृ छतत। तदा महाराजः िदतत। अन्द्नं दत्तं चेत ् अवप यथा काकाः
न आगच्छस्न्द्त, रात्रत्र समये तथा युद्िकाले िनं दद्मः चेत ् अवप
सैतनकाः न लभ्यन्द्ते। सैतनकस्य पो णाथं िनं व्यथं न भितत।
तदा राजकुमारस्य दःु खं भितत। राजकुमारः स्िस्य अवििेकं
ज्ञातिान ्। वपतुः समीपे क्षमां प्राधथयतिान ्।
13
14.कर्ा
महाराजस्य विक्रमाददत्यस्य औदाययम ् प्रमसद्िमेि। विक्रमाददत्यः परम ् उदारः प्रजारं जकः च
आसीत ्। सः प्रजानाम ् कष्टट पररहाराथयम ् सियत्र सदा सञ्चारम ् करोतत स्म।
एकदा अश्िारोही विक्रमाददत्यः अरण्यमागे एकाकी एि गच्छन ् आसीत ्। संध्याकालः सस्न्द्नहतः
इतत शीघ्रम ् िनात ् बदहः गच्छामम-इतत धचन्द्तयन ् आसीत ्। तािता एि दरू े कश्यास्श्चत ् गोहोर
आक्रन्द्दनम ् श्रत
ु म ्। ताम ् ददशाम ् अनधु श्रत्य एि विक्रमाददत्यः तत्र गतिान ्। तदा ि ायकालः आसीत ्।
अतः नदी ु प्रिाहः आसीत ्। भमू मः सियथा पंककला आसीत ्। सिे गतायः अवप जलेन ् पण
ू ायः आसन ्।
एतादृशे कस्श्मंस्श्चत ् ममलन ् गते काधचत ् गौं पततत्िा आक्रन्द्दतत स्म।एतद् दृष्टटिा महाराजः गौः
रक्षनाथयम ् स्ियमेि पंकम ् अितीणयिान ्। ककन्द्तु स्िोवप पंके तनमग्भ्नः इि अभित ्। रात्रत्रः इत्यत ्
एकाकी एि िेनम
ु ् रक्षक्षतम
ु ् सह न शक्तिान ्। िेनःु अवप प्राण भीत्या उच्चैः आक्रन्द्दतत स्म। तत ्
श्रत्ु िा कश्चन ् मसंहः तत्र आगतः। सः गाम ् खाददतम
ु ् इष्टटिान ् च। तदा तत्र विद्यमानः अश्िः
मसंहम ् दृष्ट्िा पलायनम ् कृतिान ्। इदानीम ् एकाकी महाराजः गाम ् रक्षक्षतुम ् इच्छतत, ककन्द्तु मसंहः
गाम ् खाददतुम ् इच्छतत। अतः महाराजः मसंहस्य भय जननाथयम ् स्िस्य को ात ् खड्गम ्
स्िीकृतिान ्। यदा यदा मसंहः गाम ् खाददतुम ् आगच्छतत तदा तदा ए ः महाराजः खड्गम ् दशययन ्
तम ् मसंहम ् भाययतत स्म। गतयस्य समीपे एकः िटः िक्ष
ृ ः आसीत ्। ततस्स्थतः कश्चन ् शुकः एत
सियम ् पश्यन ् आसीत ्। सः महाराजम ् उक्तिान ्- भोः राजन ्। अस्याः गोः मरणम ् सस्न्द्नदहतम ्
अस्स्त। भिान ् एताम ् मसंहात ् रक्षतत चेत ् अवप ककमवप प्रयोजनम ् नास्स्त। यतः पंके पततता िेनुः
प्रातःकालात ् पूिम
य ेि तनमज्जयतत। िथ
ृ ा भितः प्राणम ् त्यागम ् करोतत। अतः भिान ् व्यथयम ् काययम ्
त्यजतु। इदानीम ् मसंहः एकः एि अस्स्त। घण्टाभ्यन्द्तरे मसंही अवप अत्र आगच्छतत। ककंधचत ्
कालानन्द्तरम ् अन्द्य क्रूर जन्द्तिः अवप आगच्छस्न्द्त। अतः व्यथयकाययम ् पररत्यजतु। भितः प्राण
रक्षणाथयम ् अस्य िक्ष
ृ स्य उपरर उपविशतु। इतत। शुकस्य िचनम ् श्रत्ु िा महाराजः उक्तिान ्- भो
शुका। मद् वि ये ति प्रीततम ् ज्ञात्िा संतुष्टटः अहम ्। ककन्द्तु अनीतत मागयम ् भिान ् न उपददशतु।
यतः स्िस्य प्राण रक्षणाथयम ् क्रीमम कीटादयः अवप यतन्द्ते। ककन्द्तु यः अन्द्ये ाम ् रक्षणाथयम ् जीितत
सः एि िन्द्यः। मम ् प्रयत्नेन ् लाभः भितत िा न िा अहम ् न जानामम। ककन्द्तु गोः रक्षणम ् मम ्
कतयव्यम ् – मम ् प्राणान ् पररकृत्यिा अहम ् एताम ् िेनुम ् रक्षामम एि। इतत उक्तिान ्।ततः राजा
प्रातःकाल पययन्द्तम ् अवप गोः रक्षणम ् कृतिान ्। प्रातः काले मसंहरूपेण स्स्थतः दे िेन्द्रः स्िस्य रूपम ्
प्राक्यत ्। गोरूपेण स्स्थता भूदेिी शुकरूपेण स्स्थतः िमयः चावप स्ि स्िरूपम ् प्रकटततिन्द्तः। ते
सिेवप विक्रमस्य त्याग शौययम ् च श्लातघत्िा तम ् अमभनस्न्द्दतिन्द्तः। एिम ् विक्रमस्य औदाययम ्
लोकोत्तरम ् आसीत ्।

14

You might also like