You are on page 1of 6

1 2 3 4 5 6 7

प्रातिऩदिकम ्

एतद् (पुं.) एषः एतम् एतेन एतस्मै एतस्मात् एतस्य एतस्स्मन् सर्वनामरूऩााः
एतद् (स्त्री.) एषा एताम् / एनाम् एतया / एनया एतस्यै एतस्याः एतस्याः एतस्याम्
एतद् (नपुं) एतत् एतत् एतेन एतस्मै एतस्मात् एतस्य एतस्स्मन् एकर्चनम ्
तद् (पुं.) सः तम् तेन तस्मै तस्मात् तस्य तस्स्मन्
तद् (स्त्री.) सा ताम् तया तस्यै तस्याः तस्याः तस्याम्
तद् (नपुं) तत् तत् तेन तस्मै तस्मात् तस्य तस्स्मन्
इदम ् (पुं) अयम् इमम् / एनम् अनेन / एनेन अस्मै अस्मात् अस्य अस्स्मन्
इदम ् (स्त्री.) इयम् इमाम् / एनाम् अनया / एनया अस्यै अस्याः अस्याः अस्याम्
इदम ् (नपुं) इदम् इदम् अनेन अस्मै अस्मात् अस्य अस्स्मन्
किम ् (प)ुं कः कम् केन कस्मै कस्मात् कस्य कस्स्मन्
किम ् (स्त्री.) का काम् कया कस्यै कस्याः कस्याः कस्याम्
किम ् (नपुं.) ककम् ककम् केन कस्मै कस्मात् कस्य कस्स्मन्
सर्व (पुं.) सर्वः सर्वम् सर्ेण
व सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्स्मन्
सर्व (स्त्री.) सर्ाव सर्ावम् सर्वया सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्याम्
सर्व (नपुं.) सर्वम् सर्वम् सर्ेण
व सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्स्मन्
अन्य (पुं.) अन्यः अन्यम् अन्येन अन्यस्मै अन्यस्मात् अन्यस्य अन्यस्स्मन्
अन्य (स्त्री.) अन्या अन्याम् अन्यया अन्यस्यै अन्यस्याः अन्यस्याः अन्यस्याम्
अन्य (नपुं) अन्यत् अन्यत् अन्येन अन्यस्मै अन्यस्मात् अन्यस्य अन्यस्स्मन्
अजन्ि - एि र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7

राम p. रामः रामं रामेण रामाय रामात् रामस्य रामे

पऱ n. फलं फलं फले न फलाय फलात् फलस्य फले

सेर्ा s. सेर्ा सेर्ां सेर्या सेर्ायै सेर्ायाः सेर्ायाः सेर्ायां

कलऱ p. कललः कललम् कललना कलये कले ः कले ः कलाै

भक्ति s. भलतः भलतम् भक्त्या भक्त्यै भतेः भतेः भताै

सखि p. सखा सखायं सख्या सख्ये सख्ययः सख्ययः सख्याै

ऩति p. पततः पततम् पत्या पत्ये पत्ययः पत्ययः पत्याै

अक्षऺ n. अक्षऺ अक्षऺ अक्षऺणा अक्षऺणे अक्षऺणः अक्षऺणः अक्षऺणण

गरु
ु p. गयरः गयरं गयरणा गयरर्े गयराेः गयराेः गयराै

धेनु s. धेनःय धेनयं धेन्र्ा धेनर्े धेनाेः धेनाेः धेनाै

मधु n. मधय मधय मधयना मधयने मधयनः मधयनः मधयतन

र्धू s. र्धः र्धं र्ध्र्ा र्ध्र्ै र्ध्र्ाः र्ध्र्ाः र्ध्र्ां

स्र्यंभू p. स्र्यंभः स्र्यंभयर्ं स्र्यंभयर्ा स्र्यंभयर्े स्र्यंभयर्ः स्र्यंभयर्ः स्र्यंभयकर्

िे र्ी s. देर्ी देर्ीम् देव्या देव्यै देव्याः देव्याः देव्यां

किव त p. कताव कतावरं कत्रा कत्रेव कत्ःव कत्ःव कतवरर

पऩि त p. कपता कपतरं कपत्रा कपत्रे कपत्ः कपत्ः कपतरर


स्र्स त s. स्र्सा स्र्सारं स्र्स्रा स्र्स्रे स्र्स्ः स्र्स्ः स्र्सरर

माि त s. माता मातरं मात्रा मात्रे मात्ः मात्ः मातरर

गो p. गाैः गाम् गर्ा गर्े गाेः गाेः गकर्

धी s. धीः धधयम् धधया धधये धधयः धधयः धधयय


हऱन्ि - एि र्चन प्रातिऩदिकम ् 1 2 3 4 5 6 7
ऋक्वर्ज ् p. ऋस्त्र्क् ऋस्त्र्जं ऋस्त्र्जा ऋस्त्र्जे ऋस्त्र्जः ऋस्त्र्जः ऋस्त्र्जज
सुरृद् p. स्हृद्-त् स्हृदं स्हृदा स्हृदे स्हृदः स्हृदः स्हृदद
मरुि ् p. मरत् मरतं मरता मरते मरतः मरतः मरतत
भगर्ि ् p. भगर्ान् भगर्न्तं भगर्ता भगर्ते भगर्तः भगर्तः भगर्तत
महि ् p. महान् महान्तं महता महते महतः महतः महतत
आवमन ् p. अात्मा अात्मानं अात्मना अात्मने अात्मनः अात्मनः अात्मतन
राजन ् p. राजा राजानं राज्ञा राज्ञे राजः राजः राजज
िे दहन ् p. देही देहहनं देहहना देहहने देहहनः देहहनः देहहतन
िादृश ् p. तादृक् तादृशं तादृशा तादृशे तादृशः तादृशः तादृशश
पर्द्र्स ् p. कर्द्वान् कर्द्वांसं कर्दयषा कर्दयषे कर्दयषः कर्दयषः कर्दयकष
ऩुंस ् p. पयमान् पयमांसं पयंसा पयंसे पयंसः पयंसः पयंक्षस
र्ाच ् s. र्ाक् र्ाचं र्ाचा र्ाचे र्ाचः र्ाचः र्ालच
सररि ् s. सररत् सररतं सररता सररते सररतः सररतः सररतत
गगर् s. गीः यगरं यगरा यगरे यगरः यगरः यगरर
स्रज ् s. स्रक् स्रजं स्रजा स्रजे स्रजः स्रजः स्रजज
दिश ् s. ददक् ददशं ददशा ददशे ददशः ददशः ददशश
आलशष ् s. अाशीः अाशशषं अाशशषा अाशशषे अाशशषः अाशशषः अाशशकष
अप्सरस ् s. अप्सराः अप्सरसं अप्सरसा अप्सरसे अप्सरसः अप्सरसः अप्सरक्षस
जगि ् n. जगत् जगत् जगता जगते जगतः जगतः जगतत
ब्रह्मन ् कमवन ् n. कमव कमव कमवणा कमवणे कमवणः कमवणः कमवणण
नामन ् n. नाम नाम नाम्ना नाम्ने नाम्नः नाम्नः नालम्न
चऺुष ् n. चऺ्ः चऺ्ः चऺ्षा चऺ्षे चऺ्षः चऺ्षः चऺ्कष
मनस ् n. मनः मनः मनसा मनसे मनसः मनसः मनक्षस
भर्ि ् p. भर्ान् भर्न्तं भर्ता भर्ते भर्तः भर्तः भर्तत
भर्ि ् s. भर्ती भर्तीम् भर्त्या भर्त्यै भर्त्याः भर्त्याः भर्त्यां
अस्मद् अहम् माम् मया मह्यं मत् मम / मे मयय
यष्ु मद् त्र्म् त्र्ां/त्र्ा त्र्या त्भ्यं /ते त्र्त् तर् / ते त्र्यय
सि ् p. सन् सन्तं सता सते सतः सतः सतत
सि ् n. सत् सत् सता सते सतः सतः सतत

You might also like