You are on page 1of 4

Making questions

- declensions of pronouns who


Question words

Example –
वाक्यम् ल िंगम्/लवभक्ति/वचनम् प्रश्नम्

1 राहुलः वानराय फ िं ददालि । पु 1.1 कः वानराय फ िं ददालि?

2 राहु ः वानराय फलं ददालि । नपु. 2.1 राहु ः वानराय ककम् ददालि ?

3 राहु ः वानराय फ िं ददालि । पु. 4.1 राहु ः कस्मै फ िं ददालि ?

4 राधा सीिायै मा ाम् ददालि । स्त्री. 1.1 का सीिायै मा ाम् ददालि ?

5 राधा सीिायै मालाम् ददालि । स्त्री 2.1 राधा सीिायै काम् ददालि ?

6 राधा सीतायै मा ाम् ददालि । स्त्री. 4.1 राधा कस्यै मा ाम् ददालि ?

7 चोराः आरक्षकाि् लिभेलि । पु. 1.3 के आरक्षकाि् लिभेलि ?

8 चोराः आरक्षकाि् लिभेलि । पु. 5.1 चोराः कस्मात् लिभेलि ?

9 बाकलके प्रभािे दु ग्धिं लपििः । स्त्री. 1.2 के प्रभािे दु ग्धिं लपििः ?


10 िाल के प्रभािे दु ग्धं लपििः । नपु. 1.1 िाल के प्रभािे ककम् लपििः ?

11 िाल के प्रभाते दु ग्धिं लपििः । Time – when? िाल के कदा दु ग्धिं लपििः ?

12 बाकलकाः लवद्या यिं गच्छक्ति । स्त्री. 1.3 काः लवद्या यिं गच्छक्ति ?

13 िाल काः कवद्यालयं गच्छक्ति । Place - where िाल काः कुत्र गच्छक्ति ?

14 शरदः ग्रामात् आगच्छलि । From where? शरदः कुतः आगच्छलि?

15 मािा यानेन आपणिं गच्छलि । कथम् मािा कथम् आपणिं गच्छलि ?

16 अश्वः शीघ्रं धावलि । how अश्वः कथं धावलि ?

17 मोहनः पठनाय लवद्या यिं Purpose – लकमथथम् मोहनः ककमथं लवद्या यिं गच्छलि?

गच्छलि ।

18 पात्रे दश फ ालन सक्ति । How many / कलि पात्रे ककत फ ालन सक्ति?

Practice – make questions to ger underlined words as answers.


1) रक्षकः चौरात् त्रायिे ।

2) लपिा पुत्राय पुस्तकिं यच्छलि ।

3) वृक्षात् पत्रालण पिक्ति ।

4) हे मा सीतया सह उद्यानिं गच्छलि ।

5) गङ्गा किमालयात् प्रभवलि ।

6) गजः मन्दं गच्छलि |

7) हे मा सीिया सह उद्यानं गच्छलि ।

8) रमेशः पञ्चवादने क्रीडलि ।

9) ऋल ः शनैः ध्यानिं करोलि।


10) वृक्षाि् पत्राकि पिक्ति ।

11)लसिंहः उच्ैः गजथलि।

You might also like