You are on page 1of 2

Class 6 grammer notes – अ-कारान्त नाम

अ-कारान्त पुल्लिंगी नाम (Maculine Nouns ending in अ)


दे व – पु. एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा (कर्ाा) दे वः दे वौ दे वाः
द्विर्ीया (कमा) दे वम् दे वौ दे वान्
र्ृर्ीया (करण) दे वेन दे वाभ्याम् दे वः
चर्ुथी (सिंप्रदान) दे वाय दे वाभ्याम् दे वेभ्यः
पिंचमी (अपादान) दे वार्् दे वाभ्याम् दे वेभ्यः
षष्ठी (सिंबिंध) दे वस्य दे वय ः दे वानाम्
सप्तमी (अद्वधकरण) दे वे दे वय ः दे वेषु
सिंब धन हे / भ दे व हे / भ दे वौ हे / भ दे वाः

राम – पु. एकवचनम् (singular) द्विवचनम् (Dual) बहुवचनम् (plural)


प्रथमा (nominative) रामः रामौ रामाः
द्विर्ीया (accusative) रामम् रामौ रामान्
र्ृर्ीया (Instrumental) रामेण रामाभ्याम् रामः
चर्ुथी (Dative) रामाय रामाभ्याम् रामेभ्यः
पिंचमी (Ablative) रामार्् रामाभ्याम् रामेभ्यः
षष्ठी (Genitive) रामस्य रामय ः रामाणाम्
सप्तमी (Locative) रामे रामय ः रामेषु
सिंब धन (Vocative) हे / भ राम हे / भ रामौ हे / भ रामाः
A. Write vibhakti table of words: काम, दीप, नायक, नृप, वृक्ष, धमम, जन

आ-कारान्त स्त्रील िंगी नाम (Feminine Nouns ending in आ)

माला (garland) – स्त्री. एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा माला माले मालाः
द्विर्ीया मालाम् माले मालाः
र्ृर्ीया मालया मालाभ्याम् मालाद्वभः
चर्ुथी मालाय मालाभ्याम् मालाभ्यः
पिंचमी मालायाः मालाभ्याम् मालाभ्यः
षष्ठी मालायाः मालय ः मालानाम्
सप्तमी मालायाम् मालय ः मालासु
सिंब धन हे / भ माले हे / भ माले हे /भ मालाः

र्ारा – स्त्री. एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा र्ारा र्ारे र्ाराः
द्विर्ीया र्ाराम् र्ारे र्ाराः
र्ृर्ीया र्ारया र्ाराभ्याम् र्ाराद्वभः
चर्ुथी र्ाराय र्ाराभ्याम् र्ाराभ्यः
पिंचमी र्ारायाः र्ाराभ्याम् र्ाराभ्यः
षष्ठी र्ारायाः र्ारय ः र्ाराणाम्
सप्तमी र्ारायाम् र्ारय ः र्ारासु
सिंब धन हे / भ र्ारे हे / भ र्ारे हे /भ र्ाराः

B. Write vibhakti table of words: भाषा, धारा, रमा, शा ा, लवद्या, कथा, कन्या
अ-कारान्त नपिंसकल िंगी नाम ( Neuter Nouns ending in अ)

वन – पु. एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा वनम् वने वनाद्वन
द्विर्ीया वनम् वने वनाद्वन
र्ृर्ीया वनेन वनाभ्याम् वनः
चर्ुथी वनाय वनाभ्याम् वनेभ्यः
पिंचमी वनार्् वनाभ्याम् वनेभ्यः
षष्ठी वनस्य वनय ः वनानाम्
सप्तमी वने वनय ः वनेषु
सिंब धन हे / भ वन हे / भ वने हे / भ वनाद्वन

गृह – पु. एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा गृहम् गृहे गॄहाद्वण
द्विर्ीया गृहम् गृहे गॄहाद्वण
र्ृर्ीया गृहेण गृहाभ्याम् गृहः
चर्ुथी गृहाय गृहाभ्याम् गृहेभ्यः
पिंचमी गृहार्् गृहाभ्याम् गृहेभ्यः
षष्ठी गृहस्य गृहय ः गृहाणाम्
सप्तमी गृहे गृहय ः गृहेषु
सिंब धन हे / भ गृह हे / भ गृहे हे / भ गृहाद्वण
C. Write vibhakti table of words: तीर, लमत्र, नेत्र, ज , पन, पत्र, दान
D. Identify the vibhakti

अनु क्र. Word द्ववभल्ि (case) वचन (singular/dual/plural

१ पुराणाद्वण (नपु.) प्रथामा / द्विर्ीया बहुवचनम्

२ चटकायाः (स्त्री)

३ ग्रन्थेषु (पु.)

४ वस्त्रम् (नपु.)

५ शुनकौ (पु.)

६ माद्वपकाम् (स्त्री)

७ स्यूर्ाभ्याम् (पु.)

८ मूषकय ः (पु.)

९ चषकः (पु.)

१० द लया (स्त्री)

११ खद्वनत्रेण (नपु.)

१२ बसयाने (नपु.)

१३ कदलीफलाद्वन (नपु .)

१४ मद्विकाय (स्त्री)

१५ नौकानाम् (स्त्री)

१६ वीणासु (स्त्री)

१७ सूद्वचकायाम् (स्त्री)

१८ िेत्रेभ्यः (नपु.)

You might also like