You are on page 1of 7

1.

प्रेयस्
préyas, a., lieber, Comp. von prī ́ (siehe prī), dem Sinne nach zu priyá.

प्रेयस् त्रि० अत्रिशयेन प्रप्रयः प्रप्रय + ईयसुन् प्रादेशः एकाच्कत्वात् न टिलोपः।

प्रप्रयः , पुुं, (प्रीणािीत्रि । प्री + “इगुपधज्ञाप्रीककरः कः ।” ३ । १ । १३५ । इत्रि कः ।)

rv01.140.11 इ॒दम॑ग्े॒ सुधध॑िुं॒ दुधधि॑िा॒दधध॑ प्रप्र॒यादु॑ च ॒न्मन्म॑नः॒ प्रेयो॑ अस्िु िे। यत्ते॑ श॒क्रं ि॒न्वो॒३॒॑ रो ॑िे॒ शच ॒ िेना॒स्मभ्यं॑
वनसे॒ रत्न॒मा त्वम्॥

ऋषि: - दीर्घिमा औ थ्यः

देविा – अग्ग्ः

छन्दः – ववराड्जगिी

स्वरः - ननिादः

May this our perfect prayer be dearer unto thee than an imperfect prayer although it please
thee well. With the pure brilliancy that radiates from thy form, mayest thou grant to us
abundant store of wealth.

अन्वय - हे अग्े दुधधििादु प्रप्रयात्सुधधिममदुं मन्मनस्िे प्रेयोऽस्िु यत्ते च त् िन्वः शच शक्रमधधरो िे िेनास्मभ्युं त्वुं
रत्नमावनसे ॥ ११ ॥

पदार्घ -(इदम्) (अग्े) ववद्वन् (सुधधिम्) सुष्ठु धृिम् (दुधधििात्) दुःखेन धृिात् (अधध) (प्रप्रयात्) (उ) वविके (च त्)
अप्रप (मन्मनः) मम मनः (प्रेयः) अत्रिशयेन प्रप्रयम् (अस्िु) भविु (िे) िुभ्यम् (यत्) (िे) िव (शक्रम्) शद्धम् (िन्वः)
शरीरस्य (रो िे) (शच ) पवविकारकम् (िेन) (अस्मभ्यम्) (वनसे) सुंभजसस) (रत्नम्) (आ) (त्वम्) ॥ ११ ॥

भावार्घ -

मनुष्यैदुघःखान्न शोच िव्युं सुखाच्च न हषिििव्युं यिः परस्परस्योपकाराय च त्तुं सुंलग्येि यदैश्वयं ित्सवेिाुं सुखाय
ववभज्येि ॥ ११ ॥
Other Literature

कठोपननिदत्/प्रर्मोध्यायः/ग्द्विीयवल्ली

अन्यच्रेयोऽन्यदुिैव प्रेयस्िे उभे नानार्े पुरुिँ ससनीिः ।

ियोः श्रेय आददानस्य साधु भवत्रि हीयिेऽर्ाघद्य उ प्रेयो वृणीिे ॥ १ ॥

श्रेयश्च प्रेयश्च मनुष्यमेिः

िौ सम्परीत्य ववववनग्ि धीरः ।

श्रेयो हह धीरोऽभभ प्रेयसो वृणीिे

प्रेयो मन्दो योगक्षेमाद्वृणीिे ॥ २ ॥

बृहदारण्यक उपननिद्

िदेित्प्रेयः पुिात्प्रेयो ववत्तात्प्रेयोऽन्यस्मात्सवघस्मादन्िरिरुं यदयमात्मा ।

स योऽन्यमात्मनः प्रप्रयुं ब्रुवाणुं ब्रूयात्प्त्प्रयुं रोत्स्यिीिीश्वरो ह िर्ैव स्यात् ।

आत्मानमेव प्रप्रयमुपासीि ।

स य आत्मानमेव प्रप्रयमुपास्िे न हास्य प्रप्रयुं प्रमायुकं भवत्रि ॥ बृह. १,४.८ ॥

वराहोपननित्

अहमेव सुखुं नान्यदन्यच्चेन्नैव ित्सुखम् ।

अमदर्ं न हह प्रेयो मदर्ं न स्विःप्रप्रयम् ॥ ७॥


2. श्रेयस्
श्रेयस् न० अत्रिशयेन प्रशस्यम् इयसु श्रादेशः । श्रेयसी , स्िी, (इयमनयोरत्रिशयेन प्रशस्या । प्रशस्य + इयसुन् । प्रशस्यस्य
श्रः । उगगत्वात् ङीप् ।)

प्रशस्य स्िी प्र + शन्स—कमघणण क्यप् । १ प्रशुंसनीये । िस्य इष्ठेयसुनोः परिा श्रादेश अत्रिशयेन प्रशस्यः श्रेष्ठः श्रेयान् भावे
क्यप् । (1697) “[आङः] शसस इच्छायाम्” (I-भ्वाददः-629. सक. सेट्. आत्म.)

rv03.008.04 युवा॑ सु॒वासाः॒ परर॑वीि॒ आगा॒त्स उ॒ श्रेया॑न्भवत्रि॒ जाय॑मानः। िुं धीरा॑सः क॒वय॒ उन्न॑यत्प्न्ि स्वा॒ध्यो॒३॒॑ मन॑सा
देव॒यन्िः॑॥

Well-robed, enveloped he is come, the youthful: springing to life his glory waxeth greater.
Contemplative in mind and God-adoring, sages of high intelligence upraise him.

ऋषि: - गाथर्नो ववश्वाममिः

देविा - ववश्वेदेवा:

छन्दः - स्वराग्िष्टुप्

स्वरः – धैविः

अन्वय -

योऽष्टमुं विघमारभ्य ब्रह्म येण गृहीिववद्यो युवा सुवासाः पररवीिः सन् गृहमागात्स उ ववद्यायाुं जायमानः सञ्छ्रेयान् भवत्रि िुं
देवयन्िो धीरासः स्वाध्यः कवयो मनसोन्नयत्प्न्ि ॥४॥

पदार्घ -

(युवा) यौवनावस्र्ाुं प्राप्तः (सुवासाः) शोभनानन वासाुंसस धृिानन येन सः (पररवीिः) पररिः सवघिो व्याप्तववद्यः (आ)
समन्िात् (अगात्) आगच्छेत् (सः) (उ) एव (श्रेयान्) अत्रिशयेन प्रशस्िा (भवत्रि) (जायमानः) ववद्याया मािुरन्िः त्प्स्र्त्वा
ननष्पन्नः (िम्) (धीरासः) धीमन्िः (कवयः) अनू ाना ववद्वाुंसः (उत्) ऊध्वे (नयत्प्न्ि) उत्तमुं सुंपादयत्प्न्ि (स्वाध्यः) सुष्ठु
ववद्याधानकत्ताघरः (मनसा) ववज्ञानेनान्िःकरणेन वा (देवयन्िः) कामयमानाः ॥४॥

भावार्घ -

नहह कग्श्चदप्रप ववद्यासुशशक्षाब्रह्म यघसेवनेन ववना दीर्ाघयुः सभ्यो ववद्वान्भवविुमहहत्रि न ैि काप्रप सत्कारुं प्राप्तुुं योग्यो जायिे युं
धाममिका ववद्वाुंसः प्रशुंसत्प्न्ि स एव ववद्वानत्प्स्ि ॥४॥
rv06.041.04 सु॒िः सोमो॒ असु॑िाददन्र॒ वस्या॑न॒युं श्रेया॑ग्िकक॒िुिे॒ रणा॑य। ए॒िुं त्रि॑त्रिवघ॒ उप॑ याहह य॒ज्ञुं िेन॒ ववश्वा॒स्िवव॑िी॒रा
प॑णस्व॥

Soma when pressed excels the unpressed Soma, better, for one who knows, to give him pleasure.
Come to this sacrifice of ours, O Victor replenish all thy powers with this libation.

ऋषि: - भरद्वाजो बाहहस्पत्यः

देविा - इन्र:

छन्दः - त्रिष्टुप्

स्वरः - धैविः

अन्वय -

हे त्रित्रिवघ इन्र ! योऽयुं च ककिुिे रणाय श्रेयान् वस्यानसुिात् सोमः सुिोऽत्प्स्ि, एिुं यज्ञुं त्वमुप याहह िेन ववश्वास्िवविीरा
पणस्व ॥४॥

पदार्घ -

(सुिः) ननष्पाददिः (सोमः) महैश्वयघयोगः (असुिात्) अनुत्पाददिात् (इन्र) परमैश्वयघयुि (वस्यान्) अत्रिशयेन वासकत्ताघ
(अयम्) (श्रेयान्) अत्रिशयेन श्रेयःप्राप्तः (च ककिुि)े च ककत्प्त्सिुुं वव ारययिुममष्टाय (रणाय) सङ्ग्रामाय (एिम्) (त्रित्रिवघः)
शिूणाुं बलुं िररि उल्लङ्घययिः (उप) (याहह) (यज्ञम्) सुसङ्गमनीयम् (िेन) (ववश्वाः) समग्ाः (िवविीः) बलयुिाः सेनाः (आ)
(पणस्व) समन्िात् सुखय ॥४॥

भावार्घ -

ये राजानः स्वल्पायाप्रप सङ्ग्रामाय महिीं सामग्ीं सग्िन्वत्प्न्ि िे शिून् ववजयमानाः सन्िः सवाघः प्रजाः सििुं सुखययिुमहहत्प्न्ि
॥४॥

rv10.031.02 परर॑ च ॒न्मित॒ रवव॑णुं ममन्याद॒िस्य॑ प॒र्ा नम॒सा वव॑वासेत्। उ॒ि स्वेन॒ क्रिु॑ना॒ सुं व॑देि॒ श्रेयां॑सुं॒ दक्षुं॒ मन॑सा
जगृभ्यात्॥

A man should think on wealth and strive to win it by adoration on the path of Order, Counsel
himself with his own mental insight, and grasp still nobler vigour with his spirit.

ऋषि: - कवि ऐलूिः

देविा - ववश्वेदेवा:

छन्दः - त्रिष्टुप्
स्वरः – धैविः#

पदार्घ -

(मिघः रववणुं परर च त्-ममन्यात्) मनुष्यो ज्ञानधनुं सवघिोऽप्रप कामयेि (ऋिस्य पर्ा मनसा वववासेत्) अमृिस्य-मोक्षस्य
“ऋिममृिममत्याह” [जै०२।१६] मागेण स्वान्िःकरणेन श्रद्धया सेवेि (उि स्वेन क्रिुना सुंवदेि) अप्रप स्वकीयेन प्रज्ञानेन
“क्रिुः प्रज्ञानाम” [ननर्ुं०३।९] वव ारयेत् (श्रेयाुंसुं दक्षुं मनसा जगृभ्यात्) श्रेष्ठमात्मबलुं मनसा-मनोभावेन गृह्णीयात् ॥२॥

Other Literature

कठोपननिदत्/प्रर्मोध्यायः/ग्द्विीयवल्ली

अन्यच्रेयोऽन्यदुिैव प्रेय-

स्िे उभे नानार्े पुरुिँ ससनीिः ।

ियोः श्रेय आददानस्य साधु

भवत्रि हीयिेऽर्ाघद्य उ प्रेयो वृणीिे ॥ १ ॥

बृहदारण्यक उपननिद्

ब्रह्म वा इदमग् आसीदेकमेव ।

िदेकं सन्न व्यभवत् ।

िच्रेयो रूपमत्यसृजि क्षिुं, यान्येिानन देविा क्षिाणीन्रो वरुणः सोमो रुरः पजघन्यो यमो मृत्युरीशान इत्रि ।

िस्मात्क्षिात्परुं नात्प्स्ि ।

िस्माद्ब्राह्मणः क्षत्रियुं अधस्िादुपास्िे राजसूये ।

क्षि एव िद्यशो दधात्रि ।

सैिा क्षिस्य योननयघद्ब्रह्म ।

िस्माद्यद्यप्रप राजा परमिाुं गच्छत्रि ब्रह्मैवान्िि उपननश्रयत्रि स्वाुं योननम् ।

य उ एनुं हहनत्प्स्ि स्वाुं स योननमृच्छत्रि ।

स पापीयान् भवत्रि यर्ा श्रेयाुंसुं हहिंससत्वा ॥ बृह. १,४.११ ॥

िैग्त्तरीयोपननिदत्/शशक्षावल्ली

ये के ास्मच्रेयाँसो ब्राह्मणाः िेिाुं त्वयाऽऽसनेन प्रश्वससिव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । ग्श्रया देयम् । ग्िया
देयम्।
भभया देयम् । सुंववदा देयम् । अर् यदद िे कमघववच ककत्सा वा वृत्तववच ककत्सा वा स्यात् ॥ ३ ॥

त्रिशशखखब्राह्मणोपननित् २,२७

स यात्रि परमुं श्रेयो मोक्षलक्षणमञ्जसा । देहेत्प्न्रयेिु वैराग्युं यम इत्युच्यिे बुधैः ॥ २८॥

शात्प्ण्िल्योपननित् २,१

अर् ह शात्प्ण्िल्यो ह वै ब्रह्मऋषिश्चिुिुघ वेदेिु

ब्रह्मववद्यामलभमानः ककिं नामेत्यर्वाघणुं

भगवन्िमुपसन्नः पप्रच्च्हाधीहह भगवन् ब्रह्मववद्याुं

येन श्रेयोऽवाप्सस्यामीत्रि । स होवा ार्वाघ शात्प्ण्िल्य सत्युं

ववज्ञानमनन्िुं ब्रह्म यत्प्स्मग्न्नदमोिुं प्रोिुं ।

गोपालोत्तरिाप्रपन्युपननिद 2.1

ॐ एकदा हह व्रजत्प्स्ियः सकामाः शवघरीमुषित्वा

सवेश्वरुं गोपालुं कृष्णमूच रे । उवा िाः

कृष्ण अमुकस्मै ब्राह्मणाय भैक््युं दािव्यममत्रि

दुवाघसस इत्रि । कर्ुं यास्यामो जलुं िीत्वाघ यमुनायाः ।

यिः श्रेयो भवत्रि कृष्णेत्रि ब्रह्म ारीत्युक्त्वा मागं

वो दास्यत्रि ।

भगवद्गीिा

ननममत्तानन प्यामम ववपरीिानन केशव ।

न श्रेयोऽनुप्यामम हत्वा स्वजनमाहवे ॥१-३१॥

गुरूनहत्वा हह महानुभावान् श्रेयो भोितं भैक्ष्यमपीह लोके ।

हत्वार्घकामाुंस्िु गुरूननहैव भुञ्जीय भोगान् रुधधरप्रददग्धान् ॥२- ५॥

कापघण्यदोिोपहिस्वभावः पच्छामम त्वाुं धमघसम्मूढ ेिाः ।

यच्रेयः स्याग्न्नग्श्चिुं ब्रूहह िन्मे शशष्यस्िेऽहं शाधध माुं त्वाुं प्रपन्नम् ॥२- ७॥
ज्यायसी ेत्कमघणस्िे मिा बुग्द्धजघनादघन ।

ित्प्त्कं कमघणण र्ोरे माुं ननयोजयसस केशव ॥३- १॥

व्याममश्रेणेव वाक्येन बुग्द्धुं मोहयसीव मे ।

िदेकं वद ननग्श्चत्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥

देवान्भावयिानेन िे देवा भावयन्िु वः ।

परस्परुं भावयन्िः श्रेयः परमवाप्सस्यर् ॥३- ११॥

श्रेयान्स्वधमत ववगुणः परधमाघत्स्वनुग्ष्ठिात् ।

स्वधमे ननधनुं श्रेयः परधमत भयावहः ॥३- ३५॥

सुंन्यासुं कमघणाुं कृष्ण पुनयतगुं शुंससस ।

यच्रेय एियोरेकं िन्मे ब्रूहह सुननग्श्चिम् ॥५- १॥

श्रेयो हह ज्ञानमभ्यासाज्ज्ज्ञानाद्ध्यानुं ववशशष्यिे ।

ध्यानात्कमघफलत्यागस्त्यागाच्छात्प्न्िरनन्िरम् ॥१२- १२॥

एिैवविमुिः कौन्िेय िमोद्वारैत्प्स्िभभनघरः ।

आ रत्यात्मनः श्रेयस्ििो यात्रि पराुं गत्रिम् ॥१६- २२॥

You might also like