You are on page 1of 1

क्रोशति-क्रु श् क्रु शँ आह्वाने रोदने च भ्वादिः परस्मैपदी सकर्मकः अनिट् to call out to shout to cry

दशति-दंश् दंशँ दशने भ्वादिः परस्मैपदी सकर्मकः अनिट् to bite to sting


दिशति-दिश् दिशँ अतिसर्जने तुदादिः उभयपदी सकर्मकः अनिट् to give to donate to grant to leave
पश्यति-दृश् दृशिँर् प्रेक्षणे भ्वादिः परस्मैपदी सकर्मकः अनिट् to see to look
मृशति-मृश् मृशँ आमर्शने तुदादिः परस्मैपदी सकर्मकः अनिट् to touch
रुशति-रुश् रुशँ हिंसायाम् तुदादिः परस्मैपदी सकर्मकः अनिट् to kill to destroy
रिशति-रिश् रिशँ हिंसायाम् तुदादिः परस्मैपदी सकर्मकः अनिट् to kill to destroy
लिशति-लिश् लिशँ गतौ तुदादिः परस्मैपदी सकर्मकः अनिट् to go
लिश्यते-लिश् लिशँ अल्पीभावे दिवादिः आत्मनेपदी अकर्मकः अनिट् to decrease to reduce
विशति-विश् विशँ प्रवेशने तुदादिः परस्मैपदी सकर्मकः अनिट् to enter
स्पृशति-स्पृश् स्पृशँ संस्पर्शने तुदादिः परस्मैपदी सकर्मकः अनिट् to touch

You might also like