You are on page 1of 16

शब्दप्रकरणम्

पुल्लिङ्गशब्दाः

एकवचन द्विवचन बहुवचनम् Meaning of singular words in


english
म् म्
प्रथमाविभक्तिः रामः रामौ रामाः Rama
सम्बोधनम् हे रामः हे रामौ हे रामाः Hey Rama
द्वितीयाविभक्तिः रामम् रामौ रामान्
तृतीयाविभक् तिः रामेण रामाभ् रामैः By Rama
याम्
च तुर्थी वि भ क् रामाय रामाभ् रामेभ्यः Give Rama
तिः याम्
पञ्चमीविभक्तिः रामात् रामाभ् रामेभ्यः From Rama
याम्
ष ष्ठी वि भ क् रामस्य रामयोः रामाणाम् Rama’s
तिः
सप्तमीविभक् रामे रामयोः रामेषु In Rama
तिः
एवम्- वातः, वैद्य, रुग्णः
इत्यादिः

इकारान्तः पुल्लिङ्गः
हरिशब्दः
एकवचन द्विवच बहुवचनम् Meaning of singular words in
english
म् नम्
प्रथमाविभक्तिः हरिः हरी हरयः Hari
सम्बोधनम् हे हरे हे हरी हे हरयः Hey Hari
द्वितीयाविभक्तिः हरिम् हरी हरीन्
तृतीयाविभक् तिः हरिणा हरिभ्या हरिभिः By Hari
म्
च तुर्थी वि भ क् हरये हरिभ्या हरिभ्यः To Hari
तिः म्
पञ्चमीविभक्तिः हरेः हरिभ्या हरिभ्यः From Hari
म्
ष ष्ठी वि भ क् हरेः हर्योः हरीणाम् Hari’s
तिः
सप्तमीविभक् हरौ हर्योः हरिषु In Hari
तिः
एवम्- अग्निः, मुनिः
इत्यादिः
उकारान्तः पुल् लि
ङ् गः
म्भुब्दः

एकवचन द्विवचन बहुवचनम् Meaning of singular words in


english
म् म्
प्रथमाविभक्तिः शम्भुः शम्भू शम्भवः Shambhu
सम्बोधनम् हे शम्भुः हे शम्भू हे शम्भवः Hey Shambhu
द्वितीयाविभक्तिः शम्भुम् शम्भू शम्भून्
तृतीयाविभक् तिः शम्भुना शम्भुभ्याम् शम्भुभिः By Shambhu
च तुर्थी वि भ क् शम्भवे शम्भुभ्याम् शम्भुभ्यः Give Shambhu
तिः
पञ्चमीविभक्तिः शम्भोः शम्भुभ्याम् शम्भुभ्यः From Shambhu
षष्ठीविभक् शम्भोः शम्भवोः शम्भूणाम् Shambhu’s
तिः
सप्तमीविभक् शम्भौ शम्भवोः शम्भुषु In Shambhu
तिः
एवम्- क्रतु, गुरुः, भानुः
इत्यादिः
ऋकारान्तः पुल्लिङ्गः पितृब्दः

एकवचन द्विवचन बहुवचनम् Meaning of singular words in


english
म् म्
प्रथमाविभक्तिः पिता पितरौ पितरः Father
सम्बोधनम् हे पितः हे हे पितरः Hey Father
पितरौ
द्वितीयाविभक्तिः पितरम् पितरौ पितॄन्
तृतीयाविभक् तिः पित्रा पितृभ्याम् पितृभिः By Father
चतुर्थीविभक् पित्रे पितृभ्याम् पितृभ्यः Give Father
तिः
पञ्चमीविभक्तिः पितुः पितृभ्याम् पितृभ्यः From Father
षष्ठीविभक् पितुः पित्रोः पितॄणाम् Father’s
तिः
सप्तमीविभक् पितरि पित्रोः पितृषु In Father
तिः
एवम्- धातृ, नृ इत्यादिः
ओकारान्तः पुल्लिङ्गः गोब्दः

एकवचन द्विवचन बहुवचनम् Meaning of singular words in


english
म् म्
प्रथमाविभक्तिः गौः गावौ गावः Cow
सम्बोधनम् हे गौः हे गावौ हे गावः Hey Cow
द्वितीयाविभक्तिः गाम् गावौ गाः
तृतीयाविभक् तिः गवा गोभ्याम् गोभिः By Cow
चतुर्थीविभक् गवे गोभ्याम् गोभ्यः Give Cow
तिः
पञ्चमीविभक्तिः गोः गोभ्याम् गोभ्यः From Cow
षष्ठीविभक् गोः गवोः गवाम् Cow’s
तिः
सप्तमीविभक् गवि गवोः गौषु In Cow
तिः
एवम्- इत्यादिः
नकारान्तः पुल्लिङ्गः ज्ञानिन् शब्दः

एकवचन द्विवचन बहुवचनम् Meaning of singular words in


english
म् म्
प्रथमाविभक्तिः ज्ञानी ज्ञानि ज्ञानिनः Genious
नौ
सम्बोधनम् हे हे हे ज्ञानिनः Hey Genious
ज्ञानी ज्ञानि
नौ
द्वितीयाविभक्तिःज्ञानिन ज्ञानि ज्ञानिनः
म् नौ
तृतीयाविभक् तिः ज्ञानिना ज्ञानिभ् ज्ञानिभिः By Genious
याम्
चतुर्थीविभक् ज्ञानि ज्ञानिभ् ज्ञानिभ्यः Give Genious
तिः ने याम्
पञ्चमीविभक्तिः ज्ञानिनः ज्ञानिभ् ज्ञानिभ्यः From Genious
याम्
षष्ठीविभक् ज्ञानिनः ज्ञानि ज्ञानिनाम् Genious’s
तिः नोः
सप्तमीविभक् ज्ञानिनि ज्ञानि ज्ञानिषु In Genious
तिः नोः
एवम्- रोगिन्, श्लेश्मन्
इत्यादिः
सकारान्तः पुल्लिङ्गः चन्द्रमस् शब्दः

एकवचन द्विवचनम् बहुवचनम् Meaning of singular words in


english
म्
प्रथमाविभक्तिः चन्द्र चन्द्रमसौ चन्द्रमसः Moon
माः
सम्बोधनम् हे हे हे चन्द्रमसः Hey Moon
चन्द्रमः चन्द्रमसौ
द्वितीयाविभक्तिः चन्द्रमस चन्द्रमसौ चन्द्रमसः
म्
तृतीयाविभक् तिः चन्द्रम चन्द्रमसोभ् चन्द्रमसोभिः By Moon
सा याम्
चतुर्थीविभक् चन्द्रम चन्द्रमसोभ् चन्द्रमसोभ्यः Give Moon
तिः से याम्
पञ्चमीविभक्तिः चन्द्रम चन्द्रमसोभ् चन्द्रमसोभ्यः From Moon
सः याम्
षष्ठीविभक् चन्द्रम चन्द्रमसोः चन्द्रमसाम् Moon’s
तिः सः
सप्तमीविभक् चन्द्रम चन्द्रमसोः चन्द्रमस्सु In Moon
तिः सि
एवम्- इत्यादिः
तकारान्तः पुल् लि
ङ् गः
मरुत् शब्दः

एकवचन द्विवचनम् बहुवचनम् Meaning of singular words in


english
म्
प्रथमाविभक्तिः मरुत् मरुतौ मरुतः Wind
सम्बोधनम् हे मरुत् हे मरुतौ हे मरुतः Hey Wind
द्वितीयाविभक्तिः मरुतम् मरुतौ मरुतः
तृतीयाविभक् तिः मरुता मरुद्भ्याम् मरुद्भिः By Wind
चतुर्थीविभक् मरुते मरुद्भ्याम् मरुद्भ्यः Give Wind
तिः
पञ्चमीविभक्तिः मरुतः मरुद्भ्याम् मरुद्भ्यः From Wind
षष्ठीविभक् मरुतः मरुतोः मरुताम् ’s Wind
तिः
सप्तमीविभक् मरुति मरुतोः मरुत्सु In Wind
तिः
एवम्- इत्यादिः
दकारान्तः पुल्लिङ्गः सुहृद् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा सुहृत् सुहृदौ सुहृदः Friend
सम्बोधनम् हे सुहृत् हे सुहृदौ हे Hey Friend
सुहृदः
द्वितीया सुहृदम् सुहृदौ सुहृदः
तृतीया सुहृदा सुहृद्भ्या सुहृद्भिः By Friend
म्
चतुर्थी सुहृदे सुहृभ्याम् सुहृभ्यः Give Friend
पञ्चमी सुहृदः सुहृभ्याम् सुहृभ्यः From Friend
षष्ठी सुहृदः सुहृदोः सुहृदाम् Friend’s
सप्तमी सुहृदि सुहृदोः सुहृत्सु In Friend
एवम्- इत्यादिः
जकारान्तः पुल् लि
ङ् गः
भिषज् ब्दः

एकवचन द्विवचनम् बहुवचनम् Meaning of singular words in


english
म्
प्रथमाविभक्तिः भिषक् भिषजौ भिषजः Doctor
सम्बोधनम् हे भिषक् हे भिषजौ हे भिषजः Hey Doctor
द्वितीयाविभक्तिः भिषजम् भिषजौ भिषजः
तृतीयाविभक् तिः भिषजा भिषग्भ्याम् भिषग्भिः By Doctor
चतुर्थीविभक् भिषजे भिषग्भ्याम् भिषग्भ्यः Give Doctor
तिः
पञ्चमीविभक्तिः भिषजः भिषभ्याम् भिषग्भ्यः From Doctor
षष्ठीविभक् भिषजः भिषजोः भिषजाम् Doctor’s
तिः
सप्तमीविभक् भिषजि भिषजोः भिषक्षु In Doctor
तिः
एवम्- इत्यादिः
शकारान्तः पुल्लिङ्गः कीदृश् शब्दः

एकवचन द्विवचनम् बहुवचनम् Meaning of singular words in


english
म्
प्रथमाविभक्तिः कीदृक् कीदृ श( कीदृ श Which
सम्बोधनम् हे कीदृक् हे कीदृ श( हे कीदृ श Hey Which
द्वितीयाविभक्तिः कीदृशम् कीदृ श( कीदृ श
तृतीयाविभक् तिः कीदृ श कीदृग्भ्याम् कीदृग्भिः By Which
चतुर्थीविभक् कीदृ श' कीदृग्भयाम् कीदृग्भ्यः Give Which
तिः
पञ्चमीविभक्तिः कीदृ श कीदृग्भ्याम् कीदृग्भ्यः From Which
षष्ठीविभक् कीदृ श कीदृ श कीदृ म्म्
शा Which’s
तिः
सप्तमीविभक् कीदृ ल्लिश कीदृ श कीदृक्षु In Which
तिः
एवम्- एतादृ शः इत्यादिः
इतिपुल् लि
ङ्ग
ब्दाः
अथ स्त्रीलिङ्गप्रकरणम्
आकारान्तः स्त् री
ल् लि
ङ् गः
मालाब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा माला माले मालाः Garland
सम्बोधनम् हे हे हे Hey Garland
माले माले मालाः
द्वितीया मालाम् माले मालाः
तृतीया मालया मालाभ्या मालाभिः By Garland
म्
चतुर्थी मालायै मालाभ्या मालाभ् Give Garland
म् यः
पञ्चमी मालायाः मालाभ्या मालाभ् From Garland
म् यः
षष्ठी मालायाः मालयोः मालाना Garland’s
म्
सप्तमी मालाया मालयोः मालासु In Garland
म्
एवम्- बला, कला,
स्थिरा इत्यादिः
इकारान्तः स्त्रील्लिङ्गः मतिशब्दः

विभक् तिः एकवचनम् द्विवचन बहुवचन english Meaning of singular words


म् म्
प्रथमा मतिः मती मतयः Intellect
सम्बोधनम् हे मते हे मती हे Hey Intellect
मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतीभ्या मतीभिः By Intellect
म्
चतुर्थी मत्यै/ मतीभ्या मतीभ्यः Give Intellect
मतये म्
पञ्चमी मत्याः/ मतीभ्या मतीभ्यः From Intellect
मतेः म्
षष्ठी मत्याः/ मत्योः मतीनाम् Intellect’s
मतेः
सप्तमी मत्याम्/ मत्योः मतिषु In Intellect
मतौ
एवम्- सम्प्राप्तिः,
प्रकृ तिः इत्यादिः
ईकारान्तः स्त् रील् लि
ङ् गः
नदीब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा नदी नद्यौ नद्यः River
सम्बोधनम् हे नदी हे नद्यौ हे Hey River
नद्यः
द्वितीया नदी नदी नदीः
तृतीया नद्या नदीभ्या नदीभिः By River
म्
चतुर्थी नद्यै नदीभ्या नदीभ्यः Give River
म्
पञ्चमी नद्याः नदीभ्या नदीभ्यः From River
म्
षष्ठी नद्याः नद्योः नदीनाम् River’s
सप्तमी नद्याम् नद्योः नदीषु In River
एवम्- धमनी इत्यादिः
उकारान्तः स्त्रील्लिङ्गः धेनु शब्दः

विभक् तिः एकवचनम् द्विवचन बहुवचन english Meaning of singular words


म् म्
प्रथमा धेनुः धेनू धेनवः Cow
सम्बोधनम् हे धेनू हे धेनू हे Hey Cow
धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्या धेनुभिः By Cow
म्
चतुर्थी धेन्वै/ धेनुभ्या धेनुभ् Give Cow
धेनवे म् यः
पञ्चमी धेन्वाः/ धेनुभ्या धेनुभ् From Cow
धेन्वोः म् यः
षष्ठी धेन्वाः/ धेन्वाः धेनूना Cow’s
धेन्वोः म्
सप्तमी धेन्वाम्/ धेन्वोः धेनुषु In Cow
धेनौ
एवम्- रज्जु इत्यादिः
ऊकारान्तः स्त् री
ल् लि
ङ् गः
वधूब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा वधू वध्वौ वध्वः Female
सम्बोधनम् हे वधू हे वध्वौ हे Hey Female
वध्वः
द्वितीया वधूम् वध्वौ वधूः
तृतीया वध्वा वधूभ्याम् वधूभिः By Female
चतुर्थी वध्वै वधूभ्याम् वधूभ्यः Give Female
पञ्चमी वध्वाः वधूभ्याम् वधूभ्यः From Female
षष्ठी वध्वाः वध्वोः वधूनाम् Female’s
सप्तमी वध्वाम् वध्वोः वधुषु In Female
एवम्- वर्षाभूः
इत्यादिः
ऋकारान्तः स्त् री
ल् लि
ङ् गः
मातृब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा माता मातरौ मातरः Mother
सम्बोधनम् हे मातः हे हे Hey Mother
मातरौ मातरः
द्वितीया मातरम् मातरौ मातॄः
तृतीया मात्रा मातृभ्या मातृभिः By Mother
म्
चतुर्थी मात्रे मातृभ्या मातृभ्यः Give Mother
म्
पञ्चमी मातुः मातृभ्या मातृभ्यः From Mother
म्
षष्ठी मातुः मात्रोः मातॄणाम् Mother’s
सप्तमी मातरि मात्रोः मातृषु In Mother
एवम्- इत्यादिः
चकारान्तः स्तील्लिङ्गः वाच् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा वाक् वाचौ वाचः Speech
सम्बोधनम् हे वाक् हे वाचौ हे वाचः Hey Speech

द्वितीया वाचम् वाचौ वाचः


तृतीया वाचा वाग्भ्या वाग्भिः By Speech
म्
चतुर्थी वाचे वाग्भ्या वाग्भ्यः Give Speech
म्
पञ्चमी वाचः वाग्भ्या वाग्भ्यः From Speech
म्
षष्ठी वाचः वाचोः वाचाम् Speech’s
सप्तमी वाचोः वाचोः वाक्षु In Speech
एवम्- इत्यादिः
तकारान्तः स्त् री
ल् लि
ङ् गः
सरित् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा सरित् सरितौ सरितः River
सम्बोधनम् हे सरित् हे हे Hey River
सरितौ सरितः
द्वितीया सरितम् सरितौ सरितः
तृतीया सरिता सरिद्भ् सरिद् By River
याम् भिः
चतुर्थी सरिते सरिद्भ् सरिद्भ् Give River
याम् यः
पञ्चमी सरितः सरिद्भ् सरिद्भ् From River
याम् यः
षष्ठी सरितः सरितोः सरिताम् River’s
सप्तमी सरिति सरितोः सरित्सु In River
एवम्- योषित्द्
इत्यादिः
दकारान्तः स्त्रील्लिङ्गः परिषद् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा परिषत् परिषदौ परिषदः Auditorium
सम्बोधनम् हे हे हेपरिष Hey Auditorium
परिषत् परिषदौ दः
द्वितीया परिषदम् परिषदौ परिषदः
तृतीया परिषदा परिषद्भ्याम् परिषद्भिः By Auditorium
चतुर्थी परिषदे परिषद्भ्याम् परिषद्भ्यः Give Auditorium
पञ्चमी परिषदः परिषद्भ्याम् परिषद्भ्यः From Auditorium
षष्ठी परिषदः परिषदोः परिषदाम् Auditorium’s
सप्तमी परिषदि परिषदोः परिषत्सु In Auditorium
एवम्- इत्यादिः
जकारान्तः स्त्रील्लिङ्गः स्रज् शब्दः
विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words
म् म् म्
प्रथमा स्रक् स्रजौ स्रजः
सम्बोधनम् हे स्रक् हे हे Hey
स्रजौ स्रजः
द्वितीया स्रजम् स्रजौ स्रजः
तृतीया स्रजा स्रग्भ्या स्रग्भिः By
म्
चतुर्थी स्रजे स्रग्भ्या स्रग्भ् Give
म् यः
पञ्चमी स्रजः स्रग्भ्या स्रग्भ् From
म् यः
षष्ठी स्रजः स्रजोः स्रजाम् ’s
सप्तमी स्रजि स्रजोः स्रक्षु In
एवम्- इत्यादिः
सकारान्तः स्त्रील्लिङ्गः सुमनस् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा सुमनाः सुमनसौ सुमनसः
सम्बोधनम् हे हे हे Hey
सुमनाः सुमनसौ सुमनसः
द्वितीया सुमनसम् सुमनसौ सुमनसः
तृतीया सुमनसा सुमनोभ्या सुमनो By
म् भिः
चतुर्थी सुमनसे सुमनोभ्या सुमनोभ् Give
म् यः
पञ्चमी सुमनसः सुमनोभ्या सुमनोभ् From
म् यः
षष्ठी सुमनसः सुमनसोः सुमनसा ’s
म्
सप्तमी सुमनसि सुमनसोः सुमनस्सु In
एवम्- जलौकस्
इत्यादिः
षकारान्तः स्त्रील्लिङ्गः प्रावृष् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा प्रावृट् प्रावृषौ प्रावृषः
सम्बोधनम् हे हे हे Hey
प्रावृट् प्रावृषौ प्रावृषः
द्वितीया प्रावृषम् प्रावृषौ प्रावृषः
तृतीया प्रावृषा प्रावृषोभ्याम् प्रावृषोभिः By
चतुर्थी प्रावृषे प्रावृषोभ्याम् प्रावृषोभ्यः Give
पञ्चमी प्रावृषः प्रावृषोभ्याम् प्रावृषोभ्यः From
षष्ठी प्रावृषः प्रावृषोः प्रावृषाम् ’s
सप्तमी प्रावृषि प्रावृषोः प्रावृट्सु In
एवम्- इत्यादिः
इति स्त्रीलिङ्गप्रकरणम्
अथ नपुंसकलिङ्गशब्दाः
अकारान्तः नपुंसकलिङ्गः वनशब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा वनम् वने वनानि
सम्बोधनम् हे वनम् हे वने हे Hey
वनानि
द्वितीया वन वने वनानि
तृतीया वनेन वनाभ्या वनैः By
म्
चतुर्थी वनाय वनाभ्या वनेभ् Give
म् यः
पञ्चमी वनात् वनाभ्या वनेभ् From
म् यः
षष्ठी वनस्य वनयोः वनानाम् ’s
सप्तमी वने वनयोः वनेषु In
एवम्- पित्तम्, ज्ञानम्
इत्यादिः
उकारान्तः नपुंसकल्लिङ्गः मधुशब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा मधु मधुनी मधूनि
सम्बोधनम् हे मधो हे मधुनि हे Hey
मधूनि
द्वितीया मधु मधुनी मधूनी
तृतीया मधुना मधुभ्याम् मधुभिः By
चतुर्थी मधुने मधुभ्याम् मधुभ्यः Give
पञ्चमी मधुनः मधुभ्याम् मधुभ्यः From
षष्ठी मधुनः मधुनोः मधुनाम् ’s
सप्तमी मधुनि मधुनोः मधुषु In
एवम्- अरु श्रुइत्यादिः
ऋकारान्तः नपुंसकल्लिङ्गः धातृशब्दः

विभक् तिः एकवचनम् द्विवचनम् बहुवचन english Meaning of singular words


म्
प्रथमा धातृ धातृणी धातॄणी
सम्बोधनम् हे धातृणि हे धातृणी हे Hey
धातॄणी
द्वितीया धातृ धातृणी धातॄणी
तृतीया धात्रा/ धातृभ्याम् धातृभिः By
धातृणा
चतुर्थी धात्रे/ धातृभ्याम् धातृभ्यः Give
धातृणे
पञ्चमी धातुः/ धातृभ्याम् धातृभ्यः From
धातृणः
षष्ठी धातुः/ धातृणोः धातृणाम् ’s
धातृणः
सप्तमी धातरि/ धात्रोः/ धातृषु In
धातृणि धातृणोः
एवम्- ज्ञातृ इत्यादिः
नकारान्तः नपुंसकल्लिङ्गः वर्त्मन् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा वर्त्म वर्त्मनी वर्त्मा
नि
सम्बोधनम् हे हे हेवर्त् Hey
वर्त्म वर्त्मनी मानि
द्वितीया वर्त्म वर्त्मनी वर्त्मा
नि
तृतीया वर्त्मना
वर्त्मभ् वर्त्म By
याम् भिः
चतुर्थी वर्त्मने वर्त्मभ् वर्त्मभ् Give
याम् यः
पञ्चमी वर्त्मनः वर्त्मभ् वर्त्मभ् From
याम् यः
षष्ठी वर्त्मनः वर्त्म वर्त्मना ’s
नोः म्
सप्तमी वर्त्मनि वर्त्म वर्त्मसु In
नोः
एवम्- इत्यादिः
सकारान्तः नपुंसकल्लिङ्गः मनस् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा मनः मनसि मनांसि
सम्बोधनम् हे मनः हे हे Hey
मनसि मनांसि
द्वितीया मनः मनसि मनांसि
तृतीया मनसा मनोभ्या मनोभिः By
म्
चतुर्थी मनसे मनोभ्या मनोभ्यः Give
म्
पञ्चमी मनसः मनोभ्या मनोभ्यः From
म्
षष्ठी मनसः मनसोः
मनसाम् ’s
सप्तमी मनसि मनसोः
मनस्सु In
एवम्- स्रोतस्
इत्यादिः
षकारान्तः नपुंसकल्लिङ्गः सर्पिष् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words


म् म् म्
प्रथमा सर्पिः सर्पिषी सर्पींषि
सम्बोधनम् हे हे हे Hey
सर्पिः सर्पिषी सर्पींषि
द्वितीया सर्पिः सर्पिषी सर्पींषि
तृतीया सर्पिषा सर्पिभ् सर्पि By
याम् भिः
चतुर्थी सर्पिषे सर्पिभ् सर्पिभ् Give
याम् यः
पञ्चमी सर्पिषः सर्पिभ् सर्पिभ् From
याम् यः
षष्ठी सर्पिषः सर्पिषोः सर्पिषा ’s
म्
सप्तमी सर्पिषि सर्पिषोः सर्पिषु In
एवम्- आयु
इत्यादिः
तकारान्तः नपुं
सकल् लिङ् गः
जगत् शब्दः

विभक् तिः एकवचन द्विवचन बहुवचन english Meaning of singular words इति
म् म् म्
प्रथमा जगत् जगती जगन्ति
सम्बोधनम् हे जगत् हे हेजगन् Hey
जगती ति
द्वितीया जगत् जगती जगन्ति
तृतीया जगता जगद्भ्या जगद्भिः By
म्
चतुर्थी जगते जगद्भ्या जगद्भ् Give
म् यः
पञ्चमी जगतः जगद्भ्या जगद्भ् From
म् यः
षष्ठी जगतः जगतोः जगताम् ’s
सप्तमी जगति जगतोः जग् In
एवम्- इत्यादिः
नपुंसकलिङ्गप्रकरणम्
अथ सर्वनामशब्दप्रकरणम्
दकारान्तः त्रिषुल्लिङ्गेषु समानः अस्मद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा अहम् आ वा म् वयम्
द्वितीया माम् /मा आ वा म् /नौ अस्मान्/नः
तृतीया मया आ वा भ् या म् अस्माभिः By
चतुर्थी मह्यम्/ आ वा भ् या म् / अस्मभ्यम्/ Give
मे नौ नः
पञ्चमी मत् आ वा भ् या म् अस्मत् From
षष्ठी मम/ मे आ व योः /नौ अस्माकं/ ’s
नः
सप्तमी मयि आ व योः अस्मासु In
दकारान्तः त्रिषुल्लिङ्गेषु समानः युष्मद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वां/ युवाम्/ वाम् युष्मान्/वः
त्वा
तृतीया त्वया युवाभ्याम् युष्माभिः By
चतुर्थी तुभ्यं/ युवाभ्याम्/ युष्मभ्यं/ Give
ते वाम् वः
पञ्चमी त्वत् युवाभ्याम् युष्मत् From
षष्ठी तव/ते युवयोः/वाम् युष्माकं/वः ’s
सप्तमी त्वयि युवयोः युष्मासु In
दकारान्तः पुल्लिङ्गः तद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः By
चतुर्थी तस्मै ताभ्याम् तेभ्यः Give
पञ्चमी तस्मात् ताभ्याम् तेभ्यः From
षष्ठी तस्य तयोः तेषाम् ’s
सप्तमी तस्मिन् तयोः तेषु In
दकारान्तः पुल्लिङ्गः तद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः By
चतुर्थी तस्यै ताभ्याम् ताभ्यः Give
पञ्चमी तस्याः ताभ्याम् ताभ्यः From
षष्ठी तस्याः तयोः तासाम् ’s
सप्तमी तस्याम् तयोः तासु In
दकारान्तः नपुंसकलिङ्गः तद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा तत् ते तानि
द्वितीया तत् ते तानि
तृतीया तेन ताभ्याम् तैः By
चतुर्थी तस्मै ताभ्याम् तेभ्यः Give
पञ्चमी तस्मात् ताभ्याम् तेभ्यः From
षष्ठी तस्य तयोः तेषाम् ’s
सप्तमी तस्मिन् तयोः तेषु In
दकारान्तः पुल्लिङ्गः एतद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा एषः एतौ एते
द्वितीया एतम्/ एतौ/एनौ एतान्/
एनम् एनान्
तृतीया एतेन एताभ्याम् एतैः By
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः Give
पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः From
षष्ठी एतस्य एतयोः/ एतेषाम् ’s
एनयोः
सप्तमी एतस्मिन् एतयोः/ एतेषु In
एनयोः
दकारान्तः स्त्रील्लिङ्गः एतद् शब्दः
विभक् तिः एकवचनम् द्विवचनम् बहुवचनम् english Meaning of singular words

प्रथमा एषा एते एताः


द्वितीया एताम्/ एते/एने एताः/एनाः
एनाम्
तृतीया एतया/ एताभ्याम् एताभिः By
एनया
चतुर्थी एतस्यै एताभ्याम् एताभ्यः Give
पञ्चमी एतस्याः एताभ्याम् एताभ्यः From
षष्ठी एतस्याः एतय्ः/ एतासाम् ’s
एनयोः
सप्तमी एतस्याम् एतय्ः/ एतासु In
एनयोः
दकारान्तः नपुंसकल्लिङ्गः एतद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् nglish Meaning of singular words


म्
प्रथमा एतत् एते एतानि
द्वितीया एतत् एते एतानि
तृतीया एतेन एताभ्याम् एतैः By
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः Give
पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः From
षष्ठी एतस्य एतयोः/ एतेषाम् ’s
एनयोः
सप्तमी एतस्मिन् एतयोः/ एतेषु In
एनयोः
दकारान्तः पुल्लिङ्गः यद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा यः यौ ये
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यैः By
चतुर्थी यस्मै याभ्याम् येभ्यः Give
पञ्चमी यस्मात् याभ्याम् येभ्यः From
षष्ठी यस्य ययोः येषाम् ’s
सप्तमी यस्मिन् ययोः येषु In
दकारान्तः स्त्रील्लिङ्गः यद् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा या ये याः
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः By
चतुर्थी यस्यै याभ्याम् याभ्यः Give
पञ्चमी यस्याः याभ्याम् याभ्यः From
षष्ठी यस्याः ययोः यसाम् ’s
सप्तमी यस्याम् ययोः यासु In
दकारान्तः नपुंसकल्लिङ्गः यद् शब्दः
विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words
म्
प्रथमा यत् ये यानि
द्वितीया यत् ये यानि
तृतीया येन याभ्याम् यैः By
चतुर्थी यस्मै याभ्याम् येभ्यः Give
पञ्चमी यस्मात् याभ्याम् येभ्यः From
षष्ठी यस्य ययोः येषाम् ’s
सप्तमी यस्मिन् ययोः येषु In
मकारान्तः पुल्लिङ्गः किम् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा कः कौ के
द्वितीया कम् कौ कान्
तृतीया केन काभ्याम् कैः By
चतुर्थी कस्मै काभ्याम् केभ्यः Give
पञ्चमी कस्मात् काभ्याम् केभ्यः From
षष्ठी कस्य कयोः केषाम् ’s
सप्तमी कस्मिन् कयोः केषु In
ककारान्तः स्त्रील्लिङ्गः किम् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा का के काः
द्वितीया काम् के काः
तृतीया कया काभ्याम् काभिः By
चतुर्थी कस्यै काभ्याम् काभ्यः Give
पञ्चमी कस्याः काभ्याम् काभ्यः From
षष्ठी कस्याः कयोः कासाम् ’s
सप्तमी कस्याम् कयोः कासु In
ककारान्तः नपुंसकल्लिङ्गः किम् शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा किम् के कानि
द्वितीया किम् के कानि
तृतीया केन काभ्याम् कैः By
चतुर्थी कस्मै काभ्याम् केभ्यः Give
पञ्चमी कस्मात् काभ्याम् केभ्यः From
षष्ठी कस्य कयोः केषाम् ’s
सप्तमी कस्मिन् कयोः केषु In
दकारान्तः पुल्लिङ्गः इदम् शब्दः

विभक् तिः एकवचनम् द्विवचनम् बहुवचनम् english Meaning of singular words

प्रथमा अयम् इमौ इमे


द्वितीया इयम्/ इमौ/एनौ इमान्/
एनम् एनान्
तृतीया अनेन/ आ भ् या म् एभिः By
एनेन
चतुर्थी अस्मै अभ्याम् एभ्यः Give
पञ्चमी अस्मात् आ भ् या म् एभ्यः From
षष्ठी अस्य अनयोः/ एषाम् ’s
एनयोः
सप्तमी अस्मिन् अनयोः/ एषु In
एनयोः
मकारान्तः स्त्रील्लिङ्गः इदम् शब्दः

विभक् तिः एकवचनम् द्विवचनम् बहुवचनम् english Meaning of singular words

प्रथमा इयम् इमे इमाः


द्वितीया इमाम्/ इमे/एने इमाः/एनाः
एनाम्
तृतीया अनया/ आ भ् या म् एभिः By
एनया
चतुर्थी अस्यै आ भ् या म् आ भ् यः Give
पञ्चमी अस्याः आ भ् या म् एभ्यः From
षष्ठी अस्याः अनयोः/ आ सा म् ’s
एनयोः
सप्तमी अस्याम् अनयोः/ आ सु In
एनयोः
मकारान्तः नपुंसकल्लिङ्गः इदम् शब्दः

विभक् तिः एकवचनम् द्विवचनम् बहुवचनम् english Meaning of singular words

प्रथमा इदम् इमे इमानि


द्वितीया इदम् इमे इमानि
तृतीया अनेन/ आ भ् या म् एभिः By
एनेन
चतुर्थी अस्मै अभ्याम् एभ्यः Give
पञ्चमी अस्मात् आ भ् या म् एभ्यः From
षष्ठी अस्य अनयोः/ एषाम् ’s
एनयोः
सप्तमी अस्मिन् अनयोः/ एषु In
एनयोः

कारान्तः ल्लिङ्गेषु समानः शब्दः

विभक् तिः एकवचन द्विवचनम् बहुवचनम् english Meaning of singular words


म्
प्रथमा
द्वितीया
तृतीया By
चतुर्थी Give
पञ्चमी From
षष्ठी ’s
सप्तमी In

You might also like