You are on page 1of 35

चतुर्दथ िवसः

स्वागतम्
सं स्कृ तसम्भाषणस्य सद्यस्ककक्ाां ां
भवतां सवेषां हािं स्वागतम्
लृट् - लककारः
वि्
एककवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्मपुरुषः
वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
वन्दिष्यसे वन्दिष्येर्े वन्दिष्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे
लृट् - लककारः
लभ्
एककवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्मपुरुषः
लप्स्यते लप्स्येते लप्स्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
लप्स्यसे लप्स्येर्े लप्स्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
लप्स्ये लप्स्यावहे लप्स्यामहे
लृट् - लककारः
सेव्
एककवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्मपुरुषः
सेदवष्यते सेदवष्येते सेदवष्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
सेदवष्यसे सेदवष्येर्े सेदवष्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
सेदवष्ये सेदवष्यावहे सेदवष्यामहे
लृट् - लककारः
ईि्
एककवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्मपुरुषः
ईन्दिष्यते ईन्दिष्येते ईन्दिष्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
ईन्दिष्यसे ईन्दिष्येर्े ईन्दिष्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
ईन्दिष्ये ईन्दिष्यावहे ईन्दिष्यामहे
लृट् - लककारः
मुि्
एककवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्मपुरुषः
मोदिष्यते मोदिष्येते मोदिष्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
मोदिष्यसे मोदिष्येर्े मोदिष्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
मोदिष्ये मोदिष्यावहे मोदिष्यामहे
लृट् - लककारः
वृध्
एककवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्मपुरुषः
वन्दधष्य
थ ते वन्दधष्य
थ त े े वन्दधष्य
थ न्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
वन्दधष्य
थ से वन्दधष्य
थ र्े े वन्दधष्य
थ ध्वे
अहं आवां वां ं
उत्तमपुरुषः
वन्दधष्य
थ े वन्दधष्य
थ ावहे वन्दधष्य
थ ामहे
लृट् - लककारः
भाष्
एककवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्मपुरुषः
भादषष्यते भादषष्येते भादषष्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
भादषष्यसे भदषष्येर्े भादषष्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
भादषष्ये भादषष्यावहे भादषष्यामहे
लृट् - लककारः
दवि्
एककवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्मपुरुषः
वेत्स्यते वेत्स्यत
े े वेत्स्यन्ते
त्वं ां ुवां ां ूां ं
मध्यमपुरुषः
वेत्स्यसे वेत्स्यर्
े े वेत्स्यध्वे
अहं आवां वां ं
उत्तमपुरुषः
वेत्स्ये वेत्स्यावहे वेत्स्यामहे
अजन्त-
इककारान्त-स्त्रीन्दलङ्गशब्ाः
जन्मभूदमः ,मूदतथः ,ककृ दतः ,
पदतः ,छदिः ,सं स्कृ दतः ,
प्रीदतः ,ां ुवदतः , नीदतः ,
भदतः ,स्तुदतः ,बुदधः ,रादरः ,
रुदटः ,ककु दटः ,वेन्दणः ,
दतन्दर्ः
एककवचनम् दिवचनम् बहुवचवनम्
मदतः मती मतां ः
जन्मभूदमः जन्मभूमी जन्मभूमां ः
मूदतथः मूती मूतथां ः
ककृ दतः ककृ ती ककृ तां ः
पदतः पती पतां ः
सं स्कृ दतः सं स्कृ ती सं स्कृ तां ः
प्रीदतः प्रीती प्रीतां ः
वेन्दणः वेणी वेणां ः
दतन्दर्ः दतर्ी दतर्ां ः
बुदधः बुधी बुधां ः
इककारान्त-शब्ानां वाक्यप्रां ोगः
1.भारतम् अस्माककं जन्मभूदमः
2. एषा बुधस्य मूदतथः
3. महाभारतं व्यासस्य ककृ दतः
4. मन्दिरे भतानां पदतः वतथते
5. गृहस्य उपरर छदिः
6. मूदतथः दवराजते
7. प्रीदतः वधथते
8. ां ुवदतः गच्छदत
9. ककीदतथः प्रसरदत
ईककारान्त-स्त्रीन्दलङ्गशब्ाः

निी,िेवी,राजधानी,पुरी,पत्नी,वाणी,
नगरी,जननी,शान्दलनी,मान्दलनी,
िूरवाणी,नन्दलनी,सादवरी
एककवचनम् दिवचनम् बहुवचनम्
निी नद्यौ नद्यः
िेवी िे व्यौ िेव्यः
राजधानी राजधान्यौ राजधान्यः
पुरी पुत्र्यौ पुत्र्यः
पत्नी पत्न्यौ पत्न्यः
वाणी वाण्यौ वाण्यः
िूरवाणी िूरवाण्यौ िूरवाण्यः
नगरी नगां ौ नगां थः
जननी जनन्यौ जनन्यः
उककारान्त-स्त्रीन्दलङ्गशब्ाः

तनुः ,रज्ुः , रेणुः ,


चञ्च,ु चमूः ,वधूः
भ्ूः ,भूः ,श्वश्ूः
एककवचनम् दिवचनम् बहुवचनम्
तनुः तनू तनवः
रज्ुः रज्ू रज्वः
रे णुः रेणू रे णवः
चञ्चःु चञ्चू चञ्चवः
चमूः चम्वौ चम्वः
भ्ूः भ्ुवौ भ्ुवः
भूः भुवौ भुवः
श्वश्ूः श्वश्ौ श्वश्ुवः
वधूः वध्वौ वध्वः
ह्रस्विीर्थउककारान्तां ोः वाक्यप्रां ोगः
1. एषा रज्ुः िीर्ाथ
2. तनुः स्थूला अस्तस्त
3. रेणुः आककाशे प्रसरदत
4. धेनुः चरदत
5. गृधस्य चञ्चःु तीक्ष्णा
6. गृहे वधूः शोभते
7. भारते चमूः अस्तस्त
8. श्वश्ूः वृधा अस्तस्त
9. भूः जीवानाम् आधारः
एककवचनम् दिवचनम् बहुवचनम्

माता मातरौ मातरः

ां ाता ां ातारौ ां ाताऱः

स्वसा स्वसारौ स्वसारः

ननािा ननािारौ ननािारः

िुदहता िुदहतरौ िुदहतरः


एककवचनम् दिवचनम् बहुवचनम्
निी नद्यौ नद्यः
पावथती पावथत्यौ पावथत्यः
गौरी गौां ौ गौां थः
जानककी जानक्यौ जानक्यः
िेवी िे व्यौ िेव्यः
सादवरी सादवत्र्य़ौ सादवत्र्यः
ककािम्बरी ककािम्ब्यौ ककािम्बां ः
दरलोककी दरलोक्यौ दरलोक्यः
नन्दलनी नन्दलन्यौ नन्दलन्यः
ईककारान्तस्त्रीन्दलङ्गशब्ानां वाक्यप्रां ोगः
1. दहमालां ात् निी प्रवहदत
2. पावथती ककादतथककेां स्य जननी
3. िेवी बालककाां वरं ििादत
4. ककािम्बरी एकका उत्कृ ष्टरचना
5. र्टी समां ं िशथां दत
6. नारी पुरं पालां दत
7. शान्दलनी गीतां पायां दत
8. रामस्य जननी ककौसल्या अस्तस्त
9. गौरी ककर्ां पयदत
10. पुरी गीतं गाां दत
11. निी वेगेन प्रहवदत
ऋककारान्तस्त्रीन्दलङ्गशब्ाः

माता,ां ाता,िुदहता,ननािा,
स्वसा
वाक्यादन
1. िेवककी ककृ ष्णस्य माता अस्तस्त
2. ऊदमला सीताां ाः ां ाता
3. शान्ता रामस्य स्वसा
4. सुभ्िा रुक्मण्याः ननािा
5. ां मुना सूां थस्य िुदहता
6. मिोिरी मां िानवस्य िुदहता
7. जनककस्य िुदहता सीता
8. िुदहता जलं नां दत
9. माता पुरं पालां दत
इककारान्त-नपुं सककन्दलङ्गशब्ानां वाक्यप्रां ोगः
1. माता िन्दध मथ्नादत
2. वारर पतदत
3. हररणस्य अन्दि रमणीां म्
4. बालककस्य अस्तस्थ भग्नं जातम्
5. गङ्गा शुन्दचः अस्तस्त
7. िुां ोधनस्य सस्ति भग्नम् अभवत्
7. िन्दध मधुरम् अस्तस्त
8. अन्दि पीतवणीां म् अस्तस्त
9. मदहला वारर आनां दत
प्रादतपदिककम् एककवचनम् दिवचनम् बहुवचनम्
जगत् जगत् जगती जगस्तन्त
ककमथन् ककमथ ककमथणी ककमाथन्दण
पां स् पां ः पां सी पां ांन्दस
ां शस् ां शः ां शसी ां शांन्दस
नामन् नाम नामनी नामादन
धनुष् धनुः धनुषी धनूं दष
मनस् मनः मनसी मनांन्दस
सः बालककः अस्तस्त

भवान् तं बालककं जानादत

भवान् तेन बालकके न सह क्रीडदत

भवान् तस्मै बालककाां पुस्तककं ििादत

भवान् तस्मात् बालककात् लेखनीं स्वीककरोदत

भवान् तस्य बालककस्य नाम जानादत

भवान् तस्तस्मन् बालकके दवश्वन्दसदत


सा बान्दलकका अस्तस्त

सः तां बान्दलककां जानादत

सः तां ा बान्दलककां ा सह क्रीडदत


सः तस्यै बान्दलककाां ै पुस्तककं ििादत

सः तस्याः बान्दलककाां ाः लेखनीं स्वीककरोदत

सः तस्याः बान्दलककाां ाः नाम जानादत

सः तस्यां बान्दलककाां ां दवश्वन्दसदत


तत् दमरम् अस्तस्त

भवान् तत् दमरम् स्मरदत

भवान् तेन दमरेण सह क्रीडाङ्गणम् गच्छदत

भवान् तस्मै दमराां धनं ििादत

भवान् तस्मात् दमरात् फलं स्वीककरोदत

भवान् तस्य दमरस्य नाम जानादत

भवान् तस्तस्मन् दमरे स्त‍नह्यदत


ककाव्यशास्त्रदवनोिेन ककालो, गच्छदत धीमताम्
व्यसनेन तु मूखाथणाम् , दनद्रां ा ककलहेन वा

बुदधमतानां जनानां समां ः ककाव्यशास्त्रस्य अध्यां नस्य रसास्वािनेन


व्यतीतं भवदत दककन्तु मूखाथणां समां ः व्यसनेन वा दनद्रां ा वा ककलहेन
वा व्यर्थमेव गच्छदत

सवे भवन्तु सुन्दखनः
सवे सन्तु दनरामां ाः
सवे भद्रान्दण पश्यन्तु
मा ककस्तश्चत् िुः खमाप्नुां ात् ॥
धन्यवािः
पुनदमथलामः

You might also like