You are on page 1of 3

वृध् धातुः । आत्मनेपदी ।

लट् लकारुः एकवचनम् द्विवचनम् बहुवचनम् सभाद्वषताद्वन

प्र.प. वधधते वधेते वधधन्ते


संसार-द्ववषवृक्षस्य िे फले ह्यमृतोपमे ।
म.प. वधधसे वधेथे वधधध्वे सभाद्वषत-रसास्वादुः सङ्गद्वतुः सजनैुः सह ॥
उ.प. वधे वधाधवहे वधाधमहे
सखाथी चेत् त्यजेत् द्ववद्ां द्ववद्ाथी चेत् त्यजेत् सखम् ।
लोट् लकारुः एकवचनम् द्विवचनम् बहुवचनम् सखार्धथनुः कतो द्ववद्ा कतो द्ववद्ार्धथनुः सखम् ॥

प्र.प. वधधताम् वधेताम् वधधन्ताम्


सत्यं ब्रूयात् द्वप्रयं ब्रूयात् न ब्रूयात् सत्यमद्वप्रयम् ।
म.प. वधधस्व वधेथाम् वधधध्वम् द्वप्रयं च नानृतं ब्रूयात् एष धमधुः सनातनुः ॥
उ.प. वधै वधाधवहै वधाधमहै
वृथा वृद्वटुः समद्रेष वृथा तृप्तस्य भोजनम् ।
वृथा दानं समथधस्य वृथा दीपो ददवाद्वप वा ॥
लृट् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. वर्धधष्यते वर्धधष्येते वर्धधष्यन्ते


अकृ त्वा शत्रसंहारम् अगत्वाद्वखल-भूद्वियम् ।
म.प. वर्धधष्यसे वर्धधष्येथे वर्धधष्यध्वे राजाहद्वमद्वत शब्दान्नो राजा भद्ववतम् अहधद्वत ॥

उ.प. वर्धधष्ये वर्धधष्यावहे वर्धधष्यामहे


वीणाया रूपसौन्दयं तन्त्रीवादनसौष्ठवम् ।
प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥
लङ् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. अवधधत अवधेताम् अवधधन्त जलद्वबन्दद्वनपातेन क्रमशुः पूयधते घटुः ।


म.प. अवधधथाुः अवधेथाम् अवधधध्वम् स हेतुः सवधद्ववद्ानां धमधस्य च धनस्य च ॥

उ.प. अवधे अवधाधवद्वह अवधाधमद्वह


क्षणशुः कणशश्चैव द्ववद्ामथं च साधयेत् ।
क्षणत्यागे कतो द्ववद्ा कणत्यागे कतो धनम् ॥
द्ववद्वधद्वलङ् एकवचनम् द्विवचनम् बहुवचनम्
लकारुः
स्वगृहे पूज्यते मूखधुः स्वग्रामे पूज्यते प्रभुः ।
प्र.प. वधेत वधेयाताम् वधेरन् स्वदेशे पूज्यते राजा द्वविान् सवधत्र पूज्यते ॥

म.प. वधेथाुः वधेयाथाम् वधेध्वम्


जननी जन्मभूद्वमश्च जाह्नवी च जनादधनुः ।
उ.प. वधेय वधेवद्वह वधेमद्वह जनकुः पञ्चमश्चैव जकाराुः पञ्च दलधभाुः ॥
प्र.प = प्रथमुः परुषुः, म.प. = मध्यमुः परुषुः, उ.प. = उत्तमुः परुषुः
कृ धातुः । उभयपदी ।
लट् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. करुते कवाधते कवधते

म.प. करुषे कवाधथे करुध्वे

उ.प. कवे कवधहे कमधहे

लोट् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. करुताम् कवाधताम् कवधताम्

म.प. करुष्व कवाधथाम् करुध्वम्

उ.प. करवै करवावहै करवामहै

लृट् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. कररष्यते कररष्येते कररष्यन्ते

म.प. कररष्यसे कररष्येथे कररष्यध्वे

उ.प. कररष्ये कररष्यावहे कररष्यामहे

लङ् लकारुः एकवचनम् द्विवचनम् बहुवचनम्

प्र.प. अकरुत अकवाधताम् अकवधत

म.प. अकरुथाुः अकवाधथाम् अकरुध्वम्

उ.प. अकर्धव अकवधद्वह अकमधद्वह

द्ववद्वधद्वलङ् एकवचनम् द्विवचनम् बहुवचनम्


लकारुः

प्र.प. कवीत कवीयाताम् कवीरन्

म.प. कवीथाुः कवीयाथाम् कवीध्वम्

उ.प. कवीय कवीवद्वह कवीमद्वह


प्र.प = प्रथमुः परुषुः, म.प. = मध्यमुः परुषुः, उ.प. = उत्तमुः परुषुः
काश ् [ प्र ]काशते shine brilliantly

भाष ् भाषते speak

मन ् मन्यते think, believe, consider

रम ् रमते enjoy, delight (in), be glad

लभ ् लभते obtain

वत ्् वत्ते turn, proceed, occur, exist

जन ् जायते be born, be generated

मर् म्रियते die

कम्प ् कम्पते tremble, vibrate

वन्् वन्दते pray, prostrate

भज ् भजतत –ते distribute, have a share of, enjoy; revere, love, adore

You might also like