You are on page 1of 8

शास्त्रीयपरम्परायां वाक्तत्त्वविमर्शः

स्नातकोत्तरोपाध्यर्थः शोधप्रबन्धः
प्रस्तोता - कौस्तभः सान्यालः
पञ्जीकरणक्रमाङ्कः - FAC-MSK-2020-22-006
२०२२-२०२२ वर्षम्‌
मार्गनिर्देशिका - ड. गायत्री रथः (सहाचार्या)
श्रुतौ

व्याकरणशास्त्रे

वाक्तत्त्वम्‌
आगमेषु

मौनवाक्‌
श्रुतौ
वाक्सूक्तम्‌ अन्यत्र कर्मकाण्डे

चतुर्विधस्वरप्रयोगं
गौरीमिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी।
अष्टापदी नवपदी वभूवुषी सहस्राक्षरा परमे व्योमन्‌॥ (ऋग्वेदः १.१६४.४१)
•अहं दधामि द्रविणं हविष्मते
• उदात्त :
•सुप्राव्ये यजमानाय सुन्वते
• अनुदात्त:
•मया सो अन्नमत्ति यो विपश्यति यः • स्वरित:
प्राणिति • प्रचय:
त्वारि वाक्‌परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
•अहं रुद्राय धनुरातनोमि इत्यादि। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति॥ (ऋग्वेदः १.१६४.४५)‌

पाठभेदम
व्याकरणशास्त्रे
वच्‌इति भाषणे। भाष्‌इति व्यक्तायां वाचि।
मुख्यप्रयोजनानि
चतुर्विधवचोवृत्तयः

वचोवृत्तिः क्रियाशीलचक्रः चैतन्यावस्था देहः


• रक्षा: - वेदमन्त्रेषु प्रयुक्तानां वर्णानां लोपः आगमः वर्णविकारः
इत्येतेषां सम्यग्‌ज्ञानं वेदाध्ययनार्थं रक्षार्थं च प्रयोजनीयम्‌। परा  मूलाधारः जाग्रतः स्थूलः
• उह: - वेदोक्तानां मन्त्राणां लिङ्गविभक्त्यादीनां यज्ञोपयुक्तं
प्रयोगमिति। पश्यन्ती मणिपुरः स्वप्नः सूक्ष्मः
• आगमः - सार्थज्ञानं वेदाध्ययनम्‌। अर्थात्‌संहितादिपाठेभ्यः
पाठमात्रेण मन्त्रार्थबोधरिति। मध्यमा अनाहतः सुषुप्तिः कारणः
• लघुः - सामन्यतया सकलानां शब्दानां ज्ञानमिति।
• असन्देहः - वैदिकमन्त्रैः उपदिष्टविषयानां सम्यज्ज्ञानार्थमित्यर्थः। वैखरी विशुद्धि निद्रा महाकारणः
आगमेषु
आगतः शिववक्त्रेभ्यः गतश्च गिरिजामुखे। मतश्च वासुदेवस्य तस्मादागम उच्यते॥

शारदातिलकतन्त्रम्‌ परात्रिंशिकाविवरणम्‌

शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः। १. पञ्चकृ त्यपरायणः परमेश्वरः पराशक्त्या सह नित्यसंयुक्तः।


शब्दब्रह्मेति शब्दार्थं शब्दनित्यपरे जगुः॥ २. सा पराशक्तिः परेति वाचा अभिव्यक्ता।
न हि तेषां तयोः सिद्धिः जडत्वादुभयोरपि।
३. सा निर्विकल्पतः अभिन्ना।
चैतन्यं सर्वभूतानां शब्दब्रह्मेति मेऽमतिः॥
तत्प्राप्य कु ण्डलीरूपं प्राणिनां देहमध्यगम्‌। ४. ज्ञानस्य निर्विकल्पतः अपरिच्छिन्नावस्थायाः आदिभेदः यत्र जायते तत्पश्यन्ती।
वर्णात्मनाऽऽविर्भवति गद्यपद्यादिभेदतः॥ ५. विवक्षितानां विषयानां लिङ्गालिङ्गीभावरत्र प्रजायते।
सा प्रसूते कु ण्डलिनी शब्दब्रह्ममयी विभुः। ६. विवक्षितानां विषयानां अन्तःकरणे जातः वाच्यवाचकभेदमात्रः मध्यमेति।
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका॥
७. वैखर्य्यां मध्यमा परिणीता भवति।
ततोऽर्धेन्दुस्ततो विन्दुस्तस्मादासीत्परा ततः।
पश्यन्ती मध्यमा वाचि वैखरी शब्दजन्मभूः॥ ८. तत्पराशक्त्यै पश्यन्त्यादीषु चैतन्यः संस्थितः। तया विना उच्चारितशब्दानि जडतां यातानि।
मौनवाक्‌
दक्षिणामूर्तिः/ त्रिपुरासुन्दरी

परावाक्

यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः।


महामौनपदं याति स हि मे परमा गतिः॥(१)
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामुर्तिरूपिणि।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी॥(२)
उपसंहारः

१. वाक्तत्त्वविमर्शः व्याकरणशास्त्रस्य वैयाकरणसिद्धान्तानाञ्च मूलमस्ति।


२. चतुर्विधवचोवृत्तयः विवेचनं व्याकरणादि वेदागमशास्त्रेष्वपि सम्यक्तया प्राप्तम्‌।
३. वैयाकरणसिद्धान्ते वाक्तत्त्वविश्लेषणं योगशास्त्रमाधृत्य कृ तम्‌।
४. वैदिकसंहितायां विविधमन्त्रैः वाङ्मुख्यत्वं प्रतिष्ठितम्‌।
५. वाचा सह ब्राह्म्यैक्यं वैदिकज्ञानकर्मकान्डयोः प्रतिष्ठितम्‌
६. आगम्शास्त्रेषु वर्णमालानिर्वचनात्‌वाक्तत्त्वस्य मुख्यत्वं प्रतिष्ठितम्‌।
७. शैवपरम्परायां दक्षिणामुर्तिस्वरूपेण वाक्तत्त्वे परावचोवृत्तेः प्राधान्यं प्रतिष्ठितमिति।
शमिति ।।

धन्यवाद :

You might also like