You are on page 1of 34

काक:

बालक: बालक: काकं पश्यति।


bālaka​: kākaṃ paśyati
बालक: गज:

बालक: गजं पश्यति।


bālaka​: gajaṃ paśyati
पत्र
ु : जननी

जननी पत्र
ु ं पाठयति।
jananī putraṃ pāṭhayati
जनक: पत्र
ु ं लालयति
janaka​: putraṃ lālayati
putra​: paśyati
janaka​: pṛcchati
Bālaka: vadati
yuvaka​: pāṭhayati
gāyaka​:
adhyāpaka​:
Vaidya:
वीणा

बाललका बललका वीणां पश्यति


balikā vīṇām paśyati
बाललका बालक:

बालक: बाललकां पश्यति।


bālaka​: bālikāṃ paśyati
अनज
ु ा ज्येष्ठ:

ज्येष्ठ: अनज
ु ां पाठयति।
jyeṣṭha: anujāṃ pāṭhayati
जननी पुत्री

जननी पत्र
ु ीं पश्यति
ananī putrīṃ paśyati
पत्र
ु ी जननी

जननी पत्र
ु ीं पाठयति
jananī putrīṃ pāṭhayati
ववमानम ्

बालक: बालक: ववमानम ् पश्यति


bālaka​: vimānam paśyati
बाललका पष्ु पं पश्यति।
bālikā puṣpaṃ paśyati

बाललका पष्ु पम ्
बाललका परु
ु ष:
बालक:
अध्यावपका महिला

लमत्रम ् पत्र
ु ी

सिोदरी
निी
विद्यालय: कायाालय:

गह
ृ म् मन्दिरम ्

िाटिका भोजनशाला
िापी
अश्व: शीघ्रम ् धावति।
aśva​: śīghram dhāvati

कूमम: मन्दम ् धावति।


kūrma​: mandam dhāvati.
परु
ु ष: शीघ्रम ् चालयति।
puruṣa​: śīghram cālayati

महिला मन्दम ् चालयति।


mahilā mandam cālayati
लसंि: उच्चै: गजमति।
siṃha​: uccai: garjati

माजामर: शनै: रोहदति।


mārjāra​: śanai: roditi.
लशक्षिका उच्चै: पाठयति।
Shikshika uccai: pathayati.

छात्रा शनै: पठति


Cchatra śanai: pathati.
अश्व: कथम ् धावति?
Aswa: katham dhavati?

अश्व: शीघ्रम ् धावति।


Aswa: śīghram dhavati.
कूमम: कथम ् धावति?
Koorma: katham dhavati?

कूमम: मन्दम ् धावति।


Koorma: mandam dhavati.
परु
ु ष: कथम ् चालयति?
Purusha: Katham chalayati?

परु
ु ष: शीघ्रम चालयति।
Purusha: śīghram chalayati.
महिला कथम ् चालयति?
Mahila katham chalayati?

महिला मन्दम ् चालयति।


Mahila mandam chalayati
लसंि: कथम ् गजमति?
Simha: katham garjati?

लसंि: उच्चै: गजमति।


Simha: uccai: garjati
लशक्षिका कथम ् पाठयति?
Shikshika katham pathayati?

लशक्षिका उच्चै: पाठयति।


Shikshika uccai: pathayati.
श्रेया कथम ् गायति?
Shreya katham gayati?

श्रेया मधरु म ् गायति


Shreya madhuram gayati.
िानर: िक्ष
ृ स्य अध: अन्स्ि
Vanara: vrkshasya adha: asti
बाललका उत्पीहठकाया: अध: अस्ति।
Balika utpithikayaa: atha: asti.
फलं उत्पीहठकाया: उपरर अस्ति
Phalam utpithikayaa: upari asti
विृ तय उपरर फलातन सस्न्ि।
Vrkshasya upari phalani santi
उत्पीहठकाया: अध: माजामर: अस्ति ।
Utpiithikayaa: adha: marjara: asti.
श्याम: अन्ि: अस्ति
Shyama: anta: asti

मीना
श्याम: :

मीना बहि: अस्ति


Meena bahi: asti
Pathati Pathitavaan Pathitavatee
Pathanti Pathitavanta: Pathitavatya:
Likhati Likhitavaan Likhitavatee
Likhanti Likhitavanta: Likhitavatya:
Gachati Gatavaan Gatavatee
Gachanti Gatavanta: Gatavatya:
Aagachati Aagatavaan Aagatavatee
Aagachanti Aagatavanta: aagatavatya:
Khadati Khaditavaan Khaditavatee
Khadanti Khaditavanta: Khaditavatya:
Pibati Pitavaan Pitavatee
Pibanti Pitavanta: Pitavatya:
Tarati Taritavaan Taritavatee
Taranti Taritavanta: Taritavatya:

You might also like