You are on page 1of 28

ीलिलतादयतो

{॥ ीलिलतादयतो ॥}

अथीलिलतादयतों ॥

ीलिलतांिबकायै नमः ।

दे युवाच ।

दे वदे व महादे व सचदानदिवहा ।

सुदयदयं तों परं कौतूहलं िवभो ॥ १॥

ईवरौवाच ।

साधु साधुवया ाे लोकानुहकारकं ।

रहयमिपवयािम सावधानमनाःणु ॥ २॥

ीिवां जगतां धा सगथितलयेवर ।

नमािमलिलतां िनयां भतानािमटदाियन ॥ ३॥

िबदुिकोणसयुतं वसुकोणसमिवतं ।

दशकोणयोपेतं चतुश समिवतं ॥ ४॥

दलाटकेसरोपेतं दलषोडशकािवतं ।

वृययािवतंभूिमसदनयभूिषतं ॥ ५॥

Stotram Digitalized By Sanskritdocuments.org


नमािम लिलताचं भतानािमटदायकं ।

अमृतांभोिनधत रनीपं नमायहं ॥ ६॥

नानावृमहोानं वदे हं कपवािटकां ।

सतानवािटकांवदे हिरचदनवािटकां ॥ ७॥

मदारवािटकां पािरजातवाट मुदा भजे ।

नमािमतव दे वेिश कदं बवनवािटकां ॥ ८॥

पुयरागमहारनाकारं णमायहं ।

पमरागािदमिणिभःाकारं सवदा भजे ॥ ९॥

गोमेदरनाकारं वाकारमाये ।

वैडूयरनाकारंणमािम कुलेवरी ॥ १०॥

इनीलायरनानां ाकारं णमायहं ।

मुताफलमहारनाकारंणमायहं ॥ ११॥

मरतायमहारनाकाराय नमोनमः ।

िवु मायमहारनाकारंणमायहं ॥ १२॥

मािणयमडपं रनसहतंभमडपं ।

Stotram Digitalized By Sanskritdocuments.org


लिलते!तवदे वेिश भजायमृतवािपकां ॥ १३॥

आनदवािपकां वदे िवमशवािपकां भजे ।

भजेबालातपोगारं चिकोगािरकां भजे ॥ १४॥

महांगारपिरखां महापमाटव भजे ।

िचतामिणमहारनगृहराजं नमायहं ॥ १५॥

पूवनायमयं पूवारं दे िव नमायहं ।

दिणांनायपंतेदिणारमाये ॥ १६॥

नमािम पचमारं पचमानाय पकं ।

वदे हमुरारमुरानायपकं ॥ १७॥

ऊवनायमयं वदे ूारं कुलेविर ।

लिलतेतव दे वेिश महासहासनं भजे ॥ १८॥

ामकं मचपादमेकं तव नमायहं ।

एकंिवणुमयं मचपादमयं नमायहं ॥ १९॥

एकं मयं मचपादमयं नमायहं ।

मचपादं ममायेकं तव दे वीवरामकं ॥ २०॥

Stotram Digitalized By Sanskritdocuments.org


मचैकफलकं वदे सदािशवमयं शुभं ।

नमािमतेहंसतूलतपकं परमेवरी! ॥ २१॥

नमािमते हं सतूलमहोपाधानमुमं ।

कौतुभातरणंवदे तव िनयं कुलेवरी ॥ २२॥

महािवतािनकां वदे महायिविनकां भजे ।

एवंपूजागृहं यावा ीचे ीिशवां भजे ॥ २३॥

वदिणे थापयािम भागे पुपातािदका ।

अिमतांतेमहादे िव दीपा सदशयायहं ॥ २४॥

मूलेन िपुराचं तव सपूययायहं ।

ििभःखडै तवयातैः पूजयािम महे विर! ॥ २५॥

वावन जलसयुतं ाणायामैरहं िशवै ।

शोषाणांदाहनं चैव करोिम लावनं तथा ॥ २६॥

िवारं मूलमेण ाणायामं करोयहं ।

पाषडकािरणोभूता भूमौये चातिरके ॥ २७॥

करोयनेन मेण तालयमहं िशवे ।

Stotram Digitalized By Sanskritdocuments.org


नारायणोहं ाहं भैरवोहं िशवोयहं ॥ २८॥

दे वोहं परमानदोयहं िपुरसुदिर ।

यावावै वकवचं यासं तव करोयहं ॥ २९॥

कुमारीबीजसयुतं महािपुरसुदिर! ।

मांररेित िद करोयिलमीविर! ॥ ३०॥

महादे यासनायेित करोयासनं िशवे ।

चासनंनमयािम सवमासनं िशवे ॥ ३१॥

सायिसासनं मैरेिभयुतं महे विर ।

करोयमचमैदवतासनमुमं ॥ ३२॥

करोयथ षडं गायं मातृकां च कलां यसे ।

ीकटं केशवं चैव पचं योगमातृकां ॥ ३३॥

तवयासं ततः कूव चतुपीटं यथाचरे ।

लघुषोढांततः कूव शतयासं महोमं ॥ ३४॥

पीटयासं ततः कुव दे वतावाहनं िये ।

कुंकुमयासकंचैव चयासमथाचरे ॥ ३५॥

Stotram Digitalized By Sanskritdocuments.org


चयासं ततः कुव यासं कामकलायं ।

षोडशाणमहामैरंगयासंकरोयहं ॥ ३६॥

महाषोढां ततः कुव शांभवं च महािये ।

ततोमूलंजवाथ पादुकाच ततः परं ॥ ३७॥

गुरवे सयगयथ दे वतां िदसंभजे ।

करोिममडलं वृं चतुरं िशविये ॥ ३८॥

पुपैरययसाधारं शंखं सपूजयामहं ।

अचयािमषडं गेन जलमापूरयायहं ॥ ३९॥

ददािम चािदमं िबदुं कुव मूलािभमितं ।

तजजलेनजगमातिकोणं वृसयुतं ॥ ४०॥

षकोणं चतुरच मडलं णमायहं ।

िवयापूजयामीह िखडे न तु पूजनं ॥ ४१॥

बीजेनवृषकोणं पूजयािम तविये ।

तमदे वीकलामानां मिणमडलमाये ॥ ४२॥

धूाचषं नमयािम ऊमां च वलन तथा ।

Stotram Digitalized By Sanskritdocuments.org


वािलनच नमयािम वदे हं िवपुलिगन ॥ ४३॥

सुियं च सुपाचकंिपलां णमायहं ।

नौिमहयवहां िनयां भजे कयवहां कलां ॥ ४४॥

सूयनमडलां त सकलाादशामकं ।

अयपामहं त तिपन तािपन भजे ॥ ४५॥

धूां मरीच वदे हं वािलन महं भजे ।

सुषुनांभोगदां वदे भजे िववां च बोिधन ॥ ४६॥

धािरण च मां वदे सौरीरेताः कलाभजे ।

आयेममलं चां तकलाषोडशामकं ॥ ४७॥

अमृतां मानदां वदे पूषां तुट भजायहं ।

पुटभजे महादे िव भजेहं च रत धृत ॥ ४८॥

रशन चिकां वदे कात जोसना ियं भजे ।

नेऔिमीितचागतदाचपूणमाममृतांभजे ॥ ४९॥

िकोणलेखनं कुव आकारािदसुरेखकं ।

हलवणसयुतंपीतं तं हं सभाकरं ॥ ५०॥

Stotram Digitalized By Sanskritdocuments.org


वाकामशत संयुतं हं समाराधयायहं ।

वृािहःषडयलेखनं करोयहं ॥ ५१॥

पुरतोयािदषख़ोणं कखगेनाचयायहं ।

ीिवयासतवारं करोयािभ मितं ॥ ५२॥

समपयािम दे वेिश तमा गधातािदकं ।

यायािमपूजायेषु त सव िवयायुतं ॥ ५३॥

चतुनवितसमा पृवा त जपायहं ।

वनेशकलाःसूयकलाादशकं भजे ॥ ५४॥

आये शोडषकलात चमसतदा ।

सृटवृि मृित वदे मेधा काती तथैव च ॥ ५५॥

लमी ुिथ थता वदे थित िसि भजायह ।

एताकलावदे जराथा पािलनी भजे ॥ ५६॥

शात नमामीवर च रत वदे च कािरकां ।

वरदांलािदन वदे ीत दीघ भजाभयहं ॥ ५७॥

एता िवणुअकलावदे तीणां रौ भयां भजे ।

Stotram Digitalized By Sanskritdocuments.org


िनांत ुधां वदे नमािम ोिधन ियां ॥ ५८॥

उकार मृयुपां च एता कला भजे ।

नीलांपीतां भजे वेतां वदे हमणां कलां ॥ ५९॥

अनतयां कलाचेित ईवरय कलाभजे ।

िनवृिचितठाचिवांशात भजायहं ॥ ६०॥

रोिधकां दीिपकां वदे रेिचकां मोिचकां भजे ।

परांस
ू ामृतां सूां णािम कुलेविर! ॥ ६१॥

ानायाचनमयािम नौिमानामृतां कलां ।

आयाियनयािपन च मोिदन णमायहं ॥ ६२॥

कलाः सदािशवयैताः षोडश णमायहं ।

िवणुयोननमयािम मूलिवां नमायहं ॥ ६३॥

ैयंबक नमयािम तिणु णमायह ।

िवणुयोिननमयािम मूलिवा नमायह ॥ ६४॥

अमृतं मितं वदे चतुनवितिभतथा ।

अखडै करसानदकरेपरसुधामिन ॥ ६५॥

Stotram Digitalized By Sanskritdocuments.org


वछदपपुरणं मं नीधेिह कुलिपिण ।

अकुलथामृताकारेिसिानकरेपरे ॥ ६६॥

अमृतं िनधेम वतुिनलनिपिण ।

तू पाणेकरयवंकृवाेत विपिण ॥ ६७॥

भूवा परामृताकारमिय िच पुरणं कु ।

एिभमनूमैवदे मितं परमामृतं ॥ ६८॥

जोितमयिमदं वदे परमयच सुदिर ।

तिदुिभमिशरिस गुं सतपयायहं ॥ ६९॥

ाम तिदुं कुडिलयां जुहोयहं ।

चतां-महादे वमहािपुरसुदर ॥ ७०॥

िनरतमोहितिमरां साा संिव विपण ।

नासापुटापरकलामथिनगमयायहं ॥ ७१॥

नमािमयोिनमयाथां िखडकुसुमांजल ।

जगमातमहादे िवयेवां थापयायहं ॥ ७२॥

सुधाचैतयमू ते कपयािममनुं तव ।

Stotram Digitalized By Sanskritdocuments.org


अनेनदे िवमयेवां थापयायहं ॥ ७३॥

महापमवनातथे कारणानतिवहे ।

सवभूतिहतेमातरेिप परमेविर ॥ ७४॥

दे वेशी भकतसुलभे सवभरणभूिषते ।

याववंपूजयामीहताववं सुथराभव ॥ ७५॥

अनेन मयुमेन वामावाहयायहं ।

कपयािमनमः पादमय ते कपयायहं ॥ ७६॥

गधतैलायजनचमजशालावेशं ।

कपयािमनमतमै मिणपीठोवेशनं ॥ ७७॥

िदयनानीयमीशािन गृहाणोनं शुभे ।

गृहाणोणादकनानंकपयायिभषेचनं ॥ ७८॥

हे मकुंभायुतैः नै ः कपयायिभषेचनं ।

कपयािमनमतुयं धएऔतेन पिरमाजनं ॥ ७९॥

बालभानु तीकाशं दुकूलं पिरधानकं ।

अणेनदुकुलेनोरीयं कपयायहं ॥ ८०॥

Stotram Digitalized By Sanskritdocuments.org


वेशनं कपयािम सवगािन िवलेपनं ।

नमतेकपयाय मिणपीठोपवेशनं ॥ ८१॥

अटगधैः कपयािम तवलेखनमंिबके ।

कालागमहाधूपंकपयािम नमशवे ॥ ८२॥

मलकामालातीजाित चंपकािद मनोरमैः ।

अचतांकुसुमैमलां कपयािम नमशवे ॥ ८३॥

वेशनं कपयािम नमो भूषणमडपे ।

उपवेयंरनपीठे तते कपयायहं ॥ ८४॥

नवमािणयमकुटं तते कपयायहं ।

शरचिनभंयुतं तचशकलं तव ॥ ८५॥

तत सीमतिसदूरं कतूरीितलकं तव ।

कालानंकपयािम पालीयुगलमुमं ॥ ८६॥

मिणकुडलयुमच नासाभरणमीवरी! ।

ताटकयुगलंदेिव लिलते धारयायहं ॥ ८७॥

अथाां भूषणं कठे महािचताकमुमं ।

Stotram Digitalized By Sanskritdocuments.org


पदकंते कपयािम महापदकमुमं ॥ ८८॥

मुतावल कपयािम चैकाविल समिवतां ।

छनवीरचकेयूरयुगलानां चतुटयं ॥ ८९॥

वलयाविलमालान चोमकाविलमीविर ।

काचीदामकटीसूंसौभयाभरणं च ते ॥ ९०॥

िपुरे पादकटकं कपये रननूपुरं ।

पादांगुलीयकंतुयं पाशमेकं करेतव ॥ ९१॥

अये करेकुशं दे िव पूेुधनुषं तव ।

अपरेपुपबाणच ीममािणयपादुके ॥ ९२॥

तदावरण दे वेिश महामचािदरोहणं ।

कामेवराकपयकमुपवेशनमुमं ॥ ९३॥

सुधया पूणचषकं ततत पानमुमं ।

कपूरवीिटकांतुयं कपयािम नमः िशवे ॥ ९४॥

आनदोलासिवलसं सं ते कपयायहं ।

मंगलारािकंवदे छं ते कपयायहं ॥ ९५॥

Stotram Digitalized By Sanskritdocuments.org


चामरं यूगलं दे िवदपणं कपयायहं ।

तालितंकपयािमगधपुपातैरिप ॥ ९६॥

धूपं दीपचनैवें कपयािम िशविये ।

अथाहं बैदवे चे सवनदमयामके ॥ ९७॥

रनसहासने रये समासीनां िशवियां ।

उानुसहाभांजपापुपसमभां ॥ ९८॥

नवरनभायुतमकुटे न िवरािजतां ।

चरेखासमोपेतांकतूिरितलकािकतां ॥ ९९॥

कामकोदडसौदयिनजतऊलतायुतां ।

अजनािचतनेातुपमपिनभेषणां ॥ १००॥

मिणकुडलसयुत कणयिवरािजतां ।

तांबूलपूिरतमुखसुमतायिवरािजतां ॥ १०१॥

आभूषणसयुतां हे मिचताकसंयुतां ।

पदकेनसमोपेतां महापदकसंयुतां ॥ १०२॥

मुताफलसमोपेतामेकाविलसमिवतां ।

Stotram Digitalized By Sanskritdocuments.org


कौसुभांगदसंयुतचतुर्Bआहु समिवतां ॥ १०३॥

अटगधसमोपेतां ीचदनिवरािजतां ।

हे मकुंभोपमयतनदिवरािजतां ॥ १०४॥

रतवपरीधानां रतकचुकसंयुतां ।

सूमरोमाविलयुततनुमयिवरािजता ॥ १०५॥

मुतामािणयखिचत काचीयुतिनतंबन ।

सदािशवाङकथबृहमहाजघनमडला ॥ १०६॥

कदिलतंभसंराजदूयिवरािजतां ।

कपालीकाितसंकाशजंघायुगलशोिभता ॥ १०७॥

ूढगुफे योपेतां रतपादसमिवतां ।

िवणुमहे शािदिकरीटफूजतांिका ॥ १०८॥

काया िवरािजतपदां भताण परायणां ।

इुकामुकपुपेषुपाशाकुशधरांशुभां ॥ १०९॥

संिव विपण वदे यायािम परमेवर ।

दशयायथिशवेदशामुाः फलदाः ॥ ११०॥

Stotram Digitalized By Sanskritdocuments.org


वां तपयािम िपुरे िधना पावित ।

अनएऔमहे शिदभागे नैरृ यां माते तथा ॥ १११॥

इाशावाणी भागे षडं गायचये मा ।

आांकामेवर वदे नमािम भगमािलन ॥ ११२॥

िनयलनां नमयािम भेडां णमायहं ।

विनवासांनमयािम महािवेवर भजे ॥ ११३॥

िशवदूत नमयािम विरतां कुल सुदर ।

िनयांनीलपताकाच िवजयां सवमंगलां ॥ ११४॥

वालामालाच िचाच महािनयां च संतुवे ।

काशानदनाथायांपराशतनमायहं ॥ ११५॥

शुलदे व नमयािम णमािम कुलेवर ।

परिशवानदनाथायांपराशत नमायहं ॥ ११६॥

कौलेवरानदनाथं नौिम कामेवर सदा ।

भोगानदं नमयािम िसौघच वरानने ॥ ११७॥

लनानदं नमयािम समयानदमेवच ।

Stotram Digitalized By Sanskritdocuments.org


सहजानदनाथचणमािम मुमुहु ॥ ११८॥

मानवौघं नमयािम गगनानदगयहं ।

िववानदं नमयािम िवमलानदमेवच ॥ ११९॥

मदनानदनाथच भुवनानदिपण ।

लीलानदं नमयािम वामानदं महे विर ॥ १२०॥

णमािमियानदं सवकामफलदं ।

परमेटगुंवदे परमंगुमाये ॥ १२१॥

ीगुं णमयािम मून िबलेवर ।

ीमदानदनाथायिगुरोपादुकां तथा ॥ १२२॥

अथ ाथिमके दे िव चतुरे कुलेविर ।

अिणमांलिखमां वदे मिहमां णमायहं ॥ १२३॥

ईिशविस कलये विशवं णमायहं ।

ाकायिसभुतच इछााितमहं भजे ॥ १२४॥

सवकामदां सवकामिसिमहं भजे ।

मयमेचतुरेहं ा माहे वर भजे ॥ १२५॥

Stotram Digitalized By Sanskritdocuments.org


कौमार वैणव वदे वाराह णमायहं ।

माहे ीमिपचामुडांमहालमीमहं भजे ॥ १२६॥

तृतीये चतुरे तु सवसंोिभण भजे ।

सविवािपणमुां सवकषिणकां भजे ॥ १२७॥

मुां वशकर वदे सवमािदिनकां भजे ।

भजेमहाकुशां मुां खेचर णमायहं ॥ १२८॥

बीजामुां योिनमुां भजे सविखडन ।

ैलोयमोहनंचं नमािम लिलते तव ॥ १२९॥

नमािम योिगन त खटायामभीटदां ।

सुधाणवासनंवदे त ते परमेविर ॥ १३०॥

चेविर महं वदे िपुरां णमायहं ।

सवसंोिभणमुां ततोहं कलये िशवे ॥ १३१॥

अथाहं षोडशदले कामाकषिणकां भजे ।

बुयाकषिणकांवदे हकाराकषिणकां भजे ॥ १३२॥

शदाकषिणकां वदे पशकषिणकां भजे ।

Stotram Digitalized By Sanskritdocuments.org


पाकषिणकांवदे रसाकषिणकां भजे ॥ १३३॥

गधाकषिणकां वदे िचाकषिणकां भजे ।

धैयकषिणकांवदे मृयाकषिणकां भजे ॥ १३४॥

नामाकषिणकां वदे बीजाकषिणकां भजे ।

आमाकषिणकांवदे अमृताकषिणकां भजे ॥ १३५॥

शरीराकषिणकां वदे िनयां ीपरमेविर ।

सवशापूरकंवदे कपयेहं तवेविर ॥ १३६॥

गुतायां योिगन वदे मातरं गुतपूयतां ।

पोतांबुजासनंत नमािम लिलते तव ॥ १३७॥

िपुरेश नमयािम भजािमटाथिसिदां ।

सविवािविणमुांताहं ते िवचतये ॥ १३८॥

िसवे तवाटपेहमनंगकुसुमां भजे ।

अनंगमेखलांवदे अनंगमदनां भजे ॥ १३९॥

नमोहं णयािम अनंगमदनातुरां ।

अनंगरेखांकलये भजेनंगां च वेिगन ॥ १४०॥

Stotram Digitalized By Sanskritdocuments.org


अनंगाकुशां वदे ह मनंगमािलन भजे ।

ताहं णयािम दे या आसनमुमं ॥ १४१॥

नमािम जगतीशान त िपुरसुदर ।

सवकषिणकांमुां ताह कलपयािमते ॥ १४२॥

भुवनाये तव िशवे सवसंोिभण भजे ।

सविवािवणवदे सवकषिणकां भजे ॥ १४३॥

सवलािदन वदे सवसमोिहन भजे ।

सकलतंिभन वदे कलये सवजंृिभण ॥ १४४॥

वशकर नमयािम सवरििनकां भजे ।

सकलोमिदनवदे भजे सवथसाधके ॥ १४५॥

सपिपुिरकां वदे सवममय भजे ।

भजायेवततशत सवयकर ॥ १४६॥

ताहं कलये चं सवसौभायदायकं ।

नमािमजगतां धा सदायाययोिगन ॥ १४७॥

नमािम परमेशान महािपुरवािसन ।

Stotram Digitalized By Sanskritdocuments.org


कलयेहंतव िशवे मुां सवशकर ॥ १४८॥

बिह शारे ते दे िव सविसिदां भजे ।

सवसपदां वदे सवियंकर भजे ॥ १४९॥

नमायहं ततो दे व सवमंगलकािरण ।

सवकामदांवदे सवदुःखिवमोिचन ॥ १५०॥

सवमृयुशमन सविवनिनवािरण ।

सवगसुदरवदे सवसौभायदाियन ॥ १५१॥

सवथसाधकं चं ताहं ने िविचतये ।

ताहं ते नमयािम कुलोीणय योिगन ॥ १५२॥

सवमसनं वदे िपुराियमाये ।

कलयािमततो मुां सवमादन कािरण ॥ १५३॥

अत शारे ते दे िव सवां णमायहं ।

सवशतनमयािम सववयदां भजे ॥ १५४॥

सवानमय वदे सवयािधिवनािशन ।

सवधारवपाचसवपापहरांभजे ॥ १५५॥

Stotram Digitalized By Sanskritdocuments.org


सवनदमय वदे सवराविपण ।

णमािममहादे व सवसत फलदां ॥ १५६॥

सवराकरं चं सुदर कलये सदा ।

िनगभयोनवदे ताहं णमायहं ॥ १५७॥

सायिसासनं वदे भजे िपुरमािलन ।

कलयािमततो दे व मुां सवमहाकुशां ॥ १५८॥

अटारे विशन वदे महा कामेवर भजे ।

मोिदनिवमलांवदे अणाजियन भजे ॥ १५९॥

सववर नमयािम कौिलन णमायहं ।

सवरोगहरंचं ताहं कलये सदा ॥ १६०॥

नमािम िपुरा िस भजे मुां च खेचर ।

महािकोणवबाहु चतुरे कुलेविर ॥ १६१॥

नमािम जृंभणाबाणं सवसंमोिहन भजे ।

पाशंचापं भजे िनयं भजे तंभनमकुशं ॥ १६२॥

िकोणेहं जगा महाकामेवर भजे ।

Stotram Digitalized By Sanskritdocuments.org


महावेवरवदे महाीभगमािलन ॥ १६३॥

महाीसुदर वदे सवकामफलदां ।

सविसिदं चं तवदे िव नमायहं ॥ १६४॥

नमायितरहयायां योिगन तवकामदां ।

िपुरांबांनमयािम बीजामुामहांभजे ॥ १६५॥

मूलमेण लिलते तबदौ पूजयायहं ।

सवनदमयंचं तवदे िव भजायहं ॥ १६६॥

परां पररहयायां योिगन तकामदां ।

महाचेवरवदे योिनमुामहं भजे ॥ १६७॥

धूपदीपािदकं सवमपतं कपयायहं ।

वीतयेमहामुां दशयािम ततशवे ॥ १६८॥

शायनं मधुसयुतं पायसापूप सयुतं ।

घृतसूपसमायुतंदिधीरसमिवतं ॥ १६९॥

सवभयसमायुतं बहु शाकसमिवतं ।

िनियकाचने पाे नैवें कपयािम ते ॥ १७०॥

Stotram Digitalized By Sanskritdocuments.org


सकपिबदुना चं कुचौ िबदुयेन च ।

योिनचसपरा न कृवा ीलिलते तव ॥ १७१॥

एत कामकला पं भतानां सवकामदं ।

सवसौभायदं वदे त िपुरसुदर ॥ १७२॥

वामभागे महे शािन वृं च चतुकं ।

कृवागधाताैचायचयािम महे वर ॥ १७३॥

वादवां नमयािम त यापकमडलं ।

जलयुतेनपाणौ च शुमुा समिवतं ॥ १७४॥

त मेण दायािम दे िव ते बिलमुमं ।

नमतेदेवदे वेिश नम ैलोयविदते ॥ १७५॥

नमशववराकथे नमीपुरसुदिर ।

दिणनमकारमनेनाहं करोिम ते ॥ १७६॥

तत सकपमाणां समाजं परमेविर ।

जपािममहािवां व ीयथमहं िशवे ॥ १७७॥

तव िवां जवाथ नौिम वां परमेविर ।

Stotram Digitalized By Sanskritdocuments.org


महादे िवमहे शािन महािशवमये िये ॥ १७८॥

महािनये महािसे वामहं शरणं िशवे ।

जयवंिपुरे दे िव लिलते परमेविर ॥ १७९॥

सदािशव ियकिर पािहमां कणािनधे ।

जगमातजगू पेजगदीवरवलभे ॥ १८०॥

जगमिय जग तुये गौिर वामहमाये ।

अनाेसवलोकानामाे भतेटदाियिन ॥ १८१॥

िगिरराजेतनये नमतीपुरसुदिर ।

जयारीजयदे वेिशमातमहेविर ॥ १८२॥

िवणुमातरमाते हरमातसुरेविर ।

यािदमातृसंतुये सवभरण सयुते ॥ १८३॥

योितमिय महापे पािहमां िपुरे सदा ।

लमीवायािदसं पूये िवणुिशविय ॥ १८४॥

भजािम तव पादाजं दे िव िपुरसुदिर ।

वीयथयतः काचीछत वैपूजयायहं ॥ १८५॥

Stotram Digitalized By Sanskritdocuments.org


ततच केतनां शत तपयािम महे विर ।

तथािपवां भजंतोषं िचदनौ च ददायहं ॥ १८६॥

वीयथयं महादे िव ममाभीटाथ िसये ।

बवावां खैचरीमुां मवोासयायहं ॥ १८७॥

िततमे दयेिनयं िपुरे परमेविर ।

जगदं महाराि महाशत िशविये ॥ १८८॥

चे िततमे िनयं महािपुरसुदिर ।

एतपुरसुदय दयं सवकामदं ॥ १८९॥

महारहयं सततं दुलभं दै वतैरिप ।

साासदािशवेनोतं गुा गुमनुमं ॥ १९०॥

यः पते या िनयं णुयाा समािहतः ।

िनयपूजाफलंदेयासलभेना संशयः ॥ १९१॥

पापैः समुयते सः कायवा िससंभवैः ।

पूवजमसमु दतैनाकृतैरिप ॥ १९२॥

सवतुषुय पुयं सवतीथषु यफलं ।

Stotram Digitalized By Sanskritdocuments.org


तपुयं लभते िनयं मानवो ना संशयः ॥ १९३॥

अचलां लभते लम ैलोयेनाित दुलभां ।

साािणुमहालयाशीमेव भिवयित ॥ १९४॥

अटै वय मवानोित स शीं मानवोमः ।

घडकापादुकािसयािदटकंशीमनुते ॥ १९५॥

ीमपुरांिबकायै नमः ।

॥ ीलिलतादयतों सपूण ॥

ॐत स ॥

Encodedand proofread by Adwaith Menon adwaithmenon at gmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Lalita Hrudaya Stotram Lyrics in Devanagari PDF


% File name : shrIlalitAhRidayastotram.itx
% Category : hRidaya
% Location : doc\_devii
% Author : Traditional
% Language : Sanskrit

Stotram Digitalized By Sanskritdocuments.org


% Subject : philosophy/hinduism/religion
% Transliterated by : Adwaith Menon adwaithmenon at gmail.com
% Proofread by : Adwaith Menon
% Latest update : June 15, 2005
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like